________________
मुनिराजकृतायाः ]
भूमिका
२१
२० नैषध काव्यम् — श्रीजिनराजसूरि-श्रीचारित्रवर्धनादिभिः । 'किरातार्जुनीयकाव्यम् - - श्रीविनयसुन्दरैः ।
२२ कुमारसम्भवकाव्यम् — श्रीविजयगणिभिः श्रीचारित्रवर्धनैश्च । २३ रघुवंश काव्यम् - श्रीममय सुन्दर चारित्रवर्धनममुखमुनीश्वरैः । २४ दमयन्तीचम्पू:- श्रीगुणविज ( न ) यगणिभिः ।
२५ खण्डप्रशस्तिः -- श्रीगुणविज(न) य-प्रबोधमाणिक्यादिमुनीश्वरैः । २६ नलोदयः - श्री आदित्यसूरिभिः ।
२७ मेघदूतम् - - श्रीमहीमेरुप्रमुखमुनिराजैः कविसभाशृङ्गारा सडेन । २८ राक्षसकाव्यम् - श्री शान्तिसूरिभिः ।
२९ वृन्दावनकाव्यम् - ३० घटखर्परः
३१ शिवभद्रकाव्यम्३२ मेघाभ्युदयः
३३ श्रीहलायुधकृतकविगुह्यकाव्यम् - श्रीरविधमैः ।
"
19
99
""
३४ गङ्गाष्टकम् – पूर्वाचार्यैः ।
३५ राघवपाण्डवीय काव्यम् -
[ - श्री चारित्रवर्धनैः ।
३६ भर्तृहरिशतकत्रयम् — श्रीधनसार - जिनसमुद्रमुनिभ्याम् । ३७ वासवदत्ता - श्रीसिद्ध (द्धि ) चन्द्रैः |
३८ विषमकाव्यवृत्तिः — श्रीजिनप्रभसूरिभिः ।
३९ शिवमहिम्नःस्तोत्रम् — श्रीहर्ष कीर्तिमुरिभिः ।
४० वृत्तरत्नाकरः - श्री रा ( सो ! ) मचन्द्रः श्रीसमय सुन्दरगणिभिश्च ।
४१ श्रुतबोध: - श्रीनयविमल + श्रीमेघचन्द्रशिष्य हर्ष कीर्तिभिः ।
Jain Education International
४२ पातञ्जलयोगसूत्रम् - न्या० न्या० महोपाध्याय श्रीयशोविजयैः । (मु.)
४३ श्रीनागार्जुनकृत योगरत्नावलिः – श्रीगुणाकरस्ररिभिः ।
४४ वसन्त राजशकुनम् - - श्री भानुचन्द्रोपाध्यायैः । (मु. )
४५ गायत्रिका — पदर्शनमान्यतानुसारिण्या वृत्त्या श्रीशुभतिलकोपाध्यायैः श्रीयशश्चन्द्रैश्च । ४६ ज्योतिर्विदाभरणम् – श्रीभावरत्नैः ।
४७ * ताजिकसारः - श्री सुमतिहर्षगणिभिः ।
४८ श्रीसिद्धान्तचन्द्रिकाव्याकरणं श्रीसदानन्दयतिवरेण
३१
१ किरातार्जुनीयदीपिका श्रीधर्मविजयमुनिभिः । २ - ३ अयमुल्लेखो जैनग्रन्थावल्यां वर्तते परन्तु स बिचारणीय इव प्रतिभाति ।
For Private & Personal Use Only
www.jainelibrary.org