SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ जिनसतयः] स्तुतिचतुविशतिका पकं पारा पुनः प्रधिः" इत्यभिधानचिन्तामणिः (का० ३, श्लो० ४१९)। किंविशिष्टा देवी । आप ष्ठिता-अध्यारूढा । किम् ? । 'विचित्रवर्णविनतात्मजपृष्ठं' विचित्रवर्णो यो विमतात्मजो-गरुडः तस्य पृष्ठं-पृष्ठप्रदेशम् । विचित्रः-कर्बुरो वर्णो यस्योति 'बहुव्रीहिः' । “कच्रश्चित्रला (ल:)" इति पारस्करः । केव ।। ' तडिदिव ' । कस्मिन् ! । ' सान्ध्य धनमूर्ध्नि ' सान्ध्यः-सन्ध्यायां भवो यो धनो-मेघः तस्य मूर्भि-मस्तके । आधारे सप्तमी । यथा सान्ध्यघनशिरस्थिता तडिद् भानि, तथा देवी गरुडपृष्ठारूढा चकैः शोभते इत्याशयः । किंविशिष्टैः महारिभिः ? । 'असमदवैरिव धामहारिभिः' असमा-अनन्यसदृशा ये दवा:-बनवतयः तैरिव धामा-तेजसा हारिभिः-कान्तैः । “दवो दाबो वनवतिः" इत्यभिधानचिन्तामणिः (का०४, श्लो० १६७)। न रात्र विभक्तिलोपः शनीयः “ इवेन सह नित्यं समासो विभक्त्यलोपश्च" इति चातिकात् ॥ इति तुरीयवृत्तार्थः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy