SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ टीकाचतुष्टयान्तर्गतसाक्षीभूतपाठाः १११ पाठ: टीकाङ्क: पृष्ठाङ्क पादसमानार्थः पाद् अप्यस्ति २ १० मेचकः शितिकण्ठाभः २ २१६ धरणौ तरवारिर्मतः खङ्गः नानार्थे गमः सदृशपाठे स्याद् गमस्तु गमने स्मृतः मुद्रा स्यादाकृतौ मुद्रा मुद्रा मानेऽङ्गुलीयके । पिधानेऽपि भवेन्मुद्रा मुद्रा कर्णविभूषणे ॥ पारस्करे करश्चित्रला( ल. १) महीपे ई: स्मरेऽघेऽव्यये खेदे कोपाक्तावी भुवि श्रियाम् ३ ९३ गौर्वजे सुवृषे धेनौ वाचि दिग्वाणयोगिरि । भूमयूखसुखस्वर्गासत्यवह्नयक्षिमातृषु ॥ ३ २०६ रसो हर्षे जले दुग्धे शृङ्गारादौ रसा धरा ३ २५८ मेदिनीकोशे पृ. ५० आजिः स्त्री, समभूमौ च । सङ्ग्रामे (जद्विके ) ३१ ३ २ ४९ गौः स्वर्गे वृषभे रश्मौ बजे शीतकरे पुमान् । अर्जुनीनेत्रदिग्बाणभूवाग्वादि(रि)षु योषिति ॥ २ २०५ तपो लोकान्तरेऽपि च । चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयोः (सत्रिके) पोतः शिशौ वहित्रे च गृहस्थाने च वाससि (तद्विके) ५९ ३८ २ १२२ मन्दोऽतीक्ष्णे च मूर्खे च "वैरे निर्भाग्य-रोगिणोः। १ धरणिदासाद् भिन्नोऽभिन्नो वेति न निर्णीयते साधनाभावात् । ९ श्रीमोहनलालजीजैनसेन्ट्रल्लाइबेरी( मुंबई )सत्कमुदितपुस्तकाधारण पृष्ठपद्ययोः अङ्क सूचनं क्रियते, किन्तु मुखपृष्ठस्यामावात् प्रकाशनपरिचयायुष्लेखकरणेऽसमर्थोऽहम् । ३ पाठोऽयं न लभ्यते मुद्रिते पुस्तके, किन्तु "गौः स्वर्गे च बलीवर्दे रश्मौ च कुलिशे पमान । स्त्री सौरभेयी दृग-बाण-दिग-वाग्-भूष्वामु भूम्नि च ॥” इति पृ० १२, श्लो० १, “गौः स्वर्गे वृषभे रक्ष्मी वने चन्द्रमसि स्मृतः" इति तु विश्वे (पृ० २४)। ४“ स्वैरे चाभाग्यरोगिणोः" इति ०७१, श्लो० १३॥ +80 १८६ २४ २ २१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy