SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृतायाः ] भूमिका २१ २० नैषध काव्यम् — श्रीजिनराजसूरि-श्रीचारित्रवर्धनादिभिः । 'किरातार्जुनीयकाव्यम् - - श्रीविनयसुन्दरैः । २२ कुमारसम्भवकाव्यम् — श्रीविजयगणिभिः श्रीचारित्रवर्धनैश्च । २३ रघुवंश काव्यम् - श्रीममय सुन्दर चारित्रवर्धनममुखमुनीश्वरैः । २४ दमयन्तीचम्पू:- श्रीगुणविज ( न ) यगणिभिः । २५ खण्डप्रशस्तिः -- श्रीगुणविज(न) य-प्रबोधमाणिक्यादिमुनीश्वरैः । २६ नलोदयः - श्री आदित्यसूरिभिः । २७ मेघदूतम् - - श्रीमहीमेरुप्रमुखमुनिराजैः कविसभाशृङ्गारा सडेन । २८ राक्षसकाव्यम् - श्री शान्तिसूरिभिः । २९ वृन्दावनकाव्यम् - ३० घटखर्परः ३१ शिवभद्रकाव्यम्३२ मेघाभ्युदयः ३३ श्रीहलायुधकृतकविगुह्यकाव्यम् - श्रीरविधमैः । " 19 99 "" ३४ गङ्गाष्टकम् – पूर्वाचार्यैः । ३५ राघवपाण्डवीय काव्यम् -‍ [ - श्री चारित्रवर्धनैः । ३६ भर्तृहरिशतकत्रयम् — श्रीधनसार - जिनसमुद्रमुनिभ्याम् । ३७ वासवदत्ता - श्रीसिद्ध (द्धि ) चन्द्रैः | ३८ विषमकाव्यवृत्तिः — श्रीजिनप्रभसूरिभिः । ३९ शिवमहिम्नःस्तोत्रम् — श्रीहर्ष कीर्तिमुरिभिः । ४० वृत्तरत्नाकरः - श्री रा ( सो ! ) मचन्द्रः श्रीसमय सुन्दरगणिभिश्च । ४१ श्रुतबोध: - श्रीनयविमल + श्रीमेघचन्द्रशिष्य हर्ष कीर्तिभिः । Jain Education International ४२ पातञ्जलयोगसूत्रम् - न्या० न्या० महोपाध्याय श्रीयशोविजयैः । (मु.) ४३ श्रीनागार्जुनकृत योगरत्नावलिः – श्रीगुणाकरस्ररिभिः । ४४ वसन्त राजशकुनम् - - श्री भानुचन्द्रोपाध्यायैः । (मु. ) ४५ गायत्रिका — पदर्शनमान्यतानुसारिण्या वृत्त्या श्रीशुभतिलकोपाध्यायैः श्रीयशश्चन्द्रैश्च । ४६ ज्योतिर्विदाभरणम् – श्रीभावरत्नैः । ४७ * ताजिकसारः - श्री सुमतिहर्षगणिभिः । ४८ श्रीसिद्धान्तचन्द्रिकाव्याकरणं श्रीसदानन्दयतिवरेण ३१ १ किरातार्जुनीयदीपिका श्रीधर्मविजयमुनिभिः । २ - ३ अयमुल्लेखो जैनग्रन्थावल्यां वर्तते परन्तु स बिचारणीय इव प्रतिभाति । For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy