________________
टीकाचतुष्टयान्तर्गतसाक्षीभूतपाठाः
१११
पाठ:
टीकाङ्क: पृष्ठाङ्क
पादसमानार्थः पाद् अप्यस्ति
२ १० मेचकः शितिकण्ठाभः
२ २१६ धरणौ तरवारिर्मतः खङ्गः
नानार्थे गमः सदृशपाठे स्याद् गमस्तु गमने स्मृतः मुद्रा स्यादाकृतौ मुद्रा मुद्रा मानेऽङ्गुलीयके । पिधानेऽपि भवेन्मुद्रा मुद्रा कर्णविभूषणे ॥
पारस्करे करश्चित्रला( ल. १)
महीपे ई: स्मरेऽघेऽव्यये खेदे कोपाक्तावी भुवि श्रियाम् ३ ९३ गौर्वजे सुवृषे धेनौ वाचि दिग्वाणयोगिरि । भूमयूखसुखस्वर्गासत्यवह्नयक्षिमातृषु ॥
३ २०६ रसो हर्षे जले दुग्धे शृङ्गारादौ रसा धरा
३ २५८ मेदिनीकोशे पृ. ५० आजिः स्त्री, समभूमौ च । सङ्ग्रामे (जद्विके ) ३१ ३ २ ४९ गौः स्वर्गे वृषभे रश्मौ बजे शीतकरे पुमान् । अर्जुनीनेत्रदिग्बाणभूवाग्वादि(रि)षु योषिति ॥
२ २०५ तपो लोकान्तरेऽपि च । चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयोः (सत्रिके) पोतः शिशौ वहित्रे च गृहस्थाने च वाससि (तद्विके) ५९ ३८ २ १२२
मन्दोऽतीक्ष्णे च मूर्खे च "वैरे निर्भाग्य-रोगिणोः। १ धरणिदासाद् भिन्नोऽभिन्नो वेति न निर्णीयते साधनाभावात् । ९ श्रीमोहनलालजीजैनसेन्ट्रल्लाइबेरी( मुंबई )सत्कमुदितपुस्तकाधारण पृष्ठपद्ययोः अङ्क सूचनं क्रियते, किन्तु मुखपृष्ठस्यामावात् प्रकाशनपरिचयायुष्लेखकरणेऽसमर्थोऽहम् । ३ पाठोऽयं न लभ्यते मुद्रिते पुस्तके, किन्तु "गौः स्वर्गे च बलीवर्दे रश्मौ च कुलिशे पमान । स्त्री सौरभेयी दृग-बाण-दिग-वाग्-भूष्वामु भूम्नि च ॥” इति पृ० १२, श्लो० १, “गौः स्वर्गे वृषभे रक्ष्मी वने चन्द्रमसि स्मृतः" इति तु विश्वे (पृ० २४)। ४“ स्वैरे चाभाग्यरोगिणोः" इति ०७१, श्लो० १३॥
+80
१८६ २४ २ २१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org