SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिका [१७ लन्धु भानचिन्तामणि (का०४, प्रलो० २९०)। पुनः किंविशिष्टम् ? । 'समुग्रहानमार्गम् । समुयत्-समल्लसन दानस्यवितरणस्य मार्ग:-कमो यत्र स तम्, सम्यग्ज्ञानद्वारा मुक्तिप्रदायकत्वात् । पुनः किंविशिष्टम् ।'धुताधिकविपदगम्" । पुनः किंविशिष्टम् ।। अमर्ष-अजेयम् । परेरिति शेषः । किं कुर्वन्तं कृतान्तम् ? । तुदन्तं-पीडयन्सस् । कम् । । कृतान्तं-यमम् । एतत्प्रतिपादितानुष्ठानकृतो भवग्रहणाभावेन मरणाभावात् । “यमः कृतान्तः पितृदक्षिणाशा-प्रेतात्पतिर्दण्डधरोऽर्कसूनुः" इत्यभिधानचिन्तामणिः(का०२, श्लो० ९८)। अत्र दिर न्तस्य प्रलेषः । सोऽपि विगतमुद्रो-गतमर्यादः प्रलम्बो भवति, तस्यापि पदगमभङ्गाः-पदप्रकारक्रमाश्वकासति दन्ताश्च भवन्ति दानमार्गों-मदप्रवाहः, सोऽप्यगं धुनोति अभङ्ग(श्च) कृतान्तं च-विपक्षादिक च तदति ॥ इति तृतीयवृत्तार्थः ॥३॥ श्रीपुरुदत्तायै प्रार्थमा प्रचलदचिररोचिश्वारुगात्रे ! समुद्यत् सदसिफलकरामेऽभीमहासेऽरिभीते !। सपदि पुरुषदत्ते ! ते भवन्तु प्रसादाः सदसि फलकरा मेऽभीमहासेरिभीते ॥ ४ ॥ -माकिनी ज० वि०-प्रचलदचिरेति। हे पुरुषदत्ते!-पुरुषदत्ताभिधे ! ते-तव सम्बन्धिनः प्रसादा:अनुग्रहा: मे-मम सदसि-सभायां सपदि-तत्क्षणं फलकरा:-सिदिकारिणः भवन्तु-सम्पद्यन्ताम् इति क्रियाकारकप्रयोगः । अत्र ' भवन्तु ' इति क्रियापदम् । के कर्तारः 'प्रसादाः'।कर्षभूता भवन्तु ? ' फलकराः' । कथम् ? ' सपदि 'कस्य ? 'मे'। कस्मिन् ' सदसि'। अवशिष्टानि पुरुषदत्ताया देव्याः सम्बोधनानि । तद्वयाख्यानं त्वेवम्-हे 'प्रचलदचिरचिश्वारुगाने!'प्रचलन्ती-स्फुरन्ती या अचिररोचिः-तडित् तद्वत् चारु-मनोहरं गात्रं-देहो यस्याः सा तथा तत्सम्बो० हे प्रचळ । हे ' समुद्यत्सदसिफलकरामे' ! समुपती-मोल्लसन्ती सतीशोभने असिफलके-खडखेटके ताभ्यां रामे!-रमणीये।। हे 'अभीमहासे!' अभीमा-सौम्यः हासो-सनं यस्याः सा तथा तत्सम्बो० हे अभीहे ' अरिभीते !' भरिभ्यो-वैरिभ्यो या मी:-भयं तस्या ईते !-ईतिभूते ।। हे ' अभीमहासेरिमीते ! ' अभी:-भीवर्जिता या महासेरिभी-महामहिषी तां इते !-गते !, महिण्यारूढे इत्यर्थः ॥ __ अथ समास:-अचिरा रोचिर्यस्याः सा अचिररोचिः 'बहुव्रीहिः' । प्रचलन्ती चासावचिररोचिश्च प्रचल. 'कर्मधारयः । प्रचलदचिररोचिर्व चारु प्रचल० 'तत्पुरुषः । प्रचलदनिररोचिचारु गात्रं यस्याः सा प्रचल. 'बहुव्रीहिः' । तत्सम्बो० हे प्रचल० । असिच १ भत्र श्रुतिरिति प्रतिभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy