________________
मिलतया
खतियाविनातिका जवात वेगात् । किमिव । रम इव-रेणुरिख । यथा वस्त्रविलग्नरनःपरिशाटने विलम्बो न भवति तयाऽविलम्वेष त्यक्तमिति मावः। "रेणुर्द्वयोः स्त्रियां धूली (लि:)पांशुर्ना न द्वयो रजः" इत्यमरः (श्लो० १६१४)। "क्य रनसि स्युलीपांशुरेणवः " इति हैमः ( का०४, श्लो० ३६ )। रज्यन्से वस्त्राण्यनेन इति रजः । रञ्ज रागे '(सर्वधातुभ्यः ) असुन् । ( उणा० स० १२८) इत्यसुन् 'असि अके अने' ( वार्तिके ४०६७) 'घिनणि च' (वार्तिके ४०६८) रञ्जलोंपो वाच्यः यद्वा ' भरञ्जिभ्यां कित्' ( उणा० सू० ११६) इत्यसुन् । 'रजकरजनरजःस्पसङ्ख्यानम्' (वार्तिके ४०६९) इति नलोपः । रजसी र नासि इत्यादि रूपाणि "रजेनापि रजः सम" मिति शब्दप्रमेदः । राज्यं कथंभूतमपि । ज्यायोऽपि-प्रशस्यमपि ।
ज्य च' (पा० अ० ५, पा० ३, सू०११) प्रशस्यशब्दस्य ज्यादेशः । ज्यादीयसिः' इति ईयस ईकारस्याकारः । पुनः कथंभूतम् ! । उदितं-उत्कर्ष प्राप्तम् । ( उत्पूर्वक ) ' इण मतौ । मावे क्तः। या कथंभूता ! । 'जितराजका ' जितं-वशीकृतं रानक-राज्ञां समूहो यया सा । पुनः कथंमता ! ।हेताहितकारिणी । कस्मिन्नपि । “संसारमहोदधावपि' संसरणं संसारः भावे घञ् स एव महान्-प्रकृष्टो यः उदधिः-समुद्रः तस्मिन् । पुनः कथंभूता ! । शास्त्री-शिक्षयित्री ।' शासु अनुशिष्टौ ' शीलार्थे तु( तृन् ) प्रत्ययः । द्विसप्ततिकलायाः पूर्व भगवता एव शिक्षणादिति मावः । यदिवा शास्त्री जीवादितस्वोपदेशदायिनीत्यर्थः । पुनर्यच्छब्दयोजनामाहू-च-पुनर्यस्या-जिनराज्याः सारमहः-प्रधानतेजः सर्वत एव-समन्तादेव दधान-गात् प्रसमारेत्यर्थः । 'दधाव' इति । स गतौ ' इति धातोर्धावाने मोक्षे कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं णप् । 'विश्व' (सा. सू० ७१० ) इति धातोल्विम् । 'हस्वः' (सा० म०७१३) इति ह्रस्वः। 'झपानां जवछपाः' (सा० स० ०१४) इति पूर्वधकारस्य दत्वम् । अत उपधायाः' (सा. सू० ७५७) इति वृद्धिः । तथा च ' दधाव । इति सिद्धम् । आदेशस्तु सार्वधातुके दृश्यते । आईभतुके तु तदमावाद् दधावेति चिन्त्यमिव प्रतिमाति । अत्र 'दधाव' इति क्रियापदम् । किं कर्त ! 'सारमहः' सारं च तन्महश्च सारमहः । कस्याः ? । यस्याः । कथम् ? । सर्वत एव । कथंभूतं सारमहः ।। 'पिहिताशास्त्रीविहायः ' आशास्त्रियो-दिगङ्गनाः विहायो-गगनं, आशास्त्रियश्च विहायश्च आशास्त्रीविहायांसि, एतानि पिहितानि--आच्छादितानि येन तत् तथा । विमहाति सर्वयिति विहायः। असुनि साधुः । पुन: कथंभूतम् ! । ' अदितं न दितं अदिती अखण्डितम् । 'दो अवखण्डने " यतिस्पतिमास्था (पा० अ०७, पा० ४, सू० १० ) इति इकारोन्वादेशः ॥ २॥
सौ०व०-प्रावाजीजितेति। सा जिनानां राजी-तीर्थकृतां श्रेणिः ना-अस्माके मवापार संसारखेदं हरतु इत्यन्वयः। 'हरतु' इति क्रियापदम् । का की ! । 'राजी' । केषाम् ।। 'जिवरनाम्'।' हरतु ' अपनयतु । कं कर्मतापनम् । 'भवायासम् ' । केषाम् ।। 'नः' अस्माकम् । कथं. भूता जिनानां राजी । 'सा' सा-प्रसिद्धा । तच्छब्दो यच्छदमपेक्षते। सा काया जिनानां राजी प्राब्राजीव इत्यन्वयः। 'मावाजीद ' इति क्रियापदम् । का कवी ।'या'प्रावाजीद ' दक्षिामन. हीत् । किं कृत्वा ? । 'विहाय' त्यक्त्वा । किं कर्मतापनम् । 'राज्यं' धूपत्वम्। कथम् ।। 'जवात् ' वेगेन । किमिव ? । 'रज इव ' यथा रजः वेगेन त्यज्यते। किंविशिष्टं राज्यम् ! । 'ज्या
'ज्यादादीयसः' इति पाणिनीये ( अ० ६, पा० ४, सू० १६.)। २ चिन्त्यमेतत् 'धावु गतिशुग्यो रित्यस्य बातोः सद्भावात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org