________________
स्तुतिचतुविशतिकायाः पाठ:
पृ० १० टीकाङ्कः पृष्ठाङ्कः अल्पे च त्रिषु पुंसि स्यात् ( हस्तिजात्यन्तरे शनौ ।। )( दद्रिके ) । रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसकम् ( तद्विके) ८८१७ २ ८३ वा(१) प्रचेतसि जानीयादिवार्थे च तदव्ययम् (वैकके)१७१ १ २ २८५ शक्तिरखान्तरे गौर्यामुत्साहादौ बले स्त्रियाम् (तद्विके) ६१ ६१ २ १६७
रभसे खियां सामाजिके गोष्ठयां द्युति(यूत)मन्दरयोः सभा
विश्वकोशे अघं तु व्यसने प्रोक्तमघं दुरित-दुःखयोः
२ २३१ अन्तः प्रान्तेऽन्तिके नाशे स्वरूपेऽतिमनोहरे ५९ ३१ २ १६४, २६९ अरं शीघे च चक्राङ्गे शीघ्रगे पुनरन्यवत् १२५ ३ २ ४५ अलं भूषणपर्याप्तिवारणेषु निरर्थके। अलं शक्तौ च निर्दिष्टम् ।
१९० ४८ २ १०१ अष्टापदं स्यात् कनके सारीणां फलकेऽपि च । अष्टापदश्च शरभे चन्द्रमल्ल्यां च मर्कटे ॥ ८१ ४२ २ १७० आयतिः संय(ग)मे दैर्ये प्रभावागामिकालयोः ६९ १५८ २ १६३ आरम्भस्तु त्वरायां स्यादुधमे वध-दर्पयोः आराद् दूर-समीपयोः
१८७ १५ २ ११९ आलिः पङ्क्तौ च सख्यायां सेतौ च परिकीर्तिता। विशदायेऽपि स्यादालिः
२ ८४ आशुीहौ च सत्वरे
१६८ १२ २ १०३ इनः सूर्ये नृपे पत्यौ
८५ १ २ ५४ इतिः प्रवासे डिम्बे स्यादतिवृष्टयादिषट्सु च ६० ५४ २ १९१ उमा सीता(ऽतसी) हैमवती हरिद्रा-कीर्ति-कान्तिषु ११२ ३४ २ २५७ कदम्बमाहुः सिद्धार्थे नीपेऽपि निकुरम्बके १०७ ७ २ ३४
केलधौतं रूप्य-हेम्नोः कलधौतः कलध्वनौ ७१ १९० २ १५४ १ श्रीमहेश्वरस्य कृतौ विश्वप्रकाशे (चौखम्बासंस्कृतग्रन्थमालायां) अत्र सूचितोल्लेखानां बहुशः साम्यं दहश्यते, अत एतरकोशाधारण पृष्ठपयाङ्कः पाठान्तरं च सूच्यते मया । २ 'पातक-दुःखयोः' इति पाठान्तरं (०२९, श्लो० १) । ३ " तुरायां " इति पृ० १०९, श्लो० ३० । ४ "आलिस्तु विशदाशये । आलिः पङ्क्तो नसल्याच" इति पृ० १५२, श्लो० ३७१५ पाठोऽयं वर्तते हैमानेकार्थे (का० ४, श्लो० १४७८) अपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org