Page #1
--------------------------------------------------------------------------
________________
पण्डितमुनिश्रीधर्मकुमारविरचितं सटीकं
शालिभद्र महाकाव्यम्
॥ श्री शालिभद्र महाकाव्यम् ॥
8282828282828282828282828282828282
• सानुवाद-टीकाकारौ . कच्छवागडदेशोद्धारक-वात्सल्यमूर्ति-पूज्यपाद-आचार्यदेव-श्रीमद्विजयकनकसूरीश्वराणां प्रशिष्यरत्न 'अध्यात्मयोगी'-पूज्यपाद-आचार्यदेव श्रीमद्विजयकलापूर्णसूरीश्वराणां
शिष्यरत्न पूज्याचार्यश्रीविजयकलाप्रभसूरीश्वराणां शिष्यौ पं. मुक्तिचन्द्रविजयो गणिः, पं. मुनिचन्द्रविजयो गणिश्च • आद्यप्रेरकाः : सिद्धान्तमहोदधयः पूज्याचार्याः श्रीविजयप्रेमसूरीश्वराः • अनुप्रेरकाः : पूज्याचार्याः श्रीमन्तः विजयपुण्यपालसूरयः • सम्पादकः : मुनिः मुक्तिश्रमणविजयः । • संशोधकः : मूलचन्द्रात्मजः पण्डितवर्यश्रीअमूलखः (मनफरा-श्रमण-पाठशालाऽध्यापक:) • द्रव्य सहायक : » श्री सामखीयाली वी, ओ. श्वेताम्बर मूर्तिपूजक जैन संघ
सामखीयाली-३७० १५०, कच्छ, ता. भचाऊ. तथा > श्री कालीना मानीपाडा जैन संघ, मुम्बई » श्री भीलडीयाजी जैन तीर्थ [ब.कां.]
828282828282828282828282828282828282
Page #2
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
: શ્રી શાલિભદ્ર મહાકાવ્યમ્
• પંડિત શ્રી ધર્મકુમાર (વિ.સં. ૧૩૩૪, ભદ્રેશ્વર-કચ
: પં. મુક્તિચન્દ્રવિજય ગણિ
પં, મુનિચંન્દ્રવિજય શ
• વિમોચન કર્તા : શ્રી સામખીયાળી જૈન સંઘ
• ગ્રંથ
• કર્તા
• ટીકાકાર
વિ.સં. ૨૦૬૩, દ્વિ.જે.સુ.-૯, રવિવાર, તા. ૨૪-૦૬-૨૦૦૭, મનફરા ચાતુર્માસ પ્રવેશ પ્રસંગ. • દ્રવ્ય સહાયક : • શ્રી સામખીયાળી વી.ઓ.મૂ.પૂ. જૈન સંઘ ઃ સામખીયાળી-૩૭૦ ૧૫૦, જિ. કચ્છ, તા. ભચાઉ.
• શ્રી કાલીના માનીપાડા જૈન સંઘ, મુંબઇ • શ્રી ભીલડીયાજી જૈન તીર્થ (બ.કાં.)
:• શ્રી મનફરા મૂર્તિપૂજક જૈન સંઘ : પો. મનફરા ૩૭૦ ૧૪૦, જિ. કચ્છ, તા. ભચાઉ. • ચંદ્રકાન્ત જે. વોરા : ફૂલવાડી, ભચાઉ, જિ. કચ્છ, પીન ૩૭૦ ૧૪૦. તેજસ પ્રિન્ટર્સ : ૪૦૩, વિમલ વિહાર એપાર્ટમેન્ટ, ૨૨, સરસ્વતી સોસાયટી, જૈન મર્ચન્ટ સોસાયટી પાસે, પાલડી, અમદાવાદ - ૭. ફોન : ૨૬૬૦૧૦૪૫, મો. ૯૮૨૫૩ ૪૭૬૨૦ : 7ejas Prattend
403, Vimal Vihar Apartment, 22, Saraswati Society, Near Jain Merchant Society, Pald, AHMEDABAD - 380 007. * Phone : (079) 26601045. M. 98253_47620
• પ્રાપ્તિ સ્થાન
• મુદ્રક
-
CRERERERE
॥ ૨ ॥
Page #3
--------------------------------------------------------------------------
________________
*
शालिभद्र महाकाव्यम्
waterpr
પ્રાસંગિક નિવેદન
વિ.સં. ૨૦૬૨ સામખીયાળી નગરે ૧૫૮ જેટલા શ્રમણ-શ્રમણી સાન્નિધ્યે શ્રી સંઘમાં ચાતુર્માસ દરમ્યાન સંપન્ન થયેલ -: આરાધના શ્રેણિ :
• જેઠ વદ-૬, તા. ૧૭-૦૬-૨૦૦૬, શનિવારે સવારે ૫.પૂ.આ.ભ. શ્રી કલાપ્રભસૂરીશ્વરજી મ.સા. આદિ ૧૫૮ ઠાણાનો વાગડના ઇતિહાસમાં પ્રાયઃ પ્રથમ વખત થયેલો ઐતિહાસિક ચાતુર્માસ પ્રવેશ, ૫૦૦૦થી વધુ મેદનીથી ખીચોખીચ ભરાયેલો સુવિશાળ મંડપ, બપોરે ૨.૦૦ વાગે સર્વમંગલ...
• પ્રવેશના બીજા જ દિવસથી સવારે પ્રવચનમાં સમૃદ્ધ સંખ્યા તથા ભક્તામરથી ગુંજતું પ્રભાત અને બહેનો સમક્ષ બપોરે સાધ્વીજી ભગવંતનું વ્યાખ્યાન.
•
ચાતુર્માસના મુખ્ય લાભાર્થી માતુશ્રી કરમાબેન નારણ વાલજી ગડા પરિવાર - સામખીયાળી.
• ૫૫ જેટલા શ્રમણ-શ્રમણીઓનો યોગોહનમાં થયેલો તપોમય પ્રવેશ અને નિર્વિઘ્ને પૂર્ણાહૂતિ. ક્રિયાકારક પ.પૂ.પં. શ્રી મુક્તિચન્દ્ર વિ.મ.સા.
• અષાઢ સુદ-૧૦, તા. ૦૬-૦૭-૨૦૦૬ શ્રી કુંથુનાથજી, શ્રી અજિતનાથજી આદિ જિનબિંબોની વરસતા મેહુલિયાના માહોલમાં ૐૐ પુણ્યાહં પુણ્યાહંના મંગલનાદ અને ઘંટારવ સાથે અષ્ટાત્મિક મહોત્સવ સમેત સંપન્ન પ્રાણ પ્રતિષ્ઠા – મહોત્સવ દરમ્યાન ભાવવાહી ભાવયાત્રાઓનું ભવ્ય આયોજન.
ERERERERERE
|| ૐ ||
Page #4
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
• અષાઢ વદ-૩૮ના પર્યાયજયેષ્ઠ પૂ.સા. વિનીતશ્રીજી મ.સા.નો સમાધિપૂર્વક કાળધર્મ, શ્રા.સુ.-૧ના ભવ્ય પાલખી. • શ્રી આચારાંગ સૂત્ર તથા દેવચંદ્રજી ચોવિશી પર પ.પૂ.પં. શ્રી કલ્પતરૂ વિ.મ.સા. દ્વારા સાધુ-સાધ્વીજી સમક્ષ હૃદયસ્પર્શી વાચના.
પ્રતિ શનિવારીય પ.પુ.પં. શ્રી મુનિચન્દ્ર વિ.મ.સા. દ્વારા હાઇસ્કૂલ પ્રવચનો અને છાત્રોને પ્રભાવના. • શ્રી સંઘમાં સામૂહિક વીશસ્થાનક, શ્રેણિતપ, સિદ્ધિતપ, ૩૬ ઉપવાસ, માસક્ષમણ, ચત્તારિ અટ્ટ દશ દોય વગેરે
તપનો થયેલો શુભારંભ. • ચતુર્વિધ સંઘ મળે “કલાપૂર્ણમ્' સ્મૃતિગ્રંથ ભાગ-૧ પર શ્રી સંઘ તરફથી ઓપન બુક એક્ઝામનું આયોજન અને
બહુમાન સમારોહ. - સામખીયાળીમાંથી દીક્ષિત થયેલ પ.પૂ. મુનિરાજશ્રી આનંદવર્ધન વિ.મ.સા., પૂ. મુનિશ્રી આત્મદર્શન વિ.મ.સા. તથા સા. શ્રી શીલદર્શનાશ્રીની વિવિધ તપશ્ચર્યા નિમિત્તે શ્રી સંઘ તરફથી થયેલ ત્રિદિવસીય મહોત્સવ અંતર્ગત
મા-બાપને ભૂલશો નહિ’ ‘નરક દર્શન અને પ્રભુમિલનના હૃદયસ્પર્શી કાર્યક્રમમાં થયેલી જમાવટ અને ઉમટેલી પબ્લિક તથા શ્રી સંઘ તરફથી સંઘ જમણ. • સામખીયાળી સંઘમાં થયેલ અન્ય શ્રમણ-શ્રમણી ભગવંતોની વિવિધ વિશિષ્ટ તપશ્ચર્યા નિમિત્તે તે તે ઉતારાઓમાં
પ.પૂ.આ.ભ. શ્રી આદિ ઠાણા સાથે ચતુર્વિધ સંઘના વાજતે ગાજતે પગલા પૂજયોનાં પ્રવચનો, પ્રભાવના અને સાંજી. તે તે પ્રસંગે મકાન માલિકો ખુદ હાજર રહી શાસન પ્રભાવનામાં નિમિત્ત બન્યા.
ARRARAUAYA8A828282828282828
IYI
Page #5
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
• પ્રતિ રવિવારે અનુકંપા દાન રૂપે ખીચડી ઘરનું કાયમી આયોજન. • પર્યુષણ મહાપર્વની પૂર્વ સંધ્યાએ મુંબઇથી શ્રી સંઘની પધરામણી, નૂતન ઉપાશ્રયના તે તે દાતાઓ દ્વારા થયેલ ઉદ્ધાટન-ઉબોધન અને સન્માન. તા. ૨૦-૦૮-૨૦૦૬ રવિવારે સુરત જલસંકટ નિમિત્તે સંઘમાં ખૂબ સુંદર
એકત્ર થયેલ રાશિ. • શ્રી સંઘમાં પર્યુષણ મહાપર્વની મોટી સંખ્યામાં અભૂતપૂર્વ આરાધના-ઉછામણી. • ચતુર્વિધ સંઘમાં થયેલ વિવિધ-વિશિષ્ટ તપશ્ચર્યા નિમિત્તે તથા પૂજ્યોમાં સળંગ ૬૦૦ આયંબિલ સળંગ ૫૦૦
આયંબિલના પ.પુ.તપસ્વિની સાધ્વીજીઓ તથા પૂ.સા. હંસકીર્તિશ્રીજી મ.સા.ને વર્ધમાન તપ ૨૭૬મી ઓળીની પૂર્ણાહુતિ તથા મહત્તરા પૂ.સા. અનુપમા શ્રીજી મ.સા.ના કુલ ૪૦ કરોડ નવકાર જાપ નિમિત્તે ભાદ્રપદમાં થયેલ જિનભક્તિસ્વરૂપ પંચાહ્નિક મહોત્સવ. પ્રભુજીને ભવ્ય અંગરચના અને શ્રી સંધ-જમણ. • ભા.સુ. ૧૦ સામખીયાળીથી કટારીયા તીર્થે સારી સંખ્યામાં ચૈત્ય પરિપાટી, વિવિધ સંઘોના પદાર્પણથી શ્રી
કટારીયા તીર્થમાં ધર્મમળાનો માહોલ. • પર્યુષણ બાદ ભા.સુ. પ થી જ (પર્યુષણ પહેલાં પણ) પૂજયોનાં દર્શન વંદનાર્થે કચ્છ, વાગડ-ગુજરાત, મુંબઇ, મહારાષ્ટ્ર, મેવાડ-મધ્યપ્રદેશ-છત્તીસગઢ અને દક્ષિણ ભારત આદિ ભારતના ખૂણે ખૂણેથી શ્રીસંઘોનું આગમનઅનેક સ્થાનક-સંપ્રદાય-સંઘોનું પણ આગમન-સામખીયાળીમાં નિત્ય મેળાનો માહોલ. ઓફ સીઝનમાં ટોપ જમાવટ, સામખીયાળી સંઘ તથા આગેવાનોએ ખડેપગે શ્રી સંઘની કરેલી મહેમાનગતિ અને સાધર્મિક ભક્તિ, વાજતે ગાજતે તે તે સંઘોનો પ્રવેશ-પ્રવચન-બહુમાન-સન્માન અને સંઘ પૂજન.
ARRARAUAYA8A828282828282828
Page #6
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
• આસો સુદ-૧૦, તા. ૦૨-૧૦-૨૦૦૬ દશેરા સોમવારે સોનેરી પ્રભાતે વિશાળ નવકાર નગરીમાં ઉત્સાહમય વાતાવરણ વચ્ચે શ્રી ઉપધાન તપનો શુભારંભ, દ્વિશતાધિક આરાધકોનો મંગલ પ્રવેશ.
• કા.વ.-૧૪, ઉપધાન-માળારોપણ પ્રસંગે માળની ઊંચી બોલીઓ તથા વિવિધ દાતાઓ તરફથી ૭-૮ ઉપાશ્રયના નિર્માણની ઘોષણા. બે-ત્રણ ઉપાશ્રયના નિર્માણનો લાભાર્થી સામખીયાળી સંઘ પણ.
• કા.સુ.-૧ બેસતા વર્ષે નૂતન ઉપાશ્રયમાં પૂજ્યોના શ્રીમુખે માંગલ્યપ્રદ માંગલિક શ્રવણ બાદ ઉનાળુ વેકેશનઆગામી મે મહિનામાં સામખીયાળીમાં પૂજ્યોની નિશ્રામાં ટીનેજર્સ સંસ્કાર શિબિર તથા સાધ્વીજી મ.સા.ની નિશ્રામાં કન્યા શિબિરની થયેલી જાહેરાત. તા. ૧૭-૧૧-૨૦૦૬, કા.વ.-૧૨, શુક્રવારે પ.પૂ. તપસ્વી મુનિરાજશ્રી અજિતવર્ય વિ.મ.સા.ના સળંગ ૫૦૦ આયંબિલની નિર્વિઘ્ને પૂર્ણાહુતિ - ઉત્સવ. • આવા ચિરસ્મરણીય ચાતુર્માસિક અનુષ્ઠાનની અનુમોદનાર્થે અમારા સંઘ તરફથી પૂજ્ય પંન્યાસજી શ્રી મુક્તિચન્દ્રવિજયજી તથા પૂજ્ય પંન્યાસજી શ્રી મુનિચન્દ્રવિજયજી દ્વારા સંપાદિત અનૂદિત ‘શ્રી શાલિભદ્ર મહાકાવ્યમ્'ની દ્વિતીય આવૃત્તિના પ્રકાશનમાં આર્થિક સહયોગી બનતાં આનંદ અનુભવીએ છીએ.
લિ. : મે.ટૂ. ડુંગરશી નારણભાઇ ગડા વેરશી ગોપાલભાઇ ગાલા માલશી લખધીરભાઈ ગડા હેમરાજ ખેતશીભાઇ સાવલા
હરખચંદ ખીમજીભાઇ ગડા ચાંપશી આણંદજીભાઇ ગડા રાઘવજી ગુણશીભાઇ ગડા
TRERERERERY:
TRERER
|| ૬ ||
Page #7
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
૧૮૦ વર્ષના ઇતિહાસમાં પ્રથમ વાર થયેલ પૂ. આચાર્યશ્રીના (નિશ્રા : પૂજ્ય આચાર્યશ્રી વિ. કલાપ્રભસૂરીશ્વરજી મ.) ચાતુર્માસ પ્રસંગે ઉપસ્થિત શ્રમણ-શ્રમણી ગણ -: શ્રમણ વૃંદ :
પ.પૂ. મુનિરાજશ્રી કલ્પજિવિજયજી મ.સા. પ.પૂ. પંન્યાસપ્રવરશ્રી કલ્પતરુવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી તીર્થગ્રુચિવિજયજી મ.સા. પ.પૂ. પંન્યાસપ્રવરશ્રી મુક્તિચન્દ્રવિજયજી મ.સા. ૫.પૂ. મુનિરાજશ્રી મુક્તિચરણવિજયજી મ.સા. પ.પૂ. પંન્યાસપ્રવરશ્રી મુનિચન્દ્રવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી કરૂણાપૂર્ણવિજયજી મ.સા. પ.પૂ. ગણિવર્યશ્રી તીર્થભદ્રવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી મુક્તિનિલયવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી આનંદવર્ધનવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી મુક્તિમનનવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી આત્મદર્શનવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી તીર્થરાજવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી અજિતશેખરવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી તીર્થવલ્લભવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી મહાગિરિવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી તીર્થંતિલકવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી તીર્થરતિવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી તીર્થરશ્મિવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી અજિતવીર્યવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી તીર્થપૂર્ણવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી મુક્તિશ્રમણવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી તીર્થસુંદરવિજયજી મ.સા.
82828282828282828282828282828282888
|
૭ II
Page #8
--------------------------------------------------------------------------
________________
श्री शालिभद्र महाकाव्यम्
CAERUANDES
પ.પૂ. મુનિરાજશ્રી તીર્થનંદનવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી તીર્થહેમવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી કૃતપુણ્યવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી આત્માનંદવિજયજી મ.સા. પ.પૂ. મુનિરાજશ્રી તીર્થબોધિવિજયજી મ.સા.
-: શ્રમણી વૃંદ :પ.પૂ.સા. અનુપમાશ્રીજી આદિ ઠાણા પ.પૂ.સા. પુષ્પાશ્રીજી આદિ ઠાણા પ.પૂ.સા. દિવાકરશ્રીજી આદિ ઠાણા પ.પૂ.સા. કુવલયાશ્રીજી આદિ ઠાણા પ.પૂ.સા. હેમલતાશ્રીજી આદિ ઠાણા પ.પૂ.સા. મોક્ષાનંદાશ્રીજી આદિ ઠાણા પ.પૂ.સા. સુવર્ણરેખાશ્રીજી આદિ ઠાણા
પ.પૂ.સા. મહાપ્રજ્ઞાશ્રીજી આદિ ઠાણા પ.પૂ.સા. યશોધનાશ્રીજી આદિ ઠાણા પ.પૂ.સા. વિજયપ્રભાશ્રીજી આદિ ઠાણા પ.પૂ.સા. યશોધર્માશ્રીજી આદિ ઠાણા પ.પૂ.સા. સમરસાશ્રીજી આદિ ઠાણા પ.પૂ.સા. પ્રિયધર્માશ્રીજી આદિ ઠાણા પ.પૂ.સા. કૈવલ્યગુણાશ્રીજી આદિ ઠાણા (કુલ ૧૫૮ આસપાસ)
-: સામખીયાળીના સંયમીઓ :પ.પૂ. મુનિશ્રી આનંદવર્ધનવિજયજી મ.સા. પ.પૂ. મુનિશ્રી આત્મદર્શનવિજયજી મ.સા. પ.પૂ. મુનિશ્રી જીતરત્નવિજયજી મ.સા. પ.પૂ. મુનિશ્રી પ્રસન્નચંદ્રવિજયજી મ.સા.
FRERERE
|| ૮ ||
Page #9
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
પ.પૂ.સા. યશોજ્જવલાશ્રીજી મ.સા. પ.પૂ.સા. ચારૂકલ્પાશ્રીજી મ.સા. પ.પૂ.સા. શીલદર્શનાશ્રીજી મ.સા. પ.પૂ.સા. હેમકીર્તિશ્રીજી મ.સા. પ.પૂ.સા. ચારૂસંયમાશ્રીજી મ.સા. પ.પૂ.સા. હેમગિરીશ્રીજી મ.સા.
પ.પુ.સા. વિશ્વકરૂણાશ્રીજી મ.સા. પ.પૂ.સા. હર્ષધ્વનિશ્રીજી મ.સા. પ.પૂ.સા. દિવ્યશાશ્રીજી મ.સા. પ.પૂ.સા. મંજુલયશાશ્રીજી મ.સા. પ.પૂ.સા. શ્રીયશાશ્રીજી મ.સા. પ.પૂ.સા. વિરાગિતાશ્રીજી મ.સા.
8282828282828282828282828282828282
828282828282828282828282828282828282
Page #10
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
(ઉપકારી મહાપુરૂષોની પુણ્ય સ્મૃતિ) વાગડ સમુદાયના આદ્ય મહાત્મા: પૂજ્ય દાદાશ્રી પદ્મવિજયજી મ.સા. વિ.સં. ૧૮૬૬માં કચ્છ-વાગડના ભરૂડીઆ ગામે એક તેજસ્વી બાળકનો જન્મ થયો. માતા : રૂપાબાઇ, પિતા : દેવસીભાઇ, વંશ : ઓશવાળ, ગોત્ર : સત્રી, નામ : પરબતભાઇ.
બળદની દર્દભરી રિબામણ જોઇ વૈરાગી થયેલા આ કિશોરે ૧૭ વર્ષની વયે શ્રી રવિવિજયજી નામના ગોરજી પાસે દીક્ષા લીધી. નામ પડ્યું શ્રી પદ્મવિજયજી. જોતજોતામાં આગમ, વ્યાકરણ, કાવ્ય, જયોતિષ વૈદક વગેરેનો ઊંડો અભ્યાસ કરી વિદ્વાન બન્યા.
સત્યમાર્ગની જાણ થતાં ૪૫ વર્ષની ઉંમરે વિ.સં. ૧૯૧૧માં સંવેગી દીક્ષા સ્વીકારી.
ત્યારે ભારતમાં સંવેગી સાધુઓ બહુ જ ગણ્યાગાંઠ્યા હતા. આથી ગુરુ શોધતાં તેમને બહુ જ મુશ્કેલી પડી. સંવેગી દીક્ષા પછી ઠેઠ તેર વર્ષ બાદ ૫૮ વર્ષની ઉંમરે તેમની વડી દીક્ષા થઇ. તેમના ગુરુ બન્યા તપાગચ્છીય દાદાશ્રી મણિવિજયજી મહારાજ !
ત્યાર પછીના દશ વર્ષોમાં એમણે જબરદસ્ત સંયમ-સાધના કરી. તપ, ત્યાગ, ઔદાર્ય, વૈરાગ્ય વગેરે ગુણોથી જીવનને નંદનવન બનાવ્યું.
828282828282828282828282828282828288
IIo
Page #11
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
ઉદારતાનો ગુણ તો એટલો બધો વિકસેલો હતો કે તેમણે એક વખતે ડેલાવાળા સૌભાગ્યવિજયજી મહારાજને પોતાના શિષ્ય રત્નવિજયજી પણ સોંપી દીધેલા.
આવી મહાન ઉદારતાના સ્વામી, પ્રકાંડ જયોતિર્વેત્તા મુનિશ્રી પદ્મવિજયજી ૬૮ વર્ષની વયે વૈ.સુ. ૧૧ની સાંજે પલાંસવા મુકામે કાળધર્મ પામ્યા. એમના ઉત્તરાધિકારી તરીકે પૂજય દાદાશ્રી જીતવિજયજી મ.સા. આવ્યા... જેમણે કચ્છ વાગડ પ્રદેશમાં ધર્મ સંસ્કારોનું કાર્ય-પોતાના ગુરુદેવનું કાર્ય સહર્ષ ઉપાડી લીધું.
વાગડ સમુદાયના આદ્ય મહાત્મા પૂજય દાદાશ્રી પદ્મવિજયજી મ.સા.ને અગણિત વંદન...!
૪૮૪૪8 | 8282828282828282828282828282
828282828282828282828282828282828282
|| ?? ||
Page #12
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
મનફરાના કોહીનૂર રત્ન પૂજ્ય દાદાશ્રી જીતવિજયજી મહારાજ દાદાશ્રી જીતવિજયજી મહારાજ પોતાના સંયમ અને તપોનિષ્ઠ જીવનથી જૈન જગતમાં ઠીક ઠીક જાણીતા છે.
આ મહાપુરુષનો જન્મ વિ.સં. ૧૮૯૬ ચૈ.સુ.-૨ ના પવિત્ર દિવસે કચ્છ દેશના (ભચાઉ) મનફરા ગામની પુણ્યધરા પર થયો હતો. તપાગચ્છાધિપતિ આચાર્યશ્રી વિજયપ્રભસૂરિજી મ.સા. (સ્વ. વિ.સં. ૧૭૪૯)ની પણ આ મનફરા (જૂનું નામ મનોહરપુર) એ જ જન્મભૂમિ હતી. આજ સુધી આ ગામમાંથી પ્રાયઃ ૭૦ જેટલા આત્માઓ સંયમધર બનેલા છે, તે આવા મહાપુરુષોને આભારી છે.
પૂ. જીતવિજયજી મ.સા.ના માતા : અવલબેન અને પિતા : ઉકાભાઇ હતા. સંસારી નામ હતું : જયમલ્લ. બાળપણથી જ ધર્મરંગે રંગાયેલા આ જયમલ્લને ૧૨ વર્ષની વયે આંખમાં વેદના થઇ... ધીરે ધીરે આંખે દેખાતું બંધ થઇ ગયું. પણ અંતરદૃષ્ટિ બંધ હોતી થઇ. તેમણે ૧000 વર્ષ પ્રાચીન પ્રભુશ્રી શાંતિનાથ ભ.ની પાસે પ્રાર્થના કરી. જો હું દેખતો થાઉં તો મારે દીક્ષા સ્વીકારવી અને ખરેખર તેઓ દેખતા થયા અને અભિગ્રહ પ્રમાણે પૂજય મણિવિજયજી દાદાના શિષ્ય પૂ. પદ્મવિજયજી પાસે આડીસર મુકામે (વિ.સં. ૧૯૨૫) સંયમ સ્વીકારી જયમલ્લમાંથી “જીતવિજયજી' બન્યા. જયાં તેમની દીક્ષા થઇ એ કૂવાનું ખારું પાણી (આડીસર ગામ રણની પાસે જ છે) મીઠું થયું અને સૂકી રાયણ નવપલ્લવિત થઇ. આથી દીક્ષાના સમયથી જ તેમની આશ્ચર્યભરી સુવાસ ચારે બાજુ ફેલાઇ ગઇ.
ARRARAUAYA8A828282828282828
||
૨ ||
Page #13
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERER
વિ.સં. ૧૯૩૮માં પૂ. ગુરુદેવશ્રી પદ્મવિજયજી સ્વર્ગવાસી થયા. ત્યાર બાદ તેમણે ખૂબ જ ભ્રમણ કર્યું અને અનેક લોકોના હૈયામાં ધર્મ-ભાવના પેદા કરી. મારવાડ, ગુજરાત, કાઠીયાવાડ, કચ્છ વગેરે અનેક સ્થળોએ તેમના ચાતુર્માસ થયેલા છે.
તેમની ‘વચનસિદ્ધ’ મહાપુરુષ તરીકે પ્રસિદ્ધિ હતી. એમના મુખેથી નીકળેલું વાક્ય સત્ય બને જ એવી ઘણી ઘટનાઓ લોકોને પ્રત્યક્ષ જોવા મળેલી. આંબરડી ગામે એક ગુલાબચંદ ઝોટા નામના લંગડાભાઇને નવકાર મંત્રના જાપ દ્વારા તે જ વખતે ચાલતો કરી દીધેલો. આવી તો કેટલીય ઘટનાઓ એમના જીવનમાં બનેલી છે.
અનેક લોકોના હૈયે ધર્મભાવનાના બીજ રોપી, કેટલાકને દેશવિરતિધર અને કેટલાકને સર્વવિરતિધર બનાવી એમણે સ્વ-પર જીવનને ધન્ય બનાવ્યું.
વૃદ્ધાવસ્થામાં પલાંસવા (કચ્છ-વાગડ) ખાતે સ્થિરતા કરી. વિ.સં. ૧૯૭૯ (કચ્છી વિ.સં. ૧૯૮૦) અષા. વ. ૬ની વહેલી સવારે સિદ્ધ ભગવંતોનું ધ્યાન ધરતા સ્વર્ગે સિધાવ્યા.
પૂ. કનકસૂરિજી મ.નો સમુદાય તથા પૂ. શાંતિચન્દ્રસૂરિજી મ.નો સમુદાય એ પૂજ્ય દાદાશ્રી જીતવિજયજી
મ.ની જ શિષ્ય પરંપરા છે.
અગણિત વંદન એ દિવ્યવિભૂતિને !
©
ERERERERER
SEREREREREDER
॥શ્ર્ ॥
Page #14
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
વાત્સલ્યમૂર્તિ પૂજ્ય આચાર્યશ્રી વિ. કનકસૂરીશ્વરજી મહારાજ
વિ.સં. ૧૯૩૯, ભા.વ. ૫ ના પુણ્ય દિવસે પલાંસવા (કચ્છ-વાગડ)માં એક જ્યોત પ્રગટી... જેના પ્રકાશથી સમસ્ત વાગડ પ્રદેશ પ્રકાશિત થઇ ઉઠ્યો. એ જ્યોત ‘કનકસૂરિજી મહારાજ' તરીકે પ્રખ્યાત થઇ.
માતા : નવલબેન, પિતા : નાનચંદભાઇ, ગૃહસ્થી નામ ઃ કાનજીભાઇ.
નાનપણથી જ વૈરાગ્ય વાસિત આ આત્મા વિરાગીની સાથે બુદ્ધિશાળી પણ હતા. એમની ઉત્કટ બુદ્ધિને જોઇને પલાંસવાના ઠાકોર બેરિસ્ટર બનાવવા ઇંગ્લેન્ડ મોકલવા તૈયાર થયા, પણ જે ધર્મનાયક બનવાના હોય તેમને બેરિસ્ટર થવું કેમ ગમે ? કાનજીભાઇએ સ્પષ્ટ ના પાડી.
સાધ્વીરત્નશ્રી આણંદશ્રીજી મ.ના સતત સમાગમે એમના હૈયામાં વૈરાગ્ય દિન-દિન પલ્લવિત થવા લાગ્યો અને એક દિવસે એ જ સાધ્વીજીના શ્રીમુખે પાલીતાણા મુકામે આજીવન બ્રહ્મચર્યવ્રત સ્વીકાર્યું. ત્યારે તેમની ઉંમર માત્ર ૧૯ વર્ષની હતી. યૌવનની ઉગતી ઉષાએ કેવો અણનમ અને પવિત્ર સંકલ્પ ?
૨૩ વર્ષની વયે વિ.સં. ૧૯૬૨માં ભીમાસર (કચ્છ-વાગડ) મુકામે પૂજ્ય શ્રી જીતવિજયજી દાદા પાસે દીક્ષા સ્વીકારી પૂ. મુનિશ્રી હીરવિજયજી મ. (તેમના જ સંસારી કાકા)ના શિષ્ય પૂ. કીર્તિવિજયજી તરીકે પ્રખ્યાત થયા. વડી દીક્ષામાં પૂ. કનકવિજયજી અને આગળ જતાં પૂ. કનકસૂરિજી થયા.
વિ.સં. ૧૯૭૫માં સંઘસ્થવિર પૂજ્ય આ. શ્રી સિદ્ધિસૂરિજીએ તેમને પંન્યાસ પદથી અને સં. ૧૯૮૯ અમદાવાદમાં આચાર્ય પદથી વિભૂષિત કર્યા.
ERERERERE
॥ શ્૪ ॥
Page #15
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
વિ.સં. ૧૯૭૯માં જીતવિજયજી અને સં. ૧૯૮૬માં હીરવિજયજી મ.ના સ્વર્ગવાસ પછી વાગડ સમુદાયના તેઓ કર્ણધાર બન્યા. પોતાની સંયમ સુવાસ દ્વારા સમસ્ત જગ્યાએ આદરપ્રાપ્ત અજાતશત્રુ બન્યા.
તેમનું અષ્ટ પ્રવચન માતાના પાલનથી સભર એવું જીવન હતું કે જે જોઇને જ જીવો પામી જાય. એમના મધુર વચનમાં એવી તાકાત હતી કે જેને કદી ઉત્થાપવાનું મન ન થાય. એમની પાસે જનારને, ચરણસ્પર્શ કરનારને અનહદ શાંતિનો અનુભવ થતો. ગમે તેવા ઉકળાટવાળો માણસ પણ તેમની હાજરીમાં શાંત-પ્રશાંત બની જતો. આ તેમની ઉપશમ ગુણની અનુપમ સિદ્ધિ હતી.
વિ.સં. ૨૦૧૨માં કચ્છમાં જયારે ધરતીકંપનો આંચકો લાગ્યો ત્યારે પૂજયશ્રી ભચાઉ મુકામે હતા. ધરતી ધણધણી ઉઠી, પણ પૂજયશ્રીના પ્રભાવથી ભચાઉ કિલ્લામાં રહેલું એક પણ મકાન પડ્યું નહીં કે કોઇ મર્યું નહીં. જયાં પૂજયશ્રી હતા તે ઉપાશ્રય નવો જ બનેલો હતો ને છત પર પાંચ હજાર મણ પથ્થર હતા. છતાં એક કાંકરી પણ નીચે પડી નહિ,
આવી પ્રચંડ સૂક્ષ્મ શક્તિના સ્વામી પૂજય આચાર્યશ્રી વિ.સં. ૨૦૧૯ શ્રા.વ. ૪ ભચાઉ મુકામે પંચસૂત્રનું શ્રવણ કરતાં અનંતની યાત્રાએ ઉપડી ગયા.
પૂજયશ્રીના અનહદ ઉપકારોથી કચ્છ-વાગડ આજે પણ નતમસ્તક છે. આજે પણ પૂજયશ્રીને યાદ કરતાં ભક્તો ગદ્ગદ્ બની જાય છે.
ARRARAUAYA8A828282828282828
// ૬, I
Page #16
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
ERERERE
તપોમૂર્તિ પૂજ્ય આચાર્યશ્રી વિ. દેવેન્દ્રસૂરીશ્વરજી મહારાજ
વાગડ પ્રદેશના ઓશવાળ જૈન ભાઇઓનો ઉદ્ધાર કરવા માટે કચ્છની પવિત્ર ધરતી પર જાણે કોઇ દેવાત્માનું અવતરણ થયું. ધરતીના લોકોએ પણ જેઓને દેવેન્દ્રસૂરીશ્વરજી મહારાજા તરીકે પિછાણ્યા તે પૂજય આચાર્યશ્રીનો જન્મ વિ.સં. ૧૯૪૮ લાકડીઆ (કચ્છ-વાગડ)ની પુણ્ય ધરા પર થયેલો હતો.
માતા : મૂળી બેન, પિતા : લીલાધરભાઇ, ગૃહસ્થી નામ ઃ ગોપાળભાઇ.
બાળ ગોપાળ પૂજ્યશ્રી જીતવિજયજી મહારાજ આદિનો સંપર્ક થતાં પૂર્વ જન્મના પ્રબળ સંસ્કારથી વૈરાગ્ય વાસિત થયો. મહેસાણાની પાઠશાળામાં અભ્યાસ કરવાથી એ વૈરાગ્ય અત્યંત પુષ્ટ થયો. દીક્ષા માટે મક્કમ નિર્ધાર કર્યો... પણ.. ગોપાળ પર માતા મૂળીબેનને અપાર સ્નેહ હતો. એ કેમેય રજા આપવા તૈયાર ન થયાં, પણ ગોપાળભાઇ પણ ક્યાં ઓછા હતા ? ગમે તેમ થઇ જાય પણ આ જિંદગીમાં દીક્ષા તો લેવી જ લેવી. એમના અંતરાત્માનો આ દૃઢ સંકલ્પ હતો. પણ માને તરછોડીને તે દીક્ષા લેવા માંગતા ન હતા. આથી માતાની સમ્મેતશિખર આદિની તીર્થયાત્રા કરવાની ભાવના હતી તે પૂર્ણ કરાવી. માતાની અનુમતિની રાહ જોવામાં ૩૬ વર્ષની ઉંમર થઇ ગઇ. ત્યાં સુધી તેમણે આધોઇ, મનફરા, સામખીઆરી આદિ સ્થળે પાઠશાળાઓ ચલાવી જૈન ઓશવાળ ભાઇઓમાં ધર્મના સંસ્કારો રોપ્યા. આજે પણ ઓશવાળ ભાઇઓ તેમના પ્રત્યે અત્યંત કૃતજ્ઞ છે.
એક દિવસે આધોઇ મુકામે કોઇ બાઇનું મ્હેણું સાંભળી દીક્ષા માટે કૂદી પડ્યા.
FRERERER
REDERER
॥ ૬ ॥
Page #17
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
CHERER
વિ.સં. ૧૯૮૩ લાકડીઆ મુકામે દીક્ષા સ્વીકારી પૂ. કનકસૂરિજી મ.સા.ના શિષ્ય થયા. નામ પડ્યું મુનિશ્રી દીપવિજયજી. વિ.સં. ૨૦૦૫માં પૂજ્ય ગુરુદેવે યોગ્યતા જોઇ પંન્યાસ પદથી વિભૂષિત કર્યા. પૂજ્ય કનકસૂરિજી મ.સા.ના સ્વર્ગવાસ પછી વિ.સં. ૨૦૨૦માં કટારીઆ મુકામે આચાર્યપદથી અલંકૃત થયા અને વાગડ સમુદાયના
નાયક બન્યા.
પૂજ્ય આચાર્યશ્રી તીવ્ર સ્મરણ શક્તિ, બુલંદ અને મધુર અવાજ તથા અપૂર્વ વ્યાખ્યાન શક્તિના સ્વામી હતા. તેમના વ્યાખ્યાનો તથા તેમના મધુર કંઠેથી સજ્ઝાયો વગેરે સાંભળવું તે જીવનનો લ્હાવો ગણાતો. એમના વ્યાખ્યાનો સાંભળવા વિદ્યાશાળા (અમદાવાદ)નો હોલ ખીચોખીચ ભરાઇ જતો.
વિ.સં. ૨૦૨૬ નવસારી મુકામે પૂજ્યશ્રીને ફ્રેકચર થતાં... તથા વૃદ્ધાવસ્થા થઇ જતાં હાલવા-ચાલવાનું બંધ થઇ ગયું. શરીર વ્યાધિગ્રસ્ત થયું, પણ મન સમાધિમસ્ત જ હતું. વિ.સં. ૨૦૨માં ૫.પૂ. કલાપૂર્ણવિજયજી મ.સા.ને આચાર્ય પદવી આપી ઉત્તરાધિકારી તરીકે જાહેર કર્યા. એજ વર્ષે આધોઇ મુકામે ચૈ.સુ. ૧૪ ના દિવસે ઉપવાસના પચ્ચક્ખાણ પૂર્વક સાંજે ૫.૦૦ વાગે કાળધર્મ પામ્યા. એમના જવાથી ખરેખર જૈન સંઘને મહાન તપસ્વી, ત્યાગી, ક્રિયાપ્રેમી, સંયમી, સ્વાધ્યાયરસિક અને શાસન પ્રભાવક એક આત્માની ખોટ પડી.
©
THE
EK
|| ૭ ||
Page #18
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
અધ્યાત્મમૂર્તિ પૂજ્ય આચાર્યશ્રી વિ. કલાપૂર્ણસૂરીશ્વરજી મહારાજ કરુણાથી છલકાતા નયનો ! પ્રસન્નતાની પમરાટ ફેલાવતો ચહેરો ! અધ્યાત્મ-મસ્તી અને પ્રભુ ભક્તિથી ઊભરાતું હૃદય ! એટલે જ અધ્યાત્મ સમ્રાટ્ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજયકલાપૂર્ણસૂરીશ્વરજી મ.સા. !
વિ.સં. ૧૯૮૦, વૈ.સુ. ૨, ફલોદી (રાજસ્થાન)માં જન્મ પામેલા આ પુણ્ય પુરુષે ૩૦ વર્ષની યુવાન વયે સંસારનો ત્યાગ કર્યો અને અક્ષયરાજમાંથી મુનિશ્રી કલાપૂર્ણવિજયજી બન્યા. તેમની સાથે તેમનાં પત્ની, બે પુત્રો, સાળા અને સસરાએ પણ દીક્ષા સ્વીકારી.
વાત્સલ્યમૂર્તિ પૂ.આ.શ્રી વિ. કનકસૂરીશ્વરજી મ.સા., પૂ.આ.શ્રી વિ. દેવેન્દ્રસૂરીશ્વરજી મ.સા. તથા પોતાના ગુરુદેવશ્રી કંચનવિજયજી મ.સા. આદિની નિશ્રામાં રહી પૂજયશ્રીએ થોડા સમયમાં અપૂર્વ જ્ઞાન સંપાદન સાથે આત્મિક સાધનામાં પ્રગતિ કરી.
પૂજયશ્રીનો મુખ્ય રસ હતો : પ્રભુ ભક્તિનો રસ. ભક્તિ માર્ગે પૂજયશ્રીએ થોડાક જ વર્ષોમાં અપૂર્વ યોગ્યતા પ્રાપ્ત કરી.
એમની આવી યોગ્યતા જોઇ પૂ.આ.શ્રી વિ. દેવેન્દ્રસૂરીશ્વરજી મ.સા.એ વિ.સં. ૨૦૨૫ ફલોદી (રાજ.)માં તેમને પંન્યાસપદથી વિભૂષિત કર્યા તથા વિ.સં. ૨૦૨૯, માગ.સુ. ૩ ભદ્રેશ્વર (કચ્છ)માં આચાર્યપદથી અલંકૃત કરી તેમને પોતાના ઉત્તરાધિકારી તરીકે ઘોષિત કર્યા.
ARRARAUAYA8A828282828282828
II
II
Page #19
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
પૂજયશ્રીના ભક્તિરસપૂર્ણ પ્રવચનો સાંભળવા એ ખરેખર જીવનનો લ્હાવો ગણાતો. પ્રભુ પાસે ભાવપૂર્વક ભક્તિ કરતા તેમને જોતાં સ્ટેજે આનંદઘનજીની યાદ આવી જતી.
આવા મહાન ભક્તિસમ્રા પૂ. આચાર્યશ્રીની નિશ્રામાં ડગલે પગલે શાસન પ્રભાવનાનાં કાર્યો થતા રહેતા હતા. તેમનું નિર્મળ જીવન અનેકને પ્રેરક બની રહ્યું હતું.
વિ.સં. ૨૦૫૬, મહા સુદ-૬, વાંકી (કચ્છ) મુકામે પૂજયશ્રીએ પોતાના પટ્ટધર પૂજય ૫, શ્રી કલાપ્રભવિજયજી ગણિવરને આચાર્ય પદવી આપી ઉત્તરાધિકારી તરીકે ઘોષિત કર્યા.
વિ.સં. ૨૦૫૮, મહા સુદ-૪ ની સવારે ૭.૨૦ વાગે કેશવણા (રાજ.)માં પૂજયશ્રી સમાધિપૂર્વક કાળધર્મ પામ્યા. તેમના પાર્થિવ દેહનો અગ્નિ સંસ્કાર શંખેશ્વરમાં થયો. એ સ્થળે બનેલું સુવિશાળ ગુરુ મંદિર આજે ગુરુ
ભક્તિની સૌરભ ફેલાવી રહ્યું છે. ગુરુ મંદિરની પ્રતિષ્ઠા (વિ.સં. ૨૦૬ ૨, મહા વદ-૬ )નો પ્રસંગે ૧૬-૧૭ જેટલા વિવિધ સમુદાયના આચાર્યો, ૨૦૦ જેટલા સાધુઓ, ૧000 જેટલા સાધ્વીજી ભ. તથા ૬૫ હજાર જેટલી માનવમેદની ઉપસ્થિત હતી. ગુરુ મંદિર નિર્માણ તથા અદ્વિતીય પ્રતિષ્ઠા મહોત્સવનો સંપૂર્ણ લાભ લાકડીયા – કચ્છ નિવાસી શ્રેષ્ઠી શ્રી ધનજીભાઇ ગેલાભાઇ ગાલા પરિવારે લીધો હતો.
આ પાંચેય ઉપકારી મહાપુરુષોના ચરણોમાં સંઘ કોટિ કોટિ વંદન કરે છે.
પૂજયશ્રીના જીવન વિષે વિશેષ પરિચય મેળવવા // કલાપૂર્ણમ્ II સ્મૃતિગ્રંથના બે ભાગો તથા પૂજયશ્રીની સાધના અને ઉપદેશનો સાર જાણવા “કહે કલાપૂર્ણસૂરિ' ભાગ-૧ થી ૪ ભાગ વાંચવા જેવા છે.
8A%A88888A YAUAAAAAAAAA
||
૬ ||
Page #20
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
दान - धर्म - महिमा
विश्ववन्दनीया विश्वेश्वरा विश्वोपकारिणश्चरमतीर्थाधिपतयो
भगवन्तः श्रीमहावीरस्वामिनो ऽखिलविश्वकल्याणार्थं दानशीलतपोभावरूपं धर्मं प्रकाशितवन्तः । तच्चतुर्विध- धर्मे दानधर्मः किल प्रधानः । दानेनैव धर्म आरभ्यते । दानं खलु धर्मप्रासादे मुख्यं द्वारम् । तद्धि दया दम- जनकमस्ति ।
धनसार्थवाह-नयसारौ सुपात्रदानप्रभावादेव प्रथमान्तिम तीर्थंकरौ जातौ । सुपात्रदानात् पुण्यानुबन्धिपुण्यं प्रकर्षं याति तच्चासकृदनुमोदनातो वृद्धिमेव गच्छति ।
शालिभद्रेण हि सङ्गमभवे तपस्विमुनिप्रदत्तपरमान्नदानेन तस्य च मुहुर्मुहुरनुमोदनाद्वारा भृशं पुण्यप्रकर्षः उदपादि यत्प्रभावात् मानवजन्म, उत्तमसमृद्धकुलम् उत्तम-जातिः, निर्मलबुद्धिः सद्गुरुयोगः संवेगवैराग्यौ, चारुचारित्राराधनाकरणबलमित्यादिका दुर्लभा धर्मसामग्री प्राप्ता । इदृगपूर्वदानमहिमा शालिभद्रजीवने प्रत्यक्षमुपलभ्यते । अस्मिन् ग्रन्थे मधुरकाव्यरूपेण शालिभद्रस्य सम्पूर्णं जीवनं गूढार्थमय्या भावपूर्णया काव्यभाषया वर्णितमस्ति यन्मननपूर्वकं वारंवारं वाच्यमानं हृदयमन्दिरेऽपूर्व भावोल्लासानाविर्भावयति ।
सुखसमृद्धिललितः शालिभद्रोऽकस्मादेवैकं लघुनिमित्तमधिगम्य तपस्त्यागमयं दुष्करं संयमं साधयितुं श्रमणभगवच्छ्रीमहावीरस्वामिनं शरणं प्रपन्नः । अनन्त - लब्धिनिधान श्रीगौतमस्वामिनोऽन्तिके चाचाराङ्गाद्येकादशाङ्गान्यधीत्य विशुद्धं श्रमणजीवनं पालयामास । द्विविधं तपस्तप्त्वा कार्य कषायाँश्चात्यन्तं कृशीचकार । विपुलसंवेगवैराग्यरसे रममाणः
| GRERERERERI
॥ २० ॥
Page #21
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
सधन्येन मुनिना समं वैभारगिरेस्तप्तशिलायामनशनं विधायोपशम श्रेणिसम्बन्धिनी - मात्मविशुद्धि समुपलभ्य सर्वार्थसिद्धविमाने देवो जात: । ततो महाविदेहे जन्म लब्ध्वा मुक्तिसुखस्वामी भविष्यति ।
इत्थं सुपात्रदानप्रभावाद् रङ्गः सङ्गमः श्रेष्ठी श्रीशालिभद्रो भूत्वा शीलतपः प्रभावात् प्रकृष्टं श्रमणत्वं परिपाल्य विशुद्धभावसामर्थ्यात् सद्गतिसिद्धिगतिभाग् जातः ।
पण्डितमुनिश्रीधर्मकुमार विरचित शालिभद्रमहाकाव्यस्य सानुवादटीकाविधायिनो मुनिश्रीमुनिचन्द्रविजयस्य च परिश्रमः प्रशंसार्हः । यतः एतत् कार्यं भव्यात्मनामेतत्काव्यपरिशीलने सहायकं भविष्यति ।
सर्वे मुमुक्षव इमं ग्रन्थं मननपूर्वकमधीत्य चतुर्विधधर्माराधनायां सविशेषमुद्यमभाजो भवन्त्विति कामये । विजयकलापूर्णसूरिः जैन उपाश्रय, प्रागपर ( कच्छ-वागड ) वि.सं. २०४६, चैत्र ब. ४ दिनांक १४-०४-१९९०
TRERERERE
GRERE DE R
॥ २१ ॥
Page #22
--------------------------------------------------------------------------
________________
प्रेरकाशीर्वचनम्
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
प्रेमपीयूष पाथोधि-परमानन्ददायकैः । श्रीमद्भिः प्रेमसूरीन्द्रैः, प्रोक्तं मे प्रेमपूर्वकम् ॥ १ ॥ पुण्यपालमुने ! किञ्चित्, कर्मसाहित्यगोचरम् । कार्य कार्यं त्वया रम्यं, नवीनं बालबोधकम् ॥ २ ॥ धर्मकुमारदृब्धे वा, काव्ये श्रीशालिभद्रके । कार्या वृत्तिस्त्वया स्पष्टाऽऽबालगोपालबोधिनी ॥ ३ ॥
(त्रिभिविशेषकम्) श्रृत्वेत्थं शकुनग्रन्थिः, बद्धा तन्निर्णीतं तथा । साद्यावधि न सञ्जाता, किन्तु देहादिदोषतः ॥ ४ ॥ अन्यदा मुनिचन्द्रश्री-मुनिचन्द्राय धीमते । मयोक्तं कुरु वृत्ति भो !, सर्वसाधारणी नवाम् ॥ ५ ॥ मदुक्ति हदि सन्धार्य, तैरपि सा कृता नवा । "सज्जनाः शोभने कार्ये, सक्रियाः सर्वदा खलु" ॥ ६ ॥ पण्डितैश्च मया दृष्टा, सैषा मन्ये भविष्यति । भव्यात्महृदये नूनं, चन्द्रिकेव प्रकाशदा ॥ ७ ॥ तथा चदुःखमार्गाद् विरक्तिश्च, सुखादज्ञानमूलकात् । विरतिश्च रतिर्मोक्षे, भव्यानां सम्भविष्यति ॥ ८ ॥ पठनात् पाठनाच्यास्य, निदिध्यासनतस्तथा । भवविरहसम्प्राप्त्या, धन्याः सर्वे भविन्त्विति ॥ ९ ॥
- पं. श्री पुण्यपालविजयो गणी
[पू.आ.श्री विजयपुण्यपालसूरिः] पालीताणा, महाराष्ट्र भुवन : वि.सं. २०४६, माघ शु. १५
82828282828282828282828282828282888
॥२२॥
Page #23
--------------------------------------------------------------------------
________________
| શ્રી મહાવીર સ્વામિને નમઃ ||.
| શ્રી શાલિભદ્રાય નમઃ ||
शालिभद्र महाकाव्यम्
પ્રસ્તાવના
8282828282828282828282828282828282
વરસો પૂર્વે એક પરદેશીએ ભારતનો પરિચય આપતાં જણાવેલું કે, ભારતમાં જંગલોમાં વાઘ, સિંહ અને દીપડા ફરે છે તથા શહેરોમાં સાધુઓ અને સંતોના દર્શન થાય છે.”
ભારતની ભૂમિ મહાપુરુષોની ભૂમિ છે. પ્રભુ શ્રી ઋષભદેવથી માંડીને શ્રી વીરપ્રભુના શાસન સુધીમાં તો અનેકાનેક મહાપુરુષો આ ધરતી પર થઇ ગયા છે. જેમાંના કેટલાક મહાપુરુષો અને મહાસતીઓના શુભ નામોનું સ્મરણ શ્રીસંઘ આજે પણ પ્રાત:કાલે પ્રતિક્રમણમાં ભરફેસર સજઝાય દ્વારા કરે છે. એટલું જ નહિ, પણ એ મહાપુરુષો તથા મહાસતીઓના જીવનને વર્ણવતા અનેક નાના-મોટા સંસ્કૃત પ્રાકૃત ગુજરાતી આદિ ભાષામાં સ્વતંત્ર કાવ્યો તથા ગ્રંથોની રચના પણ કવિઓ તથા લેખકોએ કરી છે.
ધન્ના - શાલિભદ્ર :
ચોપડા પૂજન (શારદાપૂજન) કરતી વખતે પહેલા પાનામાં જુદા-જુદા અનેક પુણ્યાત્માઓને યાદ કરી તેમના જેવી શક્તિ-વિશેષની યાચના કરી તેમના જેવી શક્તિ-વિશેષની યાચના કરી તેમના શુભ નામો લખવામાં આવે છે. તેમાં, “ધન્ના - શાલિભદ્રની ઋદ્ધિ હોજો .’ એમ પણ લખવામાં આવે છે.
828282828282828282828282828282828282
| ૨
||
Page #24
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
KHY
પ્રભુ મહાવીરસ્વામીના સમયમાં વિદ્યમાન રાજગૃહી નગરીના રહેવાસી ધન્ના અને શાલિભદ્ર બંને અતિ સમૃદ્ધિવાન હતા. ધન્નાકુમારને આઠ અને શાલિભદ્રજીને બત્રીશ પત્નીઓ હતી. ભરયુવાનીમાં ઘર, પત્નીઓ અને ભૌતિક સુખ-સમૃદ્ધિઓ છોડી તેઓ બંને ભ. મહાવીર પાસે ચારિત્ર જીવનની ઉત્કૃષ્ટ સાધના કરી અંતે અનશન કરી અનુત્તર વિમાનમાં ગયા.
અઢી હજારથી અધિક વર્ષ પૂર્વે થઇ ગયેલા આ મહાપુરુષોની કથા આજે પણ ‘અનુત્તરોપપાતિક દશાંગ' નામના નવમા અંગના તૃતીય વર્ગના પ્રથમ અધ્યયનમાં સચવાયેલ છે.
શાલિભદ્ર ચરિત :
પ્રસ્તુત શાલિભદ્ર ચરિત એક અદ્ભુત કાવ્ય છે. શ્રી યશોવિજય જૈન ગ્રંથમાળાએ તો પોતાના સૂચિપત્રમાં આ કાવ્ય માટે ‘પૂર્વીય થાપ્રન્થો મહાવ્યશપ્રતિપાદ્ય:' જેવા શબ્દો વાપર્યા છે.સ
સાહિત્યગ્રંથોમાં કાવ્યના બે પ્રકાર કહ્યા છે. પ્રેક્ષ કાવ્ય અને શ્રવ્ય કાવ્ય. શ્રવ્ય કાવ્યના ત્રણ ભેદ બતાવ્યા છે. ગદ્ય, પદ્ય અને મિશ્ર, પદ્ય-કાવ્યના બે પ્રકાર પાડ્યા છે : પ્રબંધ અને મુક્તક. પ્રબંધ-કાવ્યના પણ બે ભેદ છે : મહાકાવ્ય અને કથાકાવ્ય. કથાકાવ્યના મુખ્ય બે પ્રકાર છે : સકલ કથા અને ખંડ કથા. પ્રસ્તુત કાવ્યનો સકલ કથાકાવ્યમાં પ્રવેશ કરાવી શકાય.
અનષ્ટુપ્ છંદમાં રચાયેલ આ કાવ્યને કવિએ શબ્દાલંકાર તથા અર્થાલંકાર એમ બંને પ્રકારના અલંકારોથી વિભૂષિત કરેલ છે. તેમાંય અનુપ્રાસ શબ્દાલંકારનો કવિએ છૂટથી ઉપયોગ કર્યો છે. અલંકારની જેમ રસ પણ
SHR
॥૨૪॥
Page #25
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERER
કાવ્યને પોષણ આપનારું તત્ત્વ છે. રસના પક્ષપાતી પ્રાચીન સાહિત્યશાસ્ત્રીઓએ તો રસને કાવ્યનો આત્મા કહ્યો છે. આ કાવ્યમાં પ્રસંગે પ્રસંગે કવિએ નવે રસનું નિરૂપણ કર્યું છે. તેમાંય સાતમા પ્રક્રમમાં કવિએ ભદ્રા માતાના મુખમાં જે શ્લોકો મૂક્યા છે, તેમાં કરુણ રસ પરાકાષ્ઠાએ પહોંચ્યો છે. ભદ્રા માતાનો આ વિલાપ જે વાંચે તે પણ કરુણ રસથી રસાઇ જાય એવા કરુણ એ શ્લોકો છે. એ સિવાય એવા કેટલાક વાક્યાંશો તથા કેટલાક પદ્યો છે, જેનો સુભાષિત તરીકે ઉપયોગ થઇ શકે. આ પ્રસ્તાવનાના અંતે પ્રથમ પરિશિષ્ટમાં આવા કેટલાક સુભાષિતો નમૂનારૂપે આપ્યા છે.
પ્રસ્તુત કાવ્યનો આધાર ત્રિષષ્ટિ શલાકા પુરુષ ચરિતના ૧૦મા પર્વનો ૧૦મો સર્ગ છે. ધન્ના - શાલિભદ્રના જીવન ચરિત્રો :
મહાવીર સ્વામી અને ગૌતમ સ્વામી, હેમચંદ્રાચાર્ય અને કુમારપાળ, વસ્તુપાળ અને તેજપાળ આ પ્રસિદ્ધ જોડીઓની જેમ ધન્ના – શાલિભદ્રની પણ અદ્ભુત જોડી હતી. આ જોડીઓ એવી છે કે એકનું જીવન વર્ણવવાનું હોય ત્યારે સ્વાભાવિક બીજાનું વર્ણન આવી જ જાય. શાલિભદ્ર અને ધન્નાજી તો શાળા-બનેવીના સંબંધે બંધાયેલા હતા. શાલિભદ્રના જીવનને વર્ણવતા કાવ્યોમાં ઓછા-વધતા અંશે પણ ધન્નાજીનું જીવન વર્ણવાય તેમ ધન્નાજીના ચરિત્રમાં પણ ઓછા વધતા અંશે શાલિભદ્રનું જીવન આવે.
શાલિભદ્ર – ધજ્ઞાના જીવનને વર્ણવતા અનેક સ્વતંત્ર કાવ્યોની સંસ્કૃત-પ્રાકૃત ભાષામાં રચના થઇ છે, જેની નામાવલી આ પ્રસ્તાવનાના અંતે દ્વિતીય પરિશિષ્ટમાં આપી છે. તેમજ મધ્યકાલીન સાહિત્યને જોતાં જણાય છે
TRERERY
॥ ૨ ॥
Page #26
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
કે ગુજરાતી ભાષામાં પણ ધન્ના - શાલિભદ્રના જીવન અંગે અનેક રાસ-ચોપાઇ વગેરેની રચના થઇ છે, જેની નામાવલી આ પ્રસ્તાવનાના અંતે તૃતીય પરિશિષ્ટમાં આપી છે. આ સિવાય પણ શાલિભદ્ર ધન્નાના જીવનને લગતી કેટલીય નામી અનામી કૃતિઓ જૈન ગ્રંથાગારોમાં સચવાયેલી છે. તદુપરાંત ત્રિષષ્ટિ શલાકાપુરુષ ચરિત, ઉપદેશ પ્રાસાદ, ભરતેશ્વર – બાહુબલી વૃત્તિ, ઉપદેશમાલા વૃત્તિ, દાનાદિકુલ, વૃત્તિ, દાનના માહાભ્યને વર્ણવતા ગ્રંથો તથા રાસાઓ વગેરેમાં પણ ધન્ના - શાલિભદ્રની કથાઓ તથા નામ નિર્દેશો પ્રાપ્ત થાય છે. આ પ્રસ્તાવનાના અંતે ચોથા પરિશિષ્ટમાં એવા કેટલાક વાક્યાંશો તથા પદ્યો આપ્યા છે, જેમાં શાલિભદ્રનો નામ-નિર્દેશ હોય.
પ્રશસ્તિ બોલે છે :
પ્રસ્તુત શાલિભદ્ર ચરિતના રચયિતા છે, પંડિત મુનિ ધર્મકુમાર. જેઓએ નાગેન્દ્ર ગચ્છના આચાર્યશ્રી હેમપ્રભસૂરિના શિષ્યશ્રી ધર્મઘોષસૂરિના શિષ્યશ્રી સોમપ્રભસૂરિના શિષ્ય શ્રી વિબુધપ્રભસૂરિના કહેવાથી પ્રસ્તુત કથાની રચના શ્રી સરસ્વતી દેવીના ધ્યાનપૂર્વક કરેલી છે. ૭ પ્રક્રમમાં રચાયેલ આ કાવ્ય કુલ ૧૨૨૪ શ્લોક પ્રમાણ છે. આ કાવ્યની રચના વિ.સં. ૧૩૩૪માં કચ્છના મહાન તીર્થ શ્રીભદ્રેશ્વરમાં શ્રીવીરપ્રભુની છાયામાં થઇ છે. પ્રસ્તુત કાવ્યના પ્રથમદર્શકાર હતા : પ્રભાવક ચરિત્રના રચયિતા આચાર્યશ્રી પ્રભાચન્દ્રસૂરિ મહારાજ. જયારે સંપૂર્ણગ્રંથના સંશોધક છે પૂ. આચાર્યશ્રી કનકપ્રભસૂરિ મહારાજના શિષ્ય, પ્રસિદ્ધ સંશોધક પૂ. આચાર્યશ્રી પ્રદ્યુમ્નસૂરિ મહારાજ.
પ્રદ્યુમ્નસૂરિ મહારાજના ઉપકારને યાદ કરતાં તો ગ્રંથકર્તા ધરાતા જ નથી. ગ્રંથની શરૂઆતમાં તથા દરેક
ARRARAUAYA8A828282828282828
| ૨૬ ||
Page #27
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
પ્રક્રમને અંતે તો નામ લઇને યાદ કર્યા છે પણ પ્રશસ્તિમાં તો શ્લેષગર્ભિત શ્લોક મૂકીને આગવી રીતે તેઓશ્રીના ઉપકારને વર્ણવ્યો છે. આ રહ્યો તે શ્લોક :
इयं कथा वृद्धकुमारिकेव, सदूषणा भूषणवर्जिताऽऽसीत् । प्रद्युम्नदेवस्य परं प्रसादात्, बभूव पाणिग्रहणस्य योग्या ।।
શાલિભદ્ર ચરિતની જેમ તત્કાલીન અનેક વિદ્વાન આચાર્યોએ રચેલા ગ્રંથોનું સંશોધન તથા પરિષ્કાર પણ તેઓશ્રીએ કરેલ છે. તેઓશ્રીએ સંશોધેલા ગ્રંથોની યાદી આ પ્રસ્તાવનાના અંતે પાંચમા પરિશિષ્ટમાં આપી છે. સંક્ષેપ સમરાદિત્ય ચરિત્ર તથા પ્રવ્રજયા વિધાનકુલક વૃત્તિના રચયિતા પણ આ જ પ્રદ્યુમ્નસૂરિ મહારાજ છે.
શાલિભદ્ર ચરિત ટીકા :
પંડિત ધર્મકુમાર વિરચિત શાલિભદ્ર ચરિત ઉપર કોઇ પ્રાચીન ટીકા હોય એવું ખ્યાલમાં નથી. કેટલીક હસ્તપ્રતો અવચૂરિ સહિતની જોવા મળે છે, જેમાંથી એક અજ્ઞાત કર્તક અવચૂરિ મૂળ સાથે શ્રી યશોવિજયજી જૈન ગ્રંથમાળાએ વીર સં. ૨૪૩૬ (વિ.સં. ૧૯૬૬)માં પોતાના પંદરમા ગ્રંથ તરીકે પ્રકાશિત કરેલ છે. તે સિવાય આ કથાનો સંક્ષેપ અંગ્રેજીમાં વિન્ટર નિત્સના હિસ્ટ્રી ઓફ ઇન્ડિયન લિટરેચર ભા-૨ના પૃ. ૫૧૮માં આપવામાં આવ્યો છે, તથા બ્લ્યુમ ફીલ્ડ અમેરિકન ઓરિયંટલ સોસાયટીની પત્રિકા ભાગ ૪૩માં પૃ. ૨૫૭ વગેરે પર વિસ્તૃત પરિચય આપ્યો છે.
તે છતાં આ કાવ્યને લોકભોગ્ય બનાવવા એક સરળ સંસ્કૃત-ટીકાની જરૂર હતી. આપણે ત્યાં બે બુક કે વ્યાકરણનો અભ્યાસ કર્યા પછી કસોટી માટે અર્જન કાવ્યો વંચાય છે. તેને બદલે હીર સૌભાગ્ય શાલિભદ્ર કાવ્ય
8A%A88888A YAUAAAAAAAAA
Page #28
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
82828282 8282828282828282828282828282
જેવા કાવ્યો વંચાય તે જરૂરી છે. હીર સૌભાગ્ય તો વૃત્તિસહિત છે પણ શાલિભદ્ર ચરિત પર એક પણ ટીકા મળતી ન હતી. આ ખોટની આજે અધ્યાત્મયોગી પૂ. આચાર્યદેવ શ્રી વિજયકલાપૂર્ણસૂરીશ્વરજી મહારાજના સમુદાયના આત્મસ્નેહી વિદ્વાન મુનિશ્રી મુનિચંદ્રવિજયજી દ્વારા પૂર્તિ થાય છે, તે આનંદની વાત છે. સંસ્કૃત ભાષામાં નૂતન સાહિત્યનું સર્જન જયારે નહિવત્ થતું ગયું છે એવા સમયે આ દિશામાં એમનો પ્રયાસ અત્યંત અનુમોદનીય છે. પ્રસ્તુત કાવ્યનો મુમુક્ષુવર્ગમાં અધ્યયનાર્થે સવિશેષ ઉપયોગ થાય તેમજ એવા અનેક કાવ્યો આજે પણ જૈન ભંડારોમાં રહેલી હસ્તપ્રતોમાં સચવાયેલા છે જે લોક ભોગ્ય બનાવવા જરૂરી છે, તે શુભ-કાર્યમાં સાહિત્યરસિક મુનિશ્રીને શાસન દેવતાની સહાય પ્રાપ્ત થાય એવી શુભ કામના.
- લિ. મુનિ મહાબોધિવિજય | (પૂ.પં. મહાબોધિવિજયજી)
વિ.સં. ૨૦૪૬ ચૈત્ર સુદ-૧૫, ભીવંડી.
ARRARAUAYA8A828282828282828
I
||
Page #29
--------------------------------------------------------------------------
________________
श्री शालिभद्र महाकाव्यम्
ENEREDERERY
પરિશિષ્ટ
પરિશિષ્ટ-૧ : શાલિભદ્ર કાવ્યાન્તર્ગત સુભાષિતોના નમૂના
(१) रीणानामिह नारीणामुदितं रुदितं बलम् । १ / ४९ (૨) શ્રીધર્મ: શર્મારમ્ | ૪/૪૨
(३) यतः सिंहीपयः स्वर्ण पात्र एवावतिष्ठते ५/५७ (૪) ૧ વૈરાયમસાત્ત્વિ | /
(५) श्रीणां स्त्रीणां च मन्येऽहं त्यागेनैवोत्तमं फलम् । ५ / १६१
(૬) મદતાં દિ સ્પૃહા-પ્રાતી યુગ્મગાતે વ ધ્રુવમ્ । ૬/ર
(७) पात्रे निवेशिता विद्या कल्याणाय द्वयोरपि । ६ / ७६
પરિશિષ્ટ-૨ : શ્રીધન્ના - શાલિભદ્ર ચરિત્ર નામાવલી (સંસ્કૃત / પ્રાકૃત)
કર્તા
રચના
કૃતિ ધન્યકુમાર ચરિત ૨. શ્રીશાલિભદ્ર કાવ્ય
૧.
શ્રીગુણભદ્ર શ્રીપૂર્ણભદ્રસૂરિ .
૧૨૮૫
શ્લોક
૭ સર્ગ
૧૪૯૦
GRERERERERERY
॥૨૬॥
Page #30
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
૩. શાલિભદ્ર કાવ્ય .................. શ્રીધર્મકુમાર .......................... ૧૩૩૪ ......... ૧૨૨૪ ૪. ધન્યશાલિભદ્ર ચરિત .............. શ્રીભદ્રગુપ્ત ..........
૧૪૨૮ ૫. ધન્યશાલિચરિત .................. શ્રીદયાવર્ધનસૂરિ .......................૧૪૬૩ ...........૨
(ધન્ય કથાનક) ૬, ધન્યકુમાર ચરિત . . . . . . . . . . . . . .. ભટ્ટીસકલકીતિ ..................... • • • • • • • • ૧૪૬૪ • • • • • •... ૮૫૦ | ૭. ધન્યશાલિચરિત .................. શ્રીજિનકીર્તિ .......................... ૧૪૯૭ ......... ૧૨૦૦
(દાનકલ્પદ્રુમ) ૮. ધન્યકુમારચરિત્ર ....... શ્રીજયાનંદ
... ૧૫૧૦ .........૧૧૪૦ ૯. ધન્યકુમારચરિત્ર
શ્રીયશકીર્તિ ૧૦. ધન્યકુમારચરિત્ર
શ્રીમલ્લિભૂષણ ૧૧. ધન્યકુમારચરિત્ર .
શ્રીબિલ્પણ કવિ ૧૨. ધન્યકુમારચરિત્ર ........ શ્રી બ્રહ્મ નેમિદત્ત ......... ૧૩. શાલિભદ્રચરિત્ર
શ્રીવિનયસાગર ગણિ...................૧૬૨૩ ૧૪. શાલિભદ્રચરિત્ર. ................. શ્રીપ્રભાચા ૧૫. શાલિભદ્રચરિત્ર (પ્રાકૃત) .......... અજ્ઞાત
82828282828282828282828282828282888
* * ............... ૫ સુર્ગ
I રૂo ||
Page #31
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
૧૬. શાલિભદ્રચરિત્ર (પ્રાકૃત) .......... અજ્ઞાત ૧૭. ધન્યવિલાસ .......... ............ શ્રીધર્મસિંહ સૂરિ ....................... ૧૬૮૫ ......... ૧૧૦૦ ૧૮. ધન્યચરિત ....................... શ્રી જ્ઞાનસાગરગણિ શિષ્ય ............. .............૯૦૦૦
કતાં
8282828282828282828282828282828282
પરિશિષ્ટ-૩ : શ્રીધન્ના - શાલિભદ્ર - રાસ - નામાવલી (ગુજરાતી)
રચના
ગાથા ૧. શાલિભદ્ર ક્ક ................... શ્રીપદ્મ .......... ••••• • • • • • ૧૩૫૮ ................ ૭૧
(બારાખડી પ્રમાણે ઉપદેશ) ૨. શાલિભદ્ર રાસ ........... શ્રીસાધુહંસ ..........
.. ૧૪૫૫ .......... (ધશા-શાલિભદ્ર પ્રબંધ ચોપાઈ) ૩. શાલિભદ્ર મુનિ રાસ ............. રાજતિલકગણિ ....................
...... ............ ૩૫ કડી ૪. ધન્ના રાસ (ચોપાઇ) ............ શ્રીમતિશેખર...... •••••........ ૧૫૧૪ ૫. ધન્ના શાલિભદ્ર રાસ .............. દેવકીર્તિ .............. ............. ૧૫૩૧ ૬. શાલિભદ્ર વિવાહલુ .. ........... શ્રીલક્ષ્મણ ......... ...............૧પ૬૮ ૭. શાલિભદ્ર ચોપાઈ .. ............. લખમસિંહ કવિ............
૧૦૪
828282828282828282828282828282828282
// રૂ? ||
Page #32
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
* * * * * * * ૧૬૭૪
8282828282828282828282828282828282
૮. શાલિભદ્ર ફાગુ ................... લક્ષ્મીસાગર સૂરિશિષ્ય ............... ૯. ધન્ના - રાસ .....................
હેમરાજ ••••••••••
.............. ૧૬૦૯ ૧૦. ધન્ના શાલિભદ્ર રાસ .............. રંગવી સંઘવી પુત્ર ..................... ૧૬ ૨૪ ........૪૬ કડી ૧૧. ધન્ના શાલિભદ્ર ચોપાઈ .......... ગુણવિનય ........................... ૧૨. ધન્ના શાલિભદ્ર ગીત ............. સમય સુંદર ..................................................................
............. ૮ કડી ૧૩. શાલિભદ્ર મુનિ ચતુષ્યદિકા ....... જિનરાજસૂરિ .......................... ૧૬૭૮
(શાલિભદ્ર ધન્ના ચોપાઈ). ૧૪. ધન્યવિલાસ ..................... કલ્યાણસાગર .......
...... ૧૬૮૫ ....... ૪૩ ઢાળ (ધન્ના શાલિભદ્ર રાસ) ૧૫. ધન્ના ચરિત્ર ...................... શ્રીપુણ્યકીર્તિ.
૧૬૮૮ ૧૬. ધન્ના ઋષિ ચોપાઇ ............... જિનવર્ધમાન .......................... ૧૭૧૦ ....... ૩૧ ઢાળ ૧૭. શાલિભદ્ર ચોઢાળીયું .............. પધચંદ્રસૂરિ ...........
૧૭૨૧ ........૬૮ કડી ૧૮. ધશા ચોપાઇ ..................... વાચક કમલહર્ષ ...................... ૧૭૨૫ ૧૯. ધન્ના ચોપાઇ ..................... જિનદત્તસૂરિ ........................ ૧૭૨૫ ૨૦. ધન્ના શાલિભદ્ર ચોપાઈ ........... રાજલાભ ..
...........૧૭૨૬
828282828282828282828282828282828282
.............
|
૨ ||
Page #33
--------------------------------------------------------------------------
________________
. •
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
૨૧. ધન્ના શાલિભદ્ર રાસ ............ જિનવિજય .......
૧૭૨૭ ૨૨. ધન્નાનો રાસ ..................... શ્રીખેત કવિ ...........
૧૭૩૨ ૨૩. ધન્નાનો રાસ ..................... દયાતિલક
........... ..............
૧૭૩૭ ...... ૧૭ ઢાળ ૨૪. ધન્નાનો રાસ .
શ્રીગંગમુનિ (ગાંગજી) ........... ૨૫. ધન્ના-શાલિભદ્રની ચોપાઇ .........
શ્રીચંદ્રવિજય ................................ ૨૬, શાલિભદ્ર શ્લોકો ................. ઉદયરત્ન ........................... ૧૭૭૦ .......૬૬ કડી ૨૭. શાલિભદ્ર શ્લોકો ............... શ્રીસિંહ............. .............. ૧૭૮૧ .......... ૧૪૭ ૨૮. ધશા શાલિભદ્ર રાસ .............. જિનવિજય .. .............. ૧૭૯૯ ....... ૮૫ ઢાળ ૨૯. શાલિભદ્ર રાસ .................. જિનહર્ષસૂરિ
......... ૮૦૧ ૩૦. શાલિભદ્ર ધન્નાનો રાસ ........... અતિસાર ૩૧. ધણા શાલિભદ્ર ચોપાઈ ........... અજ્ઞાત ૩૨. શાલિભદ્ર ચોપાઈ ....
અજ્ઞાત ૩૩. શાલિભદ્ર રેલુઆ ................. અજ્ઞાત ૩૪. ધન્ના ચોપાઇ રાસ ................ અજ્ઞાત ૩૫. ધન્ના રાસ............
શ્રીજિનવર્ધન
82828282828282828282828282828282888
// રૂરૂ II
Page #34
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
THEHT
૩૬. ધન્ના સઝાય
૩૭. શાલિભદ્ર સાય ૩૮. ધન્ના અણગારનો રાસ
૩૯. ધન્ના અણગાર સ્વાધ્યાય
૪૦. ધન્ય ચરિત્ર ટો
૪૧. ધન્ના ચોઢાળીયું .. ૪૨. ધન્યચરિત્ર સ્તબક ૪૩. ધન્નાચરિત્ર બાલાવબોધ ૪૪. દાનકલ્પદ્રુમ બાલાવબોધ . ૪૫. ધનદ (ધન્નાકુમાર) રાસ
૪૬. ધન્ના-શાલિભદ્ર ચરિત્ર ૪૭. ધન્ના સંધિ
૪૮. ધન્યચરિત્ર બાલાવબોધ
૪૯. ધન્ના સાય
૫૦. ધન્ના સાય
૫૧. ધન્નાસંધિ .
શ્રી લક્ષ્મીકલ્લોલ શ્રીસહજ સુંદર.... શ્રીજયવલ્લભ
શ્રીજ્ઞાનસાગર ..
શ્રીરામવિજય .
ગુલમંદ .
અજ્ઞાત
શ્રીબુદેિના
અજ્ઞાત
શ્રીહર્ષસાગર... ત્રિલોકસૂરિ
અજ્ઞાત ...
અજ્ઞાત
નયરંગ
વિદ્યાકીર્તિ
કલ્યાણતિલક ગણિ
૧૭૨૧
૧૮૩૫
૧૮૪૩
૧૮૯૧
............
૨૩
૧૭
૫૯
૬૧ કડી
FRERERERERE
EK
॥ ૩૪ ॥
Page #35
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
परिशिष्ट-४ : श्रीशालिभद्र नाम स्म२९ (संस्कृत-प्राकृत-१४२।ती) १. मणिकणगरयणधण-पूरिअम्मि भवणम्मि सालिभद्दो वि । अन्नो किर मज्झ सामिओत्ति जाओ विगयकामो ॥ ८५ ।।
- श्रीधर्मदास गणिकृत उपदेश माळा २. दाऊण खीरदाणं, तवेण सुसिअंगसाहुणो धणिअं । जगजणिअचमक्कारो, संजाओ सालिभद्रो वि ॥ ९ ॥
- देवेन्द्रसूरिकृत दानकुलक ३. श्र शालिभद्रादपरो न भोगी
- अज्ञात ४. दानि शालिभद्र धन ऋद्धि
- लक्ष्मीसागर कृत धनदत्त - धनदेव चरित्र ५. शालिभद्र धन्नो अणगार
- ऋषभदास कृत सुमित्रराजर्षि रास ६. शालिभद्र सुख भोगव्या, पात्रतणे अधिकार; खीर खांड घृत वहोरावीया, पोहोता मुक्ति मझार,
- भीम मुनिकृत वैकुंठ पथ ७. शालिभद्र कयवन्नो वळी, पुण्यसार जगि सार; दान पसाये पामीया, अक्षय रिद्धि भंडार.
- मुनि तेजचंद कृत पुण्यसार-रास
82828282828282828282828282828282888
॥३५॥
Page #36
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
પરિશિષ્ટ-૫ : શ્રી પ્રદ્યુમ્ન સૂરિ સંશોધિત ગ્રંથાવલી કતાં
રચના ૧. ઉપમિતિ ભવપ્રપંચો કથા સારોદ્ધાર . દેવેન્દ્રસૂરિ .........
..... ૧૨૯૮ ૨. ઉપદેશમાલા કર્ણિકાવૃત્તિ .......... મૂળ - ધર્મદાસગણિ
ટીકા - ઉદયપ્રભસૂરિ.
.............. ૧૨૯૯ ૩. ઉપદેશકંદલી ટીકા ................ મૂળ - આસડ કવિ
ટીકા - બાલચંદ્ર સૂરિ ૪. વિવેક મંજરી ટીકા .... ....... મૂળ - આસડ કવિ
ટીકા - બાલચંદ્રસૂરિ ૫. શ્રેયાંસનાથ ચરિત ................ માનતુંગ સૂરિ .......................... ૧૩૨૨ ૬. શાંતિનાથ ચરિત ................ મુનિદેવ સૂરિ .......... ............... ૧૩૨૨ ૭. ધર્મોપદેશ માલા વિવૃત્તિ.......... ટીકા - મુનિદેવ સૂરિ ૮. પ્રભાવક ચરિત . . . . . . ............. પ્રભાચંદ્રસૂરિ ... • • • • • • • • • • • • • • • • • • • • • •. ૧૩૩૪ ૯. શાલિભદ્ર કાવ્ય .................. ધર્મકુમાર પંડિત ...................... ૧૩૩૪ ૧૦. કુવલયમાલા કથા સંક્ષેપ .......... રત્નપ્રભસૂરિ ૧૧. મલ્લિનાથ મહાકાવ્ય ............. વિનયચંદ્રસૂરિ
82828282828282828282828282828282888
// રૂદ્ધ II
Page #37
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FREREAS
किञ्चित्
मरणसमीपस्थेन कविवरेण श्रीबाणभट्टेन चिन्तितम् ममापूर्ण: कादम्बरीनामा ग्रन्थः कथं पूर्णो भविष्यति ? क एतत् कार्यं करिष्यति ? यद्यपि मम द्वावपि सुतौ प्राप्तविद्यौ स्तः, किन्तु सर्वे सविद्याः कवयो न भवन्ति । यतो व्याकरण-काव्य-न्याय-तर्क- विषय ग्रन्थाध्ययनकरणे काव्य-सर्जने च महदन्तरं विद्यते । काव्यसर्जने क्रान्तदृष्टिपूर्णा स्वाभाविकी शक्तिरावश्यका । अहं प्रथमं तावत् परीक्ष्य निश्चिनोमि द्वयोर्मध्ये मम कः पुत्रः कवि र्भूत्वा मम ग्रन्थं पूर्ण करिष्यति ?
सेवातत्परौ द्वावपि पुत्रौ तदानीं पुरः स्थितावेवाभूताम् । गृहाद् बहिश्चैकः काक उपविष्टोऽभूत् । काकं प्रत्यङ्गु कृत्वा पित्रा कथितम् एतद् दृश्यं वर्ण्यताम् ।
ज्येष्ठ पुत्रः सगर्वमुवाच-अस्मिन् किम् ? श्रूयताम् "शुष्को वृक्षस्तिष्ठत्यग्रे तदुपरि तिष्ठत्येकः काकः " एतादृशीं ऋक्षां वाणीमाकर्ण्य पित्रा कर्णौ पिहितौ कथितं च अयि ! पर्याप्तं वर्णनेन ! श्रुतमेव तव सर्वम् ।
ततः पित्रा लघुपुत्रे विलोकिते तेनोक्तम्- "नीरसतरुवरो विलसति पुरतः, तदुपरि विलसति वायस एक:' इदं मधुरं वर्णनं श्रुत्वा पिता प्रसन्नोऽभूत् । यद्यपि द्वयोर्मध्ये कस्यापि कथनं नैवासत्यम्, तथापि लघुपुत्रस्य कथनं काव्यमयं माधुर्यपूर्णमासीत् । पित्रा निर्णीतम् अयमेव पुत्रः मम ग्रन्थं पूर्णं करिष्यति । ततस्तदुपर्येव (मयूरे) कादम्बरीग्रन्थपूर्णीकरणभारं न्यस्य निश्चिन्तो भूत्वा स मृतः ।
ERERERERE
॥ ३७ ॥
Page #38
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
इदमेव वैशिष्ट्यं कवीनाम् । सामान्य वस्त्वपि कवयः स्ववर्णनशक्त्याऽसामान्यं कुर्वन्ति । नीरसमपि रसपूर्णम्, शुष्कस्थानमपि वृन्दावनम्, शीतर्तुमपि वसन्तं कर्तुं शक्नुवन्ति । कविः किल वसन्तर्तुतुल्यः । वसन्तागमनेन यथा पृथ्वी सौन्दर्यपूर्णा भवति तथैव कवि: यं पदार्थं वर्णयति तं सम्पूर्णतया सौन्दर्यमण्डितं करोति । स स्वीयेन काव्येन दुःखतप्तं मानवगणं दुःखेभ्यो मोचयति । कथितं च केनापि "समस्तममिदं जगद् दुःखव्याकुलमस्ति । अत्र संसारे सर्वमानव-मानसे भग्नानि स्वप्नानि, अपूर्णा मनोरथाः, खण्डीभूताः आशास्तम्भाः, हृदये स्थायं स्थायं दृढीभूताच पीडाः सन्ति । सर्व एव । च जना दुःखाकान्ताः सन्ति । त आनन्दं समीहन्ते । हे कवीश्वर ! त्वं सकृत् स्वर्ग गच्छ, तस्माच्चामृतकुम्भमानय, दुःखाक्रान्तेषु जनेषु च सिञ्चामृतम् ।" कवेः स्वर्गं तस्य कल्पनासृष्टिरस्ति । स ततः तान्यमृतकुम्भसमानि काव्यान्यानयति, यानि वाच्यमानानि सहृदयवाचकान् परममानन्दं ददति । तद्वाचनेन वाचका आनन्दपूर्णा काञ्चिदपूर्वामुच्चविचारमयीं सृष्टिं प्राप्नुवन्ति ।
अहो ! गहनं कवित्वम् !
किन्त्वेतादृशः महाकवयो न निर्मीयन्ते केनापि, ते तु जगति सहजरूपतया जन्म प्राप्नुवन्ति । साहजिक्या च स्वप्रतिभया विश्वे कवयो भवन्ति ।
काव्यानि किल नैव यथाकथञ्चिद् भवन्ति । एतदर्थं काचित् सहजा योग्यताऽऽवश्यका । 'स्वप्रतिभैव प्राथमिकी योग्यताऽस्ति । प्रतिभाशालिमानवानामेव बहिरङ्गाणि कारणानि कार्यकारीणि भवन्ति । बाह्यानि प्रयत्नसहस्राण्यपि प्रतिभाहीनं नरं काव्यसर्जनक्षमं नैव विदधति । न ह्यमृतघटसहस्रेणाऽपि दग्धबीजाद् वृक्षोत्पत्तिः । १. प्रतिभाऽस्य (काव्यस्य) हेतुः । - श्रीहैम काव्यानुशासनम् १/२
Satasa8RR88RSASRURSASRSASRSANASNA
॥३८॥
Page #39
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERS
सहजा प्रतिभाऽपि व्युत्पत्त्यभ्यासाभ्यां संस्कारपूर्णा कर्तव्या भवति
२
३
लौकिक व्यवहार - शास्त्रबोध-काव्यग्रन्थपरिशीलनेन प्राप्ता निपुणता व्युत्पत्तिः कथ्यते । काव्यवेतॄणां शिक्षया पुनः पुनः काव्यग्रन्थेषु प्रवृत्तिश्च 'अभ्यासः' कथ्यते ।
इत्थं कवित्वं बहूनि वस्तून्यपेक्षते । भूरिवस्तुसमन्वये जाते एकं काव्यं जायते ।
स्वस्थता, प्रतिभा, अभ्यासः, भक्तिः, विद्वद्वत्कथा, बहुश्रुतता, स्मृतिः, उत्साहः एते अष्टगुणाः कवित्वस्य जनकाः मता: ४ काव्येऽर्थः, पदशुद्धिः, रीति, घटना, नवीनत्वम् - इत्यादिषु विद्यमानेष्वपि रस आवश्यकः । स चेन्न स्यात्तर्हि सर्वमपार्थकं भवति किं बहुना ? एकोऽपि दोषः काव्यदूषणायाऽलम् भवत्येवैकेनाऽपि कुष्ठांशेन विरूपं मुखसौन्दर्यम् । इत्थं नवीनविषयः, ग्रामीणताऽभावः सरलः श्लेषः, स्फुटो रसः, हृदयङ्गमा पदश्रेणिः एतेषां सर्वेषां एकस्थाने समन्वय मुख्य दुर्लभ विद्य
२.
३.
४.
५.
६.
७.
"
-
एककाव्यनिर्माणे जायमानं परिश्रमं कविमन्तरेण को ज्ञातुं शक्तः स्यात् ? कथं नाम वन्ध्या स्त्री प्रसूतिपीडामवगच्छेत् ? व्युत्पत्त्यभ्यासाभ्यां (प्रतिभा) संस्कार्या - श्रीहैम काव्यानुशासनम् १ / ४
शक्तिर्निपुणता लोक- शास्त्र काव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास, इति हेतुस्तदुद्भवे ॥ मम्मटकृत काव्यप्रकाशः १/३ स्वास्थ्यं प्रतिभाभ्यासो, भक्तिर्विद्वत्कथा बहुश्रुतता । स्मृतिदार्व्यमनिर्वेदश्च मातरोऽष्टौ कवित्वस्य ॥
अर्थोऽस्ति चेन्न पदशुद्धिरथाऽस्ति सापि, नो रीतिरस्ति यदि सा घटना कुतस्त्या ।
साप्यस्ति चेन्न नववक्रगतिस्तदैतद्, व्यर्थं विना रसमहो गहनं कवित्वम् ॥ - मंखक ( काश्मीरी पण्डितः )
तदल्पमपि नोपेक्ष्यं, काव्यं दुष्टं कथञ्चन । स्याद् वपुः सुन्दरमपि श्वित्रेणैकेन दुभंगम् ॥ दण्डिकृत काव्यादर्श: १/७
नवोऽर्थो जातिरग्राम्या, श्लेषोऽक्लिष्टः स्फुटो रसः । विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुर्लभम् ॥ -
बाणभट्टः
ASANASRA
TREREREA
॥ ३९ ॥
Page #40
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
काव्यं किमर्थम् ? कविरानन्दाय, यशःप्राप्तये कान्तासम्मितोपदेशाय च काव्यानि कुरुते । उपदेशस्य त्रयः प्रकाराः सन्ति । ते च प्रभुसम्मित-मित्रसम्मित-कान्तासम्मिताख्याः सन्ति । सिद्धान्तोपदेशः प्रभुसम्मितः । तस्मिन् सेवकोपरि स्वामिवत् स्फुटमाजैव क्रियते । तर्कशास्त्रोपदेशः मित्रसम्मितः । तस्मिन् मित्रवत् हेतुसहित उपदेशो दीयते ।। काव्यशास्त्रोपदेशः कान्तासम्मित: कथ्यते । तस्मिन् सिद्धान्तस्य कटूपदेशोऽपि प्रियावत् समाधुर्यो भवति । तेन श्रोतृणामुपदेशभारो निर्वेदाय न भवति । मध्वनुपानसहित कटुकौषधतुल्यः खलु कान्तासम्मितोपदेशः
काव्यस्य द्वितीयं प्रयोजनं यशःप्राप्तिरस्ति । मरणानन्तरमपि कविः कीतिदेहेनाऽमरो भवति । अधुनाऽपि तेषां महाकवीनां | यशो जगति कीर्त्यतेतरां ये बहुकालपूर्वं पञ्चत्वं गताः ।
अस्मिन् जगति द्वावेव नरौ धन्यौ, द्वयोरेव स्थिरं यशः । एकस्तावत् काव्यनिर्माता कविः द्वितीयश्च काव्येषु कीर्तितो महापुरुष:१०
काव्यस्य तृतीयं प्रयोजनम्-आनन्दप्राप्तिरस्ति । काव्य-निर्माणानन्दः कश्चिदपूर्व एव भवति । स ब्रह्मानंदास्वादसोदरो भवति । कविश्च निजानन्देऽन्यमपि सहभागिनं करोति ।
काव्यनिर्माणजातं यशस्तु कवेरेव भवति, किन्तु काव्यास्वादानन्दं सहृदयवाचका अपि प्राप्नुवन्ति । ८. काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च । - हेमचन्द्रसूरिकृतकाव्यानुशासनम् १/१ ९. स्वादुकाव्यरसोन्मिश्र, शास्त्रमप्युपयुञ्जते । प्रथमालीढमधवः, पिबन्ति कटुभेषजम् ॥ - भामहकृत काव्यालङ्कारः १/११६ १०. ते वन्द्यास्ते महात्मानः, तेषां लोके स्थिरं यशः । यैर्निबद्धानि काव्यानि, ये वा काव्येषु कीर्तिताः ॥ - भट्ट त्रिविक्रमः
82828282828282828282828282828282888
॥ ४० ॥
Page #41
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
Dr
कविर्यद्यपि पाठकानां पुरस्तादसौन्दर्याऽमङ्गलाऽत्याचार-क्लेशादिकमपि बाढं वर्णयति, क्रोध - संहार - सन्तापविनाशादीनां शब्दचित्रमपि प्रकटयति । किन्त्वेतत् सर्वं पर्यन्त आनन्दकलाविकासार्थमेव भवति ।
अन्यैः काव्यवेदिभिः धनप्राप्तिरपि काव्यप्रयोजनतया प्रोक्ताऽस्ति, किन्तु कलिकालसर्वज्ञ श्रीहेमचन्द्रसूरयो नैवं मन्यन्ते । काव्यपरिशीलन- फलम्
काव्यशास्त्रपरिशीलनेन व्यवहार आञ्जस्यम्, बुद्धौ सरलताम्, शास्त्रार्थेषु च स्वातंत्र्यं प्राप्नुवन्ति काव्यरसिका: १२ प्रस्तुतग्रन्थो ग्रन्थकाराश्च
व्युत्पत्त्यभ्यासाभ्यां प्रौढा प्रतिभा यदा पराकाष्ठां गच्छति तदा जगदेकं कवि प्राप्नोति । सद्भाग्यत एतादृशां प्रतिभाशालिनां महाकवीनां शतैर्भारतभूमौ जन्म लब्धमस्ति । सिद्धसेनदिवाकरसूरि - धनपाल - हेमचन्द्रसूरि-यशोविजयजीइत्याद्याः कतिपयकवयः प्रसिद्धा एव किन्तु केचिदप्रसिद्धा अपि महाकवयोऽस्यां भूमौ जाताः येषां नामानि वयं न जानीमहे ।
११. धनमनैकान्तिकं व्यवहारकौशलं शास्त्रेभ्योऽप्यनर्थनिवारणं प्रकारान्तरेणापीति न काव्यप्रयोजनतयाऽस्माभिरुक्तम् ।
काव्यानुशासनवृत्ति-१
उपशमफलाद्विद्याबीजात्फलं धनमिच्छतो, भवति विफलो यद्यायासस्तदत्र किमद्भुतम् । न नियतफलाः कर्तुर्भावाः फलान्तरमीशते, जनयति खलु व्रीहेबीजं न जातु यवाङ्कुरम् । काव्यानुशासन स्वोपज्ञालंकारचूडामणिवृत्तावुध्दृतः श्लोकः ।
मार्जवं परमं धियाम् । स्वातन्त्र्यमपि तन्त्रेषु, सूते काव्यपरिश्रमः ॥
१२. आञ्जस्यं व्यवहाराणा
-
,
| ERERERERERER
SANASA
1188 11
Page #42
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
TRERERY
इह प्रस्तुतग्रन्थप्रणेतारः पण्डितमुनिश्री धर्मकुमारनामानः कवयोऽप्रसिद्धप्रायाः सन्ति । वैक्रमीयचतुर्दशशतकपूर्वार्धे जातैरेभिः कविभिः श्री शालिभद्रमहाकाव्याभिधोऽद्भुतग्रन्थों सन्दृब्धः । एतेनैकेनैव ग्रन्थेन ज्ञायते यदिमे कवयोऽत्युच्च - प्रतिभाशालिनोऽभूवन् प्रतिप्रसङ्ग प्रतिश्लोकं च नवीनत्व - द्व्यर्थत्वाद्यं स्फुटं समुपलभ्यते । एतेन च तेषां विशालं ज्ञानक्षेत्रमस्मदृष्टिपथमवतरति । ज्योति-मन्त्र- स्वरोदयशास्त्र-पुराणाद्यनेकविषयकान्यनेक वस्तूनि तैः स्वरचनायां ग्रथितानि सन्ति, यानि वाच्यमानान्यानन्दाश्चर्यकराणि जायन्ते । एतेषामेतादृशीं प्रतिभां दर्शयन्त इमे केचित् श्लोका:
पानीयच्छायालङ्कारी, बहुधान्योपकारकः । ऋजुनिष्पङ्कमार्ग श्रीः, स ग्रामः सज्जनायते ॥ १/५
जले निपतत्प्रतिबिम्बालङ्कारवान् प्रचुरधान्येनोपकारकः सरल - कर्दमहीनमार्गवान् स ग्रामः सज्जनवत् शोभते । गौणार्थः जलकान्तिवत् प्रकाशमानानलङ्कारान् धारयन् बहुधा परोपकारी सरलनिष्पापजीवनपथपथिकः स सज्जनः शोभते । अत्र सज्जनग्रामयोः स्फुट:, सहजश्च श्लेषो दृश्यते । इमे कवयः किल शब्दानां स्वामिनः । एतेषां शब्दकौशल्यं दर्शयन्तोऽन्येऽपि श्लोका दृश्यन्ताम् ।
इमं दोषाकरं बालं, दुर्बलं विगलद्वसुम् । निजसम्भावनेनात्र, पवित्रय महाव्रतिन् ॥ १/१०३ भो महाव्रतधारिन् मुने । इमं बलहीनं धनहीनं दोषपूर्णं बालं स्वागमनेन पवित्रं कुरु ।
गौणार्थ : भो शङ्कर ! इमं कृशं किरणहीनं बालचन्द्रं स्वजटायां धृत्वा पवित्रं कुरु ।
अत्र मुनिना सह महादेवस्य कियान् सरलः श्लेषः ? सूक्ष्मेक्षिकामन्तरेण न ज्ञायेत यत् महव्रतिनि मुनौ महादेवोऽप्यन्तर्हितोऽस्ति ।
TRERERY
॥ ४२ ॥
Page #43
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERER
द्वात्रिंशता स्नुषाभिस्त्वं, ताराभिरिव रेवती । धिष्ण्यं श्रिता सुते भूयाः, कार्याणां सिद्धियोगकृत् ॥ ३/६२ द्वात्रिंशता पुत्रवधूभिः परिवृता प्रासादमाश्रिता त्वं पुत्रविषये कार्याणां सफलताकारिणी भूयाः ।
गौणार्थ: ताराभिर्वृता रेवती (नक्षत्र) शुक्रेण सह सिद्धियोगकारिणी भवति । अत्र कवीनां ज्योतिर्विषयकं विशालं ज्ञानं दृश्यते ।
मुनेरप्यार्द्रकस्येह, दोषज्ञस्यापि दुस्त्यजम् । स लावण्यरसस्नेह-सन्धानं विदधे सुतः || ३/७७
पापविज्ञाऽऽर्द्रकनाम्नः साधोरपि दुस्त्यजो लावण्यरसपूर्ण: प्रेम- संयोगः पुत्रेण शालिभद्रेण मया सह कृतः । गौणार्थ: रोगदोषज्ञवैद्यस्यापि दुस्त्यजं लवणतैलयुतमार्द्रकसन्धानं तेन कृतमस्ति । अत्राऽऽर्द्रक-दोषज्ञ-लावण्य-सन्धानाद्याः शब्दा द्व्यर्थत्वे सहजरूपेण ग्रथिता दृश्यन्ते ।
पार्थिवः सुरपुष्पौघः, प्रबुद्धोऽपि सदा चिरम् । तदङ्गसङ्गमं नाप, तस्य पुण्यमियत्कुतः ॥ ३/१०३ विकस्वर- पृथ्वीजन्य-गोभद्रदेवप्रेषित - कुसुम समूहस्तस्य (शालिभद्रस्य) समागमं सर्वकालं न प्राप (द्वितीयदिने स तानि त्यजति स्म ) तस्य इयद् भाग्यं कुत: ?
गौणार्थ: विद्वान् श्रेणिकराजाऽपि तस्याङ्गस्पर्शं चिरकालं न प्राप (अङ्कस्थं शालिभद्रं स्वाङ्गस्पर्शतो म्लानं विलोक्य भद्रोक्त्या तेन स त्यक्तोऽभूत्) तस्य राज्ञ इयत् पुण्यं कुतः ?
राशर्धनप्रसूनानां मथने शिशिरे किल । सुमनःसु श्रियं प्राप, कुन्द एव मुकुन्दवत् ॥ २ / १४९ भूरिकुसुमसमूहविनाशके शिशिरर्ती पुष्पेष्वेकं कुन्दपुष्पम् एव मुकुन्दवत् शोभां प्राप ।
TRERERY
॥ ४३ ॥
Page #44
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
गौणार्थः समुद्रमन्थनसमये देवेष्वेकेन विष्णुनैव लक्ष्मीः प्राप्ता । राजाज्ञा गृहगोधेव, हिंसा-ध्याने धुरन्धरा । अकस्मात् पतिता मूलि, मातः ! सन्तापसूचिका ॥ ५/११० गृहगोधातुल्या राजाज्ञा सदा हिंसाध्याने तत्पराऽस्ति । हे अम्ब ! यदि साऽकस्मान्मस्तके पतेत्तर्हि सन्तापसूचिका स्यात् । प्रस्तुतं दानधर्मेण, श्री शालिचरितं शुभम् । गोभद्रेण श्रीविबुध-प्रभेण तु विशेषितम् ॥ ७/१४८ श्रीमद्भद्रेश्वरे वीर-पादोपान्ते समर्थितम् । भूयात् सकर्णकर्णाना-ममृतप्रातराशवत् ॥ ७/१४९
क्षीरदानरूपेण धर्मेणोपक्रान्तं देवेषु प्रकाशमानप्रभेण गोभद्रदेवेन वैशिष्ट्यं प्राप्तं मङ्गलमयमिदं शालिभद्र-जीवनम् द्वितीयोऽर्थः मुनिश्रीधर्मकुमारपण्डितविरचितं, पृथिव्यां वाण्या वा मङ्गलरूपस्य श्रीविबुधप्रभसूरेः प्रेरणातः विशेषतां गतम् ॥ १४८ ॥ कच्छदेशस्थित श्रीभद्रेश्वरतीर्थे स्थित्वा विरचितमिदं शालिभद्रकाव्यं चतुरजनकर्णानां प्रातर्भोजनसमं भूयात् ॥१४९ ।।
इयं कथा वृद्धकुमारिकेव, सदूषणा भूषणवर्जिताऽऽसीत् । प्रद्युम्नदेवस्य परं प्रसादाद्, बभूव पाणिग्रहणस्य योग्या ॥ १/१५३
वृद्धकुमारीतुल्येयं कथा काव्यदोषपूर्णा काव्यालङ्कारशून्या चासीत् परन्तु पूज्यश्रीप्रद्युम्नाभिधमुनेः कृपया सा हस्तग्रणयोग्या (वाचनयोग्या) जाता । (इदं काव्यं प्रद्युम्नाभिधैः मुनिभिः संशोधितमस्ति)
गौणार्थः अपरिणीता वृद्धा कुमारी कामदेवकृपया विवाहोचिता युवती जाता । तेषु श्लोकेषु पठितेषु ज्ञायते यदिमे कवयोऽपूर्वशब्द-कौशल्याधिपतयोऽभूवन् । एतेषां शब्दचातुर्यं प्रतिपदं व्यज्यते । कविबुद्धिविषये तैरेव यत्कथितं तद् यथार्थमतिशयोक्तिरहितमेव ।
828282828282828282828282828282828282
॥४४॥
Page #45
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
मुनिधर्मकुमारबुद्धिदर्शकोऽयं श्लोक:
ब्राह्मी निर्मलशब्दसिद्धिकलिता, मन्ये पवित्राशया, लक्ष्मीर्वा पुरुषोत्तमप्रियतमा, नानार्थजातप्रसूः । गौरी मङ्गलशालिभद्रचरिता, सर्वप्रियम्भावुका, जीयाद् धर्मकुमारपण्डितमतिः, विस्तारिधर्मोन्नति: ७ /१५८ अहं मन्ये धर्मकुमारपण्डितस्य बुद्धिः सरस्वती लक्ष्मीः पार्वती वाऽस्ति । बुद्धि...
..सरस्वती
व्याकरणदोषशून्यशब्दसिद्धिभिः. शोभमाना पवित्रभावपूर्णा ।
श्लोकेषु विविधार्थसमूहं जनयती, उत्तमपण्डितलोकानां चातिप्रिया ।..
मङ्गलरूपशालिभद्रचरित्र - रचयित्री, सर्वलोकप्रिया ।
निर्दोषशब्दसिद्धिभिः शोभमाना पवित्रान्तःकरणा ।
. लक्ष्मीः
. विविध-धन-समूहं जनयती, विष्णोः प्रियतमा ।
. पार्वती
. मङ्गलेन शोभमानं भद्रं वृषभं धारयता
. महादेवेन सह चरणशीला सर्वभक्तानां
. ( शक्त्युपासकानां ) प्रिया ।
विस्तरणशीलधर्मोन्नतिमतीयं धर्मकुमारमतिः जयतु । ७ / १५८
FRERERER
॥ ४५ ॥
Page #46
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
PARYAY
महाकविभिः श्रीधर्मकुमारपण्डितैरिदं काव्यं कच्छदेशस्थितभद्रेश्वरतीर्थे (वि.सं. १३३४ ) विरचितम् । अस्य टीकापि कच्छदेशे रचनां प्रकाशनं च प्राप्तेत्यप्येका योगानुयोगघटनैवास्ति ।
नागेन्द्रगच्छीयाचार्यहेमप्रभसूरिपट्टधराचार्य धर्मघोषसूरि-पट्टधराचार्य सोमप्रभसूरिपट्टधराचार्य श्रीविबुधप्रभसूरीणां प्रेरणां प्राप्येदं काव्यं श्रीधर्मकुमारैः सन्दृब्धमस्ति । प्रद्युम्नमुनिना च संशोधितमिति प्रतिप्रक्रमान्ते 'श्रीप्रद्युम्नधिया शुद्धे' इति श्लोकपदेन दर्शितमस्ति ।
प्रभाचन्द्रगणिवरेण चास्य प्रथमादर्शो लिखितः ।
एभि: कविवरै र्निर्मिता अन्ये ग्रन्था नास्मद्दृष्टिपथमायाताः किन्त्वियमेकैव कृतिरेतेषामसाधारणबुद्धिप्रतिभादर्शनायालमेवास्ति । टीका- रचना :
इदं काव्यं ८० वर्षपूर्व (वि.सं. १९६६) मात्रमूलश्लोकरूपमेव मुद्रितमस्ति (अधुनाऽप्राप्यप्रायमस्ति ) । यद्यपि तस्मिन् अवचूरिद्वाराऽर्थ रहस्योद्घाटनप्रयासः कृतोऽस्ति तथापि बहुस्थले स्फुटमर्थबोधो न जायतेऽतः सामान्यवाचकाः काव्यमर्म सम्पूर्णतया ज्ञातुं न शक्नुवन्ति । यतः पण्डित श्रीधर्मकुमाराणां वाण्यर्थगम्भीराऽस्ति । यथा यथा चिन्त्यते तथा तथा तस्या नूतना अर्थाः प्रादुर्भवन्तो दृश्यन्ते । विरलतरा एव तादृशाः श्लोका येषु श्लेषार्थो न स्यात् । बाह्यदृष्ट्या सरलेषु श्लोकेषु गम्भीरशब्दरूपजवनिकाप्रच्छन्नो द्वितीयोऽर्थः सामान्यवाचकदृष्टिपथे नैव समायाति न स्याच्चेत्तत्र कोऽपि तज्जवनिकाऽपसारी विज्ञजनः । एषा टीका तज्जवनिकामपसार्य प्रच्छन्नार्थान् वाचकानां पुरस्तात् प्रकटयति ।
नववर्षपूर्वं (वि.सं. २०३७) पूज्य श्रीपुण्यपालविजयमुनिभिः पालीताणानगरे एतत्काव्योपरि टीका-रचनार्थं मह्यं
RACKER
॥ ४६ ॥
Page #47
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
SASRSasa 8282828282828282828282828282
कथितम् । तेषां प्रेरणया मया मनफराचातुर्मासस्थितेन (वि.सं. २०३७, आश्विन शु.२) टीकारचनाऽऽरब्धा । किञ्चिद्रचनानन्तरं तत्कार्य स्थगितं जातम् ।
तत्पश्चाच्चतुर्पु वर्षेषु व्यतीतेषु जयपुर(राजस्थान)चातुर्मासस्थितेन (वि.सं. २०४१) मया तत्कार्यं पुन: पूर्णतां नीतम्। टीकाया हस्तप्रतिः पूज्यमुनिराजश्री पुण्यपाल-विजयेभ्यः प्रेषिता । तैः क्वापि क्वापि योग्याः शुद्धिवृद्धयः कृताः, काश्चित् सूचना अपि प्रदत्ताः, याः टीकासौन्दर्ये बहूपयोगिन्यो जाताः सन्ति ।
तदनन्तरं मनफरा-चातुर्मास्यावसरे (वि.सं. २०४५) पण्डितवर्यैः श्रीअमूलखैः सहैतट्टीकायां पुनरपि महत्त्वपूर्णाः शुद्धिवृद्धयः कृताः । पण्डितपादानां व्याकरणज्ञानमस्मिन्नतिसहायकं जातम् ।
टीकासहितमिदं काव्यं चेत् प्रकाशितं स्यात्तर्हयत्युपयोगि भवेदिति ज्ञात्वा मनफरासंघेनैतत्प्रकाशनकार्यं सहर्ष स्वीकृतम्। सर्वैः मनफरावासिमहानुभावैश्चौदार्यपूर्ण आर्थिक सहयोगः प्रदत्तः ।
भरूडीआनगरे उपधान-प्रसङ्गे सार्धमास-स्थिरतायां मुद्रणयोग्यप्रति-लेखनावसरे पूज्यगुरुदेवश्रीकलाप्रभविजयैः पूज्य मुनिराजश्रीकल्पतरुविजयैश्च टीकावद् गूर्जरानुवादस्याप्यनिवार्यता ज्ञापिता । तेषां सूचनया तदानीं मया गूर्जरानुवादोऽपि लिखितः ।
टीकायामनुवादे च मया यथाशक्ति यथामति पूर्णमवधानं दत्तम् । तथापि कुत्रापि चेत् स्यादशुद्धिस्तर्हि तज्ज्ञा ज्ञापयन्तु। अहं उपकृतो भविष्यामि ।
ऋणस्वीकृति : अनवरतं कृपाधारां वर्षयन्तः करुणारसरत्नाकरा अध्यात्मयोगिनः पूज्यपादा आचार्यदेवाः श्रीमद्विजयकलापूर्णसूरीश्वराः
ARRARAUAYA8A828282828282828
॥४७
Page #48
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
एतत्कार्ये प्रोत्साहनदायिनः प्रवचनकाराः पूज्यगुरुदेवा: श्री कलाप्रभविजयजीगणिवराः, विद्वद्वर्याः पूज्यश्रीकल्पतरु विजयजीमुनिवराश्च आत्मीयमुनिराजश्रीकीर्तिचन्द्रविजयाः प्रेरणास्तम्भा मज्जीवनाधाराः पूज्य गुरुवर्याः श्रीमुक्तिचन्द्रविजयाः परमसहृदयाः पूज्यमुनिराजश्रीपूर्णचन्द्रविजयाः आत्मीयभावेनाशीर्वचनप्रेषका एतट्टीकाप्रेरकाः पूज्य पं. श्रीपुण्यपालविजयजी गणिवराः सपरिशिष्ट-प्रस्तावना-लेखका आत्मस्नेहिनो मुनिराजश्रीमहाबोधिविजयाः एतेषां सर्वेषामहमत्यर्थमृण्यस्मि ।
एतत्काव्यस्य पठन-पाठनद्वारा सर्वेषां हृदयं शान्तरसाधिवासितं भवतु जीवनं च प्रशान्तवाहिता-निर्झर भवतु-इयमेव मङ्गल भावना... इत्याशास्ते
- मुनिः मुनिचन्द्रविजयः
(पं. मुनिचन्द्रविजयः)
जैन उपाश्रय - रापर, जी. कच्छ चैत्र शु. ९, वि.सं. २०४६, दि. ०३-०४-१९९०
828282828282828282828282828282828282
॥४८
॥
Page #49
--------------------------------------------------------------------------
________________
किञ्चित्
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
કવિવરશ્રી બાણ જયારે મૃત્યુ પથારીએ પડેલા હતા ત્યારે તેમને ચિંતા થઇ : મારો અધૂરો ‘કાદંબરી' ગ્રંથ કોણ પૂરો કરશે ? જો કે મારા બંને પુત્રો ભણેલા છે, પણ બધા જ ભણેલાઓ કાંઇ કવિ નથી બની શકતા. વ્યાકરણ, કાવ્ય, ન્યાય, તર્ક વગેરે ગ્રંથો ભણી જવા એ જુદી વાત છે અને કોઇ સર્જન કરવું તે જુદી વાત છે. સર્જન માટે સહજ શક્તિ જોઇએ, ક્રાન્ત દૃષ્ટિ જોઇએ. લાવ, બંને પુત્રોની પરીક્ષા તો કરી લઉં, જોઉં તો ખરો કોણ કવિ બની મારા અધૂરા ગ્રંથને પૂર્ણ કરી શકે એમ છે ?
બંને પુત્રો સેવા માટે હાજર જ હતા. સામે ઝાડના ઠુંઠા પર એક કાગડો બેઠો હતો. કાગડા તરફ આંગળી ચીંધી પિતાએ બંને પુત્રોને કહ્યું : આ દશ્યનું વર્ણન કરો. મોટો પુત્ર અભિમાનપૂર્વક બોલ્યો : ઓહ ! એમાં કઇ મોટી વાત છે ? લો, સાંભળો : ‘ો વૃક્ષ: તિર્ણત છે, તદુપરિ તણુતિ વ: 1:"
આવી રૂક્ષ વાણી સાંભળતાં જ બાણે કાન બંધ કરી દીધા અને કહ્યું : બસ... બસ... હવે બંધ કર. સાંભળી લીધું તારું વર્ણન. નાના પુત્રની સામે જોતાં તે બોલ્યો :
"नीरसतरुवरः विलसति पुरतः, तदुपरि विलसति वायस एकः" આ વાક્ય સાંભળતાં જ મહાકવિ શ્રી બાણનું હૃદય આનંદવિભોર બની ગયું.
828282828282828282828282828282828288
in
9
II
Page #50
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
બંનેમાંથી કોઇનું વર્ણન ખોટું ન હતું, પણ નાના પુત્રનું વર્ણન કાવ્યમય હતું. મધુરતાથી ભર્યું-ભર્યું હતું. પિતાને લાગ્યું : આ જ પુત્ર મારો અધૂરો કાવ્યગ્રંથ પૂર્ણ કરશે અને કાદંબરીને પૂર્ણ કરવાની જવાબદારી નાના પુત્ર (મયુર) પર સોંપીને પિતાએ શાંતિથી અંતિમ શ્વાસ લીધો.
આ કામ છે કવિનું ! સામાન્ય વસ્તુને પણ પોતાની વર્ણન-શક્તિથી અસામાન્ય બનાવી દે. તે નીરસને પણ રસપૂર્ણ, રણને પણ વૃંદાવન અને પાનખરને પણ વસંત બનાવી દે !
કવિ વસંત ઋતુ જેવો છે. વસંત આવતાં જ જેમ ધરતીનું વાતાવરણ સંપૂર્ણ બદલાઇ જાય છે, તેમ કવિ જે પદાર્થનું વર્ણન કરવા બેસે છે, તેને સંપૂર્ણતયા બદલાવી નાખે છે. સૌંદર્યમંડિત બનાવી દે છે. તે પોતાના કાવ્ય દ્વારા દુ:ખ દર્દથી બેચેન બનેલા માનવીને તેના દર્દો પણ ભૂલાવી દે છે. કોઇએ કહ્યું છે :
આ આખી દુનિયા દુ:ખ અને દર્દથી આકુલ-વ્યાકુલ છે. અહીં તૂટેલા સ્વપ્રો છે. ભાંગીને ભૂક્કો થઇ ગયેલા મનોરથો છે. ખંડીએર થઇ ગયેલા આશાના મિનારાઓ છે. હૃદયમાં ઘૂંટાઇ-ઘૂંટાઇને ઘટ્ટ થયેલી પીડા છે. એકેએક માણસ દુ:ખ અને દર્દથી બેચેન છે. આવા માણસને આનંદ જોઇએ છે. ઓ કવિરાજ ! તમે એકવાર સ્વર્ગમાં જાવ. ત્યાંથી અમૃત કુંભ લઇ આવો અને દુઃખી માણસો પર અમૃતનો છંટકાવ કરો.
કવિનું સ્વર્ગ એની કલ્પના સૃષ્ટિ છે. તે ત્યાંથી એવા-એવા કાવ્યામૃતના કુંભો લાવે છે, જે વાંચતાં સહૃદયી વાચક પોતાના દુઃખ દર્દને ભૂલી કોઇ આનંદપૂર્ણ સૃષ્ટિ પર ઉડ્ડયન કરવા લાગે છે.
અહો ! ાદનું વિત્વમ્ !
CRERERERE
॥ ૩ ॥
Page #51
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
BACA SUR 8282828282828282828282828282
પણ આવા મહાન કવિઓ કોઇના બનાવ્યા બનતા નથી, એ જન્મે છે. પોતાની જન્મજાત પ્રતિભાના કારણે એ કવિ બને છે.
કાવ્ય કંઇ એમને એમ બનતા નથી. એના માટે અમુક સહજ યોગ્યતા જોઇએ. એ યોગ્યતાનું નામ પ્રતિભા છે.'
બાહ્ય કારણો પણ તો જ મદદ કરી શકે જો માણસમાં પ્રતિભા હોય. જો માણસમાં પ્રતિભા જ ન હોય તો બાહ્ય હજાર પ્રયત્નોથી પણ એ કાવ્યનું સર્જન કરી શકે નહિ. બી જ જો સેકાઈ ગયેલું હોય તો અમૃતના સેંકડો ઘડા સિંચવાથી પણ તે કદી વૃક્ષ બની શકે નહિ.
જન્મજાત પ્રતિભાને પણ વ્યુત્પત્તિ અને અભ્યાસથી સંસ્કારિત કરવી પડે છે. ૨
લૌકિક વ્યવહાર, શાસ્ત્રબોધ અને કાવ્યગ્રંથોના પરિશીલનથી પ્રાપ્ત થયેલી નિપુણતા વ્યુત્પત્તિ કહેવાય છે અને કાવ્યવેત્તાઓના શિક્ષણ પ્રમાણે ફરી-ફરી કાવ્યોનું પરિશીલન કરવું તે અભ્યાસ કહેવાય છે.
આમ કવિ તરીકેની યોગ્યતામાં ઘણું ઘણું જોઇએ છે. ઘણી બધી વસ્તુઓનો સમન્વય થાય ત્યારે એક કાવ્યનું નિર્માણ શક્ય બને છે. સ્વસ્થતા, પ્રતિભા, અભ્યાસ, ભક્તિ, વિદ્વત્કથા, બહુશ્રુતતા, સ્મૃતિ અને ઉત્સાહ આ આઠ કવિત્વની માતાઓ છે.* ૨. ufariડથ (RTA) હેતુઃ - શ્રdષNTળાનુણTrણનમ્ ૨/૨ ૨. વન્યથાતથ (પ્રતિભા) સંશો - માવ્યાનશાસનમ્ ૨/૪ ३. शक्तिनिपुणता लोक-शास्त्र काव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास, इति हेतुस्तदुद्भवे ॥ - मम्मटकृत काव्यप्रकाशः १/३ ४. स्वास्थ्यं प्रतिभाभ्यासो, भक्तिर्विद्वत्कथा बहुश्रुतता । स्मृतिदायमनिर्वेदश्च, मातरोऽष्ठी कवित्वस्य ॥
82828282828282828282828282828282888
II,
Page #52
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
કાવ્યમાં અર્થ, પરશુદ્ધિ, રીતિ, ઘટના, નવીનતા વગેરે હોવા ઉપરાંત રસ પણ જોઇએ." જો એ ન હોય તો બધું નકામું ! અરે ! એકાદ દોષ પણ કાવ્યને દૂષિત કરવા પૂરતો છે. મુખ પર કોઢનો એક જ ડાઘ રૂપને બગાડવા પૂરતો છે.”
નવીન વિષય, ગ્રામીણતાનો અભાવ, સરળ શ્લેષ, સ્પષ્ટ રસ, સુંદર પદશ્રેણિ આ બધું એક જ જગ્યાએ મળવું ઘણું જ દુર્લભ હોય છે.
એક કાવ્ય બનાવતાં પરિશ્રમ કેટલો થતો હશે ? કવિ સિવાય એ કોણ જાણી શકે? વાંઝણી સ્ત્રી પ્રસૂતિની પીડા શું જાણે ?
કાવ્ય શા માટે ? કાવ્ય રચના આનંદ, યશ અને કાન્તા સમ્મિત ઉપદેશ માટે કરવામાં આવે છે. ૮ ઉપદેશ આપવાની ત્રણ પદ્ધતિ છે : (૧) પ્રભુ સમ્મિત (૨) મિત્ર સમ્મિત અને (૩) કાન્તા સમ્મિત.
828282828282828282828282828282828482
अर्थोऽस्ति चेन्न पदशुद्धिरथाऽस्ति सापि, नो रीतिरस्ति यदि सा घटना कुतस्त्या । साप्यस्ति चेन्न नववक्रगतिस्तदैतद्, व्यर्थ विना रसमहो गहनं कवित्वम् ।। - मंखक (काश्मीरी पण्डितः) तदल्पमपि नोपेक्ष्य, काव्यं दुष्टं कथञ्चन । स्याद् वपुः सुन्दरमपि, श्वित्रेणकेन दुर्भगम् ॥ - दण्डिकृत-काव्यादर्शः १/७ नवोऽर्थो जातिरग्राम्या, श्लेषोऽक्लिष्टः स्फुटो रसः । विकटाक्षरबन्धश्च, कृत्स्नमेकत्र दुर्लभम् ॥ - बाणभट्टः काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च । - हेमचन्द्रसूस्कृित काव्यानुशासनम् १/१
८.
II,
Page #53
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERER
(૧) શાસ્ત્રોનો સીધો ઉપદેશ ‘પ્રભુ સમ્મિત’ કહેવાય છે. તેમાં શેઠ નોકરને હુકમ કરે તેમ સીધેસીધી આજ્ઞા ફરમાવેલી હોય છે. (૨) તર્કશાસ્ત્રનો ઉપદેશ ‘મિત્ર સમ્મિત’ કહેવાય છે જેમાં મિત્રની જેમ તર્ક-દલીલ સાથે સમજાવવામાં આવેલું હોય છે. (૩) કાવ્ય શાસ્રનો ઉપદેશ ‘કાન્તા સમ્મિત’ કહેવાય છે. જેમાં પ્રિયાની જેમ નમ્રપણે કહેવામાં આવેલું હોય છે. સિદ્ધાંતની કડવી વાત પણ એ રીતે સમજાવવામાં આવેલી હોય છે, જેથી શ્રોતાને ઉપદેશનો બોજ લાગતો નથી. કાન્તા સમ્મિત ઉપદેશ એટલે જાણે મધના અનુપાન સાથેની કડવી દવા !૯
કાવ્યનું બીજું પ્રયોજન છે : યશ. મૃત્યુ પછી પણ કવિ કીર્તિદેહે અમર થઇ જાય છે. મોટા-મોટા કવિઓ, જેઓ સેંકડો વર્ષ પહેલા આ ધરતી પરથી વિદાય લઇ ચૂક્યા છે, તેમનો યશ આજે પણ ગવાય છે.
આ દુનિયામાં બે જ માણસો ધન્ય છે, બેનો જ યશ સ્થિર છે. એક કાવ્ય બનાવનાર કવિ અને બીજા જેમના પર કાવ્યો રચાય છે તે મહાપુરુષ.
ત્રીજું પ્રયોજન છે : આનંદ. સર્જનનો આનંદ ખરેખર કોઇ અલૌકિક જ હોય છે. બ્રહ્માનંદના આસ્વાદ જેવો હોય છે. કવિ પોતાના આનંદમાં અન્યને પણ સહભાગી બનાવે છે. યશ તો માત્ર કવિને જ મળે, પણ કાવ્યનો આનંદ તો સહૃદયી (કવિના હૃદય સાથે પોતાનું હૃદય જોડી શકે તે) વાંચનારને પણ મળે છે. આથી આ આનંદ જ સર્વ પ્રયોજનોનું ઉપનિષદ્ છે.
.
'.
स्वादुकाव्यरसोन्मिश्रं शास्त्रमप्युपयुञ्जते । प्रथमालीढमधवः पिबन्ति कटुभेषजम् ॥
ते वन्द्यास्ते महात्मानः, तेषां लोके स्थिरं यशः । यैर्निबद्धानि काव्यानि ये वा काव्येषु कीर्तिताः ॥
भामहकृतकाव्यालङ्कारः १ / ११६ भट्ट त्रिविक्रमः
ERERERE K
॥૩॥
Page #54
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
કવિ જો કે વાંચનાર સમક્ષ અસૌંદર્ય, અમંગળ, અત્યાચાર, કલેશ વગેરેનું જોરદાર વર્ણન કરે છે. ગુસ્સો, હાહાકાર અને વિનાશનું દશ્ય પણ ખડું કરે છે. પણ બધું જ આખરે આનંદ-કલાના વિકાસ માટે જ હોય છે. બીજા કાવ્યશાસ્ત્રીઓએ આ ત્રણ પ્રયોજન સિવાય ધનપ્રાપ્તિને પણ પ્રયોજન ગણાવ્યું છે. પણ કલિકાલ સર્વજ્ઞ આચાર્યશ્રી હેમચન્દ્રસૂરિજીને તે માન્ય નથી. ૧૧
કાવ્ય - પરિશીલનનું ફળ :
કાવ્ય-શાસ્ત્રમાં પરિશીલન કરવાથી વ્યવહારમાં સૌમ્યતા, બુદ્ધિમાં સરળતા અને શાસ્ત્રોના અર્થ ખોલવાનું સ્વાતંત્ર્ય મળે છે.૧૨
પ્રસ્તુત ગ્રંથ અને ગ્રંથકાર :
વ્યુત્પત્તિ અને અભ્યાસથી પ્રતિભા જયારે પ્રૌઢ બની પરાકાષ્ઠાએ પહોંચે છે ત્યારે જગતને એક કવિ મળે છે. સદ્ભાગ્યે આવા મહાન પ્રતિભાશાળી સેંકડો કવિઓએ ભારતની ભૂમિ પર જન્મ લીધો છે. આ શ્રી સિદ્ધસેનદિવાકરસૂરિજી, ११. धनमनैकान्तिकं व्यवहारकौशलं शास्त्रेभ्योऽप्यनर्थनिवारणं प्रकारान्तरेणापीति न काव्यप्रयोजनतयाऽस्माभिरुक्तम् ।
- શાળાનુશાસનવૃત્તિउपशमफलाद्विद्याबीजात्फलं धनमिच्छतो, भवति विफलो यद्यायासस्तदत्र किमद्भुतम् । न नियतफलाः कर्तुर्भावाः फलान्तरमीशते, जनयति खलु व्रीहेबीजं न जातु यवाङ्कुरम् ।
___- काव्यानुशासन स्वोपज्ञालंकारचूडामणिवृत्तावुध्दृतः श्लोकः । १२. आञ्जस्य व्यवहाराणा - मार्जवं परमं धियाम् । स्वातन्त्र्यमपि तन्त्रेषु, सूते काव्यपरिश्रमः ॥
82828282828282828282828282828282888
I/
૪
Page #55
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
શ્રી ધનપાલ, શ્રી હેમચન્દ્રસૂરિજી, ઉ.શ્રી યશોવિજયજી વગેરે જેવા કેટલાક જૈન કવિઓ પ્રસિદ્ધ જ છે. પણ કેટલાય એવા અપ્રસિદ્ધ મહાન કવિઓ પણ થઇ ગયા છે, જેઓના નામ આપણે બહુ જાણતા નથી.
એવા અપ્રસિદ્ધ એક કવિરાજ છે : મુનિશ્રી ધર્મકુમાર પંડિત. વિક્રમની ૧૪મી સદીના પૂર્વાર્ધમાં થઇ ગયેલા આ કવિવરે “શ્રી શાલિભદ્ર કાવ્ય” નામનો આ અદ્ભુત ગ્રંથ બનાવ્યો છે.
તેઓશ્રી ઉચ્ચ કોટિના વિદ્વાન હતા, એમ એમની આ એક જ કૃતિથી કહી શકાય. દરેક પ્રસંગોમાં, દરેક શ્લોકોમાં કંઇકને કંઇક નવીનતા-દ્વિઅર્થિતા સ્પષ્ટતયા જોવા મળે છે અને એ દ્વારા એમનું વિશાળ જ્ઞાન-ક્ષેત્ર આપણી નજર સમક્ષ આવી ગયા વિના રહેતું નથી. જયોતિષ, મંત્ર, સ્વરોદય શાસ્ત્ર, પૌરાણિક વાતો વગેરે અનેક બાબતો સ્થળે-સ્થળે એમણે પોતાની રચનામાં ગૂંથી લીધી છે. જે વાંચતાં ખરેખર સાનંદ આશ્ચર્ય થાય.
એમની એવી શક્તિને બિરદાવતા આ રહ્યા કેટલાક શ્લોકોના નમૂના : पानीयच्छायालङ्कारी, बहुधान्योपकारकः । ऋजुनिष्पङ्कमार्गश्रीः, स ग्राम: सज्जनायते ॥ १/१५
પાણીમાં પડતા પ્રતિબિંબોના ઘરેણાવાળું, ઘણા ધાન્યની પેદાશથી ઉપકાર કરનારું, સીધા અને ગંદકી વિનાના માગવાળું તે ગામ સજ્જનની જેમ શોભી રહ્યું હતું.
ગૌણાર્થ : પાણીની પ્રભા જેવા ઝળહળતા અલંકારવાળો, મોટા ભાગે પરોપકારી, સરળ નિષ્પાપ જીવનમાર્ગે ચાલનારો તે સજ્જન શોભી રહ્યો છે.
ARRARAUAYA8A82828282828282888
|
૬ ||
Page #56
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
અહીં કેટલી સરળતા અને સહજતાથી સજજન અને ગામને ગોઠવી દીધા છે ? તેઓ શબ્દોના તો સ્વામી છે. એમના શબ્દ-કૌશલ્યને બતાવતા હજુ બીજા ઉદાહરણો જોઇએ.
इमं दोषाकरं बालं, दुर्बलं विगलद्वसुम् । निजसम्भावनेनात्र, पवित्रय महाव्रतिन् ॥ १/१०३ હે મહાવ્રતધારી મુનિ ! આ દૂબળા, દરિદ્ર અને દોષોથી ભરેલા બાળકને આપના આગમનથી પવિત્ર કરો.
ગૌણાર્થ : હે શંકર ! આ પાતળા, કિરણ વગરના ચંદ્રને આપની જટામાં ધારણ કરી પવિત્ર કરો. અહીં મુનિ સાથે મહાદેવનો કેવો સરળ શ્લેષ થયેલો છે ? બહુ વિચાર કરવામાં ન આવે તો કલ્પના પણ ન આવે કે મુનિ પાછળ મહાદેવ છૂપાયેલા હશે ?
द्वात्रिंशता स्नुषाभिस्त्वं, ताराभिरिव रेवती । धिष्ण्यं श्रिता सुते भूयाः, कार्याणां सिद्धियोगकृत् ॥ ३/६२ બત્રીશ પુત્રવધૂઓ સાથે પરિવરેલી, મહેલમાં રહેલી તું પુત્રના વિષયમાં કાર્યોની સફળતા કરનારી થજે. ગૌણાર્થ : તારાઓથી પરિવરેલી રેવતી (નક્ષત્ર) શુક્ર સાથે મળતાં સિદ્ધિયોગ કરનારી થાય છે. અહીં કવિરાજનું જયોતિષ વિષયક ઊંડું જ્ઞાન નજરે ચડે છે. मुनेरप्याकस्येह, दोषज्ञस्यापि दुस्त्यजम् । स लावण्यरसस्नेह-सन्धानं विदधे सुतः ॥ ३/७७
પાપ-દોષના જાણકાર આદ્રક મુનિને પણ કષ્ટથી છોડી શકાય તેવો લાવણ્ય રસભર્યો સ્નેહનો સંયોગ પુત્ર શાલિભદ્ર (મારી સાથે) કર્યો છે.
8282828282828282828282828282828888
II
૬ in
Page #57
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
ગૌણાર્થ : રોગરૂપી દોષના જાણકાર વૈદરાજને પણ છોડવું મુશ્કેલ મીઠા અને તેલથી યુક્ત આદુનું અથાણું તેણે કર્યું છે.
અહીં આદ્રક, દોષજ્ઞ, લાવણ્ય, સન્ધાન વગેરે શબ્દો દ્વિ-અર્થમાં કેવી સહજતાથી વણાઇ ગયા છે ? पार्थिवः सुरपुष्पौधः, प्रबुद्धोऽपि सदा चिरम् । तदङ्गसङ्गमं नाप, तस्य पुण्यमियत्कुतः ॥ ३/१०३
વિકસ્વર, પૃથ્વીજન્ય, ગોભદ્રદેવે મોકલેલા ફૂલોનો સમૂહ તેનો (શાલિભદ્રનો) સમાગમ સદા માટે પામી શક્યો નહિ. (બીજા દિવસે તે ફેંકી દેવાતા હતા.) તેનું આટલું ભાગ્ય ક્યાંથી ?
ગૌણાર્થ : વિદ્વાન શ્રેણિક રાજા પણ તેના શરીરનો સ્પર્શ લાંબાકાળ સુધી પામી શક્યો નહિ. (ખોળામાં બેઠેલો શાલિભદ્ર પ્લાન થઇ જતાં તરત જ શ્રેણિક રાજાએ તેને છોડી દેવો પડેલો.) તેનું આટલું પુણ્ય ક્યાંથી ?
राशेर्धनप्रसूनानां, मथने शिशिरे किल । सुमनःसु श्रियं प्राप, कुन्द एव मुकुन्दवत् ॥ २/१४९ ઘણા ફુલોના સમૂહનો નાશ કરનારી શિશિર ઋતુમાં ફલોમાં એકમાત્ર મચકંદનું ફલ જ મુકુંદની જેમ શોભા પામ્યું. ગૌણાર્થ : સમુદ્રનું મંથન થયું ત્યારે દેવોમાં માત્ર વિષ્ણુએ જ લક્ષ્મીને મેળવી. राजाज्ञा गृहगोधेव, हिंसा-ध्याने धुरन्धरा । अकस्मात् पतिता मूलि, मातः ! सन्तापसूचिका ॥ ५/११०
રાજાની આજ્ઞા તો ગરોળી જેવી છે. સદા હિંસાના ધ્યાનમાં જ રહેનારી છે. હે મા ! એ જો ઓચિંતી માથે પડે તો સંતાપની સુચક છે.
प्रस्तुतं दान धर्मेण, श्री शालिचरितं शुभम् । गोभद्रेण श्रीविबुध-प्रभेण तु विशेषितम् ॥ ७/१४८ श्रीमद्भद्रेश्वरे वीर-पादोपान्ते समर्थितम् । भूयात् सकर्णकर्णाना-ममृतप्रातराशवत् ॥ ७/१४९
82828282828282828282828282828282828
Ing
Page #58
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
મુનિને ખીર આપવારૂપ દાન-ધર્મથી શરૂ થયેલું, દેવોમાં ઝળહળતી કાંતિવાળા ગોભદ્ર દેવ વડે વિશેષતા પામેલું, મંગળમય આ શાલિભદ્રનું જીવન.
બીજો અર્થ : શ્રી ધર્મકુમાર પંડિત દ્વારા રચાયેલું, પૃથ્વીમાં મંગળરૂપ (અથવા વાણીથી મંગળરૂપ) શ્રી વિબુધપ્રભ સૂરિની પ્રેરણાથી વિશેષતા પામેલું,
કચ્છ દેશમાં રહેલા શ્રી ભદ્રેશ્વર તીર્થમાં ભ.શ્રી મહાવીરસ્વામીના સાનિધ્યમાં રહીને રચાયેલું મંગળમય આ શાલિભદ્ર કાવ્ય ચતુર માણસોના કાનને સવારના ભોજન સમું બનો.
इयं कथा वृद्धकुमारिकेव, सदूषणा भूषणवर्जिताऽऽसीत् । प्रद्युम्नदेवस्य परं प्रसादाद्, बभूव पाणिग्रहणस्य योग्या ॥१/१५३
ઘરડી કુંવારી સ્ત્રી જેવી આ કથા કાવ્યના દોષોથી ભરેલી અને કાવ્યોના અલંકારોથી રહિત હતી, પણ પૂજય શ્રી પ્રદ્યુમ્ન મુનિની કૃપાથી તે હાથમાં પકડવાને યોગ્ય (વાંચવા લાયક) થઇ. (આ કાવ્યનું સંશોધન પ્રદ્યુમ્ન મુનિએ કર્યું છે.)
ગૌણાર્થ : મોટી ઉંમરવાળી કુમારી (અપરિણીત સ્ત્રી) કામદેવની કૃપાથી વિવાહને યોગ્ય બની.
આ બધા દષ્ટાંતો વાંચતાં લાગે કે ખરેખર કવિશ્રી શબ્દ કૌશલ્યના સ્વામી છે. ડગલે પગલે એમનું શબ્દ ચાતુર્ય વ્યક્ત થાય છે.
ધર્મકુમારની બુદ્ધિ વિષે તેમણે જાતે જ કહ્યું છે, તે ખરેખર યથાયોગ્ય જ છે, જરાય અતિશયોક્તિ વિનાનું જ છે. ધર્મકુમારની બુદ્ધિને દર્શાવતો સ્વરચિત શ્લોક આ રહ્યો :
82828282828282828282828282828282888
II
II
Page #59
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
બુદ્ધિ .....
828282828282828282828282828282828288
ब्राह्मी निर्मलशब्दसिद्धिकलिता, मन्ये पवित्राशया, लक्ष्मीर्वा पुरुषोत्तमप्रियतमा, नानार्थजातप्रसूः । गौरी मङ्गलशालिभद्रचरिता, सर्वप्रियम्भावुका, जीयाद् धर्मकुमारपण्डितमतिः, विस्तारिधर्मोन्नतिः ७/१५८ ધર્મકુમાર પંડિતની બુદ્ધિ ! હું માનું છું કે તે સરસ્વતી, લક્ષ્મી અથવા પાર્વતી છે.
............... સરસ્વતી વ્યાકરણ દોષ રહિત શબ્દોની સિદ્ધિઓથી ........ નિર્દોષ શબ્દોની સિદ્ધિઓથી શોભતી, પવિત્ર ભાવવાળી ...................... શોભતી, પવિત્ર હૃદયવાળી
............. . લક્ષ્મી શ્લોકોમાં જુદા-જુદા પ્રકારના અર્થના ............વિવિધ પ્રકારના ધનના ઢગલા પેદા કરતી, સમૂહને પેદા કરતી, ...
............. પુરુષોતમ (વિષ્ણુ)ની પ્રિયતમા ઉત્તમ પંડિત લોકોને ખૂબ જ પ્રિય
.......... પાર્વતી મંગળમય શાલિભદ્ર ચારિત્રની .................. મંગળથી શોભતા નંદી (બળદ)વાળા શિવજીની સાથે રચના કરનારી, સર્વ લોકોને પ્રિય ............... ચાલનારી સર્વ ભક્તોને (શક્તિના ઉપાસકોને) પ્રિય વિસ્તરણશીલ ધર્મની ઉન્નતિવાળી ધર્મકુમાર પંડિતની બુદ્ધિ જય પામો.
82828282828282828282828282828282888
*
,
* * *
.
II,
Page #60
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
BREKER
મહાન વિદ્વાન શ્રી ધર્મકુમાર પંડિતે આ કાવ્યની રચના વિ.સં. ૧૩૩૪માં કચ્છના સુપ્રસિદ્ધ તીર્થ ભદ્રેશ્વરમાં કરેલી છે. આ ટીકાની રચના પણ કચ્છમાં થયેલી છે એ પણ એક યોગાનુયોગ ઘટના કહેવાય.
નાગેન્દ્ર ગચ્છીય હેમપ્રભસૂરિના પટ્ટધર આચાર્યશ્રી ધર્મઘોષસૂરિના પટ્ટધર આ.શ્રી સોમપ્રભસૂરિના પટ્ટધર આ.શ્રી વિબુધપ્રભસૂરિની પ્રેરણાથી તેમણે આ ગ્રંથની રચના કરેલી છે. પ્રદ્યુમ્ન નામના મુનિએ આ ગ્રંથનું શુદ્ધીકરણ કર્યું છે તે દરેક પ્રક્રમના અંતે ‘શ્રી પ્રદ્યુમ્ન ધિયા શુદ્ધે' એમ કહીને જણાવેલું છે.
પ્રભાચંદ્ર ગણિવરે આ કાવ્યની પ્રથમ નકલ પ્રત પર લખેલી છે.
આ પંડિતવર્ષે બીજા કોઇ ગ્રંથોની રચના કરી છે કે નહિ ? એ વિષે જાણવા મળ્યું નથી પણ એમની આ એક જ કૃતિ એમની અસાધારણ કોટિની બુદ્ધિ પ્રતિભાને બતાવવા પૂરતી છે.
ટીકા - રચના :
આ કાવ્ય ૮૦ વર્ષ પહેલા (વિ.સં. ૧૯૬૬) માત્ર મૂળ શ્લોકરૂપે જ મુદ્રિત થયેલું છે. (આજે એ અપ્રાપ્ય છે.) જો કે તેમાં અવચૂરી દ્વારા ક્યાંક-ક્યાંક રહસ્યો ખોલવાનો પ્રયાસ થયેલ છે. છતાં ઘણી જગ્યાએ સ્પષ્ટીકરણ થતું નથી. આથી સામાન્ય વાચકોને કાવ્યનો મર્મ પૂરેપૂરો ખ્યાલમાં આવી શકતો નથી. કારણ કે પંડિતવર્યશ્રી ધર્મકુમારની ભાષા એવી ગૂઢ છે કે જેમ જેમ વિચારતા જઇએ તેમ તેમ તેમાંથી નવા-નવા અર્થો નીકળતા જ લાગે ! ભાગ્યે જ કોઇ એવો શ્લોક હશે, જેમાં બે અર્થો રહેલા ન હોય. ઉપરથી સીધા સાદા દેખાતા શ્લોકના ગૂઢ શબ્દોના પડદાની પાછળ બીજો અર્થ એ રીતે છૂપાયેલો હોય છે કે સામાન્ય વાંચનારને ખ્યાલ જ ન આવે એ તો કોઇ પડદો ઊંચકનાર હોય જ તો ખ્યાલ આવે. અહીં આ ટીકા પડદો ઊંચકવાનું કામ કરે છે.
CREREREREREI
॥ ૬૦ ||
Page #61
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
AURORA 8282828282828282828282828282
પૂજય મુનિરાજશ્રી પુણ્યપાલવિજયજી મ.સા. (હાલ પંન્યાસજી)એ આજથી નવ વર્ષ પહેલા (વિ.સં. ૨૦૩૭) પાલિતાણા મુકામે મને આ કાવ્ય પર ટીકા લખવાનું કહેલું. તેમની પ્રેરણાથી મેં એ કાર્ય વિ.સં. ૨૦૩૭ના મનફરા ચાતુર્માસ દરમ્યાન (આસો સુ. ૨) આરંભ્ય. એકાદ નોટ લખ્યા પછી એ કાર્ય એમને એમ પડી રહ્યું.
ત્યાર પછી ચાર વર્ષ બાદ જયપુર (રાજસ્થાન) ચાતુર્માસ (વિ.સં. ૨૦૪૧) દરમ્યાન અધૂરું રહેલું એ કાર્ય પૂર્ણ કર્યું.
ટીકાની પાંચેય નોટો પુજ્ય મુનિરાજશ્રી પુણ્યપાલવિજયજી મ.સા. પર મોકલી. તેમણે કેટલેક સ્થળે સુધારા કર્યા અને કેટલીક સૂચનાઓ પણ આપી, એમની સૂચનાઓ ટીકાને સમૃદ્ધ બનાવવામાં ઠીક-ઠીક ઉપયોગી બની છે.
ત્યાર પછી વિ.સં. ૨૦૪પના મનફરા ચાતુર્માસ દરમ્યાન પંડિતવર્યશ્રી અમૂલખભાઇની સાથે બેસી આ ટીકામાં યોગ્ય શુદ્ધિ-વૃદ્ધિ કરી. પંડિતજીનું વ્યાકરણ-જ્ઞાન આમાં ખૂબ જ સહાયક બન્યું છે.
આ કાવ્ય ટીકા સહિત પ્રસિદ્ધ થાય તો ખૂબ જ ઉપકારક બની શકે એમ છે – એમ જાણી મનફરા સંઘે આ કાવ્ય પ્રકાશનનું કાર્ય સહર્ષ ઉપાડી લીધું. સૌ મનફરાવાસીઓએ ઉદારતાથી આર્થિક સહયોગ આપ્યો.
ભરૂડીઆ ઉપધાન પ્રસંગે ૧૧ મહિનો સ્થિરતા દરમ્યાન પ્રેસ કોપી લખતી વખતે પૂ. ગુરુદેવશ્રી કલાપ્રવિજયજી મ.સા. તથા પૂજય મુનિરાજશ્રી કલ્પતરુવિજયજી મ.સા. એ ટીકા સાથે ગુજરાતી અનુવાદની પણ અનિવાર્યતા જણાવી. પૂજયશ્રીની સૂચનાથી પ્રેસ કોપી લખતી વખતે હું ગુજરાતી અનુવાદ પણ લખતો ગયો.
ટીકા તથા અનુવાદમાં મેં મારી રીતે પૂરી કાળજી રાખી છે. છતાં ક્યાંય અશુદ્ધિ રહી ગઈ હોય તો વિદ્વાનો જણાવે. હું ઉપકૃત થઇશ.
ARRARAUAYA8A828282828282828
II ૬૧ |
Page #62
--------------------------------------------------------------------------
________________
श्री शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ઋણ સ્વીકાર : સતત કૃપાનો ધોધ વરસાવનાર કરૂણાસાગર અધ્યાત્મયોગી પૂજયપાદ આચાર્યદેવ શ્રીમદ્ વિજયકલાપૂર્ણસૂરીશ્વજી
મ.સા.! • આ કાર્યમાં પ્રોત્સાહન આપનાર પ્રવચનકાર પૂજય ગુરુદેવ પં શ્રી કલાપ્રભવિજયજી ગણિવર તથા વિદ્વદ્રર્ય પૂ.
મુનિપ્રવરશ્રી કલ્પતરુવિજયજી મ.સા. ! • આત્મીય મુનિરાજશ્રી કીર્તિચન્દ્રવિજયજી મ.સા. !
પ્રેરણાસ્રોત પૂજય ગુરુવર્યશ્રી મુક્તિચન્દ્રવિજયજી મ.સા. ! • પરમ સહૃદયી પૂજય મુનિરાજશ્રી પૂર્ણચન્દ્રવિજયજી મ.સા. ! • આત્મીય ભાવે આશીર્વચન મોકલનાર પૂ.પં.શ્રી પુણ્યપાલવિજયજી ગણિવર તથા સપરિશિષ્ટ પ્રસ્તાવના લખી
મોકલનાર આત્મસ્નેહી મુનિરાજશ્રી મહાબોધિવિજયજી મ.સા. - આ સૌનો હું ખૂબ જ ઋણી છું. આ કાવ્યના પઠન-પાઠન દ્વારા સૌનું હૃદય રસાધિરાજ શ્રીશાંતરસથી ભાવિત બનો, જીવન પ્રશાંત-વાહિતાનું ઝરણું બનો એ જ મંગળ ભાવના.
- મુનિ મુનિચન્દ્રવિજય જૈન ઉપાશ્રય - રાપર, જિ. કચ્છ ચૈત્ર સુ.૯, વિ.સં. ૨૦૪૬,
તા. ૦૩-૦૪-૧૯૯૦
82828282828282828282828282828282828
|| ૬
||
Page #63
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
Terr
શાલિભદ્ર : કાવ્ય સાર
- પં. મુનિચન્દ્રવિજય
• પ્રક્રમ-૧ :
મગધ દેશમાં રળિયામણું એક ગામ ! એનું નામ શાલિગ્રામ ! ત્યાં એક વિધવા ગરીબ બાઇ ૨હે ! એનું નામ હતું : ધન્યા ! તેને એક પુત્ર હતો. એનું નામ હતું ઃ સંગમ !
પોતાના એકના એક પુત્રનું પાલન-પોષણ કરવા તે શેઠીયાના ઘરોમાં ખૂબ જ કામ કરતી અને સંગમ જ્યારે આઠ વર્ષનો થયો ત્યારે તે પણ વાછરડા ચરાવવા જંગલમાં જવા લાગ્યો.
એક વખતે કોઇ તહેવાર પ્રસંગે તે બાળકે ઘેર ઘેર ખીર રંધાતી જોઇ. તેને પણ ખીર ખાવાની ઇચ્છા થઇ. માને કહ્યું : ‘મા ! મા ! આજે મારા માટે ખીર બનાવ.'
પુત્રની આવી માંગણીથી મા સ્તબ્ધ જ થઇ ગઇ. જ્યાં રોટલા-છાશ પણ માંડ મળતા હોય ત્યાં ખીર ક્યાંથી લાવવી ? છતાં તેણીએ પ્રેમથી કહ્યું : હા બેટા ! તારી ઇચ્છા પૂર્ણ થશે. માતાના આશ્વાસનથી રાજી થયેલો સંગમ બહાર વાછરડા ચરાવવા ચાલ્યો ગયો. આ બાજુ ધન્યા પોતાના દુર્ભાગ્ય પર રડવા લાગી : અરેરે ! હું કમનસીબ છું કે મારા એકના એક પુત્રની પ્રથમવાર થયેલી ઇચ્છાને પણ પૂર્ણ કરવા સમર્થ નથી.
FRERERERERE
॥ ૬૩ ||
Page #64
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
તેનું રુદન સાંભળીને પાડોશણો આવી પહોંચી. રડવાનું કારણ જાણીને તેઓ બોલી ઊઠી : લો... એમાં કઈ મોટી વાત છે ? હવે અમને ખબર પડી કે તું અમને સ્નેહરહિત માને છે. બેન ! આપણે પાડોશીઓ તો સદા સુખ-દુ:ખના સાથીદાર છીએ. હવે તું રડ નહિ. હમણા જ તારા પુત્રનો મનોરથ પૂર્ણ કરીશું.
આમ કહીને સૌ પાડોશણોએ તેમને દુધ, ઘી, સાકર, ચોખા વગેરે આપ્યા. રાજી થયેલી ધન્યાએ ખીર બનાવી.
થોડીવારમાં સંગમ આવી પહોંચ્યો. તેને ખીર પીરસીને મા બહાર ચાલી ગઇ. સંગમ ખાવાની તૈયારી કરે | છે ત્યાં જ માસક્ષમણના તપસ્વી એક મુનિ આવી પહોંચ્યા. મહાત્માને જોઇ સંગમનું હૃદય નાચી ઊઠ્યું.
અહો ! મારું ભાગ્ય ! આજે તો વાદળ વિના વૃષ્ટિ થઇ ! ચંદ્ર વિના ચાંદની પ્રગટી ! આ મહાત્મા મારે ઘરે આવ્યા ? આ તો મારવાડમાં પારિજાતનું ફૂલ ખીલ્યું અને આજે મારે ત્યાં પણ ખીર છે. જયાં રોટલાના પણ ઠેકાણા ન હોય ત્યાં આજે પરમાશ છે. ખરેખર આજે તો ચિત્ત, વિત્ત અને પાત્રનો ત્રિવેણી સંગમ થયો છે. તો લાવ, આજે આ ખીરનું દાન કરું !
આમ આનંદથી રોમાંચિત થયેલા સંગમે નિષ્કામભાવે મુનિને ખીર વહોરાવી. ધર્મલાભ આપીને મુનિ ચાલ્યા ગયા. આ બાજુ થોડીવાર માં આવી અને ફરીથી ખીર પીરસી અને બાળક તે ઝટપટ ખાઇ ગયો.
જીંદગીમાં ખીર પહેલી જ વાર ખાધેલી હોવાથી બાળકને તે પચી નહિ અને તેને વિશૂચિકા (જીવલેણ પેટનું દર્દી) થઇ. તેને પોતાનું મરણ સામે દેખાયું છતાં ડર્યો નહિ. વિચારવા લાગ્યો : ખરેખર મારા જેવા અભાગીને ખીર-દાનનો કેવો સુંદર અવસર મળ્યો ? આમ દાનની અનુમોદના કરતો તે મૃત્યુ પામ્યો.
ARRARAUAYA8A828282828282828
| ૬૪ ||
Page #65
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
પ્રક્રમ-૨ :
એજ મગધ દેશની રાજધાની રાજગૃહી નગરી ! રાજા શ્રેણિક ! પટ્ટરાણી ચેલુણા! મહામંત્રી અભય ! તે નગરમાં ગોભદ્ર શેઠની પત્ની ભદ્રાની કુક્ષિએ આ સંગમ અવતર્યો. બાળકનો જન્મ થતાં શેઠે જબરદસ્ત જન્મોત્સવ કર્યો.
બાળક ગર્ભમાં હતો ત્યારે માતાને શાલિ (ચોખા)ના ખેતરનું સ્વમ આવ્યું હતું માટે બાળકનું નામ પાડ્યું : શાલિભદ્ર.
આઠ વર્ષના શાલિભદ્રને ઉપાધ્યાય પાસે ભણવા મોકલ્યો. જોતજોતામાં તે બધું ભણી ગયો અને યુવાન થયો. અંગે અંગમાં સૌંદર્ય છલકાવા માંડ્યું. યુવાન શાલિભદ્રને પિતાએ બત્રીશ શ્રેષ્ઠિપુત્રીઓ સાથે પરણાવ્યો.
શાલિભદ્રનો સંસાર સુખપૂર્વક સરકવા લાગ્યો. દિવસ કે રાતની પણ ખબર પડે નહિ-એવા સુખમાં તે મહાલવા લાગ્યો. • પ્રક્રમ-૩ :
એક વખતે ગોભદ્ર શેઠ વૈરાગ્યની વિચારણામાં ચડ્યા. પુત્રને ગૃહભાર સોંપી સંયમ લેવા તે ઉત્સુક બન્યા. તે જ વખતે ઉદ્યાન પાલકે પ્રભુશ્રી મહાવીરના આગમનના સમાચાર આપ્યા. ગોભદ્ર શેઠને તો જોઇતું હતું તે સામેથી આવ્યું.
તેઓએ પરિવાર સહિત વૈભારગિરિ પર પ્રભુશ્રી મહાવીરદેવની દેશના સાંભળી.
પરિપકવ વૈરાગ્યવાળા થયેલા તેમણે દીક્ષા માટે પત્ની તથા પુત્રની રજા માંગી. ઘણી ચર્ચાના અંતે આખરે રજા મળી.
ARRARAUAYA8A828282828282828
// ૬, I
Page #66
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
જિનમંદિરોમાં અઠ્ઠાઇ, સુપાત્રદાન, અનુકંપા દાન વગેરે દ્વારા શાલિભદ્ર દીક્ષા મહોત્સવ કર્યો અને ગોભદ્ર શેઠે પ્રભુ શ્રી મહાવીર પાસે દીક્ષા લીધી.
સુંદર રીતે સંયમ જીવનની આરાધના કરી અનશનપૂર્વક કાળધર્મ પામી ગોભદ્ર મુનિ સૌધર્મ દેવલોકમાં દેવ થયા. - દેવલોકમાં અવધિજ્ઞાનના ઉપયોગથી પૂર્વભવ જાણ્યો. પુત્ર શાલિભદ્ર પર અપાર વાત્સલ્ય ઊભરાયું : અરેરે ! મેં નાનકડા બાળકને કુટુંબ-નિર્વાહની ઝંઝટમાં કેવો મૂકી દીધો ! જો કે સંતાપને દૂર કરનારી તેની માતા પાસે છે, છતાં મારે તેને અવશ્ય સહાય કરવી જો ઇએ. મારો પુત્ર સંસારની આળપંપાળમાં પીડાયા કરે અને હું એ કલપટો થઇ દેવલોકમાં લીલા-લહેર કરું - આ મને શોભે ? આમ વિચારી ગોભદ્ર દેવ પુત્રને દરરોજ દિવ્ય આભૂષણો, કલ્પવૃક્ષના ફૂલોની માળાઓ, ચંદનાદિના વિલેપનો વગેરેની ૯૯ પેટી મોકલવા લાગ્યો. શાલિભદ્ર દરરોજ નવા વસ્ત્રો, નવા ઘરેણા, નવા વિલેપનોનો ઉપયોગ કરવા લાગ્યો ! બત્રીશ પત્નીઓ સાથે તે દિવ્ય સુખ-સરોવરમાં રાજહંસની જેમ વિલસી રહ્યો. છએ ઋતુ તેને અનુકુળ થઇ પડી. • પ્રક્રમ-૪ :
રાજગૃહ નગરની પ્રસિદ્ધિ સાંભળી એક વખત કેટલાક વેપારીઓ શ્રીશ્રેણિક મહારાજા પાસે જઈ ચડ્યા. રાજાને પૂછ્યું : ‘ક્યાંના છો ? શું લાવ્યા છો ?'
‘અમે નેપાળથી આવ્યા છીએ અને મહામૂલા રત્નકંબલો લાવ્યા છીએ. શિયાળામાં હૂંફ આપનારા, ઊનાળામાં ઠંડક આપનારા, શિરીષના ફૂલ જેવા કોમળ, કદી બગડે નહિ તેવા આ રત્નકંબળો છે. જુઓ.'
ARRARAUAYA8A82828282828282888
// ૬૬ ||
Page #67
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
એમ કહીને વેપારીઓએ પોતાના રત્નકંબલો રાજાને બતાવ્યા. રાજાએ પૂછ્યું : “એની પરીક્ષા શી રીતે થઇ શકે ?”
રાજન્ ! મહા મહિનાની રાત્રે થીજેલા ઘીનો ઘડો જો આ રત્નકંબલો વડે લપેટવામાં આવે તો ઘી ઓગળી જાય. ઊનાળાની બપોરે જો લપેટવામાં આવે તો ઘી થીજી જાય. આ રત્નકંબલ જેની પાસે રહે તે પુણ્યશાળીની લક્ષ્મી વધતી રહે છે.''
એમ ? એનું મૂલ્ય શું ?' ‘ઓછામાં ઓછું એક લાખ સોના મહોર !'
આ સાંભળીને સ્તબ્ધ થઈ ગયેલા રાજાએ કહ્યું : અધધધ... એક લાખ ? એક લાખ સોના મહોર કોને કહેવાય ? એક લાખ સોનૈયાથી જો હું હાથી, ઘોડા અને સૈનિકો વસાવું તો મને લડાઇમાં જીત મળે – મારું રાજય વિસ્તાર પામે. જયારે આ કાંબળા શા કામના ? અમે રાજાઓ તો બે જ બાબતોમાં લાખ સોનૈયા ખરચીએ : યાચકોમાં અને યુદ્ધમાં ! વસ્ત્રોમાં પૈસા ખર્ચી નાખવા તે શૃંગારપ્રિય વાણિયાને પરવડે. અમારું એ કામ નહિ.'
રાજાની આવી વાતથી હતાશ થયેલા વેપારીઓ શાલિભદ્રના ભવને ગયા અને ભદ્રાને બધી વાત જણાવી. ભદ્રાએ કહ્યું : “મારે બત્રીશ રત્નકંબલો જોઇએ છે. છે તમારી પાસે ?”
‘અમારી પાસે તો માત્ર આઠ છે.'
‘આઠ તો આઠ. લાવો તમારા રત્નકંબલો.’ આમ કહીને ભદ્રાએ આઠે-આઠ રત્નકંબલો ખરીદી લીધા અને એકેકના ચાર કટકા કરી બત્રીશય પુત્રવધૂઓને પગ લૂછવાના રૂમાલ તરીકે આપી દીધા. પોતાના માટે એક પણ
ARRARAUAYA8A82828282828282888
II
19
Page #68
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
FRERER
રત્નકંબલ લીધો નહિ. પુત્રવધૂઓ માટે લાખો સોનામહોરો વાપરનારી સાસુ આ દુનિયામાં ભદ્રા સિવાય બીજી
કોઇ જોવા મળશે ?
આ બાજુ દાસી દ્વારા રત્નકંબલની વાત ચેલ્લણા મહારાણીએ જાણી. અને રાજાને કહ્યું, હે નાથ ! તમે એક પણ રત્નકંબલ કેમ ખરીદ્યો નહિ ? આપને ભલે ન જોઇએ, પણ મારે જોઇએ છે. હમણા જ લાવો. શ્રેણિકે તરત જ એક માણસને પેલા વેપારીઓ પાસે મોકલ્યો ત્યારે તેમણે જણાવ્યું કે – એ બધા જ રત્નકંબલો શાલિભદ્રની માતા ભદ્રાએ ખરીદી લીધા છે. શ્રેણિક આ સાંભળીને આશ્ચર્યચકિત થઇ ગયો ઃ ઓહ ! હું તો ફોગટનો ‘નરદેવ’ છું. પહેલા હું ‘કંજૂસ’ ગણાયો અને હવે ‘બાયલો’ ગણાયો. તો પણ ચેલ્લણાનો મનોરથ મારે પૂર્ણ કરવો જ પડશે.
આમ વિચારી એક રત્નકંબલ લાવવા માટે ભદ્રાના આવાસમાં માણસને મોકલ્યો. ભદ્રાએ કહેવડાવ્યું : એ બધા જ રત્નકંબલોના તો મેં કટકા કરી પુત્રવધૂઓના પગ-લૂછણીઆ કરી નાખ્યા છે. આપને જો રત્નકંબલ જોઇતો હોય તો બીજા ઘણાય જૂના રત્નકંબલો અમારી પાસે છે - એમાંથી એક મોકલું ?
શ્રેણિકે વિચાર્યું : જૂના તો જૂના પણ ચેલ્લણાની જીદ્દ તો અટકશે.
આ વાત ચેણાને કરતાં તેણીએ કહ્યું : ટ્ ! આવા જૂના રત્નકંબલોને હું શું કરું ? મારે ન જોઇએ. હે સ્વામી ! તમે એક પણ રત્નકંબલ મારા માટે ખરીદ્યો નહિને ? ભલે તમે રાજા કહેવાતા હો, પણ ખરો ભાગ્યશાળી અને ભોગશાળી એ શાલિભદ્ર જ છે. સાગર ભલે મોટો હોય પણ તેના કરતાં મીઠું જળ વરસાવનારો વાદળ ભાગ્યશાળી છે.'
| CERERE
॥ ૬૮ ॥
Page #69
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
THEHAR
દેવીના મુખે પણ શાલિભદ્રની પ્રશંસા સાંભળી રાજાને મળવાનું મન થયું. તેને પોતાને ત્યાં બોલાવ્યો પણ ભદ્રાએ જણાવ્યું : દેવ ! મારો પુત્ર શાલિભદ્ર ઘરથી ક્યાંય બહાર નીકળતો નથી. ઘરના બગીચાઓમાં પણ નહિ. તેથી એ આવી શકશે નહિ. પ્રભુના કલ્યાણકોમાં પણ દેવોનું મૂળ શરીર ધરતી પર ઓછું આવે ? જો મળવા માંગતા હો તો આપ જ અમારા આંગણે પધારો.
શ્રેણિકને તો એટલું જ જોઇતું હતું. એ શાલિભદ્રને ત્યાં આવ્યો. ભદ્રાએ ભવ્ય સ્વાગત કર્યું. અનેક દિવ્ય શણગારોથી શોભતા મહેલમાં મહારાજાએ આશ્ચર્યપૂર્ણ ચિત્તે પ્રવેશ કર્યો. સાત માળની હવેલીના ચોથા માળે શ્રેણિક મહારાજા આવ્યા. ભદ્રા શાલિભદ્રને બોલાવવા ઉપર ગઇ અને કહ્યું : બેટા ! સાંભળ. શ્રેણિક આવ્યા છે. જરા જોઇ લે.
‘મા ! મારે નીચે આવીને શું કામ છે ? ઉચિત કિંમતે તું જ એ કરીયાણું (‘શ્રેણિક’ નામનું કરીયાણું) ખરીદી લે.’ ‘બેટા ! ‘શ્રેણિક’ એ કરીયાણું નથી, પણ પૃથ્વી મંડળનો રાજા છે. આપણો માલિક છે.’
માતાની આ વાત સાંભળતાં જ શાલિભદ્ર પર જાણે વજ્ર પડ્યો ! શું મારા માથા પર કોઇ માલિક છે ? રે ! હજાર કિરણની સંખ્યાથી ગ્રહોમાં સૂર્ય મુખ્ય થાય તે બરાબર છે. હજાર ફેણની સંખ્યાથી શેષનાગ સર્પોનો રાજા થાય તે પણ ઠીક છે. હજાર આંખોથી ઇન્દ્ર દેવોમાં મુખ્ય ગણાય છે, તેમાંય કાંઇ વાંધો નથી, પરંતુ આ માનવ-કીટ; મારા જેવા જ હાથ-પગ-માથાવાળો ક્ષુદ્ર પ્રાણી સ્વામી બને ? હદ થઇ ગઇ ! જો ત્રણ ભુવનના નાથ; જે સ્વપદવી આપનારા છે, તે જો વિદ્યમાન હોય તો કોઇને નાથ કરવાની જરૂર શી ? ‘માલિક’ શબ્દથી જ શાલિભદ્રના હૃદયમાં વૈરાગ્યની ચિનગારી લાગી ગઇ ! હવેલીના સાતમા માળથી ચોથા માળે માતાના આગ્રહથી આવ્યો ખરો - પણ તેનું મન ન્હોતું.
TRERERY
॥ ૬ ॥
Page #70
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
BANAURU 8282828282828282828282828282
અતિશય રૂપવાન અને સૌભાગ્યવાન શાલિભદ્રને જોઇ શ્રેણિકની નજર ઠરી. શાલિભદ્ર રાજાને પ્રણામ કર્યા. રાજાએ તેને આલિંગીને પોતાના ખોળે બેસાડ્યો. તેના સમાગમથી શ્રેણિકને તો આનંદ થયો, પણ તે શાલિભદ્ર તો એકદમ અકળાઇ ગયો... તેની મૂંઝવણ કળી ગયેલી ભદ્રાએ કહ્યું : હે નાથ ! મારા પુત્રને હવે છોડી દો. દિવ્ય ભોગથી ટેવાયેલો આ મારો પુત્ર માણસોના શ્વાસથી પણ દુભાય છે. શ્રેણિકે તરત જ તેને છોડી દીધો અને તે તરત જ ઉપર જતો રહ્યો.
પછી ભદ્રાના આગ્રહથી શ્રેણિકે ત્યાં સ્નાન, વિલેપન વગેરે કર્યું. સ્નાન કરતાં તેની આંગળીમાંથી એકદમ વીંટી નીકળી ગઇ અને ઊછળતી-ઊછળતી પાસેના કૂવામાં પડી. રાજાનું મોં ફીકું પડી ગયું. રાજાનો ભાવ સમજી ગયેલી ભદ્રાએ દાસી દ્વારા યંત્રના પ્રયોગથી કૂવાનું પાણી ખાલી કરાવ્યું અને રાજાને તે કૂવો બતાવ્યો. રાજા તો એ વિસ્ફારિત નયને જોઇ જ રહ્યો. કૂવામાં ઝળહળતા અલંકારોના ઢગલામાં પોતાની વીંટી સાવ જ ઝાંખી લાગતી હતી. જાણે શહેરીઓ વચ્ચે એક ગામડીઓ ! પંડિતોમાં એક મૂર્ખ વ્યક્તિ ! રાજાએ દાસીને પૂછતાં તેણીએ કહ્યું : રાજન ! અનેક આશ્ચર્યમાંનું આ પણ એક આશ્ચર્ય છે. અમારા સ્વામી શાલિભદ્રનું આ બધું નિર્માલ્ય છે. તેઓ દરરોજ દેવે આપેલા નવા-નવા આભૂષણ ધારણ કરે છે અને જૂના અલંકારો આ કૂવામાં નાખી દે છે.
રાજાની આશ્ચર્ય-પરંપરામાં વધારો થવા લાગ્યો. ત્યાર પછી ભદ્રાએ રાજાને પરિવાર સહિત દેવનિર્મિત અદ્ભુત ભોજન કરાવ્યું અને પહેરામણીમાં દિવ્ય અલંકારો, માળાઓ, ગોશીર્ષ ચંદન, દિવ્ય વસ્ત્રો વગેરે આપ્યા. શાલિભદ્રની સમૃદ્ધિથી અત્યંત વિસ્મિત થયેલો શ્રેણિક રાજા પોતાના મહેલે પહોંચ્યો.
ARRARAUAYA8A828282828282828
// ઉo ||
Page #71
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
પ્રક્રમ-૫ :
રાજા તો ગયો પણ શાલિભદ્રના હૃદયમાં વિચારક્રાંતિ પેદા કરતો ગયો. શાલિભદ્ર વિચારણામાં પડ્યો : રાજાઓના જીવનમાં શાનું સુખ ? શાનો મદ ? સવારના મંગળ વાજીંત્રો છે માટે ? એ તો સામાન્ય લોકો પણ સાંભળે છે. મિષ્ટ ભોજન મળે છે માટે ? એ તો કૃપા-પ્રાપ્ત માણસો પણ પામે છે. ઘોડા પર બેસવા તો અશ્વશાળાના માણસોને પણ મળે છે. રાજમહેલમાં રહેવા મળે છે. માટે ? એ તો ચોકીદારો અને ચકલાઓને પણ મળે છે. તો શાનું સુખ છે ? હં... સમજાયું. રાજાઓને માત્ર મમતાનું સુખ છે. ‘આ બધુ મારું છે એટલો વિચાર જ તેમને આનંદ આપે છે.
સર્યું... સર્યું... આવા મમતામૂલક સંસારથી સર્યું ! ન જોઇએ... ન જોઇએ... હવે તો મારે સ્વર્ગના સુખો પણ ન જોઇએ. જયાં બહારથી સુખનો દેખાવ છે, પણ અંદર તો પરાધીનતાનું દુ:ખ છે. તો હું તેવો કોઇ મંત્ર સાધીશ, તે કોઇ દેવને સ્વાધીન કરીશ જેથી મારો આનંદ પરતંત્રતાની બેડીઓમાં જકડાઇ ન જાય !
આ પ્રમાણે શાલિભદ્રનું મન સંસારમાંથી ઊઠી ગયું હતું ત્યારે જ કોઇ કલ્યાણ મિત્રે ધર્મઘોષ નામના આચાર્ય ભગવંતના આગમનના સમાચાર આપ્યા.
શાલિભદ્રે તેમની પાસે જઈ વૈરાગ્યભરી દેશના સાંભળી. દેશના પછી શાલિભદ્રે પૂછ્યું : ગુરુદેવ ! આ જગતમાં સ્વામી-સેવકની સ્થિતિથી મુક્ત શી રીતે બની શકાય ?
8A%A88888A YAUAAAAAAAAA
//
કુ? ||
Page #72
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
‘સાધના દ્વારા મુક્ત બની શકાય. સંયમ જીવનની જેઓ સાધના કરે છે તેઓ આ બધી ઝંઝટમાંથી મુક્ત બની પરમ પદને પ્રાપ્ત કરી લે છે.”
ગુરુદેવની વાણીથી શાલિભદ્ર દીક્ષા લેવાનું નક્કી કર્યું. એ માટે માતાની રજા માંગી. દીક્ષાની વાત સાંભળતાં જ માતાને જોરદાર આઘાત લાગ્યો. વૈરાગ્યનું કારણ જાણતાં તેણીને થયું : અરેરે ! રાજાને મેં ક્યાં ઘરે બોલાવ્યો? હાથે કરીને મેં આ ‘દુઃખ’ ઊભું કર્યું !
રાજા તરફથી શાલિભદ્રને આટલો સત્કાર મળ્યો હોય તેને અપમાન લાગ્યું ? ગજબ કહેવાય ! સુકુમાળ વસ્તુઓની વાત ન્યારી છે. પગને પત્થરનો ઘસારો થાય તો ઉલ્ટા તે વધુ સાફ થાય, પણ આંખમાં કોમળ વસ્ત્રનો છેડો સ્પર્શી જાય તો પણ તે દૂભાય ! સામાન્ય માણસો રાજાની નોકરીમાં પણ રાજી-રાજી થઇ જાય, જયારે આ મહાપુરુષ રાજાના સત્કારને પણ અપમાન ગણે છે.
માતા-પુત્ર વચ્ચે ઘણી રકઝક થઇ. પણ શાલિભદ્ર પોતાની વાત પર અટલ રહ્યો. તેનો અડગ નિર્ણય જાણી માતાને થયું : હવે આ રોક્યો રોકાય તેમ નથી. અત્યારે કાળક્ષેપ કરવો એ જ કલ્યાણકારી છે. આમ વિચારીને તેણીએ કહ્યું, વત્સ ! તું દિવ્ય આહારથી ટેવાયેલો છે. પહેલા માણસોના આહાર, વિહાર, ગંધ વગેરેનો અભ્યાસ તો કર. એમને એમ દીક્ષા શી રીતે લઇ શકીશ ? શરીર બરાબર ટેવાઇ જાય પછી તું દીક્ષા લેજે. મારી ક્યાં ના છે ? માતાની આ વાતથી તે દરરોજ એકેક પ્રિયાનો ત્યાગ કરવા લાગ્યો.
ARRARAUAYA8A828282828282828
// ૭૨ ||
Page #73
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
આ બાજુ શાલિભદ્રની નાની બહેન સુભદ્રા ! જેના લગ્ન ધન્ના સાથે થયેલા હતા. એક વખત પતિને તે સ્નાન કરાવતી હતી ત્યારે તેની આંખોમાંથી આંસુના ઉષ્ણ બિંદુઓ ધશાના ખભા પર પડ્યા. પતિએ પૂછ્યું : કેમ રડે છે ?”
“મારો ભાઇ દીક્ષા લેવાની ઇચ્છાવાળો છે. તે દરરોજ એક-એક પ્રિયા છોડી રહ્યો છે. તેથી રડું .'
‘તારો ભાઈ તો કાયર છે કાયર. જેને છોડવું જ છે તે કટકે-કટકે શા માટે છોડે ? એકી સાથે જ બધું છોડી દેવું જોઇએ.’ પતિની આવી વાણીથી સુભદ્રા તો ચૂપ થઇ ગઇ પણ બીજી સાત પત્નીઓ ત્યારે બોલી ઊઠી : ઓહો ! તમે તો ભાઈ જબરા શૂરવીર છો. તમારે સંસારમાં ચીટકી રહેવું છે અને બીજા માટે કાયર શબ્દનો પ્રયોગ કરવો છે ! આ જગતમાં ડરપોક માણસો પણ યુદ્ધનું વર્ણન તો જોરદાર કરી દે છે, પણ જયારે ખરેખર યુદ્ધ શરૂ થાય છે ત્યારે શ્વાસ ખાવા પણ થોભતા નથી ! હે આર્યપુત્ર ! બીજાને દીક્ષા અપાવવી સહેલી છે, પણ જાતે લેવી મુશ્કેલ છે. જો તમે શાલિભદ્રને કાયર કહો છો તો તમે કાયરોના સરદાર છો. જો તમારામાં શૂરવીરતા છે તો તમે જ કેમ દીક્ષા લેતા નથી ?'
પત્નીઓની આ વાત સાંભળીને એકદમ આનંદિત થયેલો ધન્ય બોલી ઊઠ્યો : “સારું ! સારું ! તમે મને બહુ સરસ ટકોર કરી. હું ક્યારથીયે મનમાં તો સંયમના ભાવ સેવી જ રહ્યો હતો. તમારી પ્રેરણાથી હવે હું એકદમ તૈયાર થઇ ગયો છું. તો હવે હું દીક્ષા લઇશ.'
8A%A88888A YAUAAAAAAAA
//
રૂ |
Page #74
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ના... ના... નાથ ! આવું ના કરશો. આ તો બધી મજાક છે. મજાકની વાતને આમ ગંભીરતાથી ના લેવાય.’ આઠેય પ્રિયાઓ એકી સાથે બોલી ઊઠી.
શ્રી અને સ્ત્રીના ત્યાગથી જ ઉત્તમ ફળ મળે છે. ભલે તમે મજાકમાં વાત કરી રહ્યા હો પણ હવે તો હું સંયમ લેવાનો ને લેવાનો જ– આમ કહીને ધશો તો મેરની જેમ અડોલ રહ્યો.
‘જો આપ દીક્ષા લેશો તો અમે પણ લઇશું. પતિ હોય ત્યાં જ સતી શોભે ને ?' સંયમ માટે સજજ થયેલી સૌને ધક્ષાએ અભિનંદન આપ્યા. હવે તે દીક્ષા માટે પ્રભુશ્રી મહાવીર દેવની પ્રતીક્ષા કરવા લાગ્યો. પ્રક્રમ-૬ :
અને ખરેખર ભગવાનશ્રી મહાવીર દેવ ત્યાં આવી પહોંચ્યા. આઠેય પત્ની સહિત ધક્ષાએ પ્રભુ પાસે દીક્ષા લઇ લીધી. પ્રભુશ્રી મહાવીર દેવનું આગમન અને બનેવી ધશાની દીક્ષા સાંભળીને શાલિભદ્ર માતાને કહ્યું : હજુ પણ મને રજા આપતાં તું કેમ મુંઝાય છે ?
ભદ્રાને લાગ્યું : હવે તો પ્રેમથી રજા આપવી જ પડશે.
તે શ્રેણિક મહારાજા પાસે ગઇ અને દીક્ષા મહોત્સવ માટે રાજચિહ્નો માંગ્યા ત્યારે તેણે કહ્યું : ઓહ ! એ શાલિભદ્ર દીક્ષા લે છે ? તો તો હું પોતે જ તેનો દીક્ષા મહોત્સવ કરાવીશ. ખરેખરો ભોગી અને ત્યાગી તો તમારો પુત્ર છે. અમે તો સમૃદ્ધિ નથી ભોગવી શકતા અને નથી છોડી શકતા.'
ARRARAUAYA8A82828282828282888
II
II
Page #75
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
આમ કહીને શ્રેણિકે ભદ્રાને રાજચિહ્નો આપ્યાં. રાજી થયેલી ભદ્રા ઘરે ગઇ.
આ બાજુ શાલિભદ્ર પ્રત્યક્ષ થયેલા પોતાના પિતા-દેવ ગોભદ્રને પણ દીક્ષા મહોત્સવ ઉજવવા માટે વિનંતી કરી. પત્નીઓને શિખામણ આપી. જિનાલયોમાં અઠ્ઠાઇ મહોત્સવ કર્યો. સાત ક્ષેત્રોમાં સંપત્તિ વાપરી. દેવકન્યાઓએ તેને સ્નાન કરાવ્યું. વસ્ત્ર અલંકારથી સજ્જ થઇ, જિન પૂજા કરી, યાચકોને દાન આપી તે શિબિકામાં બેઠો. શિબિકામાં તે શ્રેણિક મહારાજા, ગોભદ્ર દેવ, માતા ભદ્રા વગેરેથી પરિવરેલો શોભવા લાગ્યો. હજારો માણસો સાથે શિબિકા સમવસરણ પાસે પહોંચી. શિબિકાથી ઉતરી શાલિભદ્ર પ્રભુશ્રી મહાવીર દેવ પાસે દીક્ષા લીધી.
દીક્ષા પર્યાયમાં એક દિવસ મોટા બનેવી ધશા મુનિની સાથે શાલિભદ્ર મુનિની મૈત્રી જામી ગઇ.
જમાઇ, પુત્રી અને પુત્રને દીક્ષિત થયેલા જોઇ ભદ્રા પોતાને હતભાગી માનતી ઘેર ગઈ. શ્રેણિક વગેરે પણ સ્વસ્થાને ગયા.
ભદ્રા અને બત્રીશ પત્નીઓને શાલિભદ્ર વિનાનું ઘર સ્મશાન જેવું લાગવા માંડ્યું. એક દિવસ વર્ષ જેવો લાંબો લાગવા માંડ્યો.
આ બાજુ ધન્ના અને શાલિભદ્ર મુનિને ગૌતમસ્વામીએ અગિયાર અંગો ભણાવ્યા. ગુરુનિશ્રામાં રહેતા તેઓ દુસ્તપ તપ તપવા લાગ્યા. ઠંડી-ગરમીના ઉગ્ર પરિષદો સમતાથી સહન કરવા લાગ્યા.
ઘોર તપ કરવાથી તેમનું શરીર એકદમ સૂકાઇ ગયું. ૧૨ વર્ષમાં તો તેઓ સંપૂર્ણ બદલાઈ ગયા. કોઇ ઓળખી પણ ન શકે તેટલી હદે બદલાઇ ગયા. ભ.શ્રી મહાવીર દેવ સાથે ૧૨ વર્ષ પછી તેઓ ફરી રાજગૃહમાં આવ્યા.
828282828282828282828282828282828482
//
૭% |
Page #76
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
Terr
માસક્ષમણના પારણે તેઓ પ્રભુ પાસે અનુજ્ઞા લેવા ગયા ત્યારે પ્રભુએ શાલિભદ્ર મુનિને કહ્યું : ‘આજે તારી માતા પારણાનું કારણ બનશે.’
પ્રભુની રજા લઇ તેઓ નગરમાં ગોચરી માટે ગયા. પ્રભુની વાણીના બળથી તેઓ ભદ્રાના મહેલમાં જ જઇ પહોંચ્યા. અન્ય ભિક્ષુકો જ્યાં ઉભા રહે ત્યાં જ ઉભા રહી ધર્મલાભ આપ્યો.
આ બાજુ પુત્ર મુનિના આગમનથી ભદ્રા તથા પુત્રવધૂઓ હર્ષઘેલા બની ગયા હતા. કોઇનું ધ્યાન ઘરે આવેલા મુનિઓ તરફ ગયું નહિ. તેમને કોઇ ઓળખી શક્યું પણ નહિ.
ક્ષણવાર ત્યાં ઊભા રહી બંને મુનિઓ ત્યાંથી નીકળી ગયા. એમનો સમતાભાવ અખંડ જ હતો.
જ્યારે તેઓ નગરથી બહાર નીકળી ગયા ત્યારે સામે દહીં વેંચનારી મહિઆરી મળી. એ વૃદ્ધ સ્ત્રી શાલિભદ્ર મુનિને જોઇ અત્યંત રોમાંચિત બની ગઇ. ઘડપણમાં પણ તેના સ્તનમાંથી દૂધ ઝરવા લાગ્યું. તેણીએ મુનિને દહીં વહોરવા માટે વિનંતી કરી. નિર્દોષ જાણીને શાલિભદ્ર મુનિએ તે ગ્રહણ કર્યું. એ મહિયારી આનંદથી ઝૂમી ઊઠી. તેની આંખોમાંથી હર્ષની અશ્રુધારા, સ્તનમાંથી દૂધની ધારા અને પાત્રમાંથી દહીંની ધારા વરસી પડી.
ભગવાન પાસે આવીને શાલિભદ્રે પૂછ્યું : ભગવન્ ! મારું પારણું માતાએ ક્યાં કરાવ્યું ? ત્યારે ભગવાને કહ્યું : ‘વત્સ ! દહીં વહોરાવનારી એ વૃદ્ધ નારી બીજી કોઇ નહિ, પણ તારા પૂર્વભવની માતા જ છે. પહેલા તે નામથી જ ધન્યા હતી. હવે તે દહીંના દાનથી સાચી ધન્યા બની છે.' આમ કહીને પ્રભુએ પૂર્વભવની બધી વાત કહી.
EREREREREREI
|| ૭૬ ॥
Page #77
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
આ સાંભળીને શાલિભદ્રના હૃદયમાં વૈરાગ્યભાવ એકદમ ઊછળી પડ્યો. તેમણે પારણું કર્યું, પણ મન તો આત્મભાવમાં જ રમણ કરી રહ્યું. • પ્રક્રમ-૭ :
પ્રભુશ્રી વીરની વાણીએ શાલિભદ્ર મુનિને વિચારતા કરી મૂક્યા : અરેરે ! આ જન્મ-મરણના ચક્કર ક્યાં સુધી ચાલ્યા કરશે ? એક વખતનો હું સંગમ ગોવાળ ! સાવ રાંક ! અને આ ભવમાં હું ઋદ્ધિમાન શાલિભદ્ર ! રે કર્મસત્તા ! તું કેવા-કેવા નાચ નચાવે છે ? હવે મારે તારી આ બધી જંજાળમાંથી મુક્ત બની જવું છે. અનશન કરી ઝટપટ આત્મ-કલ્યાણ સાધી લેવું છે.
અનશનની આ વાત તેમણે ધન્ય મુનિને કહી. ધન્ય મુનિ તો એમની વાત સાંભળીને તરત જ તૈયાર થઇ ગયા.
અનશનની ઇચ્છાવાળા બંને મુનિઓ પ્રભુશ્રી મહાવીરસ્વામી પાસે પહોચ્યા. પ્રભુએ પ્રશંસાત્મક વચનોથી અભિનંદન આપ્યું : હે વત્સો ! તમે પુણ્યશાળી છો. તમારું સંયમ જીવન સફળ છે, પરાક્રમને ધનુષ્ય બનાવી, મનને બાણ બનાવી, લક્ષ્યમાં સાવધાન બની રાધાવેધ સાધી લો. પ્રભુના આશીર્વાદ લઇ, શ્રીગૌતમસ્વામીની સાથે વૈભારગિરિ પર આવ્યા. શિલાતલને પૂંજી, નમસ્કાર મહામંત્રનું સ્મરણ કરી, સર્વ જીવોને ખમાવી, ચાર આહારનો સંપૂર્ણ ત્યાગ કરી, ચાર આશંસાઓ છોડી તેમણે ‘પાદપોગમ’ નામનું અનશન સ્વીકાર્યું. મન અને શરીરથી મેરુ જેવા અડોલ બની ગયા.
8A%A88888A YAUAAAAAAAAA
II 99 II
Page #78
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ગૌતમ સ્વામીએ બંનેની ખૂબ ખૂબ ઉપબૃહણા કરી. આ બાજુ બત્રીશ પુત્રવધૂઓ સહિત ભદ્રા પુત્ર શાલિભદ્ર મુનિના દર્શન કરવા ઉત્સુક બનેલી ભગવાન પાસે પહોંચી. ત્યારે અભયકુમાર સાથે શ્રેણિક મહારાજા પણ ત્યાં આવી પહોંચ્યા.
પ્રભુને નમસ્કાર કરી ભદ્રા સભા તરફ જોવા લાગી : ક્યાં છે મારા પુત્ર મુનિ ? શાલિભદ્ર મુનિ ક્યાંય નહિ દેખાતાં તેને પ્રાસકો પડ્યો. પ્રભુને પૂછ્યું : પ્રભુ ! ધન્ના - શાલિભદ્ર મુનિ ક્યાં છે ? મારા ઘરે વહોરવા કેમ ન પધાર્યા ? પ્રભુએ કહ્યું : તેઓ તમારા ઘરે આવ્યા હતા. પણ તમારું ધ્યાન ગયું નહિ. તેથી કાંઇ જ વહોર્યા વિના તેઓ નીકળી ગયા. રસ્તામાં મળેલી પૂર્વભવની માતા ધન્યાએ દહીં વહોરાવ્યું. દહીંથી માસક્ષમણનું પારણું કરીને, મારી રજા લઇને તેઓ હમણા જ વૈભાર પર્વત પર ગયા છે અને અનશન સ્વીકાર્યું છે.
પ્રભુની આ વાતથી ભદ્રાના હૃદયમાં એકદમ ઝાટકો લાગ્યો. તેને આખી દુનિયા ફરતી લાગી. બાણથી વીંધાયેલી હરણી જેવી તે ઘાયલ થઇ ગઇ. નીસાસા નાખતી, ડગલે-પગલે લથડિયા ખાતી, પોતે રડતી બીજાઓને પણ રડાવતી ભદ્રા વૈભારગિરિ પર આવી. શ્રેણિક અને અભયકુમાર પણ ત્યાં આવ્યા.
ધગધગતી શિલા પર માખણના પિંડ જેવા ધન્ય-શાલિભદ્ર મુનિને જોઇને ભદ્રા હૈયાફાટ વિલાપ કરવા લાગી. શાલિભદ્રની પત્નીઓ પણ આ દેશ્ય જોઇને હૈયું થીજી જાય તેવું રુદન કરવા લાગી. એમનું આ રુદન વૈભારગિરિની કોતરોમાં પડઘાવા લાગ્યું. તેમના દુઃખથી જાણે વૈભારગિરિ પણ રડવા લાગ્યો !
8A%A88888A YAUAAAAAAAA
// ૭૮ |
Page #79
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282
શ્રેણિક મહારાજા ભદ્રા પાસે આવીને અમૃત-મધુરી વાણી કહેવા લાગ્યા : “ઓ ભદ્રા ! તું તો આ જગતમાં વંદનીયોને પણ વંદનીય છે. મહાત્માઓને પણ માનનીય છે. તું તો રત્નકુક્ષિ છે. તું તો નંદનવનની ધરતી છે, જયાં આવા કલ્પવૃક્ષ સમાં આ મહામુનિવર પેદા થયા છે. તારા ભાગ્યનું વર્ણન કોણ કરી શકે ? સિંહણ જેવી તેં સિંહ જેવા પરાક્રમી પુત્રને જન્મ આપ્યો છે. તારા કપાળ પર સ્ત્રી-શિરોમણિનો સુવર્ણ પટ્ટો લગાડવો જોઇએ. તો ફોગટ વિલાપ છોડી દે, તું વીરમાતા થઇને આમ રડે કાં ? આવી રીતે તને ૨ડવું શોભે નહિ. અત્યારે તો કટોકટીનો સમય છે. તારા પુત્ર મુનિએ અનશન સ્વીકાર્યું છે. જે મૃત્યુથી દુનિયા ડરતી ફરે છે તે મૃત્યુને તેમણે સામેથી આમંત્રણ આપ્યું છે. આવા અવસરે તો તારે ધૈર્ય અને ઉત્સાહપ્રેરક વચનોથી તેમને અભિનંદન આપવા જોઇએ.”
શ્રેણિકની સમજાવટથી ભદ્રાનો શોક સંતાપ થયો. હવે તે આશીર્વાદ આપતાં કહેવા લાગી : ઓ જગતમાં વીર મુનિ ! તું જય પામ. હે વીરના શિષ્ય ! તું જય પામ, તારા પ્રભાવથી હું પણ વિશ્વમાં વંદનીય બની છું. મુનિવરો ! તમારો માર્ગ કલ્યાણકારી બનો ! નિર્વિદનપણે તમે તમારું લક્ષ્ય સિદ્ધ કરો.'
આમ આશીર્વાદ આપીને ભદ્રા પોતાને ઘેર ગઈ. રાજા વગેરે પણ સ્વસ્થાને ગયા.
આ બાજુ બંને મુનિઓ સમાધિપૂર્વક કાળધર્મ પામી સર્વાર્થસિદ્ધ વિમાનમાં દેવ થયા. ત્યાંથી વી મહાવિદેહ ક્ષેત્રમાં મનુષ્યપણું પ્રાપ્ત કરી તેઓ મોક્ષમાં જશે.
નયા શH-સમુદ્રઃ, પ્રાત-મૌનીન્દ્ર-મુદ્રઃ | ત્રવનુપ દ્રઃ, ત્ય-સમ્પોનિદ્રઃ | મન-મન-રુદ્ર, સર્વતો મવમદ્રઃ I fશવપથરથ-મદ્રા, શ્રપુનિ: શનિદ્રઃ |
- श्री धर्मकुमार पण्डित
8A%A88888A YAUAAAAAAAAA
||
૭
||
Page #80
--------------------------------------------------------------------------
________________
श्री शालिभद्र महाकाव्यम्
FRERERER
શાલિભદ્રના પૂર્વભવો
જયપુર નગરના ધનદત્ત સાર્થવાહને ત્યાં કોઇ બીજા નગરથી તેજપાલ નામનો સાર્થવાહ આવી પહોંચ્યો. તેની પરિસ્થિતિ નબળી હોવાથી તે ધનદત્તને ત્યાં નોકર તરીકે રહ્યો. પણ ધનદત્ત શેઠ ખૂબ જ ધાર્મિક વૃત્તિના હતા. તેઓ તેજપાલને નોકરની દૃષ્ટિએ નહિ, પણ સાધર્મિકની દૃષ્ટિએ જોતા. કારણ કે ધનદત્તની જેમ તેજપાલ પણ ચુસ્ત જૈન શ્રાવક હતો.
એક વખત તેજપાલને તીર્થયાત્રાએ જવાનું મન થયું. પણ પૈસા વિના શી રીતે જવાય ? અને પૈસા તો તેની પાસે હતા નહિ. નોકર પાસે એટલા બધા પૈસા હોય પણ ક્યાંથી ? આથી તેણે પોતાના શેઠ ધનદત્ત પાસેથી યાત્રા માટે ઉધાર પૈસા માંગ્યા અને યાત્રા માટેની અનુજ્ઞા માંગી.
શેઠે પણ તેને અગ્યાર હજાર પાંચસો તેત્રીસ સોનૈયા ઉધાર આપ્યા. આથી તેજપાલ રાજી થતો-થતો તીર્થયાત્રાએ ઉપડ્યો. ખૂબ જ ભાવપૂર્વક તીર્થયાત્રા કરી અને તે જયપુર તરફ પાછો વળી રહ્યો હતો ત્યારે તેનું મૃત્યુ થયું. ધનદત્તનું દેવું એમને એમ રહી ગયું.
તીર્થયાત્રાના પ્રભાવથી તેજપાલ રાજગૃહી નગરીમાં ગોભદ્ર શેઠ થયો.
આ બાજુ કાળક્રમે ધનદત્ત શેઠ પણ મૃત્યુ પામી સંગમ નામના ગોવાળ થયા. નાનપણમાં મુનિને ખીર વહોરાવી તે જ વખતે મૃત્યુ પામી ગોભદ્રને શેઠને ત્યાં શાલિભદ્ર તરીકે જન્મ્યા.
FRERERERE
|| ૮ ||
Page #81
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ગોભદ્ર શેઠ મુનિ બની સ્વર્ગે ગયા. પણ દેવું હજુ ગયું ન્હોતું. આથી તેઓ સ્વર્ગમાંથી શાલિભદ્રને દરરોજ નવ્વાણું પેટી મોકલતા હતા. શાલિભદ્રના પૂર્વભવની આ વાત કવિશ્રી દીપવિજયજીએ એક સજઝાયમાં કરેલી છે.
જુઓ ઢાળ-૪
(કપૂર હોયે અતિ ઊજળો રે - એ દેશી) ધ્યારે થાવર તીર્થને રે, તેજપાલ એક ધ્યાન; સિદ્ધાચલ ગિરનારજી રે, સમેત શિખર બહુમાન રે. ભવિયાં ! વંદો તીરથ રાજ || ૧ ||, પાંચ કલ્યાણક ભૂમિ રે, બહુ મુનિવર નિરવાણ; પાદુકા પ્રતિમા વંદિયે રે, દેખી તે અહિઠાણ રે. || ૨ || તેજપાલ ઇમ ચિંતવી રે, હરખ્યો તીરથ કાજ; ધનદત્ત શેઠને વીનવે રે, અનુજ્ઞા દીઓ ગુણ પાજ રે. | ૩ || ઇગ્યાર હજાર ને પાંચસે રે, તેત્રીશ સોનૈયા લીધ; નામે ઉધાર લખાવીને રે, પંથ પ્રયાણ તે કીધ રે. || ૪ ||
82828282828282828282828282828282828
Il
? it
Page #82
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
યાત્રા કરી ઘેર આવતાં રે, મારગમાં તેજપાલ; મરણ લહ્યું શુભગતિ હુઇ રે, દેણાનો રહ્યો જંજાલ રે. / ૫ // ધનદત્ત શેઠ મરણ લહી રે, સંગમ થયો ગોવાળ; મુનિદાન ખીરપ્રભાવથી રે, હુઓ શાલિભદ્ર પુણ્યપાલ રે. || ૬ || તેજપાલ તીર્થપ્રભાવથી રે, ગોભદ્ર શેઠ હુઓ નામ; પુત્ર પિતા દો અવતર્યા રે, રાજગૃહી શુભ ઠામ રે. // ૭ // દેણું તેજપાલ ભવતણું રે, દીધું શેઠ ગોભદ્ર; લેણું ધનદત્ત ભવતણું રે, લીધું તે ઋણ શાલિભદ્ર રે. | ૮ || પેટી નવ્વાણું નિત દિયે રે, સ્વર્ગથી પુત્રને કાજ; માતાને બત્રીશ ભારજા રે, વિલસે પુણ્યનાં કાજ રે. || ૯ ||. કોઇ રોગ કેઇ દ્વેષથી રે, લેણું લીયે સહુ કોય; તે માટે ઋણ મત કરો રે, એહ શીખામણ જોય રે. || ૧૦ || ગૂર્જર દેશનો શેઠજી રે, શાલિભદ્ર ઓપમ જાસ; હેમાભાઇના રાજમાં રે, કીધો વર્ણન ખાસ રે. || ૧૧ //
82828282828282828282828282828282888
II
૨
|
Page #83
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
લેણ-દેણા ઋણ ઉપર રે, વર્ણવ્યો એહ સજઝાય; સંવત અઢાર એકાણું રે, દીપ વિજય કવિરાય રે. || ૧૨ / કોઇ જગ્યાએ આના કરતાં તદ્દન જુદી વાત પણ આવે છે.
કોઇ નગરમાં એક ખૂબ જ કંજૂસ શેઠ રહેતો હતો. પાસે અઢળક પૈસા હોવા છતાં ખરચવાનું નામ નહિ. નગરમાં રહેલા બીજા બધા શેઠીયાઓ અવસર-અવસરે પૈસા ખરચતા. ગરીબોને આપતા. સાધર્મિકોને જમાડતા. પણ આ શેઠ ? એમની તો શી વાત કરવી ? જમવા બધે જ પહોંચી જાય... પણ કોઈને જમાડવનું નામ નહિ. લોકો એમના વિષે બોલતા : આ તે શેઠ છે કે કોણ છે ? સાક્ષાત્ કંજૂસાઇનો અવતાર છે. બધાનું જમવું પણ કોઇને જમાડવા નહિ. આ તે વળી ક્યાંની રીત ?
પોતાના પિતાની, કુટુંબની લોકો દ્વારા થતી આવી નિંદા સાંભળી તે શેઠના પુત્રો અતિ ખિન્ન હતા... પણ કરે શું ? પિતા પાસે એમનું કશુંય ચાલતું નહિ.
પણ એક દિવસે એમણે નક્કી કર્યું : ગમે તે થાય પણ એક દિવસ ગામ-જમણ રાખવું અને મહેણું ટાળવું અને આ વાતની પિતાને ગંધ પણ ન આવવા દેવી.
નક્કી કરેલા દિવસે ગામ લોકોને આમંત્રણ આપ્યું. લોકો બધા તેમને ત્યાં જમવા આવ્યા. આ અવસરે પુત્રોએ કંજૂસ પિતાને મકાનની મેડી પર ચડાવી દીધા અને નિસરણી કાઢી લીધી. કારણ કે
82828282828282828282828282828282828
|| ૮
||
Page #84
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282
તેઓ પિતાજીનો સ્વભાવ જાણતા હતા તેઓ ભૂલેચૂકે પણ નીચે ન આવી જાય અને પ્રસંગ બગાડી ન નાખે એટલા માટે પુત્રોએ આવી યોજના કરેલી.
લોકોનો કોલાહલ સાંભળી ઉપર રહેલા શેઠે વિચાર્યું : આ શાનો કોલાહલ છે ? નીચે જોયું તો ખ્યાલ આવ્યો : અરે આ તો મારા પુત્રોએ જ જમણવાર ગોઠવ્યો લાગે છે. પણ મને વાત પણ ન કરી ? અથવા મારા જેવા કંજૂસને વાત કરેય શું ? અરેરે મારી કંજૂસાઇના કારણે મારા પુત્રો પણ મારો વિશ્વાસ કરતા નથી.
આવી રીતે વિચારી રહેલા શેઠની નજર નીચે વહોરવા આવેલા એક મુનિ પર પડી. એમને જોઇને શેઠની ભાવનામાં એકદમ ઊછાળો આવ્યો : અરે જીવ ! તેં જિંદગીમાં કદી સુપાત્ર દાન આપ્યું નથી. આ અવસર સુંદર છે. સાધર્મિકોની સાથે આ મુનિ ભગવંતનો પણ અનુપમ લાભ ! હું જલ્દી જાઉં અને મુનિને વહોરાવું.
આમ વિચારી શેઠજી નીચે જોયા વિના જ ઊતરવા માંડ્યા... પણ નિસરણી હતી જ ક્યાં ? ધડૂમ... એક મોટા ધડાકા સાથે શેઠજી સીધા નીચે ગબડી પડ્યા. પ્રાણપંખેરું ત્યાં જ ઊડી ગયું. મૃત્યુ પામીને સંગમ ગોવાળ થયા. મરતી વખતે મુનિને દાન આપવાની ભાવના હોવાથી આ ભવમાં પણ ખીર વહોરાવવાનું મન થયું. ખીર વહોરાવી મૃત્યુ પામી મુનિદાનના પ્રભાવે શાલિભદ્ર બન્યા.
8A%A88888A YAUAAAAAAAAA
.
6
Il
#in
Page #85
--------------------------------------------------------------------------
________________
અનુક્રમણિકા |
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
વિષય ..... • પ્રાસંગિક નિવેદન ....... • ઉપકારી મહાપુરુષોની પુણ્યસ્મૃતિ
દાનધર્મ મહિમા . • પ્રેરકાશીર્વચનમ્ .
............. • પ્રસ્તાવના ............ • •••• • • • • • કિંચિત્ (સંસ્કૃત) ........... • કિંચિત્ (ગુજરાતી) ..
શાલિભદ્ર કાવ્ય સાર • શાલિભદ્રના પૂર્વભવો ................................ ૮૦ • અનુક્રમણિકા .................................. ૮૫
પ્રકમ-૧ : મંગલાચરણ .
વિષય ........... શાલિભદ્ર કથા પ્રારંભ ધન્યા વર્ણન .. ધન્યાની દરિદ્રતા . ......................... વાછરડા ચરાવતો સંગમ .................... સંગમની ખીર માટેની ઇચ્છા ............... ધન્યાનો વિલાપ ........ પાડોશણોનું આગમન ... વિલાપનું કારણ કહેતી ધન્યા .. પાડોશણોનો મધુર જવાબ .................. ખીરની સામગ્રી લાવતી પાડોશણો .......... તપસ્વી મુનિનું આગમન .... સંગમનો આનંદ ........... .......
828282828282828282828282828282828282
..........
|| ૮
||
Page #86
--------------------------------------------------------------------------
________________
વિષય ...
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
મુનિને ખીરનું દાન ...... સંગમના દાનની અદ્દભુતતા .................... સંગમને પેટનો રોગ થયો ................. મૃત્યુ સમયે સંગમની વિચારણા ................. પ્રકમ-૨ : જંબૂદ્વીપ-ભરતક્ષેત્રનું વર્ણન ..................... મગધ-રાજગૃહનું વર્ણન ........ મહારાજા શ્રી શ્રેણિક, મહારાણી શ્રી ચેલણા .... ગોભદ્ર શેઠ, ભદ્રા શેઠાણી . ............... સંગમના જીવનું અવતરણ ................ ભદ્રાને દાનનો દોહલો .......... શાલિભદ્રનો જન્મ ...................... શિશુ શાલિભદ્રનું વર્ણન ................... યુવાન શાલિભદ્રનું વર્ણન ...............
વિષય....... શાલિભદ્રના લગ્ન ....... અનાસક્ત શાલિભદ્ર.. પ્રક્રમ-૩ : ગોભદ્રની સંયમ માટે વિચારણા ................. ૯૫ દીક્ષા માટે ગોભદ્રની પત્ની-પુત્ર સાથે ચર્ચા ..... ગોભદ્રની દીક્ષા અને સ્વર્ગગમન ............... ૯૯ પેટી મોકલતા ગોભદ્ર દેવ ............... ૧૧૯ શાલિભદ્રનો અદ્ભુત વૈભવ ................
શાલિભદ્રને અનુકૂળ છયે ઋતુ ............... • પ્રક્રમ-૪ :
નેપાળના વેપારીઓ શ્રેણિક પાસે .............. રત્નકંબલો ખરીદતી ભદ્રા .....................૧૪૯ રત્નકંબલ માટે ચેલ્લણાનો આગ્રહ ............ ૧૫૪ શ્રેણિકને પોતાને ત્યાં પધારવા ભદ્રાની વિનંતી ૧૬૫
82828282828282828282828282828282828
-
-
૧૪૩
||
૬ ||
Page #87
--------------------------------------------------------------------------
________________
વિષય ...
श्री शालिभद्र महाकाव्यम्
૧૭૮
-
૩૦૭ ૩૦૯
- ઇ
છે
૩૨૨
8282828282828282828282828282828282
!
. ....... પૃષ્ઠ વિષય...
પૃષ્ઠ ‘સ્વામી’ શબ્દથી શાલિભદ્રને ઝાટકો ........... ૧૭૩ : પ્રક્રમ-૭ : શાલિભદ્ર-શ્રેણિક મિલન ...
શાલિમુનિની અનશન વિષયક વિચારણા ...... ૨૯૯ શ્રેણિકની વીંટી કૂવામાં ....................... ૧૮૩ ધન્ના-શાલિભદ્ર વૈભારગિરિ પર ...... શ્રેણિકનું સ્વસ્થાનમાં ગમન .................... ભગવાન પાસે જતી ભદ્રા ..................... પ્રક્રમ-૫ :
ભદ્રાનો વિલાપ ................... . . • • • ••• .. ૩૧૩ શાલિભદ્રનું મનોમંથને ...... ...........
પત્નીઓનો વિલાપ .....
........................ ધર્મઘોષસૂરિનું આગમન ....
શ્રેણિકનું આશ્વાસન .... શાલિભદ્ર-ભદ્રાનો સંવાદ ....................... ૨૦૩
ભદ્રાના આશીર્વાદ ....................... પ્રક્રમ-૬ :
ધન્ના-શાલિભદ્ર સર્વાર્થસિદ્ધમાં ... ભગવાન પાસે ધન્નાની દીક્ષા ..................
ટીકાકાર-પ્રશસ્તિ
............ શાલિભદ્રની દીક્ષા ............................ ૨૪૨
શાલિભદ્રકાવ્યનો ગુજરાતી અનુવાદ ધન્ના શાલિભદ્રની સંયમ સાધના ............... ૨૫૯
પ્રક્રમ-૧ થી ૭ ........... ..........૩૪૨ થી ૫૧૬ ધન્ના-શાલિભદ્ર ફરી રાજગૃહમાં ...............૨૭૦ ધન્ના-શાલિભદ્રને કોઇ સ્વજનોએ ન ઓળખ્યા .. ૨૭૭
મનફરાની ગૌરવ ગાથા .. .....................૫૧૭ દહીં વહોરાવતી ધન્યા......
૨૯૧ : ‘મનફરા’ કલ્પનાની આંખે ....
૩૨ ૫
82828282828282828282828282828282888
૩૨.૮૮
(જી
૨૪૦
છે
IIટ9
Page #88
--------------------------------------------------------------------------
________________
॥
7
॥
82828282828282828282828282828282888
8282828282828282828282828282828282
महाकाव्यम् शालिभद्र
Page #89
--------------------------------------------------------------------------
________________
प्रथमः
पक्रम:
शालिभद्र महाकाव्यम्
॥ ॐ ह्रीं श्रीं अर्ह नमः ॥ ॥ मनफरामण्डनश्रीवासुपूज्यस्वामिने नमः ॥
॥ सामखीयारीमण्डनश्रीकुन्थुनाथस्वामिने नमः ॥ ॥ श्रीपन-जीत-हीर-कनक-देवेन्द्र-कञ्चन-कलापूर्णसूरिगुरुभ्यो नमः ॥
मुनिश्रीधर्मकुमारपण्डित-विरचितम् पं. श्रीमुनिचन्द्रविजय-विरचित-गूर्जरानुवादसहितया टीकया विभूषितम्
॥ श्री शालिभद्र महाकाव्यम् ॥
8282828282828282828282828282828282
82828282828282828282828282828282888
टीकाकार- मङ्गलाचरणम्प्रथमतीर्थपतिः प्रथमो यतिः, क्षितिपतिः प्रथमो विहितोन्नतिः । नत-नृ-सन्ततिरुच्च-पद-स्थितिः, प्रथयतु प्रथमो जिनराट् शुभम् ॥ १ ॥ प्रवर्षत्पयोदं सुधर्मद्रुपोषे, स्फुरन्तं रवि कर्मजम्बालशोषे । प्रचण्डं समीरं च दोषाब्दवृन्दे, जिनं वासुपूज्यं प्रभातेऽभिवन्दे ॥ २॥ सकल-लोक-प्रशान्ति सुखप्रदः, कुशल-पादप-पोषण-वारिदः । मनफरानगरकविभूषणो, जयतु शान्तिजिनो गतदूषणः ॥ ३ ॥ गिरावुज्जयन्ते पवित्रे प्रव्रज्या, तथा येन कैवल्यमोक्षाववाप्ताः । शिवानन्दनो भूतले शान्तिकर्ता, स नेमिर्जिन: स्ताच्च मे विघ्नहर्ता ॥ ४ ॥ प्रिये वाऽप्रिये वा समा यस्य वृत्तिः, सदा यस्य लोकोपकारे प्रवृत्तिः । स्तुवे तं सुभावेन शडेशपार्श्व, सदाऽभीष्टदं पाप-वृक्षौघ-पार्श्वम् ॥ ५ ॥ महामेर्वकम्प्रं धरातुल्यधीरं, महामोहनाशैकवीरं गभीरम् । स्थितं कच्छ-भद्रेश्वरे तीर्थराजे, कषायाग्निनीरं जिनं स्तौमि वीरम् ॥ ६॥
Page #90
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
यशस्वी वर्चस्वी प्रशमजलधि: संयमनिधिः, गणेश: सूरीशो, जयतु कनक: शर्म-जनकः । तपस्वी तेजस्वी सरल-प्रकृति: पाप-विरतिः, मुनीन्द्रो देवेन्द्रो जगति गततन्द्रो विजयताम् ॥ ७ ॥ अध्यात्ममूर्ति शशिशुभ्रकीति, संसारभीति परमात्मप्रीतिम् । पयोजकान्ति परम-प्रशान्ति, सूरि कलापूर्णमहं नमामि ॥ ८ ॥ मधुरवचनं सौम्या-ननं सौभाग्यशालिनम् । कलाप्रभं स्तुवे बन्धु-कल्पतरूपशोभितम् ॥ ९ ॥ मृत्यु-व्याधि-जनुर्जरादिलहरी-माला-कराले भृशं, मज्जन्तं भव-वारिधावशरणं, दीनं समुद्धत्य माम् । शीघ्रं स्थापितवान् व्रत-प्रवहणे, कारुण्यमानीय यः, तस्मै मद्गुरवे नमोऽस्तु सततं, श्रीमुक्तिचन्द्राय च ॥ १० ॥ यस्याः प्रसादात् किल मादृशोऽपि, शक्तोऽभवद् वृत्ति-विधान-कार्ये । तां भारती रञ्जितविज्ञ-वर्गा, स्मृति समानीय च हंसयानाम् ॥ ११ ॥ धर्मकुमार-सन्दृब्ध-काव्यस्याऽय तनोम्यहम् । बालोपकारिणीं टीका, सरलामर्थदर्शिनीम् ॥ १२ ॥
(युग्मम्) वाणी धर्मकुमारस्य, यतिगाम्भीर्यशालिनी । सागर-मथने नूनं, कुणेर्मेऽयं तदुद्यमः ॥ १३ ॥ क्व वाग् धर्मकुमारस्य, क्व च हीना मति मम । क्व तरणिः क्व खद्योतः, क्व मेरुः क्व च राजिका ॥ १४ ॥ | तथापि पुण्यपालस्य, साधोः सम्प्राप्य प्रेरणाम् । सज्जीभूतोऽस्मि टीकायां, धाष्टयं क्षाम्यन्तु मे बुधाः ॥ १५ ॥
अथाष्टभिः श्लोकै र्ग्रन्थकार-मङ्गलाचरणम्
828282828282828282828282828282828282
Page #91
--------------------------------------------------------------------------
________________
प्रथमः
॥ अथ प्रथमः प्रक्रमः ॥
पक्रम:
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
श्रीदानधर्मकल्पद्रुर्जीयात् सौभाग्यभाग्यभूः । पूर्वापश्चिमतीर्थेश-लक्ष्मीभोगमहाफलः ॥ १ ॥
'श्रीदानधर्मकल्पद्रुः' श्रीदानधर्म एव कल्पद्रुः कल्पवृक्षः 'जीयात्' जयतु । कथम्भूतः सः? 'सौभाग्यभाग्यभूः' सौभाग्यं च भाग्यं च सौभाग्यभाग्ये ते एव 'भूः' भूमिः प्रभवस्थानं यस्य सः । पुनः कथम्भूतः ? 'पूर्वापश्चिमतीर्थेश-लक्ष्मीभोगमहाफलः' पूर्वश्च अपश्चिमश्च पूर्वापश्चिमौ न विद्यते पश्चिमः-पश्चात् यस्मात् स अपश्चिमः चरम इत्यर्थः पूर्वापश्चिमतीर्थेशानां श्रीआदिजिनवीरजिनानां, लक्ष्मीणां बाह्यान्तरश्रीणां भोगा एव महाफलानि यस्य सः ॥ १ ॥ ___ आदौ धनभवे येन, घृतमेघायितं तथा । जज्ञे यथो:शस्यश्रीः श्रीनाभेयः स वः श्रिये ॥ २ ॥
'येन' आदिजिनेन 'आदौ धनभवे' धनसार्थवाहरूपे प्रथमभवे 'तथा' 'घृतमेघायितम्'-घृतमेघवदाचरितम्, 'यथा' 'उर्वी-शस्य'-राज्ञः 'श्रीः' लक्ष्मी: मेघपक्षे-'उर्वी' विशाला 'शस्यश्रीः' धान्यलक्ष्मी: । 'जज्ञे' जाता 'स' 'नाभेयः' नाभिसूनुः श्रीआदिनाथः 'वः' युष्माकम् 'श्रिये' बाह्यान्तरलक्ष्म्यै भवतु । श्रीआदिनाथजीवेन किल धनभवे धर्मघोषमुनये घृतदानमकारि ॥ २॥
आद्यजन्ममहादानमूलो नोन्मूलितः किल । यस्य प्रबलमिथ्यात्व-दन्तिना बोधिपादपः ॥ ३ ॥ कोटि प्राप्ति दयादाने, देवदूष्यं ध्वजं किल । निस्सङ्गोऽपि ददौ यश्च, श्रीवीरः शिवाय वः ॥ ४ ॥
828282828282828282828282828282828282
॥३
॥
Page #92
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
'यस्य' वीरजिनस्य 'प्रबलमिथ्यात्वदन्तिना' दृढ-मिथ्यादर्शनहस्तिना 'आद्यजन्ममहादानमूलः' आद्ये जन्मनि नयसारभवे विहितं महादानं-सुपात्रदानमेव मूलं यस्य सः । 'बोधिपादपः' सम्यक्त्ववृक्षः पक्षे-पिप्पलवृक्षः । 'न उन्मूलितः' न निर्दलितः। गजो हि पिप्पलं आत्मीयं भोज्यं मत्वा नोन्मूलयति । 'पिप्पलोऽश्वत्थः श्रीवृक्षः कुञ्जराशनः । कृष्णावासो बोधितरुः' इति हैमनाममालायाम् ॥ ३ ॥ तथा 'यश्च नि:संगोऽपि' त्यक्तसंगोऽपि 'दयादाने' कृपात्यागौ । 'कोटिं' उत्तमकोटि कोटीश्वरपक्षे-लक्षशतम् 'प्राप्ते' गते 'देवदूष्यं' इन्द्रदत्तं स्कन्धस्थितं विशिष्टवस्त्रं 'ध्वजं' वस्त्रपक्षे-पताकां 'ददौ' याचनार्थमागताय भूदेवाय दत्तवान् ‘स श्रीवीरः' श्रीवर्धमानस्वामी 'वः' युष्माकम् 'शिवाय' भद्राय मोक्षाय वा भवतु । यः कोटीश्वरो भवति स निजगृहोपरि ध्वजं दत्ते इति प्राचीनरूढिः ॥ ४ ॥
बुधैर्विचारिता चारु विश्वत्रितयगोचरा । पुण्यप्रस्रवणोच्चारा, गौर्देवी कामदाऽस्तु मे ॥ ५ ॥
'बुधैः' पंडितैः कामधेनुपक्षे-विबुधैः दैवैरित्यर्थः । 'चारु' साधु 'विचारिता' व्याख्याता पक्षे-विशेषेण चारिता 'विश्वत्रितयगोचरा' त्रिलोकविषया पक्षे-विश्वत्रितयमेव गोचर: गवां चारस्थानं यस्याः सा 'पुण्यप्रस्रवणोच्चारा' पुण्यंपवित्रं प्रस्रवणं-प्रकर्षेण स्रवणं उच्चारणं यस्याः सा । पक्षे-पुण्यं-पवित्रं प्रस्रवणं-मूत्रं उच्चार:-गोमयं च यस्याः सा । 'गौर्देवी' वाग्देवी-सरस्वती, पक्षे-कामधेनुः । 'मे' मम 'कामदा' इष्टदात्री 'अस्तु' भवतु ॥ ५ ॥
यदीय-कर सम्पर्काद्, रसोल्लासोऽश्मनोऽपि मे । गुरवस्ते प्रसीदन्तु, श्रीसोमप्रभसूरयः ॥ ६ ॥
'यदीयकरसम्पर्काद्' यदीयहस्तसंसर्गात् सोम(चन्द्र)पक्षे-यदीयकिरणसंयोगात् 'अश्मनोऽपि' दृषदोऽपि 'मे' दुषत्तुल्यजडस्य मम पक्षे-चन्द्रकान्तमणेः 'रसोल्लासः' काव्यरसप्रादुर्भावः जातः पक्षे-रसक्षरणम् । 'ते श्रीसोमप्रभसूरयः'
ARRARAUAYA8A8282828282828AKUR
॥
४
॥
Page #93
--------------------------------------------------------------------------
________________
प्रथमः
पक्रम:
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
सोमेन चन्द्रेण तुल्या प्रभां येषां ते तन्नामका: सूरय: आचार्याः । 'गुरवः' गुरुदेवा: । 'प्रसीदन्तु' प्रसन्नाः भवन्तु । अयं भाव:-चन्द्रोपलश्चन्द्रकिरणैः संस्पृष्टः सन् जलं मुञ्चति तथा अहमपि श्रीसोमप्रभ-गुरुकरसम्पर्कात् काव्यरसं मुञ्चामिकाव्यं कुर्वे इति ॥ ६ ॥
श्रीदेवानन्दशिष्यश्रीकनकप्रभशिष्यराट् । श्रीप्रद्युम्नश्चिरं जीयात्, ग्रन्थस्यास्यापि शुद्धिकृत् ॥ ७ ॥
'अस्य ग्रन्थस्य' शालिभद्रकाव्यस्य 'शुद्धिकृत्' संशोधकः 'श्रीप्रद्युम्नमुनिरपि' 'चिरं' 'जीयात्' जयतु । कथम्भूतः? 'श्रीदेवानन्दशिष्यश्रीकनकप्रभशिष्यराट्' श्रीदेवानन्दस्य शिष्यश्रीकनकप्रभमुनेः शिष्यराट विनेयमुख्यः ॥ ७ ॥
येभ्यः श्रीजैनधर्मस्य, महोदयमयी प्रभा । पूज्या नन्दन्तु ते श्रीम-दुदयप्रभसूरयः ॥ ८ ॥
'ते पूज्या श्रीमदुदयप्रभसूरयः नन्दन्तु' जयन्तु । 'येभ्यः श्रीजैनधर्मस्य' 'महोदयमयी' परमानन्दपूर्णा मोक्षमार्गप्रकाशिनी 'प्रभा' कान्ति: प्रसूता ॥ ८ ॥
दक्षिणावर्त्तशंखश्रीर्दानधर्मः सुशब्दभूः । हेतुरक्षीणलक्ष्मीणां, भवाम्भोधौ सुदुर्लभः ॥ ९ ॥ हेलया कलयामास, करं यस्याच्युतश्रियः । श्रीशालिभद्रं श्रीशालि-भद्रं तं कथया प्रथे ॥ १० ॥
'भवाम्भोधौ' संसारसागरे । शंखपक्षे-भववत् महादेववत् रुद्रे भीमे सागरे । 'सुदुर्लभः' अतिदुष्प्रापः, दक्षिणावर्त्तशंखवत् दानधर्मोऽपि सुदुर्लभः । 'अक्षीणलक्ष्मीणाम्' अक्षयश्रीणाम् । पक्षे-अनश्वरलक्ष्मीणां ‘हेतुः' कारणम् । दक्षिणावर्तशङ्के निधिस्थिते वर्धते हि लक्ष्मीः ।
82828282828282828282828282828282828
Page #94
--------------------------------------------------------------------------
________________
प्रथम
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'सुशब्दभूः' शोभन: शब्द:-कीर्ति: तस्य भू:-उत्पत्तिस्थानम् । दानेन हि कीर्तिः जायते । यदुक्तम्-'यत्नानुसारिणी विद्या, लक्ष्मी: पुण्यानुसारिणी । दानानुसारिणी कीर्तिः बुद्धिः कर्मानुसारिणी ॥ पक्षे-सुशब्दः शङ्खनादः तस्य भूः उत्पत्तिस्थानम्। 'दक्षिणावर्त्तशंखश्री:' दक्षिणावर्त्तशंखस्य श्री: इव श्रीः यस्य सः 'दानधर्मः' ॥ ९ ॥
'यस्य अच्युतश्रियः' अच्युता अभ्रष्टा श्री: दानजन्या लक्ष्मीः यस्य स अच्युतश्री: तस्य शालिभद्रपूर्वभवजीवसङ्गमस्य। शङ्कपक्षे-अच्युता अभ्रष्टा श्री: लक्ष्मीः यस्य तस्य विष्णोः ।
'श्रीशालिभद्रं' श्रीशालिभि: कलमौदनैः-शालिनिर्मित-पायसेनेति भावः भद्रं-मंगलं भद्रकरमित्यर्थः यस्य तम् । विष्णुपक्षे-श्रिया लक्ष्म्या शोभया वा शालते शोभते इत्येवंशीलं भद्रकरं च । 'करं' हस्तम् । 'हेलया' लीलया । 'कलयामास' भूषितवान् । भवति हि विष्णुहस्ते दक्षिणावर्तः पाञ्चजन्यनामा शङ्खः । 'तं' श्रीशालिभद्रम् । 'कथया' चरित्रेण । 'प्रथे' प्रसिद्धं करोमि ॥ १० ॥
तावदाबालगोपाल-महेलं प्रथिता कथा । श्रीरामस्येव सौभाग्य, श्रीशालेः किञ्चिदुच्यते ॥ ११ ॥
'तावद्' 'आबालगोपालमहेलं' आशिशुगोपाङ्गनम् । 'श्रीरामस्य' 'इव' यस्य 'कथा' 'प्रथिता' प्रसिद्धा । तस्य 'श्रीशाले:' शालिभद्रस्य 'सौभाग्य' 'किञ्चिद्' 'उच्यते' कथ्यते । श्रीशाले: पूर्णसौभाग्यकथने मादृशां क्व शक्तिः? ॥ ११ ॥
धनधान्यैरगाधश्रीः, सम्बाधः साधुगोधनैः । देशोऽस्ति मगधो नाम, नगधोरणिबन्धुरः ॥ १२ ॥ 'धनधान्यैः' द्रव्यान्नैः । 'अगाधश्रीः' अगाधा-अस्थागा श्री:-लक्ष्मीः यस्य सः । 'साधुगोधनैः' साधुभिः-सज्जनैः
8282828282828282828282828282828888
॥६
॥
Page #95
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
SASASAR 8282828282828282828282828282
गोधनैः-वाग्धनैश्च पंडितैरित्यर्थः । शोभनगोवृन्दैश्च । 'सम्बाधः' सङ्कलः । 'नगधोरणिबन्धुरः' न गच्छतीति नग: पर्वत: वृक्षश्च तेषां धोरण्या-श्रेण्या बन्धुरः-मनोहर: 'मगधो नाम देशोऽस्ति' ॥ १२ ॥
आसीदिह महाशालि-पालिशालितसीमभूः । 'शालिग्राम' इति ग्राम-ग्रामणी रामणीयकात् ॥ १३ ॥
'इह' मगधदेशे 'रामणीयकात्' रमणीयत्वप्रधानत्वात् । 'ग्रामग्रामणी:' ग्राममुख्य: । 'शालिग्राम' 'इति' नाम्ना 'आसीत्' कथम्भूत: ? 'महाशालिपालिशालितसीमभूः' महान्त:-मनोहरा इत्यर्थः शालयः उत्तमतन्दुलाः येषु तानि । उपलक्षणतः क्षेत्राणि तेषां पालिभिः (भाषायां 'पाल') शालिता-शोभिता सीमभूः-प्रान्तक्षितिः यस्य सः ॥ १३ ॥
'दुग्धध्वनि-धनालोक-पयस्यामोद-भोजनैः । बालोर्णाकम्बल-स्पर्श-यंत्र वैषयिकं सुखम् ॥ १४ ॥
'दुग्धध्वनि धनालोक पयस्यामोद भोजनैः' दुग्धध्वनिः-गोदोहनकाले जायते हि ध्वनिः, धनालोकः गोवृन्ददर्शनं 'गोकुलं गोधनं धनम्' इति हैमनाममालायाम् । पयस्यामोदः-परमान्नसुगन्ध; भोजनैः भोज्यैः । 'बालोर्णाकम्बलस्पशैंः' | 'बालमेण्ढकोर्णानिर्मितकम्बलस्पर्शनैः श्रोत्र-नेत्र-घ्राण-रसन-स्पर्शन-क्रमेण पञ्चप्रकारम्। 'वैषयिकं' इन्द्रियविषय-जन्यं देशजं च । 'विषयस्तूपवर्तनम् । देशो जनपदो नीवृत्' इति हैम्याम् । 'सुखं' शर्म । 'यत्र' शालिग्रामे अभवत् ॥ १४ ॥ |
पानीयच्छायालङ्कारी, बहुधान्योपकारकः । ऋजुनिष्पकमार्गश्रीः, स ग्रामः सज्जनायते ॥ १५ ॥
'सः' शालिग्रामः 'सज्जनायते' सज्जन इव आचरति । कथम् ? 'पानीयच्छायाऽलङ्कारी' सरस्यादीनां पानीयेजले नगरस्य या छाया-प्रतिबिम्बं सैव अलङ्कारा: भूषणानि तद्वान् । सज्जनपक्षे-पानीयवत् स्वच्छा छाया-कान्तिः येषां ते तद्वान् । सज्जनो हि महत्त्वशोभार्थमलङ्कारान् धारयति । 'बहुधान्योपकारकः' बहुधान्यादिभि: उपकारकः । पक्षे-'बहुधा'
satasa8RSR88RSONASRSASASASRSANASNA
॥
७
॥
Page #96
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
बहुप्रकारेण अन्यस्य उपकारकः । परोपकारपरा हि सज्जनाः । यदुक्तम्-"पिबन्ति नद्यः स्वयमेव नाम्भः, स्वयं न खादन्ति फलानि वृक्षाः । नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां: विभूतयः ॥ १ ॥ 'ऋजुनिष्पकमार्गश्री:' 'सरलपङ्कहीनमार्गश्री:' सरला-अवका पङ्कहीना-कर्दमरहिता मार्गश्री:-मार्गशोभा यस्मिन् सः । पक्षे-सरला-अकुटिला पङ्कहीनापापरहिता मार्गश्री:-जीवनपथशोभा यस्य सः ॥ १५ ॥
धन्या-वर्णनम्धनुर्वल्लिरिवोच्छिन्न-वंशाऽपि गुणसंगता । प्रतिपच्चन्द्रलेखेव, निष्कलङ्का कृशाऽपि या ॥ १६ ॥ कदलीवदसाराऽपि, प्राञ्जला शीतला मृदुः । निराधाराऽपि हि सदा-चारा तारावलीव या ॥ १७ ॥ सर्वत्राहितसौजन्या, तत्र मान्या निजैर्गुणैः । अभूदभिधया धन्या, नारी नारीणवैभवा ।। १८ ॥
'तत्र' शालिग्रामे 'अभिधया' नाम्ना 'धन्या' 'नारी' स्त्री अभूत् । कथम्भूता सा ? या उच्छिन्नवंशा-उच्छिन्नः वंश: कुलपरंपरा यस्याः सा । धनुःपक्षे-उच्छिन्नः वंश:-वेणुः यस्याः सा । 'अपि' तथापि । 'धनुर्वल्लिरिव' धनुर्यष्टिरिख 'गुणसंगता' गुणैः संगता । पक्षे-प्रत्यञ्चा-युता । 'प्रतिपच्चन्द्रलेखा इव' शुक्लपक्षप्रथमतिथिशशिरेखा इव 'कशाऽपि' दुर्बलाऽपि 'या' धन्या 'कलङ्करहिता' चौर्यादिकलंकहीना । चन्द्रपक्षे-मृगरूपश्यामकलंकेन रहिता । नहि भवति प्रतिपच्चन्द्रे कलंकः ॥ १६ ॥ 'कदलीवत्' मोचातरुवत्, 'असाराऽपि' धनरूपसाररहिताऽपि, पक्षे-बलरहिता, भवति हि कदलीस्तम्भ: असारः । 'प्राञ्जला' अकुटिला सरला, कदलीवृक्षोऽपि सरल एव भवति । 'शीतला' अकोपना, कदल्यपि शीतैव । 'मृदुः' कोमला कदल्यपि मृदुरेव । 'या' 'तारावलीव' तारकश्रेणिरिव 'निराधाराऽपि' पत्याद्याधाररहिताऽपि । तारापक्षेगगनसञ्चारित्वात् निराधारा । 'हि' निश्चयदर्शकमव्ययम् । 'सदाचारा' शुभचरित्रा पक्षे-सततभ्रमणशीला ॥ १७ ॥
satasa8RSR88RSONASRSASASASRSANASNA
Page #97
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'सर्वत्र' सकल प्रसंगे 'आहितसौजन्या' स्थापितसज्जनता 'निजैः' स्वैः 'गुणै; क्षमाद्यैः 'मान्या' सर्वप्रातिवेश्मिकाद्यैः मान्या 'नारीणवैभवा' न अरीण: अक्षीणः अपि तु क्षीण एव वैभवो यस्याः सा, निःस्वा इत्यर्थः ॥ १८ ॥
जङ्गमः सेवधिस्तस्या, मनोरथतुरङ्गमः । आस्ते सूनुरनूनाङ्गः, 'सङ्गमः' सौख्यसङ्गमः ॥ १९ ॥
'तस्या' धन्याया: 'सङ्गमो' नाम 'सूनुः पुत्रः 'आस्ते' अस्तीत्यर्थः । कथम्भूत: स: ? तस्या: 'जङ्गमः' चलन् 'सेवधिः' निधिः । 'मनोरथतरङ्गमः' तस्याः मनोरथे-इच्छापूरणे तुरङ्गमः अश्वः । अथवा मनः एव रथः तत्र तुरङ्गमः । अश्वो हि शीघ्रगामी । अपूर्णेच्छौ हि पितरौ सन्तानेभ्यः स्वेच्छापूर्तिमिच्छतः । 'अनूनाङ्गः' अविकलाङ्गः, 'सौख्यसङ्गमः' । सौख्यस्य-सुखस्य संगमः-संयोगो यस्मात् सः, सुखसंयुत इत्यर्थः ॥ १९ ॥
संगम-वर्णनम्स सोम इव सौम्यश्री-श्चतुरश्च चकोरवत् । अहिंसकः शुको यद्वत्-कलगी: कलकण्ठवत् ॥ २० ॥ विनये वेतसः साक्षाद्, विवेकी कलहंसवत् । स्वभावादेव निर्मायः, सारङ्ग इव सङ्गमः ॥ २१ ॥ कीदृशः स सङ्गमः ?
'सोमः इव' चन्द्र इव, 'सौम्यश्री:' सौम्या शान्तिसहिता श्री: शोभा यस्य सः । 'चकोरवत्' ज्योत्स्नाप्रिय- 2 पक्षिवत् 'चतुरः' कुशलः । 'यद्वत्' यथा 'शुकः' कोर: 'अहिंसकः' हिंसारहित: तद्वत् सोऽपि अहिंसकः । शुकः खलु फलानि अत्ति तन्नामाऽपि फलादनः, यदुक्तं हैम्याम्-'रक्ततुण्डः फलादनः' । 'कलकण्ठवत्' कोकिलवत् 'कलगी:' मधुरवचनः ॥ २० ॥ 'विनये' विनयकरणे 'साक्षात्' प्रत्यक्षं 'वेतसः' वेत्रयष्टिः, तद्वत् नमनशील: । 'कलहंसवत्'
ARRARAUAYA8A8282828282828AKUR
Page #98
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
राजहंसवत् विवेकी । यथा हंसः क्षीरनीरे वेवेक्ति तथाऽयमपि सत्यासत्ये वेवेक्ति । 'स्वभावात्-एव' प्रकृत्या एव 'निर्मायः' मायारहितः, क इव ? 'सारङ्ग इव' हरिण इव ॥ २१ ॥
लघुनाऽपि कुलीनेना-विपरीतेन तेन सा । मुदिताऽभूद् विपत्त्रेणा-प्याशा विश्राम शाखिना ॥ २२ ॥
'विश्रामशाखिना' विश्रामे धन्यामनोरथविश्रान्तौ शाखिना-वृक्षतुल्येन । 'तेन' पुत्रेण । 'सा' धन्या। 'आशा' आशाभूता मनोरथमयीत्यर्थः । पक्षे-दिग । 'काष्ठाऽऽशा दिग हरित ककुप्' इति हैम्याम् । 'मुदिता' आनन्दिता 'अभूत्' जाता । कीदृशेन तेन ? 'लघुनाऽपि' बालकेनाऽपि वृक्षपक्षे-ह्रस्वेणाऽपि 'कुलीनेन' कुलोत्पन्नेन, पक्षे-पृथ्वीलीनेन (कु-पृथ्वी) 'अविपरीतेन' वैपरीत्यरहितेन विनीतेनेत्यर्थः । पक्षे-न विभिः-पक्षिभिः परीतेन-युक्तेन । 'वि-वय:-शकुन्ताः' इति हैम्याम् । 'विपत्रेण' विपद्भ्यः त्रायते विपत्तस्तेन विपद्क्षकेण । पक्षे-विगतपत्रेण अपि आशा-दिग् मुदिता अभूदित्यर्थः ॥ २२ ।।
अनिन्दुरपि दीपाली-रजनी दीप्रदीपिका । विधवाऽपि तथा नारी, राजते पुत्रदीपिका ॥ २३ ॥
'अनिन्दुरपि' इन्दुना-चन्द्रेण रहिता अपि 'दीपाली-रजनी' दीपालिकारात्रिः । 'दीप्रदीपिका' दीप्रा: दीपिका: यस्यां सा । राजते तथा इयमपि । 'अनिन्दुः' न मृताऽपत्यप्रसविनी, 'नश्यत्प्रसूतिका निन्दुः' इति हैम्याम् । 'नारी' धन्या 'विधवाऽपि' विगतधवा-पतिरहिताऽपि । 'पुत्रदीपिका' पुत्र एव दीपकः यस्याः सा । अस्यायत्तत्क्षिपकादीनाम् २।४।११।। इति हैमसूत्रेण दीपिका । 'राजते' शोभते ॥ २३ ॥
यथा दीपालिकाकल्पा कीर्त्यते किल कार्तिकी । तथैवाऽविधवादेश्या, स्त्री पुत्राद् विधवाऽप्यहो ॥ २४ ॥ यथा किल 'कार्तिकी' पूर्णिमा दीपालिकाकल्पा किञ्चिदूना दीपालिका कीयते कथ्यते । कार्तिकी-पूर्णिमा
satasa8RSR88RSONASRSASASASRSANASNA
Page #99
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
देवदीपाली कथ्यते । तथैव इयमपि 'स्त्री' धन्या 'विधवाऽपि' पतिहीनाऽपि 'अविधवादेश्या' सधवासमा । 'अहो इत्याश्चर्ये' ।। २४ ॥
उत्तमाः स्वगुणैः ख्याता, मध्यमास्तु पितुर्गुणैः । इतीव सङ्गमस्येह, नाम न ज्ञायते पितुः ॥ २५ ॥
'उत्तमाः' उत्कृष्टाः जनाः । 'स्वगुणैः' निज-क्षमादिकैः गुणैः । ‘ख्याता:' विश्रुताः । मध्यमास्तु मध्यमगुणधारकास्तु 'पितुः' जनकस्य 'गुणैः' दानादिकैः ख्याताः । इतीव 'इह' जगति 'संगमस्य' 'पितुः' जनकस्य 'नाम' अभिधानं 'न ज्ञायते' न श्रूयते । अयं भावः-संगमः किल भुवि स्वनाम्ना विख्यातः, न तु पितृनाम्ना, अतः स उत्तमः पुरुषः । यदुक्तम्-'उत्तमा आत्मनः ख्याताः, पितुः ख्याताश्च मध्यमाः । अधमा मातुलात् ख्याताः, श्वशुराच्चाधमाधमाः' ॥ २५ ।।
धन्या-दारिद्र्यम्निजाङ्गजस्य पोषाय, शोषाय प्राच्यकर्मणः । साऽन्यसद्मसु निश्च्छद्मा, चक्रे कर्माणि निर्मला ॥ २६ ॥
'निश्छद्मा' निष्कपटा निर्मला । 'सा' धन्या । 'निजाङ्गजस्य' स्वपुत्रस्य । 'पोषाय' पोषणाय । 'प्राच्यकर्मणः' पूर्वजन्मकृतपापकर्मणः । 'शोषाय' नाशाय । 'अन्यसद्मसु' परगेहेषु । 'कर्माणि' गृहकार्याणि । 'चक्रे' करोति स्म ॥ २६ ॥
सूतचूतस्य सेकाय, दारिद्रयानलशान्तये । चिन्तासन्तापनाशाय, दुःखपङ्कापनीतये ॥ २७ ॥ उग्रान्तरङ्गरोगार्ता, जलयोगचिकीरिव । दक्षा चिक्षेप साक्षेप-मुदकुम्भानदाम्भिका ॥ २८ ॥ (युग्मम् ) 'साक्षेपं' साक्रोशम् । 'दक्षा' चतुरा । 'अदाम्भिका' कपटरहिता । सा धन्या 'उदकुम्भान्' जलघटान् । 'चिक्षेप'
82828282828282828282828282828282888
॥११
Page #100
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
Terr
क्षिपति स्म । किमर्थं ? 'सुतचूतस्य' पुत्रसहकारतरो: । 'सेकाय' सिञ्चनाय । 'दारिद्र्यानलशान्तये' निर्धनताग्निशमनाय । 'चिन्तासन्तापनाशाय' चिन्ताजन्यः यः सन्तापः तस्य नाशाय ध्वंसाय । 'दुःखपङ्कापनीतये' दुःखकर्दमं दूरीकर्तुं । कीदृशी सा ? 'उग्रान्तरङ्गरोगार्त्ता' उग्रै: प्रचण्डैः दारिद्र्याद्यैरन्तरङ्गैः रोगैः आर्त्ता पीडिता । 'जलयोगचिकी: इव' जलयोगं चिकीर्षतीत्येवंशीला । यथा किल उग्ररोग पीडितः जलयोगं करोति तथा इयमपि ॥ २७ ॥ २८ ॥
सम्मार्जनं चकाराऽर्या, हर्म्याणां कर्मणामिव । घरट्टै र्दलयामास, मरट्टै र्विपदामिव ॥ २९ ॥
'आर्या' आर्यकुलोद्भवा सा धन्या 'कर्मणामिव' प्राक्तनकर्मणामिव । 'हर्म्याणां धनिकगृहाणां । 'संमार्जनं' शुद्धि । 'चकार' करोति स्म । 'विपदां' दुःखानाम् । 'मरट्टैरिव' मर्दकैरिव । 'घरट्टैः' ('घंटी' इति भाषायाम्) 'दलयामास' दलयति स्म ॥ २९ ॥
अखण्डं खण्डयन्ती सा, मुसलैः कुशला कणान् । दुरन्तदुरितानीव, रेजे रञ्जितसज्जना ॥ ३० ॥ 'कुशला' चतुरा । 'रञ्जितसज्जना' प्रीणितसुजना । 'सा' धन्या । मुसलैः 'कणान्' धान्यादिखाद्यावयवान् । 'दुरन्तदुरितानीव' गहनपापानीव । 'अखण्डं' सततं । 'खण्डयन्ती' खण्डनं कुर्वती । 'रेजे' राजते स्म ॥ ३० ॥ भोज्याच्छादनसन्देहे देहे चिन्ताग्निना तथा । धनिगेहेषु सा देहे, सेहे दुःखं यथा भृशम् ॥ ३१ ॥
यथा 'सा' धन्या । 'धनिगेहेषु' श्रीमद्गृहेषु । 'देहे' शरीरे । 'भृशं' अत्यन्तं । 'दुःखं' विपदं । 'सेहे' सहते स्म । तथा भोज्याच्छादनसन्देहे' भोजनवस्त्रसंशये । 'चिन्ताग्निना' चिन्तावह्निना । 'देहे' दह्यते स्म । मनसि अपि इति शेषः ॥ ३१ ॥
FRERERER
प्रथमः प्रक्रमः
॥ १२ ॥
Page #101
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
FRERERE
गोवत्सान् चारयन् सङ्गमः
अथाष्टवर्षः सोत्कर्षः, सङ्गमः स्फुरदुद्यमः । गोचरे चारयामास, वत्सरूपाणि वत्सलः ॥ ३२ ॥ अथ 'अष्टवर्ष:' अष्टवत्सरवया: । 'सोत्कर्ष: ' सोत्साहः । 'स्फुरदुद्यमः' उल्लसदूर्जा: । 'वत्सलः' गोवत्सेषु वात्सल्यभृत्। ‘सङ्गमः' धन्यापुत्रः । ' गोचरे' गावो यत्र चरन्ति तस्मिन् । 'वत्सरूपाणि' गोवत्सानि । 'चारयामास' चारयति स्म ॥ ३२ ॥
जगन्मित्रावलोकेन, स बुद्धः शुद्धबुद्धिमान् । त्यक्तस्वविषयग्रामो, दण्डचीवरखण्डभृत् ॥ ३३ ॥ पवित्रगोप्रसूतानि, वत्सरूपाण्यमत्सरः । पुरस्कृत्य कृती पुण्य कर्माणीव वनान्यगात् ॥ ३४ ॥
'जगन्मित्रावलोकेन' सूर्यावलोकेन । मुनिपक्षे अर्हदवलोकेन । 'बुद्धः' जागृतः, पक्षे- ज्ञाततत्त्व: । 'शुद्धबुद्धिमान्' । विमलमतिः, पक्षे-जैनतत्त्वज्ञानात् शुद्धबुद्धिः । स सङ्गमः । 'पुण्यकर्माणीव' सुकृतकर्माणीव 'वनानि' गहनानि । 'अगात्' गच्छति स्म । कीदृशः सः ? ' त्यक्तस्वविषयग्रामः ' परिहतनिजदेशग्रामः । पक्षे परिहृतेन्द्रियविषयग्राम: । 'दण्डचीवरखण्डभृत्' दण्डं च वस्त्रखण्डं च बिभर्तीत्येवंशीलः । पक्षे - तथाभूतः साधुः । धारयत्येव जैनमुनिः दण्ड- वस्त्रखण्डादीनि । 'अमत्सरः ' मात्सर्यरहित: । जैनमुनिरपि अमत्सरः एव भवति । 'कुती' सुकृती पुण्यवान् । पक्षे-विद्वान् मुनिः । 'ज्ञः प्राप्त - रूप- कृति - कृष्ट्यभिरूपधीरा:' इति हैम्याम् । किं कृत्वा ? 'वत्सरूपाणि गोवत्सानि । पक्षे-लक्षणार्थतः वचनानि । 'पुरस्कृत्य ' अग्रेकृत्वा । कथम्भूतानि ? 'पवित्र गोप्रसूतानि' पवित्रायाः गोः प्रसूतानि जातानि । पक्षे पवित्रवाणी - प्रसूतानि ॥ अथवा यथा कृती पुण्यकर्माणि पुरस्कृत्य याति तथा सः वत्सरूपाणि पुरस्कृत्य वनानि अगात् इत्येवमपि अर्थ: स्यात् ॥ ३३ ॥ ३४ ॥
GRERERER
प्रथमः
प्रक्रमः
॥ १३ ॥
Page #102
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
Terr
नारीणां वाग् यथा तथ्या, कुमारीणां विशेषतः । गवां रेणुस्तथा पथ्या, वत्सानां तस्य साधिकम् ॥ ३५ ॥ यथा 'नारीणां' स्त्रीणां । 'वाक्' वाणी 'तथ्या' सत्या। 'विशेषतश्च' विशेषरूपेण च । 'कुमारीणां' कन्यानां । वाणी सत्या भवति । तथा 'गवां' धेनूनां । 'रेणु' रज: । 'पथ्या' हिता । पुनः 'तस्य' सङ्गमस्य वत्सानां 'सा' रेणुः । 'अधिक' विशेषतः पथ्या अभूत् ॥ ३५ ॥
सुहितानीन्द्रियाणीव, वत्सरूपाण्यतुच्छधीः । विचार्य संवरं नीत्वा, कम्बली कुक्षिशम्बली ॥ ३६ ॥ मूलोत्तरगुणग्राम-सङ्गतिर्मातृभक्तिभाग् । निशासु सुखशय्यायां स साधुरिव लीयते ॥ ३७ ॥
'अतुच्छधीः' उदात्तमतिः । 'सः' सङ्गमः । 'सुहितानि' अतिशयहितकराणि तृप्तानि वा । 'इन्द्रियाणीव' करणानीव । 'वत्सरूपाणि' वत्सानि । 'विचार्य' विशेषेण चारयित्वा । साधुपक्षे - चिन्तयित्वा 'संवरं' जलम् । 'नीत्वा' पाययित्वा । पक्षे-उपशमं नीत्वा संयम्य वा । 'कम्बली' कम्बलोऽस्ति यस्य सः गोपः साधुश्च । 'कुक्षिशम्बली' कुक्षिमात्रं उदरमात्रं 'शम्बलं' पाथेयं तद्वान् ॥ ३६ ॥
'मूलोत्तरगुणग्रामसङ्गतिः' मूलात् शैशवात् आरभ्य उत्तरा - उत्कृष्टा गुणग्रामसङ्गतिः गुणसन्दोहसहितता यस्य सः । पक्षे- 'मूलगुणाः ' महाव्रतानि । 'उत्तरगुणाः' पिण्डविशुद्ध्यादयस्तेषां सन्दोहसङ्गतिः यस्य सः । मातृभक्तिभाग्' जनन्याः भक्तः । पक्षे अष्टप्रवचनमातृभक्तिभाग् । 'निशासु' रात्रिषु । 'साधुरिव' मुनिरिव' 'सुखशय्यायां सुखकारिशयनीये । पक्षे - सुखकरवसतौ । 'लीनाति' स्वपितीत्यर्थः ॥ ३७ ॥
KER
प्रथमः
प्रक्रमः
॥ १४ ॥
Page #103
--------------------------------------------------------------------------
________________
प्रथमः
पक्रम:
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सङ्गमस्य क्षीरभोजनेच्छाअन्यदाऽपश्यदुत्पश्यः, पर्वणि क्वापि बालकः । कदन्नभोजनस्तत्र, परमान्नं गृहे गृहे ॥ ३८ ॥
'अन्यदा' एकस्मिन् समये । 'क्वापि' कस्मिंश्चित् । 'पर्वणि' पर्वोत्सवसमये । 'कदन्नभोजनः' कुत्सितभोजनभुक् । 'उत्पश्यः' उर्ध्वं पश्यतीत्येवंशील: उन्मुखः इत्यर्थः । 'बालकः' सङ्गमः । 'तत्र' शालिग्रामे । 'गृहे गृहे' प्रतिगृहं । 'परमान्नं' पायसं । 'अपश्यत्' पश्यति स्म ॥ ३८ ॥
अतुच्छमुत्सवं मत्वा, तत्त्वातत्त्वाविचारकः । स निजां जननी सभ्य-मभ्यधादिभ्यपुत्रवत् ॥ ३९ ॥
'तत्त्वातत्त्वाविचारकः' तत्त्वातत्त्वयोः सदसतोः अविचारकः अचिन्तक: बाल्यत्वात् । 'सः' सङ्गमः । 'अतुच्छं महान्तं' 'उत्सवं' महम् । 'मत्वा' ज्ञात्वा । 'निजां' स्वां । 'जननी' मातरं । 'सभ्यं' प्रधानं यथा स्यात्तथा । 'इभ्यपुत्रवत्' श्रेष्ठिपुत्रवत् । 'अभ्यधात्' भाषितवान् ॥ ३९ ॥
अम्बाऽविलम्बं सद्योऽद्य, मह्यं सह्याय सज्जय । पायं काय-संप्रीत्यै, सितायुक्तं घृतप्लुतम् ॥ ४० ॥
'अम्ब' हे मातः !। अद्य 'सह्याय' नीरोगाय । 'मां' मत्कृते 'सद्यः' सपदि । 'अविलम्बं' विलम्बं विहाय । 'पायसं' परमान्नं । 'सज्जय' कुरु । तच्च कीदृशम् ? 'सितायुक्तं' शर्करासहितं । 'घृतप्लुतं' सर्पिमिश्रितं । कथम्? 'कायसम्प्रीत्यै', कायस्य शरीरस्य सम्प्रीत्यै देहपुष्टयै ॥ ४० ॥
माता प्रोवाच हे वत्स ! रूपनारायणस्य ते । निजलीलाविलासस्य, बालकस्य बलिः क्रिये ॥ ४१ ॥
828282828282828282828282828282828282
॥ १५ ॥
Page #104
--------------------------------------------------------------------------
________________
श्री शालिभद्र महाकाव्यम्
CHEKER
'माता' जननी 'प्रोवाच' भाषितवती । 'हे वत्स !' हे पुत्र ! 'रूपनारायणस्य' रूपेण विष्णुतुल्यस्य । 'निजलीलाविलासस्य' स्वक्रीडाविभ्रमस्य । 'बालकस्य' शिशोः । 'ते' तव । अहं 'बलिः ' उपहारः 'क्रिये' । विष्णुतुल्यस्य तव कृते अहं बलिरूपा भवामीत्यर्थः ॥ ४१ ॥
न्युञ्छनं तव नेत्राणां, भाषितस्यावतारणम् । भ्राम्येऽहं भुजयो जत-मुखकस्य म्रिये म्रिये ॥ ४२ ॥ 'तव' 'नेत्राणां' नयनानां । 'न्युञ्छनं' 'लुछणुं' इति भाषायाम् । 'भाषितस्य' वचनस्य च 'अवतारणं' 'ओवारणं' इति भाषायाम् । करोमीति शेषः । 'जातमुखकस्य' जातं मुखकं मुखं, कः स्वार्थिकः, लक्षणार्थतः वचनं यस्य तस्य पुत्रस्य । 'भुजयो:' दोष्णोः अहं 'भ्राम्ये' अहं भ्रमणं करोमि । 'म्रिये म्रिये' तव कृते प्राणानपि जहामि । 'मरी फीटुं' इति भाषायाम् ॥ ४२ ॥
प्रमोदमेदुरस्वान्त, सदा सन्तुष्ट जात ते । बालकस्याप्यबालस्य, न कदापि कदाग्रहः ॥ ४३ ॥
'प्रमोदमेदुर-स्वान्त' हे हर्षमुदित मनः ! 'सदा सन्तुष्ट' नित्यं सन्तोषवन् । 'जात' पुत्र ! । तव 'बालकस्यापि ' शिशोरपि । 'अबालस्य' विदुषः । 'कदापि' कस्मिन्नपि समये । 'कदाग्रहः ' हाग्रहः । 'न' न जातः ॥ ४३ ॥
श्रद्धां ते पुरयिष्यामि, दूरयिष्याम्यमङ्गलम् । वदन्ति प्रति पुत्रं हि प्रत्यनीकं न मातरः ॥ ४४ ॥
'ते' तव । 'श्रद्धां' आशाम् । 'पूरयिष्यामि' पूर्णां करिष्यामि । 'अमङ्गलं' अभद्रम् । 'दूरयिष्यामि' नाशयिष्यामि । " इति तं प्रति माता प्रोवाच । यतः 'मातरः' जनन्यः । पुत्रं सुतम् प्रति । 'प्रत्यनीकं' प्रतिकूलम् । 'न वदन्ति' न भाषन्ते । उक्तं च- 'सुधामधुविधुज्योत्स्ना मुद्वीकाशर्करादिभिः । वेधसा सारमुद्धृत्य विहितं जननीमनः ॥ ४४ ॥
FRERERE
प्रथमः
प्रक्रमः
।। १६ ।।
Page #105
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
साक्षादिव सुधासारै-ाहारैरतिरञ्जितः । मात्रा मात्राधिकं बाल-स्तत्कालमगमद् गृहात् ॥ ४५ ॥
'साक्षादिव' प्रत्यक्षमिव । 'सधासारः' अमृतसारैः । व्याहारैः' वचनैः । 'व्याहारो भाषितं वचः' इति हैम्याम् । 'मात्रा' जनन्या । 'मात्राधिकं' अतिमात्रम् । 'अतिरञ्जितः' अतिप्रीणितः । 'बालः' सङ्गमः । 'तत्कालं' तत्क्षणम् । 'गृहात्' गेहात् । 'अगमत्' जगाम ॥ ४५ ॥
वन्या वल्लीव धन्याऽथ, स्वाङ्गजस्य गजस्य सा । दन्तैरुदन्तैर्वाञ्छाया, धुता विच्छायतामिता ॥ ४६ ॥
अथ 'धन्या' सङ्गममाता । 'स्वाङ्गजस्य' निजपुत्रस्य । 'गजस्य' गजतुल्यस्य । 'वाञ्छायाः' इच्छायाः । 'दन्तैः' दन्ततुल्यैः । 'उदन्तैः' वृत्तान्तैः । 'धुता' कम्पिता । 'वन्या' बने भवा वन्या । 'वल्लीव' लतेव । 'विच्छायतां' म्लानिम्। 'इता' प्राप्ता । अयं भाव:-यथा किल गजदन्तधुतवल्ली विच्छायतां गच्छति तथा धन्याऽपि पुत्रवाञ्छावृत्तान्तैः म्लानि गता। तस्यास्तत्पूरणेऽसामर्थ्यात् ॥ ४६ ॥
धन्यायाः विलापः । साऽचिन्तयदथ व्यर्थ-प्रत्याशाविधुराशया । मत्तोऽधिकां व्यधाद्वधा, वशां कां दुर्दशावशाम् ॥ ४७ ॥
अथ 'व्यर्थप्रत्याशाविधुराशया' पुत्रं प्रति वृथाश्वासनव्याकुलहृदया । 'अचिन्तयत्' चिन्तयति स्म । किमित्याह'वेधाः' ब्रह्मा 'मत्तोऽधिकां' मदधिकाम् । 'दुर्दशावशां' दुर्दैवपराधीनां कां 'वशां' नारीम् । 'व्यधात्' अकरोत् ? न कामपीत्यर्थः ॥ ४७ ॥
निम्नं स्त्रीजन्म तत्रापि, वैधव्यं नव्यदुःखकृत् । दौःस्थ्यं स्थानमनस्थाया, दास्यं हास्यकरं जने ॥ ४८ ।।
828282828282828282828282828282828482
Page #106
--------------------------------------------------------------------------
________________
प्रथम
पक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
'जने' लोके प्रथमं तावत् । 'स्त्रीजन्म' महिलारूपेण जन्म । 'निम्नं' तुच्छम् । अनन्त-पापराश्युदयात् स्त्रीजन्म लभ्यते इति आगमेऽपि कथितमेव । 'तत्रापि' स्त्रीजन्मन्यपि । 'वैधव्यं' पतिराहित्यम् । 'नव्यदुःखकृत्' अधिककष्टकारि । तत्रापि 'दौःस्थ्यं' दौर्गत्यं दारिद्रयम् । 'अनास्थायाः' अश्रद्धायाः । 'स्थानं' धाम । तत्रापि 'दास्यं' दासत्वम् । 'हास्यकरं' हास्यास्पदमिति ।। ४८ ॥
स्मारं स्मारं पूर्वसौख्यं, तारं तारं रुरोद सा । रीणानामिह नारीणा-मुदितं रुदितं बलम् ॥ ४९ ॥
'सा' धन्या । 'पूर्वसौख्यं' सधवाऽवस्थायाः सुखम् । 'स्मारं स्मारं' स्मृत्वा स्मृत्वा 'तारं तारं' अत्यन्तमुच्चैः । __ 'रुरोद' रोदिति स्म । 'इह' लोके । 'रीणानां' खिन्नानाम् । 'नारीणां' स्त्रीणाम् । 'रुदितं' क्रन्दितम् । 'बलं' शक्तिः । 'उदितं' कथितम् ॥ ४९ ॥
हा मातः ! किमहं जाता? हा पितः पालिताऽस्मि किम् ? । विपदां वर्णकग्रामः, प्रकाममसुखास्पदम् ॥५०॥
'हा' इति खेददर्शकमव्ययम् । 'मातः' रे जननि ! अहं किं कस्मै प्रयोजनाय 'जाता' पुत्रीत्वेन उत्पन्ना ? 'हा पितः' रे जनक ! किं कथम् । 'पालिता' आहारादिना पोषिता ? यतोऽहं 'विपदां' दुःखानाम् । 'वर्णकग्राम:' दृष्टान्तसमूहः । 'वानगी' इति भाषायाम् । यावन्त्यो जगति विपदः सन्ति तासां दृष्टान्ताः मयि विद्यन्ते इत्यर्थः । 'प्रकामं' अत्यन्तम् । 'असुखास्पदं' दुःखस्थानमस्मीत्यर्थः ॥ ५० ॥
अभद्राऽपि यथा भद्रा, धन्याऽहं नामतस्तथा । एकदाऽप्येकपुत्रस्य, नालम्भूष्णुः सुभोजने ॥ ५१ ॥ यथा अभद्राऽपि अकल्याण्यपि तिथि: 'भद्रा' इति नामतः' इति नाम्ना प्रसिद्धा । यदुक्तं-भौमे 'मंगल' नाम
ARRARAUAYA8A8282828282828AKUR
॥१८॥
Page #107
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
विष्टिविषये, 'भद्रा' कणानां क्षये । 'वृद्धिः' शीतलिकेति तीव्रपिटके, 'राजा' रज:पर्वणि || 'मिष्टत्वं' लवणे विषे च 'मधुरं', 'जामिः' सपत्न्यां पुनः । 'पात्रत्वं' च पणाङ्गनासु रुचिरं, नाम्ना तथा नार्थतः ॥ (शार्दूल.) 'तथा' तेन प्रकारेण । 'अहं' अहमपि । 'नामतः' अभिधानत एव 'धन्या' । वस्तुतस्तु अधन्या एव । यतः 'एक-पुत्रस्य' सङ्गमस्यैकस्य । 'सुभोजने' परमानरूप - स-रसाऽऽहारेच्छापूरणे । 'एकदाऽपि सकृदपि । 'नालम्भूष्णुः' न समर्थाऽस्मीत्यर्थः ॥ ५१॥
श्रुत्वेति प्रतिवेशिन्य, आवेशिन्यस्तया शुचा । तर्जनेन प्रदेशिन्यः, सुखादेशिन्य ऐयरुः ॥ ५२ ॥
'श्रुत्वेति' इति धन्याप्रलापं आकर्ण्य | 'प्रतिवेशिन्यः' प्रातिवेश्मिक्यः । 'पाडोशी' इति भाषायाम् । 'ऐयरुः' आगच्छन्। कीदृश्यः ? 'तया शुचा' तेन शोकेन । 'आवेशिन्यः' आवेशवत्यः व्याकुलाः । 'तर्जनेन' धन्यादुःखनिवारणाऽसमर्थमात्मानं प्रति तर्जनेन-तिरस्कारेण । 'प्रदेशिन्यः' तर्जन्यः तर्जन्यङ्गलीसदृश्यः । 'तर्जनी तु प्रदेशिनी' इति हैम्याम् । 'सुखादेशिन्यः' सुखदायिन्यः ॥ ५२ ॥
राजन्यस्येव राजन्यः, प्रायोऽरिः प्रातिवेश्मिकः । क्षेत्रावनेरिवास्यास्तु, स्रवन्त्यस्ता रसश्रिये ॥ ५३ ॥
यथा राजन्यस्य' क्षत्रियस्य । अन्यो राजन्यः' पर: क्षत्रियः । प्रायः' प्रायेण । 'अरि:' शत्रुः । तथैव प्रातिवेश्मिकस्य अन्य: प्रातिवेश्मिकः प्रायः अरिः । किन्तु धन्याविषये नैवम् । क्षेत्रावनेः इव' केदारपृथिव्याः इव । 'ताः' प्रातिवेश्मिक्यः' 'स्रवन्त्यः' अश्रुधारया स्रवन्त्यः । क्षेत्र-पक्षे-नद्यः । 'रसश्रिये' परमान्नरूपरसवतीश्रिये । पक्षे-जलश्रिये । अभवन्निति शेषः ।। ५३॥
स्वसः संवृणु निःश्वासान्, मातर्मातः परं रुदः । कल्याणवल्लेः कल्याणि, वारणं कारणं वद ॥ ५४ ॥ 'स्वसः' हे भगिनि ! । 'निःश्वासान्' दुःखरूपान् निःश्वासान् । 'संवृणु' अपनय । 'मातः' हे अम्ब ! । 'अतः
satasa8RSR88RSONASRSASASASRSANASNA
॥१९॥
Page #108
--------------------------------------------------------------------------
________________
प्रथम
श्री शालिभद्र महाकाव्यम्
पक्रमः
8282882 8282828282828282828282828282
परं' अत: पश्चात् । 'मा रुदः' मा रुदिहि । 'कल्याणि' हे कल्याणमयि ! । 'कल्याणवल्लेः' तव भद्रलतायाः । 'वारणं' निवारकं । 'कारणं' हेतुम् । 'वद' ब्रूहि ॥ ५४ ॥
कुशलं कुशलं सूनोः, शान्तं शान्तममङ्गलम् । इत्यूचुः सूचित-स्नेह-सर्वस्वास्तां तदा हि ताः ॥ ५५ ॥
'सूनोः' पुत्रस्य । कुशलं कुशलं भद्रं भद्रम् । 'अमङ्गलं' अकल्याणं । 'शान्तं शान्तं' अति शान्तं भवतु । इति 'सूचितस्नेहसर्वस्वाः' देयत्वेन सूचितं स्नेहेन सर्वस्वं याभिः ताः प्रातिवेश्मिक्यः । 'तदा' तस्मिन् काले । 'तां' धन्याम् । 'ऊचुः' बभाषिरे ॥ ५५ ॥
अथो विधूय नेत्राम्बु, प्राञ्जला कम्बलाञ्चलैः । शुचिः सोवाच शोचामि, मन्दभाग्या किमात्मनः ? ॥५६॥
अथो 'कम्बलाञ्चलैः' कम्बलस्य अञ्चलैः प्रान्त-भागैः । 'नेत्राम्बु' नयनाथु । 'विधूय' अपनीय । 'शुचिः' पवित्रा। 'प्राञ्जला' सरला । 'सा' धन्या । 'उवाच' वदति स्म । यत् 'मन्दभाग्या' अल्पपुण्या । 'आत्मनः' स्वस्य । 'किं' वस्तु । 'शोचामि' शोकं कुर्वे ? || ५६ ॥
प्रलापकारणं कथयन्ती धन्याआजन्म दुःखदग्धां मां, विदग्धा अपि मुग्धवत् । तापं किं पृच्छत स्वच्छा, इष्टिकापाकमूषिकाम् ॥ ५७ ॥
'स्वच्छा' निर्मलहृदया: । 'विदग्धाः' चतुरा: अपि यूयम् । 'मुग्धवत्' अज्ञवत् । 'आजन्मदुःखदग्धां' आजीवनकष्टग्रस्ताम् । 'इष्टिकापाकमूषिकां' इष्टिकापाक ('निभाईं' इति भाषायाम्) समीपबिलस्थितां मूषिकासदृशीं मां । 'तापं' शरीरचित्तादिसन्तापम् । किं पृच्छत ? किं पृच्छां कुरुत ? ॥ ५७ ।।
828282828282828282828282828282828482
॥२०॥
Page #109
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
विशेषस्तु विशेषज्ञा, मनोरथरथेऽद्य माम् । अवेदनः सुतः सूतः, संयुयोज जरद्गवीम् ॥ ५८ ॥
'विशेषज्ञाः' विशिष्टविज्ञाः हे प्रातिवेश्मिक्यः ! 'विशेषस्तु' विशिष्टोऽयं वृत्तान्तः । अद्य 'अवेदनः' विशिष्टज्ञानविहीनः । 'सूतः' सारथिः सूततुल्यः । 'सुतः' पुत्रः । 'मनोरथ-रथे' मनोरथः एव रथः तस्मिन् । 'जरद्गवीं' जरती गौः तत्समाम् माम् । 'संयुयोज' सम्यक् युनक्ति स्म ॥ ५८ ॥ ___तन्निर्वाहाक्षमा क्षामा, विषीदामि निषीदत । हेतुर्नान्यः सौख्यकेतु-र्भवत्सन्निधिसन्निधेः ॥ ५९ ॥
'तन्निर्वाहाक्षमा' तन्निर्वाहे तन्मनोरथपूरणे अक्षमा-असमर्था । 'क्षामा' कृशा । 'विषीदामि' विषादं करोमि । 'यूयं निषीदत' उपविशत । 'भवत्सन्निधिसन्निधेः' भवतीनां सन्निधिः-सान्निध्यं सामीप्यं एव सन्निधिः-शोभनो निधिः तस्मात् । 'सौख्य-केतुः' मम सौख्यस्य केतुः केतनम् सुखसूचकमित्यर्थः । 'अन्यो हेतुः' अपरं कारणम् । 'न' न विद्यते ॥ भवत्सान्निध्यमेव मम सुखकारणमिति भावः ॥ ५९ ॥
प्रातिवेश्मिकीनां मधुरप्रत्युत्तरम्ततस्ता विस्मिता स्माहुरैन्द्रो गज इवाङ्गजः । कल्पद्रुमफलश्रेणी, निस्सहे ! किं समीहते ? ॥ ६० ॥
'ततः' तत्पश्चात् । 'ताः' प्रातिवेश्मिक्यः । 'आहुः' कथयन्ति । 'निःसहे' हे असमर्थे ! । 'ऐन्द्रो गजः इव' ऐरावणहस्तीव । 'अङ्गजः' तव पुत्रः । किं 'कल्पद्रुमफलश्रेणी' कल्पतरुफलावली । 'समीहते' इच्छति ? ॥ ६० ॥
गद्गदं सा जगादाथ, सुस्निग्धं वसुधासुधा । प्रतीतं परमप्रीत्यै, निसर्गात् स्वर्गिणामपि ॥ ६१ ॥ पायसं सद्वच इव, निर्द्धनैः क्वापि नाप्यते । तत्तेनायाचि यद् दृष्ट-श्रद्धालुर्बालको जनः ॥ ६२ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥२१॥
Page #110
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERER
अथ 'सा' धन्या । 'गद्गदम्' गद्गद्तापूर्वकम् । 'जगाद' जल्पति स्म । 'सुस्निग्धं' घृतादिना सम्यक् स्निग्धम् । 'वसुधासुधा' वसुधायां पृथिव्यां सुधा अमृतरूपम् । 'स्वर्गिणामपि' देवानामपि । 'निसर्गात्' स्वभावात् । 'परमप्रीत्यै' अत्यन्ततोषाय । 'प्रतीतं' प्रख्यातम् ॥ ६१ ॥ 'पायसं' परमान्नम् । 'सवच इव' मधुरवचनमिव । 'निर्द्धनैः' दरिदैः । 'क्वापि' कुत्रापि । 'नाप्यते' न लभ्यते । तद्वत् तत् पायसम् । 'तेन' बालेन । 'अयाचि' याच्यते स्म । 'यद्' यत:। 'बालको जनः' शिशुलोकः । 'दृष्टश्रद्धालुः' दृष्टं वस्तु श्रद्दधाति समीहते इत्येवंशीलः भवति ॥ ६२ ॥
ऊचुस्ताः सज्जनंमन्या:, समदुःखसुखा वयम् । अनया चर्चया वर्ये!, स्नेहशून्या विभाविताः ॥ ६३ ॥ 'सज्जनंमन्याः' आत्मानं सज्जनं मन्यन्ते इत्येवंशीलाः । ताः' प्रातिवेश्मिक्यः । 'ऊचुः' अवोचन् । वयं 'समदुःखसुखा:' समानानि दुःखसुखानि यासां ताः दुःखे दुःखिन्यः सुखे सुखिन्यः स्मः इत्यर्थः । किन्तु वर्ये! हे श्रेष्ठे ! अनया 'चर्चया' आलापेन । त्वया वयं 'स्नेहशून्या: ' प्रेमरहिता: । 'विभाविता:' विज्ञापिता: ॥ ६३ ॥
धन्ये धन्यासि मानार्थे, जीवं मुञ्चन्ति मानिनः । जीविताधिक-पुत्रार्थे, त्वं तु मानं न मुञ्चसि ॥ ६४ ॥ 'मानार्थे' स्वगौरवार्थम् । 'मानिन: ' स्वमानिनः पुरुषाः । 'जीवं' प्राणान् । 'मुञ्चन्ति' त्यजन्ति । त्वं तु 'जीविताधिकपुत्रार्थे' प्राणेभ्योऽपि प्रियस्य पुत्रस्य अर्थे कृते । 'मानम्' स्वगौरवमपि । न मुञ्चसि न जहासि । 'धन्ये' हे धन्ये ! । त्वं सत्यं 'धन्या' न केवलं नाम्ना, किन्तु कार्येणाऽपि धन्या । 'असि' वर्तसे । हे धन्ये स्वमानिनः स्वगौरवरक्षणार्थं जीवनमपि त्यजन्ति । त्वं तु प्राणप्रियपुत्रार्थं स्वगौरवमपि न त्यजसि । सत्यं त्वं 'धन्या' असि, स्वगौरवस्य रक्षणात् - इति भावः ॥ ६४ ॥
sa
प्रथमः
प्रक्रमः
॥ २२ ॥
Page #111
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
धूमरीभिरिवास्माभिः, शाम्येद् दुःखानलो न चेत् । वेरिखास्य बालस्य, किं नान्तीयते रुचिः ॥ ६५ ॥
'धूमरीभिरिव' अवश्यायतुल्याभिः (धूमरी-'झाकल' इति भाषायाम्) 'अस्माभिः' प्रातिवेश्मिकीभिः । 'चेत्' यदि। 'दुःखानलः' तव विपत्तिदवाग्निः । 'न शाम्येत्' न शान्तः स्यात् । किन्तु 'रवेरिव' सूर्यस्येव । 'अस्य बालस्य' शिशोः सङ्गमस्य । 'रुचिः' अभिलाष: । रविपक्षे-किरण: । 'कि' कथम् । 'नान्तीयते' न आच्छाद्यते ? अयं भाव:-धूमरीलहरीभिः दावानल: न शाम्यति, किन्तु सूर्यकिरणास्तु छाद्यन्ते एव, तद्वत् वयं प्रातिवेश्मिक्यः तव सर्वदुःखाऽपनयने असमर्थाः किन्तु तव पुत्रेच्छापूरणे तु समर्थाः एव ॥ ६५ ॥
काऽप्यवादीदिमं पुत्रं, भोजयिष्ये स्व-वेश्मनि । पराऽवोचद्युक्तमेवं, प्रत्येकं क्रमशः पुनः ॥ ६६ ॥
'काऽपि' स्त्री । 'अवादीत्' अवोचत् । 'इमं पुत्रं' सङ्गमं बालम् । 'स्व-वेश्मनि' निजगृहे । 'भोजयिष्ये' भोजनं कारयिष्यामि । 'परा' अन्या काचित् स्त्री । 'अवोचत्' अकथयत् । 'एवं' इत्थम् । 'प्रत्येक' प्रत्येकस्त्रीणां गृहे । 'क्रमशः' क्रमेण । पुन: "युक्तं' भोजयितुं समुचितम् ॥ ६६ ।।
माता प्रमोदते नैवमन्याऽऽचष्ट विशिष्टधीः । परा बभाषे सम्भूय, सर्वाः कुर्मो वयं त्वदः ॥ ६७ ॥
'अन्या' परा । 'विशिष्टधीः' असाधारणमतिः स्त्री । 'आचष्ट' अवक् । 'माता' जननी । 'एवं' अन्यगृहे भोजनेन। 'न प्रमोदते' न प्रसन्ना भवति । 'परा' अन्या कापि । 'बभाषे' उवाच । 'वयं सर्वाः' सकला: प्रातिवेश्मिक्यः । 'सम्भूय' सम्मील्य । 'अदः' परमान्नम् । 'कुर्मः' विदध्मः' ॥ ६७ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥२३॥
Page #112
--------------------------------------------------------------------------
________________
श्री शालिभद्र महाकाव्यम्
ANASASA
क्षीरवस्तूनि आनयन्त्यः प्रातिवेश्मिक्य:
इत्युक्त्वैका गुणप्रायान्, प्रैषीत् कलमतन्दुलान् । पयोभिः पूरितां पारीं, स्व-यशोभिरिवेतरा ॥ ६८ ॥ आज्यं प्राज्यं रसश्रीणां, साम्राज्यमिव चापरा । कलां सितोपलां चान्या, प्रीतिस्फीतिमिवोज्ज्वलाम् ॥ ६९ ॥ 'इति' एवं प्रकारेण 'उक्त्वा' कथयित्वा । 'एका' काचित् नारी। 'गुणप्रायान्' गुणतुल्यान् उज्ज्वलानित्यर्थः । 'कलमतन्दुलान्' कलमजातीयशालीन् । 'प्रैषीत्' प्राहिणोत् अयच्छदित्यर्थः । 'इतरा' अन्या नारी 'स्वयशोभिरिव' निजकीर्तिभिः इव । 'पयोभि:' दुग्धैः । 'पूरितां' पूर्णाम् । 'पारी' पात्रम् । 'पारीओ - घडो' इति भाषायाम् । प्रैषीत् ॥ ६८ ॥ 'अपरा' अन्या नारी । चः समुच्चये । रसश्रीणां साम्राज्यमिव । 'प्राज्यं' पुष्कलम् । 'आज्यं' घृतम् । प्रैषीत् । घृते हि रसाधिपत्यं सर्वविदितमेव । कथितं चायुर्वेदे - घृतमायुरिति । 'अन्या' नारी । 'प्रेमस्फीतिमिव' स्नेहविस्तारामिव । 'उज्ज्वलां' श्वेताम् । 'कलां' मधुराम् । 'सितोपलां' शर्कराम् । 'शर्करा तु सितोपला' इति हैम्याम् । प्रैषीत् ।। ६९ ।।
दत्ते स्नेहं वरारक्ष-स्त्यक्तनीरानुमानतः । सा सखीभ्यस्तु तं प्राप-दुज्झिताश्रु-जलाधिकम् ॥ ७० ॥ 'वरारक्षः' वरः श्रेष्ठः आरक्षः रक्षक: । लक्षणार्थतः अरघट्टवाहकः । ' त्यक्तनीराऽनुमानत:' आकृष्य मुक्तजलपरिमाणाऽनुमानतः । 'स्नेहं' तैलम् । 'दत्ते 'सिञ्चति । 'ऊँजवुं' इति भाषायाम् । दत्ते हि तैलं यन्त्रे यान्त्रिकाः । यति जलं अरघट्ट आकर्षति तदनुसारेणैव चक्रे स्नेहं पूर्यते । 'सा' धन्या । 'तु' परन्तु । 'उज्झिताश्रुजलाधिकम्' नेत्रमुक्तबाष्प-नीरादपि अधिकम् । 'तं' स्नेहम् । 'सखीभ्यः' प्रातिवेश्मिकीपार्श्वात् । 'प्रापत्' प्राप्तवती । ७० ।।
| CRERERED
प्रथमः
प्रक्रमः
॥ २४ ॥
Page #113
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
शतैः सुपाटकः प्राप्यः, सहस्त्रैः प्रातिवेश्मिकः । तस्यास्तु प्रतिवेशिन्यः, प्राप्ताः कोर्टि परां पुनः ॥ ७१ ॥
शतैः रूप्यकैः सुपाटक:-शोभनो ग्रामैकविभाग: 'पाडो' इति भाषायाम् । प्राप्य: लभ्यः । 'सहस्त्रैः' (शोभन:) प्रातिवेश्मिकः प्राप्यः । 'तस्याः' धन्यायाः । 'तु' परन्तु पुनः । 'प्रतिवेशिन्यः' प्रातिवेश्मिक्यः । 'परां' परमाम् । कोटि कोटिसंख्यां उत्तमकक्षां च । प्राप्ता । रूप्यकशतव्ययेन एक: सुपाटको लभ्यते, सहस्र-व्ययेन च एक: सुप्रातिवेश्मिको लभ्यते किन्तु तस्याः एकरूप्यकस्यापि व्ययं विना सुप्रतिवेशिन्यः परां कोटि-उत्तमां कक्षा प्राप्ताः । कोटिरूप्यकलभ्यास्ता जाता इत्यर्थः ॥ ७१ ॥
दुष्प्रापा प्रतिवेशिन्यो दुःखादर्शनिभा अपि । तास्तस्या दुःख-शल्यायस्कान्तरत्नोपमाः पुनः ॥ ७२ ॥
'दुःखे' आपत्तौ । 'आदर्शनिभा अपि' दर्पणसदृश्य: अपि । प्रतिवेशिन्यः । 'दुष्प्रापा:'-दुर्लभाः । 'ताः' प्रतिवेशिन्यः। 'तस्याः' धन्यायाः । पुनः 'दुःखशल्यायस्कान्तरत्नोपमाः' दुःखशल्योध्दरणे अयस्कान्तरत्नोपमा लोहचुम्बकतुल्या अभूवन् ॥ ७२ ॥
धन्यमंन्या ततो धन्या, परमान्नस्य सङ्गमम् । विधाय सङ्गमस्याऽर्थेऽजनि प्रमदमेदुरा ॥ ७३ ॥
ततः 'धन्यंमन्या' आत्मानं धन्यं मन्यते इत्येवंशीला धन्या । 'सङ्गमस्य अर्थे '-कृते 'परमान्नस्य' पायसस्य । 'सङ्गमं' लाभं 'विधाय' कृत्वा । 'प्रमदमेदुरा'-प्रमोद-पुष्टा । अजनि-जाता ॥ ७३ ॥
विसृज्य वत्सरूपाणि, स्नातः शान्तपरिश्रमः । आजगाम निजं धाम, सङ्गमः शुभसङ्गमः ॥ ७४ ॥
828282828282828282828282828282828282
॥ २५ ॥
Page #114
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
__'वत्सरूपाणि' गोवत्सानि । विसृज्य त्यक्त्वा । स्नातः । 'शान्तपरिश्रमः' शान्तः परिश्रमः यस्य सः । 'शुभसङ्गमः' शुभस्य पुण्यस्य भावी सङ्गमो यस्य सः । सङ्गमः । 'निजं' स्वम् । धाम-गृहम् । आजगाम-आगच्छति स्म ॥ ७४ ।।
आस्तासने स निःशल्ये, निश्चले मातृकल्पिते । समाश्रित्योत्तरां काष्ठां, जैनधर्म इवामले ॥ ७५ ॥
उत्तरां काष्ठां-उत्तरदिशम् । धर्म-पक्षे-उत्तमां निष्ठाम् । 'समाश्रित्य' पुरस्कृत्य । 'अमले' उज्ज्चले । जैनधर्मे इव निःशल्ये-कंटकादि-शल्यरहिते । पक्षे-मायादिशल्यरहिते 'निश्चले' अचले-पक्षे दुर्वादिभि: निष्कम्पे । 'मातृकल्पिते'जननीनिर्मिते । पक्षे-प्रवचनमातृजाते । आसने । स सङ्गमः आस्त-उपाविशत् ॥ ७५ ॥
माता ज्ञानवतीवास्य शिशोरगे चतुष्किकाम् । गृहिधर्मतरोनफलादानकृते न्यधात् ॥ ७६ ॥
'ज्ञानवती डव' भाविफलवेदित्री इव । 'माता' जननी । अस्य शिशोः बालस्य । 'अग्रे' पुरः । 'गृहिधर्मतरोः' गृहिधर्मः एव तरु: तस्मात् । 'फलादानकृते'-फल-ग्रहणार्थम् 'चतुष्किकां' काष्ठपीठिकाम् । 'बाजोठ' इति भाषायाम् । 'न्यधात्' अस्थापयत् ॥ ७६ ॥
तत्र कुण्डलिकां साऽथ भव्येव भवितव्यता । स्थापयन्त्य दुष्कर्म, किल कुण्डलितं व्यधात् ॥ ७७ ॥
अथ 'भव्या' रम्या । 'भवितव्यता इव' भाग्यमिव । सा । 'तत्र' चतुष्किकायाम् । 'कुण्डलिकां' वृत्ताकाररूपां रेखां अपमङ्गलाऽपनयनार्थम् । स्थापयन्ती कुर्वती । 'अस्य' शिशोः । 'किलः' निश्चये । 'दुष्कर्म'-दुरितम् । 'कुण्डलितं'सीमितम् । 'व्यधात्'-अकरोत् ॥ ७७ ॥
सतां चित्तमिवोदारं, सुविमृष्टं च वाक्यवत् । गात्रवच्च रुचेः पात्रं, स्थालं न्यास्थच्च तत्र सा ॥ ७८ ॥
828282828282828282828282828282828482
॥२६॥
Page #115
--------------------------------------------------------------------------
________________
प्रथमः
पक्रम:
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सतां सज्जनानाम् चित्तमिव मन इव । उदारं-विशालं सज्जनपक्षे-स्वपरभेदाभावात् उदारम् । 'सतां वाक्य-वच्च' वचनवच्च । 'सुविमृष्टं'-शोधितम् । पक्षे-वितर्कितम् । 'गात्रवत्'-शरीखच्च । 'रुचेः' बुभुक्षायाः पक्षे-कान्तेः पात्रंस्थानम् । स्थालं भोजनभाजनम् । सा तत्र-कुण्डलिकायाम् न्यास्थत्-अस्थापयत् ॥ ७८ ॥
एष्यन्त्याः सहसा धर्मवाहिन्या दानसम्पदः । नासीरमिव तन्नीरं, करशुद्धिकरं बभौ ॥ ७९ ॥
'सहसा'-सपदि । 'एष्यन्त्याः '-आयास्यत्याः । 'दानसम्पदः' दानसम्पत्तेः । 'धर्मवाहिन्याः'-धर्म-नद्याः । पक्षेधर्म-सेनायाः । 'नासीरमिव' अग्रयानमिव । पक्षे-सेनायाः अग्रेसरसैन्यमिव । 'करशुद्धिकरं' हस्तशुद्धिकरम् । सेना पक्षेशुल्कशुद्धिकरं, सेनाकान्ताः सामन्ताः भयेन करं ददत्येव । 'तद् नीरं'-जलम् । 'बभौ'-भाति स्म । भोजनात् पूर्व क्रियते किल कर-शोधनम् ॥ ७९ ॥
सुभटस्वान्तवत् सोष्म, सुखदं न्याय्यवित्तवत् । मातृचित्तमिव स्निग्धं, सरसं सच्चरित्रवत् ॥ ८० ॥ सर्वथैव मनोहारि, गुरुशिक्षावचो यथा । माता प्रमुदिता तस्मै पायसं पर्यवेषयत् ।। ८१ ॥ (युग्मम् )
'प्रमुदिता'-प्रहृष्टा । 'माता' धन्या । 'तस्मै'-सङ्गमाय । 'पायसं' परमान्नम् । 'पर्यवेषयत्' भोक्तुं ढौकितम् । तच्च कीदृशम् ? 'सुभटस्वान्तवत्'-सैनिकमनोवत् । 'सोष्म'-उष्मणा सहितं उष्णमित्यर्थः । 'न्याय्यवित्तवत्'न्यायोपार्जितद्रविणवत्। 'सुखदं' शर्मप्रदम् । 'मातृचितमिव'-जननीमन इव । 'स्निग्धं' प्रेमयुक्तम् । पायसपक्षे-घृताम् । 'सच्चरित्रवत्' सतां चरित्रवत् । 'सरसं' रससहितम् । 'यथा गुरुशिक्षावचः' गुरूणां शिक्षावच: हितशिक्षावचनम् तथा 'सर्वथैव' सर्वप्रकारेणैव । मनोहारि चित्ताह्लादकारि ॥ ८० ॥ ८१ ॥
ARRARAUAYA8A8282828282828AKUR
॥२७॥
Page #116
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सिताघृताभ्यां तन्नीत्युत्साहाभ्यामिव वैभवम् । सफारीकृत्यान्यतः साऽगात् किल सन्तोषदृग्भयात् ।। ८२ ।।
'नीत्युत्साहाभ्यां' न्यायोल्लासाभ्याम् । 'वैभवमिव' द्रव्यमिव । 'तत्' पायसं सिताघृताभ्यां-शर्करासपिाम् । स्फारीकृत्य-शीतीकरणार्थं स्थाले विपुलीकृत्य । वैभवपक्षेऽपि नीत्युत्साहाभ्यां भवत्येव स्फारं वैभवम् । 'सन्तोषदृग्भयात्'सन्तुष्टदृष्टिदोषभयात् दृष्टिलगनभयात् । 'सा' धन्या । 'किलः' निश्चले । 'अन्यतः'-अन्यत्र । अगात्-अगच्छत् ॥ ८२॥ |
तपस्विमुनेः आगमनम्इतश्च कश्चिदागच्छच्चिन्तामणिरचिन्तितः । अकल्पितश्च कल्पद्रुः कामधेनुरकामिता ॥ ८३ ॥ योगाभ्यासरतिः सर्वविरति-प्रोल्लसन्मतिः । मासोपवासनिरतिर्मुक्तिमार्गगतिर्यतिः ॥ ८४ ॥ (युग्मम् )
इतश्च कश्चिद् यतिः-साधुः । 'आगच्छत् आयातः । कीदृशः स साधः? 'अचिन्तितः' अविचारितः । 'चिन्तामणि:'चिन्तारत्नम्। अकल्पितः अतकितः । 'चः' समुच्चये। कल्पद्रुः-कल्पवृक्षः । 'अकामिता'-असंभाविता । 'कामधेनुः'कामगवी ॥ ८३ ॥
'योगाभ्यासरतिः'-योगाभ्यासे रतिः यस्य सः । 'सर्वविरति-प्रोल्लसन्मतिः' सर्वविरतौ प्रौल्लसन्ती विकसती मतिः बुद्धिः यस्य सः । 'मासोपवासनिरतिः'-मासोपवासे निरति: नितरां रतिः यस्य सः । 'मुक्तिमार्गगतिः' मोक्षाध्वनि गति: गमनं यस्य सः ॥ ८४ ॥
यथा हि दक्षिणावर्त्तशङ्खः कृष्णश्च चित्रकः । पुण्यैरगण्यैः प्रत्यक्षस्तथा तस्याभवन्मुनिः ॥ ८५ ॥
828282828282828282828282828282828482
॥२८॥
Page #117
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'यथा हि दक्षिणावर्त्तशङ्खः' दक्षिणा: अपसव्यगामिन: आवर्ता यस्य सः शङ्खः कम्बुः । 'कृष्णश्च चित्रकः' कृष्णा चित्रवल्ली । 'अगण्यैः' अपरिमितैः । 'पुण्यैः' सुकृतैः । प्रत्यक्षः साक्षात् स्यात् तथा तस्य सङ्गमस्य मुनिः प्रत्यक्षः अभवत् ॥ ८५ ॥
तस्माज्जगत्त्रयीमित्रादसावादर्शनिर्मलः । तेजो बोधमयं प्रापदन्तरङ्गतमोपहम् ॥ ८६ ॥
'तस्मात्' मुनेः । 'जगत्त्रयीमित्रात्'-विश्वत्रयसुहृदः । पक्षे-सूर्यात् । 'आदर्शनिर्मलः' दर्पणोज्ज्वलः । 'असौ' सङ्गमकः । 'अन्तरङ्गतमोपहं'-अभ्यन्तरान्धकारहारि । बोधमयं ज्ञानमयम् । पक्षे-जागृतिमयम् । 'तेजः' प्रकाशम् । 'प्रापत्'प्राप्नोति स्म । प्रतिबिम्ब्यते हि आदर्श सूर्यप्रकाश: ॥ ८६ ॥
जातजातिस्मृतिरिव प्राप्तजन्माथ निर्जर: । किमेतदिति सम्भ्रान्तस्ततश्चेतस्यचिन्तयत् ॥ ८७ ॥
'अथ जातजातिस्मृतिः इव' उत्पन्नजातिस्मरण: इव । 'प्राप्तजन्मा'-लब्धजनुः । निर्जर:-देवः इव । 'एतत् किम् ?' इति सम्भ्रान्तः-सम्भ्रमं प्राप्तः सङ्गमः । चेतसि-मनसि । अचिन्तयत्-चिन्तयति स्म ॥ ८७ ॥
सङ्गमस्य आनन्दः । अहो भाग्यमहो भाग्यमहो मेऽद्य महोत्सवः । अरिरे धर्मसामग्री कटरे कर्मलाघवम् ॥ ८ ॥
अहो मम भाग्यम् । अहो मम भाग्यम् । अहो मे अद्य महोत्सवः । 'अरिरे कटरे' इति आश्चर्यद्योतके अव्यये । धर्म सामग्री मम प्राप्ता । कर्मलाघवं जातम् ॥ ८८ ॥
82828282828282828282828282828282888
॥२९॥
Page #118
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अनभ्रविभ्रमा वृष्टिरचन्द्रा किल चन्द्रिका । अप्रदीपः प्रकाशश्च ममाकस्माद् विजृम्भते ॥ ८९ ॥
'अनभ्रविभ्रमा'-अजलदविलसिता । वृष्टिः'-वर्षणम् । 'अचन्द्रा'-चन्द्ररहिता । 'किलः' निश्चये । चन्द्रिका' ज्योत्स्ना । 'अप्रदीपः' प्रदीपरहितश्च प्रकाश: तेजः । 'मम अकस्मात्' न कस्मात् अकस्मात् । विजृम्भते-प्रकटीभवति ।। ८९ ॥
ऐरावणोऽयं भूपीठे, गङ्गापूरश्च जाङ्गले । मरौ जात: पारिजातः, साधुामे यदीदृशे ॥ ९० ॥
'अयं' साधुः । भूपीठे-पृथ्वीतले । 'ऐरावणो' तन्नामा इन्द्र-हस्ती । जाङ्गले-निर्जलदेशे । चः समुच्चये । गङ्गापूरः जाह्नवीप्रवाहः । मरौ देशे च पारिजातः कल्पवृक्षः जातः । यद् ईदृशे ग्रामे लघुग्रामे । साधुः-मुनिः । आगतः इति शेषः ॥ ९० ॥
राजा रोरगृहं प्रापदमावस्यामयं शशी । हेलिः पातालमूलं वा, यत्तत्रापि ममालयम् ॥ ९१ ॥
'राजा'-नपः । 'रोरगह'-द्रमकगेहम । 'प्रापद'-प्राप्तः । 'अमावस्यां'-अमावस्यायाम् । 'अयं' साधुः । 'शशी'चन्द्रः प्राप्त: । 'हेलि:'-सूर्यः । 'वा'-विकल्पे । 'पातालमूलं'-अधोलोकं प्रापद् । 'यत्'-यस्मात् । तत्रापि-ग्रामे । 'ममालयं'-मम गृहम् । साधुः आगतः ॥ ९१ ॥
सामान्यान्नस्य सन्देहे, परमान्नं क्व मे गृहे । ऊषरे स्यान्न तृण्यापि, क्व महाशालिपालयः ॥ १२ ॥
'सामान्यान्नस्य अपि' साधारणभोजनस्यापि । 'सन्देहे' संशये । 'मे'-मम । 'गृहे' गेहे । 'परमान्नं' पायसं क्व? | 'ऊषरे प्रदेशे'-ऊषरभूमौ । 'तृण्या'-तृणसमूहोऽपि । न स्यात् न प्ररोहेत् तर्हि क्व 'महाशालिपालयः'-महाशालिस्तम्बानां पालि: पक्तिः ? ॥ ९२ ॥
828282828282828282828282828282828482
॥३०॥
Page #119
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
त्रिवेणी-सङ्गमः सोऽयं, जज्ञे गगनमण्डले । शिलापुत्रस्य सन्तुष्टा गौरीब्राह्मीमहाश्रियः ॥ ९३ ॥
'सोऽयं' मम भावस्य परमान्नस्य मुनेरागमनस्य च सङ्गमः । 'गगनमण्डले' नभस्तले । 'त्रिवेणीसङ्गमः' त्रिनदीप्रवाहमेलनम् । पृथ्व्यां तु गंगा-यमुना-सरस्वतीनां त्रिवेणीसंगमः प्रसिद्धः अयं तु गगने त्रिवेणीसंगमः संजातः। 'शिलापुत्रस्य'-पेषणदृषदः तद्वत् तुच्छप्राणिनः । गौरीब्राह्मीमहाश्रियः पार्वती-सरस्वती-श्रियः संतुष्टाः अभवन् । क: शिलापुत्रः? "निर्भाग्यो दुर्भगः पङ्गः कुणिः कुण्ठमतिस्तथा । नीचः पापरतो यस्तु 'शिलापुत्रः स उच्यते ॥" केचिदेवमाहुः-कस्याश्चित् स्त्रिया: लोढको जातस्तयाऽसावरण्ये त्यक्तः, पुनौरी-सहितेन शङ्करेण दृष्टस्ततो गौर्या सहानीतस्ततो तस्य (लोढकस्य) दानेन विद्यालक्ष्म्यावपि तुष्टे एवं तिस्रोऽपि (गौरीब्राह्मीमहाश्रियः) तस्योपरि तुष्टाः ॥ ९३ ।।
कुम्भेऽनवद्यत्रैविद्यवादस्तदयमीक्षितः । यच्चित्तवित्तपात्राणां, सङ्गमः सङ्गमे मयि ॥ ९४ ॥
'तद्' तस्मात् । अयं 'कुम्भे'-चैतन्यशून्ये जडरूपे घटे 'अनवद्यत्रैविद्यवादः'-पवित्रं तर्कलक्षण-साहित्यरूपं 'त्रैविद्यं'-त्रिविद्याया इदं त्रैविद्यं तस्य वादः चर्चा । ईक्षितः-दृष्टः । 'यद्'-यस्मात् । 'मयि' सङ्गमे । चित्तवित्तपात्राणांमनोद्रव्य-सत्पात्राणाम् । सङ्गमः-समागमः । अभवदिति शेषः ॥ ९४ ।।
सद्यः समागतं वित्तं, सद्यः पात्रं च सङ्गतम् । सद्यः प्रमुदितं चित्तं, पुण्यं सद्योऽर्जयामि तत् ॥ १५ ॥
सद्य:-सपदि । वित्तं पायसरूपं समागतम् । सद्यः पात्रं मुनिरूपं सत्पात्रं सङ्गतं मिलितम् । सद्यः चित्तं मनः । प्रमुदितंप्रहृष्टम् । 'तत्' तस्मात् । 'सद्यः' सपदि । 'पुण्यं' सुकृतम् 'अर्जयामि' लभे । इति सङ्गमस्य एवम्भूत-सामग्र्याः दुर्लभत्वे विचारणा । यदुक्तम्-केसिंचि होइ वित्तं, चित्तं अन्नेसिमुभयमन्नेसि । चित्तं वित्तं पत्तं तिण्णि वि केसिंचि धन्नाणं ॥ ९५ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३१॥
Page #120
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सर्वरत्नप्रधानं श्रीरामेणान्नममन्यत । परमान्नं तु पात्रत्राकृतं चिन्तामणीयताम् ॥ ९६ ॥
'श्री रामेण'-लङ्कातः प्रत्यागतेन । 'अन्नं'-भोजनम् । 'सर्वरत्नप्रधानं'-सकलमणिमुख्यम् । अमन्यत-मतम् । "उत्पत्तिदुर्लभा यस्य, व्ययो यस्य दिने दिने । सर्वरत्नप्रधानस्य, धान्यस्य कुशलं गृहे ॥ ॥ इति श्री रामश्लोकोऽयम् । लङ्काविजयं कृत्वा अयोध्यां प्रत्यागतस्य रामस्य भरतं प्रति वचनम् । 'पात्रत्राकृतं'-पात्रेधीनं क्रियते दीयते इति पात्रत्राः "देये त्रा च ७/२/१३३।" इति त्राप्रत्ययः । 'परमान्नं' इदं पात्रदेयं पायसम् । 'चिन्तामणीयतां' चिन्तारत्नमिव भवतु ॥ ९६ ॥
एष एवामृताहारो यः सत्पात्रे नियोज्यते । रसो न हीयते यस्य कल्पकोटिशतैरपि ॥ ९७ ॥
'य:' आहारः । 'सत्पात्रे' मुनिपुङ्वरूपे सुपात्रे । यदुक्तम्-मिथ्यादृष्टिसहस्रेषु, वरमेको ह्यणुव्रती । अणुव्रति-सहस्रेषु, वरमेको महाव्रती ॥ १ ॥
महाव्रति-सहस्रेषु, वरमेको हि तात्त्विकः । तात्त्विकस्य समं पात्रं न भूतं न भविष्यति ॥ २ ॥
'नियोज्यते'-दीयते । 'एष एव अमृताहारो'-अमृततुल्यः आहारः । 'यस्य कल्पकोटिशतैरपि'-कोटिशतयुगान्तैरपि। रसो न हीयते-पुण्यानुबन्धरूप: रस: न क्षीयते ॥ ९७ ॥
अभ्युत्तस्थौ विमृश्येति स्थालमादाय सुस्थिरः । उदञ्चदुच्चरोमाञ्चकञ्चकः स व्यराजत ॥ ९८ ॥ उद्भूतसुकृताङ्करः कृतधर्मद्रुमावृतिः । दारिद्रयद्वेषियुद्धाय सन्नद्ध इव शुद्धधीः ॥ ९९ ॥ (युग्मम् ) 'इति विमृश्य'-विचिन्त्य । 'सुस्थिरः' निश्चल: । 'स्थालं'-भोजनपात्रम् । 'आदाय'-गृहीत्वा । 'अभ्युत्तस्थौ'
82828282828282828282828282828282888
॥३२॥
Page #121
--------------------------------------------------------------------------
________________
प्रथम
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
अभ्युत्तिष्ठति स्म । 'उदञ्चदुच्चरोमाञ्चकञ्चकः' उदगच्छदुच्च-रोमाञ्चितदेहः । 'सः' सङ्गमः । 'व्यराजत'-राजते स्म ॥ ९८॥ पुनः कीदृशः स सङ्गम: ? 'उद्भूतसुकृताङ्करः'-उत्पन्नपुण्याङ्करः । 'कृतधर्मद्रुमावृतिः'-कृता धर्मद्रुमे आ सामस्त्येन वृतिर्येन सः । 'दारिद्रयद्वेषियुद्धाय'-दौर्गत्यशत्रु-सङ्ग्रामाय । 'सन्नद्धः इव'-कवचित इव । 'शुद्धधी:'विमलमतिः । सन्नद्धः सैनिकोऽपि रोमाञ्चितदेह:-उत्साहाङ्करित: सुस्थिरश्च भवति ॥ ९९ ।।
स तं विज्ञपयामास कलावानसि हे मुने ! । यत्तुल्या राज्ञि रङ्केऽपि रुचिः स्फुरति ते शुचिः ॥ १० ॥
'स' सङ्गमः । 'तं' मुनिम् । 'विज्ञपयामास'-विज्ञपयति स्म-हे मुने त्वं कलावान् अध्यात्मकलायुक्त: । चन्द्रपक्षेचन्द्रमा: । 'कलाशशैणच्छायाभृद्' इति हैम्याम् । असि वर्तसे । यतः ते तव । 'शुचिः'-पवित्रः । रुचि:-अभिलाषः । पक्षे-किरणः 'रोचिरतरुचिशोचिरंशुगः' इति हैम्याम् । 'राज्ञि'-नृपे । 'रङ्के'-दरिद्धे । 'तुल्या'-समाना (अस्ति) यदुक्तम्"निर्गुणेष्वपि सत्त्वेषु, दयां कुर्वन्ति साधवः । नहि संहरते ज्योत्सनां, चन्द्रश्चाण्डालवेश्मनि ॥ १०० ॥
अचिन्तितोपलम्भेन स्पर्शेन पदयोस्तव । त्वद्गुणै रक्तधातोर्मे कल्या कल्याणताञ्जनि ॥ १०१ ॥ ___ हे मुने । तव पदयोः 'अचिन्तितोपलम्भेन'-असङ्कल्पित-प्राप्तेन स्पर्शेन । सुवर्ण पक्षे स्पर्शमणिना । 'पारसमणि' इति भाषायाम् । त्वद्गुणैः रक्तधातोः-रक्ताः तन्मया रसादिसप्तधातवः यस्य तस्य मे । पक्षे-ताम्रधातोः । 'तानं म्लेच्छमुखं शुल्वं रक्तं व्यष्टमुदुम्बरमिति' हैम्याम् । 'कल्या'-पट्वी । 'कल्याणता'-भद्रता । पक्षे-सुवर्णता । 'कल्याणं कनकमिति' हैम्याम् । 'अजनि'-जाता । यथा स्पर्शमणिना रक्तधातोः सुवर्णता भवति तद्वत् रक्तधातोमें कल्याणता जातेत्यर्थः ।। १०१ ।।
मैत्रीविलास-प्रासाद ! प्रसादं तत्प्रभो कुरु । करुणातरुणीपुण्यतरतारुण्य तारय ॥ १०२ ॥
ARRARAUAYA8A8282828282828AKUR
॥३३॥
Page #122
--------------------------------------------------------------------------
________________
प्रथमः
पक्रम:
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'तत्'-तस्मात् । 'मैत्रीविलासप्रासाद'-मैत्रीक्रीडामन्दिर । 'प्रभो'-मुने । 'प्रसादं कुरु'-अनुग्रहं कुरु । 'करुणातरुणीपुण्यतरतारुण्य'-कृपाकामिनीपवित्रतरयौवन । मां तारय ॥ १०२ ॥
इमं दोषाकरं बालं दुर्बलं विगलद्वसुम् । निजसम्भावनेनात्र, पवित्रय महाव्रतिन् ॥ १०३ ॥
'महाव्रतिन्'-हे महामुने । शङ्कर-पक्षे-महादेव । 'महाव्रती वह्निहिरण्यरेताः' इति हैम्यां शिवनामसु । अत्र गृहे 'निजसम्भावनेन'-स्वागमनेन । पक्षे स्वोपरिधारणेन । 'इम-बालं' शिशुम् । पक्षे बालचन्द्रम् । 'पवित्रय'-पुनीहि । कथम्भूतं बालम् ? 'दोषाकर'-दोषसमूह-युक्तम् । पक्षे-निशाकरं (दोषाकर) चन्द्रम् । 'दुर्बलं'-नि:शक्तं पक्षेअल्पप्रकाशत्वात् बलविहीनम् । 'विगलद्वसं'-अविद्यमानद्रविणं पक्षे-अल्पकिरणम् । यथा महादेवः स्वजटायां बालचन्द्रं धारयति तथा हे मुने । मां मद्गृहागमनेन पुनीहि इत्यर्थः ॥ १०३ ॥
पूर्वरङ्गं विधायेति सुधाऽऽसारकिरा गिरा । आनन्दाश्रुजलोद्गारेश्छटाच्छोटं किरन्निव ॥ १०४ ॥ निषिञ्चन्निव भावहूँ पङ्कं प्रक्षालयन्निव । जलपूर्वतया पूर्णं दानं दातुमिवोद्यतः ॥ १०५ ॥ सप्रसादं सप्रमोदं, सादरं भावभास्वरम् । भक्तिदक्षं गताकाङ्क्षमस्तकक्षमशिक्षितम् ॥ १०६ ॥ तस्मै परमपात्रायापरमोऽपि स्वकर्मतः । युतः परमया भक्त्या, परमान्नमदात्तदा ॥ १०७ ॥
'इति सुधाऽऽसारकिरा'-अमृतवृष्टिकारिण्या । 'गिरा'-वाण्या । 'पूर्वरङ्गं'-उपक्रमं भूमिकां । 'विधाय'-कृत्वा । 'तस्मै परमपात्राय'-मुनये तदा । 'परमान्नं'-पायसम् । 'अदात्'-अयच्छत् । कीदृशः स सङ्गमः ? आनन्दाश्रुजलोद्गारै:
828282828282828282828282828282828282
॥३४॥
Page #123
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
प्रमोदबाष्पनीरनिर्गमैः । 'छटाच्छोटं'-भास्वरबिन्दून् 'छांटणा' इति भाषायाम् । 'किरन्निव'-स्रवन्निव । 'भावहूँ'-भाववृक्ष अश्रुजलैः निषिञ्चन्निव । 'पर्क'-कर्दमं अश्रुजलैः प्रक्षालयन्निव । 'जलपूर्वतया'-पूर्णं दानं दातुं उद्यत इव । जलदानपूर्वकमेव दानं दीयते इति प्राचीनरूढिः । अत्र जलदानस्थाने हर्षा श्रुजलमेव ज्ञेयम् । 'सप्रसाद'-प्रसन्नतायुतं । 'सप्रमोदं'-सहर्षम् । 'सादरं आदरसहितम् । 'भावभास्वरं'-भावोज्ज्वलम् । 'भक्तिदक्षं-भक्तिकुशलम् । 'गताकाक्षं'-निष्कामम् । 'अस्तकक्षं'-कोटिरहितं, अनुपममित्यर्थः । 'अशिक्षितं'-शिक्षारहितं, न केनाऽपि शिक्षितं यथा स्यात् तथा । एतानि क्रियाविशेषणानि । पुनः कथम्भूतः स सङ्गमः ? 'स्वकर्मतः'-निजभाग्यात् । 'अपरमोऽपि'-अपगता रमा-लक्ष्मी: यस्मात् स अपरमोऽपि अनुपमोऽपि वा । परमया भक्त्या युतः ॥ १०४ ॥ १०५ ॥ १०६ ॥ १०७ ।।
रस: शान्तो मुनेानात्करुणश्चात्मनिन्दया । दानप्रवृत्तितो वीरश्चासम्भावनयाऽद्भुतः ॥ १०८ ॥ वचस्विनां वचोऽतीतमगम्यं योगिनामपि । अमेयं मतिमानानां चतुःसङ्करमाप सः ॥ १०९ ॥ (युग्मम्)
मुनेः ध्यानात् शान्तः रसः । आत्मनिन्दया च करुण: रसः । दानप्रवृत्तित: वीरः रसः । 'असम्भावनया' अकल्पनया अद्भुतः रसः । ‘स सङ्गमः चतुःसङ्करं' चतुः संयोगं चतुर्णा रसानां मिश्रणम् । 'आप' प्रापत् । कथम्भूतं चतुः-सङ्करम्? 'वचस्विनां'-वाग्मिनाम् । 'वचोऽतीतं'-वचनातीतम् । 'योगिनामपि' योगधारिणामपि । 'अगम्यम्' अपार्यम् । 'मतिमानानां' मतिरेव मानं प्रमाणं येषां ते मतिमानास्तेषाम् । 'अमेयं'-अप्रमेयम् ॥ १०८ ॥ १०९ ॥
मुनये क्षीरदानम्प्रगृहीताभिधां भिक्षां दक्षः षष्ठी विचार्य सः । प्रगृहीतां मुनिश्चक्रे तदनुग्रहसाग्रहः ॥ ११० ॥
8282828282828282828282828282828888
॥३५॥
Page #124
--------------------------------------------------------------------------
________________
प्रथम
पक्रम:
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
भिक्षा सप्तविधा भवति । तद्यथा-"संसट्ठ-मसंसट्ठा उद्धड तह अप्पलेविया चेव । उग्गहिआ पग्गहिआ उज्झियधम्मा य सत्तमिआ ॥" (१) संसृष्टाभ्यां तत्खरण्टिताभ्यां हस्तपात्राभ्यां भिक्षा संसृष्टा । (२) असंसृष्टाभ्यां तु ताभ्यामसंसृष्टा । (३) स्थाल्यादिभ्यः स्वार्थं भोजनाय उत्क्षिप्ता 'उद्धृता' । (४) निर्लेपं पृथुकादि, तत्स्वरूपा अल्पलेपा । (५) भोजनकाले शरावाद्याहितभोज्यवस्तुमध्यादुत्पाटिता उद्गृहीता । (६) भोजनार्थं करोपात्तभोज्यमध्याद् दातुमीष्टा प्रगृहीता । (७) अन्यानभिलष्यमाणा परित्यज्यमानभक्ताद्यन्नरूपा उज्झितधर्मा ।
'दक्षः' निर्दोषाऽन्नग्रहणे कुशलः । स मुनिः प्रगृहीताभिधां षष्ठी भिक्षां विचार्य तदनुग्रहसाग्रह:-सङ्गमानुग्रहपरायणः मुनिः तां भिक्षां 'प्रगृहीतां' उपात्ताम् । चक्रे कृतवान् । अगृह्णादित्यर्थः ॥ ११० ॥
तत्पुण्यराशिपल्यस्य धर्मलाभाशिषा शिखाम् । मुनिर्निर्माय निर्माय-चित्तः स्वाश्रयमाश्रयत् ॥ १११ ॥
'तत्पुण्यराशिपल्यस्य' सङ्गमपुण्य पुञ्जपल्यस्य । पल्यो धान्यमानविशेषः । 'धर्मलाभाशिषा' धर्मलाभप्रदानेन । 'शिखां' धर्मलाभदानरूपाम् । 'निर्माय' कृत्वा । 'निर्माय-चित्तः' मायारहितमानसः । 'मुनिः' तपोधनः । 'स्वाश्रयं' निजधामम् । 'आश्रयत्' गतः ॥ १११ ॥
828282828282828282828282828282828282
॥३६॥
Page #125
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
Terr
माता गृहान्तरायाता, तस्मै सुस्मेरमानसा । निषण्णायाविषण्णात्मा, पायसं पुनरप्यदात् ॥ ११२ ॥
'सुस्मेरमानसा' - प्रफुल्लचित्ता । 'गृहान्तरायाता' - अन्यगृहादागता । 'अविषण्णात्मा' प्रसन्नात्मा । 'माता' धन्या । 'तस्मै निषण्णाय'- उपविष्टाय सङ्गमाय । 'पायसं' - परमान्नम् । 'पुनरपि'- भूयोऽपि । 'अदात् ' यच्छति स्म ॥ ११२ ॥ भोजयेन्मधुरं स्निग्धमम्बा बालं बलादपि । भुक्तोऽयं स्वयमेवेति, हृष्टा नाचष्ट किञ्चन ।। ११३ ॥ 'अम्बा'- माता । 'बलादपि' आग्रहपूर्वकमपि । 'बालं'- शिशुम् । 'स्निग्धं' - मधुरं मृष्टमन्नम् । 'भोजयेत्' - भोजनं कारयेत् । अयं सङ्गमस्तु स्वयमेव भुक्तः इति विचिन्त्य । 'हृष्टा' प्रमुदिता । किञ्चन। 'नाचष्ट' न कथितवती ॥ ११३ ॥
अहो काऽप्यस्य बालस्य लोभसंक्षोभसङ्गतिः । मुनिदानफले येन, पश्य माताऽपि वञ्चिता ॥ ११४ ॥ 'अहो' इत्यामन्त्रणे । 'पश्य' विलोकय । अस्य बालस्य । 'लोभसंक्षोभसङ्गतिः '- लोभसंक्षोभसङ्गमः । काऽपि अद्भुता । येन मुनिदानफले माताऽपि वञ्चिता । दानाऽवसरे मातुरनुपस्थिते: कवेरियं कल्पना ॥ ११४ ॥
आ तूर्णं पुण्यपूर्णस्य, प्रमोदभरशालिनः । अमृताहारतस्तस्मात्, तस्यासीदाशितंभवः ॥ ११५ ॥
आ वाक्यारम्भे पादपूर्तावव्ययम् । 'प्रमोदभरशालिनः '-आनन्दातिशयशालिनः । 'पुण्यपूर्णस्य' - सुकृतपूरितस्य । 'तस्य' सङ्गमस्य । 'तस्मात् अमृताहारत:' मुनिदानात् सुधाभूतात् भोजनात् । 'तूर्णं' क्षिप्रम् । अतूर्णमित्यपि पाठः 'अतूर्णं' शनैः शनैः । 'आशितंभव:'- तृप्ति: । 'आसीत्' - अभवत् ॥ ११५ ॥
अथाचान्तः स विश्रान्तः प्रशान्ताभ्रान्तमानसः । अर्जितोर्जितराज्यश्री-रिवानन्दमविन्दत ॥ ११६ ॥
R&R
प्रथमः
प्रक्रमः
॥ ३७ ॥
Page #126
--------------------------------------------------------------------------
________________
प्रथम
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अथ । 'आचान्तः' गृहीतचुलुकः । 'प्रशान्ताभ्रान्तमानसः'-प्रशान्तं अभ्रान्तं-भ्रान्तिरहितं च मानसं यस्य सः । 'विश्रान्तः'। 'सः' सङ्गमः । 'अर्जितोर्जितराज्यश्री: इव'-प्राप्त-महाराज्यलक्ष्मी: इव । 'आनन्दं'-मुदम् । अविन्दतप्रापत् ॥ ११६ ॥
प्रसाधितस्य तत्पुण्यपाकस्य प्रगुणैर्गुणैः । अप्रमेयमपि प्राज्ञाः सम्भावयत सौरभम् ॥ ११७ ॥
'प्रगुणैः'-सज्जैः । 'गुणैः'-आत्मगुणैः । पाकपक्षे-सूदैः । 'सूदस्त्वौदनिको गुणः' इति हैम्याम् । 'प्रसाधितस्य'निर्मितस्य । 'तत्पुण्यपाकस्य' सङ्गमपुण्यविपाकस्य । पक्षे-पवित्रभोजनस्य । 'अप्रमेयमपि'-अनन्तमपि । 'सौरभं'-सुरभि । 'प्राज्ञाः' हे बुद्धिमन्त: ! । 'सम्भावयत'-चिन्तयत ॥ ११७ ॥
तथाहि-मङ्गल्यं दक्षिणावर्त तीक्ष्णघाति रसायनम् । गुर्वदाह्यं पवित्रं च ननं दानं सुवर्णति ॥ ११८ ॥
दानं सुवर्णति सुवर्णमिव जायते । कथम् ? 'मङ्गल्यं' उपद्रवोपशमनात् । सुवर्णपक्षे दारिद्रयामङ्गलाऽपनयनात् मङ्गलकारि। 'दक्षिणावर्त' जीवानुकूल्यात् । पक्षे तप्तं सुवर्णं दक्षिणावर्तं करोति । 'तीक्ष्णघाति' तीक्ष्णं विषं मोहविषं तद्घातित्वात् तीक्ष्णघाति । 'तीक्ष्णं गरलः' इति हैम्याम् । पक्षे तीक्ष्णं लोहं तद्घाति । लोहं स्वर्णेन म्रियते इति धातुवादिनः । तीक्ष्ण-कृष्णामिषे अयः इति हैम्याम् । 'रसायनं' रसस्य शान्तरसस्य अयनात् प्राप्तेः रसायनम् । पक्षे रसेन पारदेन अयनं यस्य । 'गुरु' त्रिकोटिशुद्धत्वात् । पक्षे-गुरुत्वात् गुरु । 'अदाह्य' कुविकल्पादिना अग्निना अदाह्यम् । पक्षे अग्निना अदाह्यम् । 'पवित्र' निजफलदानात् । पक्षे-कुथिताऽभावात् । 'नदं' विनययुक्तम् । पक्षे-नमनशीलम् । एवमष्टगुणोपेतं दानं सुवर्णायते । सुवर्णमपि अष्टगुणोपेतं भवति यदुक्तं संवेगरंगशालायां भाव-साधु-वर्णने-विसघाइ रसायण मंगलत्थविणीए
satasa8RSR88RSONASRSASASASRSANASNA
॥३८॥
Page #127
--------------------------------------------------------------------------
________________
प्रथम
पक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
पयाहिणावत्ते। गुरुए अडज्झऽकुच्छे, अट्ठ सुवन्ने गुणा हुंति ॥ ८८४८ ॥ इय मोहविसं घायइ, सिवोवएसा रसायणं होइ। गुणओ य मंगलत्थं, कुणइ विणीओ य जोगोत्ति ॥ ८८४९ ॥ मग्गणुसारि पयाहिण-गंभीरो गरुयओ तहा होइ । कोहग्गिणा अडज्झो, अकुच्छ सइ सीलभावेणं ॥ ८८५० ॥ ॥ ११८ ॥
दाक्षिण्याद्धातुवादोत्थमुपदेशात्तु धातुजम् । दानं स्वारिकं हेम कुमारं गीयतेऽधिकम् ॥ ११९ ॥
'दाक्षिण्यात्'-नैपुण्यात् । 'धातुवादोत्थं'-धातुवादजनितं । उपदेशात्तु धातुजं हेम । यदुक्तम्-"रससिद्धि: कला विद्या, धर्मस्तत्त्वं धनार्जना । विना गुरूपदेशेन, प्राज्ञस्यापि न सिध्यति ।" 'इदं दानं हेम-सुवर्णं तु । 'स्वारसिकं'-स्वरसेन निर्वृत्तं स्वारसिकम् । कुमारं शुद्धसुवर्ण अधिकं गीयते - कीर्त्यते । अयं भाव:-धातुजं हेम दाक्षिण्य-धातुवादोपदेशादिबहुवस्तूनि अपेक्षते । इदं दानहेम स्वारसिकं निरपेक्षमस्ति । अत एव तत् कुमारं शुद्धसुवर्णं गीयते ॥ ११९ ॥
महामहायँ दुर्लम्भं, स्वयंभूर्भूतदोषहृत । शालिग्रामभवं दानमेतत् स्वर्णं कुमारकम् ॥ १२० ॥
'महामहायँ'-अतीव अमूल्यम् । 'दुर्लभ्यं'-दुष्प्रापम् । 'स्वयम्भूः' गुर्वाद्युपदेशरहितं स्वयं भवतीत्येवंशीलम् । स्वर्णपक्षे-न धातुजम् । 'भूतदोषहृत्'-अतीतकालाजितपापहारि । पक्षे-प्रेतदोषापहारि । 'शालिग्रामभवं'-शालिग्रामे भवंजातम् । एतत् दानं कुमारकं अतिशुद्धं स्वर्णं कथ्यते ॥ १२० ॥
कुमारकनकाकारं दानमत्राजनिष्ट यत् । इतीव संनिवेशोऽयं शालिग्राम इतीरितः ॥ १२१ ॥ 'अत्र यत् कुमारकनकाकारं'-शुद्धस्वर्णसमानम् । पक्षे-कार्तिकेयसमानम् । कार्तिकेयः किल शङ्करपुत्र: । 'दानम् ।
828282828282828282828282828282828282
॥३९॥
Page #128
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
अजनिष्ट' जातम् । 'इतीव अयं संनिवेशः' ग्रामः । 'शालिग्राम' 'इति ईरितः'-कथितः । यतः शिवलिङ्गे हि 'शालिग्राम' इति संज्ञा प्रचलिताऽस्ति ॥ १२१ ॥
वत्सकान्यनुगच्छन्ति, येन गावः समुत्सुकाः । शिश्रिये वत्सपालं तरात् तं धर्मकामधुक् ॥ १२२ ॥
'येन समुत्सुकाः'-अतीवोत्कण्ठिता गावः । 'वत्सकानि' निजापत्यानि । 'अनुगच्छन्ति'-अनुयान्ति 'तत्' तथा 'दूरात्'। 'धर्मकामधुक्'-धर्मकामधेनुः । 'तं वत्सपालं' सङ्गमम् । 'शिश्रिये'-आश्रितवती । यथा धेनुः वत्सानि अनुगच्छति तथा धर्मकामधेनुः सङ्गमं श्रितवती इत्यर्थः ॥ १२२ ।।
मिथ्यात्वपुद्गलानेव मन्ये मदनकोद्रवान् । रुरोद विमलीकर्तुमिव धन्याऽऽत्मजन्मनः ॥ १२३ ॥
'धन्या'-सङ्गमजननी । 'आत्मजन्मनः'-पुत्रस्य । 'मदनकोद्रवान्'-तुच्छधान्यविशेषा मदनकोद्रवाः तत्समान् मिथ्यात्वपुद्गलान् । 'एव:' अवधारणे । 'विमलीकर्तुमिव' । 'रुरोद'-रोदिति स्म इत्यहं मन्ये ॥ १२३ ॥
शतैः सुपाटकः प्राप्यः सहस्त्रैः प्रातिवेश्मिकः । तस्यास्तु प्रतिवेशिन्यः प्राप्ताः कोटि परां पुनः ॥ १२४ ॥ द्रष्टव्या-७१ श्लोकटीका ॥ १२४ ॥ अषडक्षीणमंत्रोऽयं पर्व स्वस्मै प्रकाश्य यः । पायसोपक्रमं चक्रे परलोकफलप्रदम् ॥ १२५ ॥
'य: अयं अषडक्षीणमंत्रः'-न विद्यन्ते षडक्षिणी यत्र तथाविधा गुप्तमंत्रणा विद्यते यस्य स सङ्गम:, दानपूर्वं दानानन्तरं वा सङ्गमेन न स्वमात्रे कथितं तस्मात् अषडक्षीणमंत्र: स सङ्गमः । 'पूर्व'-प्राक् । 'स्वस्मै' आत्मने । 'प्रकाश्य' निवेद्य । 'परलोकफलप्रदं' कृत्यम् । 'पायसोपक्रम' 'पायसेन' परमान्नेन उपकमम्-आरम्भम् । 'चक्रे'-करोति स्म ॥ १२५ ॥
828282828282828282828282828282828482
॥४०॥
Page #129
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
ERERERE
कन्या सूत्रं गजपटी, स्वयंभूर्देवता तथा । बालेन्दुरुपमानानि स्युस्तद्दानस्य शैशवे ।। १२६ ।। ‘तद्दानस्य’-संगमदानस्य । 'शैशवे'- बालत्वे प्रारंभो इत्यर्थ: । 'कन्या' कुमारी स्त्री । 'सूत्र' कर्तितं सूत्रम् । 'गजपटी'देशान्तरीयं वस्त्रम् । 'तथा स्वयंभूः देवता' ब्रह्मा । बालेन्दुः- बालचन्द्र:- एतानि ' उपमानानि स्युः' । यथा एतानि वस्तूनि क्रमेण वर्धमानानि पूर्णतां प्राप्नुवन्ति, तथा तद्दानमपि पूर्णतां गमिष्यति । अयं भावः - कुमारी, पत्नी माता मातामही इत्यादि स्वरूपं प्राप्य विशाल-परिवारस्य कारणं भवति । सूत्रं अन्ततोगत्वा वस्त्रं भवति । स्वयंभूः ब्रह्मा एकोऽहं बहु स्यामिति भावनया पौराणिकमतेन समग्रसृष्टेर्मूलकारणं भवति । बालचन्द्रः प्रतिपच्चन्द्रः पूर्णः चन्द्रो भवति । तथेदं दानमपि विस्तारं गमिष्यति ॥ १२६ ॥ १२७ ॥
श्रीनाभेयप्रपौत्रः श्री-श्रेयांसो जातिसंस्मरः । कलाकल्पलतामूलं मूलदेवश्च भूपभूः ॥ नागरी गुणगौराङ्गी, चन्दना नृपनन्दना । ग्राम्योऽयं बालगोपालः प्रदातेत्यद्भुतं पुनः ॥ १२८ ॥ 'श्रीश्रेयांसः ' ' श्रीनाभेयप्रपौत्रः - श्री आदिनाथ- प्रपौत्रः - श्रेयांसः । 'जातिसंस्मर: ' जातिस्मरणज्ञानवान् आसीत् । 'मूलदेवः' । च: समुच्चये । 'कलाकल्पलतामूलं' - कलाकल्पवल्लिकन्दम् । 'भूषभूः ' - राजपुत्रः अभवत् ॥ १२७ ॥ 'गुणगौराङ्गी' - गुणोज्ज्वलाङ्गी । चन्दना 'नागरी' नगरे भवा पौरी इत्यर्थः । 'नृपनन्दना' - राजपुत्री आसीत् । 'अयं पुनः ग्राम्यः' ग्रामे भवः ग्राम्य: । 'बालगोपाल : ' - बालश्चासौ गोपालश्चेति । 'प्रदाता इति अद्भुतम्' । अन्ये दातारः अनेकगुणवैभवसमलङ्कृताः आसन् । अयं तु अज्ञो ग्रामीणो गोपशिशुः प्रदाता इति अत्र आश्चर्यम् ॥ १२८ ॥
चन्दनायाः किमाश्चर्यं स्वशिष्यायाः स्वयं प्रभुः । सामग्र्याः कारको जज्ञे, चतुर्धाभिग्रहाग्रही ॥ १२९ ॥ 'चन्दनायाः किमाश्चर्यं' किंचित्रम् ? यतः 'चतुर्धाभिग्रहाग्रही' द्रव्यक्षेत्रकाल भावाभिग्रहाग्रही । 'स्वयं प्रभुः -
ERERERED
प्रथमः
प्रक्रमः
॥ ४१ ॥
Page #130
--------------------------------------------------------------------------
________________
प्रथम
पक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
श्री महावीरदेव: । 'स्वशिष्यायाः सामण्याः' दानसामाया: । 'कारको'-विधायकः । 'जज्ञे'-अभवत् । अत्र तु नास्ति साक्षात्तीर्थकरः नापि च राजपुत्री तथापि महाफलं दानमभूदिति चित्रम् ॥ १२९ ॥
मूलदेवेन तत्कालं स्वेच्छा स्वच्छतयोदिता । बालेनापि महेच्छेना-नेन मौनं कृतं हितम् ॥ १३० ॥
'मूलदेवेन स्वेच्छा'-निजकामना । 'तत्कालं'-दानक्षणे एव । 'स्वच्छतया'-निर्मलतया । 'उदिता'-कथिता प्रकटीकृतेत्यर्थः । 'अनेन महेच्छेन'-उदारेण । सङ्गमेन बालेनापि हितं मौनं कृतमिति । निष्कामं दानं दत्तम् । मूलदेववत् मनसि न कापि कामना कृतेत्यर्थः ॥ १३० ॥
अनुदानं पुरो मातुर्मीनं यत्सङ्गमो व्यधात् । मन्ये सत्यं तदैवाभून्मौनं सर्वार्थसाधकम् ॥ १३१ ॥
'अनुदानं'-दानानन्तरम् । 'मातुः'-जनन्याः । 'पुरः'-अग्रे । 'सङ्गमः यत् मौनं व्यधात्'-अकरोत् । 'तदैव' तत्काले | एव । 'मौनं सर्वार्थसाधकं' इति लोकरूढं सूत्रम् । 'सत्यम् अभूत्' इति 'मन्ये' ॥ १३१ ॥
तदार्जवं वासना सा, दुष्प्रापाऽस्तु कलौ नृणाम् । दाने दत्ते तु यत्तस्य, मौनं तदापि दुष्करम् ॥ १३२ ॥
'कलौ'-कलिकाले । 'नृणां'-मानवानाम् । 'तदार्जवम्'-तत् सङ्गमस्य ऋजुत्वम् । 'सा वासना'-सङ्गमस्य सा भावना। 'दुष्प्रापा'-दुर्लभा अस्तु-भवतु । किन्तु 'दाने दत्ते तु यत् तस्य' केवलं मौनं तदपि दुष्करम् ॥ १३२ ॥
महादानेऽपि यत्तस्य, न सुरा ववृर्युवसु । दातुं किल व्यलम्बन्त, तत्प्रभूतं भवान्तरे ॥ १३३ ॥
'तस्य' सङ्गमस्य । 'महादानेऽपि यत् सुराः'-देवाः । 'वसु' द्रव्यं । 'न ववृषुः'-अवर्षन् । तत्र कवि: उत्प्रेक्षते: 'तत् भवान्तरे'-आगामिभवे । 'प्रभूतं'-पुष्कलं द्रव्यं दातुं देवाः किल व्यलम्बन्त-विलम्बितवन्तः ॥ १३३ ॥
ARRARAUAYA8A8282828282828AKUR
॥४२॥
Page #131
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
न स्थानं धर्मसंस्थानं, न चास्य विमलं कुलम् । नोपदेशः पुण्यदेशः, सन्निधिर्न धियां निधिः ॥ १३४ ॥ इतीवानवधानेन, संमोहेनावधीरितः । स कर्मविवरं प्राप्य, मन्ये स्वार्थमसाधयत् ॥ १३५ ॥ (युग्मम् )
'अस्य सङ्गमस्य न धर्मसंस्थानं'-धर्मस्य संस्थान-स्थिति: यत्र तादृशं धर्मसंस्थान-स्थानम् । 'न च विमलं'उज्ज्वलं कुलम् । 'न पुण्यदेशः' पुण्यस्य देशः-विभागो यत्र स न पुण्यदेशः । 'उपदेशः' मुनीनामुपदेश: 'न धियां'न बुद्धीनाम् । 'सन्निधिः' समीपम् । अत्रापि नकारो द्रष्टव्य: । निधिः अर्थसञ्चय: नास्ति ॥ १३४ ॥
'इतीव अनवधानेन'-असावधानेन । 'संमोहेन'-मोहराजेन । 'अवधीरित:'-अवगणितः । 'स'-सङ्गमः । 'कर्मविवरं'-कर्म-च्छिद्रम् । 'प्राप्य'-लब्ध्वा । 'स्वार्थ'-निजप्रयोजनम् । 'असाधयत्'-साधितवानिति । 'मन्ये' आशङ्के इति कविवचनम् ॥ १३५ ॥
दाताऽऽहारस्य तं भुक्तं, तृणायासौ न मन्यते । तेनापरिणतस्तस्य, विचक्रेऽतिक्रुधेव सः ॥ १३६ ॥
'आहारस्य'-पायसस्य । 'दाता' असौ सङ्गमः । 'तं भुक्तं'-आहारम् । 'तृणाय'-अपिरत्राध्याहार्यः, 'न मन्यते'तृणतुल्यमपि न गणयतीत्यर्थः । 'तेन अतिक्रुधा इव'-अतिरोषेण इव । 'सः आहारः'-अपरिणत: जठरे अपक्व आहारः । 'तस्य विचक्रे'-विकारं गतः ॥ १३६ ।।
कुञ्चिका पुण्यकोशस्य तस्य गूढा विशूचिका । सूचिका गुणयोगेऽभून्न तु दोषस्य सूचिका ॥ १३७ ॥
'तस्य'-सङ्गमस्य । 'गूढा'-गुप्ता । 'विशूचिका'-सद्योघाती उदरातङ्कः 'अभूत्' । कथम्भूता विशूचिका ? 'पुण्यकोशस्य'-सुकृतनिधेः । 'कुञ्चिका'-पुण्यकोशोद्घाटने कुञ्चिका इत्यर्थः । 'गुणयोगे' - सद्गुणसंयोगे । पक्षे
828282828282828282828282828282828482
॥४३॥
Page #132
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
SASApsa 8282828282828282828282828282
सूत्रयोगे। 'सूचिका'-सूचितकारिणी । पक्षे सूची । इत्थं सा विशूचिका गुणकारिणी अभवत् 'न तु दोषस्य सूचिका' कथयित्री ॥ १३७ ॥
प्रायः स्मरत्यभावेऽपि हा मातरिति दुःखितः । सा प्रत्युत मुनिध्यानात् तस्यासन्नापि विस्मृता ॥ १३८ ।
'प्रायः' मातुः ‘अभावेऽपि' 'हा मातः' 'इति' जल्पन् दुःखितो 'बालः स्मरति' । असतीमपि मातरं स्मरतीत्यर्थः । 'तस्य' सङ्गमस्य । 'प्रत्युत सा' धन्या माता 'आसन्नापि'-समीपगाऽपि । 'मुनिध्यानात्' मुनिध्यानप्रभावात् । 'विस्मता'विस्मृतिं गता ॥ १३८ ॥
प्रायः कण्टकभङ्गोऽपि स्याद्धर्मे रङ्गभङ्गदः । सङ्गमस्य पुनः प्राण-संशयोऽपि न भावभित् ॥ १३९ ॥
'प्रायः' 'कण्टकभङ्गोऽपि'-कण्टकवेधोऽपि मनाग् दुःखमपि इत्यर्थः । 'धर्मे' सुकृते । 'रङ्भङ्गदः'-उल्लासमर्दी । 'स्यात्'-भवेत् 'सङ्गमस्य-पुनः प्राण-संशयोऽपि भावभित्'-भावभञ्जको । 'न अभूत्'-न जातः ॥ १३९ ॥
स दध्यौ धीरधौरेयः, पात्रादानबलोज्ज्वलः । मृतेरवश्यंभाविन्या, भावज्ञानां कुतो भयम् ॥ १४० ॥
'पात्रादानबलोज्ज्वल:'-सुपात्रदानबलनिर्मल: । 'धीरधौरेयः' धीराग्रणी: । 'स'-सङ्गमः । 'दध्यौ' चिन्तयति स्म। किमित्याह-'अवश्यम्भाविन्याः' अवश्य भवतीत्येवंशीलायाः। मृतेः' मरणात् । भावज्ञानां'-तत्त्वज्ञानाम् । कुतः भयम् ? ॥१४०॥
पान्थः पथि स दुःखी यो याति शम्बलदुर्बलः । पात्रदानेन संपन्नं, शम्बलं सबलं तु मे ॥ १४१ ॥
'यः पान्थः'-प्रवासी । 'पथि'-मार्गे । 'शम्बल-दुर्बल:'-पाथेयेन रहितः । 'स दुःखी' भवति । 'पात्रदानेन तु मे'परलोकप्रयाणे । 'सबलं' सशक्तं । 'शम्बलं' प्राथेयम् । सम्पन्नं प्राप्तम् । अतो नास्ति मे कोपि चिन्तालवः ॥ १४१ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥४४॥
Page #133
--------------------------------------------------------------------------
________________
श्री शालिभद्र महाकाव्यम्
FRERERE
कम्बलावरणस्यापि सत्यं मे भाग्यतोऽभवत् । पात्रदानमहापुण्यं कर्पूरेणाऽऽस्यपूरणम् ॥ १४२ ॥ 'कम्बलावरणस्यापि' कम्बलमेव आवरणं वस्त्रं यस्य तस्यापि । 'मे' मम । भाग्यतः सत्यं निश्चितम् । 'पात्रदानमहापुण्यं' पात्रे दानात् जातं महापुण्यम् 'कर्पूरण' घनसारेण 'आस्यपूरणम्' मुखस्थगनम् । 'अभवत्' जातम् ॥ १४२ ॥ पशुदेश्यः पशुप्रेष्यः, क्वाहं सर्वबहिष्कृतः । क्व वा मुनि-महेन्द्रोऽयं सुमनोराजिशेखरः ॥ १४३ ॥
क्व अहम् । 'पशुदेश्य:'- पशुसमः । 'पशुप्रेष्यः'- पशुदासः । 'सर्वबहिष्कृतः ' सर्वलोकात् निराकृतः ? | 'क्व वा अयं' । 'सुमनोराजिशेखरः ' - विद्वदावलीमुख्यः । इन्द्रपक्षे - सुमनसां देवानां राजिषु आवलीषु शेखरः मुख्यः । 'मुनिमहेन्द्र: ' - मुनिमुख्यः । पक्षे - इन्द्रः ॥ १४३ ॥
समग्रा सा क्व सामग्री, क्व मे सर्वविहीनता । विशाला चन्द्रशालाऽसौ पर्णशालामधिश्रिता ॥ १४४ ॥
'क्व सा समग्रा' - संपूर्णा सामग्री परमान्न भोजन-साधुसमागमनादिरूपा ? 'क्व' च 'मे' मम। 'सर्व-विहीनता'बाह्यान्तरसर्ववैभवरहितता ? । तन्नूनं 'असौ विशाला' - महती । 'चन्द्रशाला' - शिरोगृहम् । 'पर्णशालाम्'- उटजम् । 'अधिश्रिता' - आश्रिता इति मन्ये । इयं पूर्वोक्ता सामग्री कुटीरकोपरि चन्द्रशाला - समाना जातेत्यर्थः ॥ १४४ ॥
परान्नं मां तु संस्थाप्य, परमान्नं दधेऽम्बया । मया तु परमार्थान्नं कृत्वाऽर्थान्निजकानहो ।। १४५ ॥ 'अम्बया' मात्रा । 'मां तु परान्नं' परपिण्डादं परपिंडभोजिनम् । संस्थाप्य' न्यस्य । 'परमान्नं' - क्षीरम् । 'दधे' अधारि । मया । 'तु' किन्तु । निजकान् स्वकीयान् । 'अर्थान्' प्रयोजनान् । 'कृत्वा' - विधाय । 'अहो' इत्याश्चर्ये । ‘परमार्थान्नं' मुनिदानजनितं वास्तवभोजनं परलोक - प्रयाण पाथेयं । 'दधे' विदधे कृतम् ॥ १४५ ॥
sa
प्रथमः
प्रक्रमः
।। ४५ ।।
Page #134
--------------------------------------------------------------------------
________________
प्रथमः
पक्रम:
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
साम्प्रतं साम्प्रतं मेऽसौ, प्रशमामृततल्लिका । शरणं शरणं शान्तेर्भूयान्मुनिमतल्लिका ॥ १४६ ॥
'साम्प्रतं'-इदानीम् । 'असौ प्रशमामृततल्लिका' प्रशान्तिपीयूषतटाकिका-तुल्यः । 'शान्तेः'-शमस्य । 'शरणं'धाम । 'मुनिमतल्लिका'-श्रमणश्रेष्ठः । 'शरणं'-आश्रयः । 'भूयात्'-भवतु इति 'साम्प्रतं'-उचितम् ॥ १४६ ॥
सतां निदर्शनीयेऽस्मिन्, रत्नादर्शसुदर्शने । पुरस्कृतो महात्मेव, लघुके प्रतिबिम्बित: ॥ १४७ ॥
'सतां'-सज्जनानाम् । 'निदर्शनीये'-उदाहरणीये । 'रत्नादर्शसुदर्शने'-रत्नदर्पण इव शोभनं दर्शनं यस्य तस्मिन् । 'लघुके'-बालसङ्गमे । 'पुरस्कृतः' ध्यानतः हृदयस्य अग्रस्थितः । 'महात्मा'-महामुनिः । 'इव'-जाने । 'प्रतिबिम्बित:'संक्रान्तः ॥ १४७ ॥
नामुञ्चद्धर्मरङ्गस्तं, तदात्वमपि सङ्गतः । प्राणान्तसङ्कटेऽप्याप्ते, राजपुत्र इवोत्तमः ॥ १४८ ॥
'प्राणान्तसङ्कटेऽपि' मरणापत्तावपि । 'आप्ते' आगते । 'उत्तमः' श्रेष्ठः । 'राजपुत्रः इव'-नृपनन्दन इव । 'तदात्वम्' तत्कालम् । 'सङ्गतः' अपि संलग्न: अपि । धर्मरङ्गः-सुकृत रागः । 'तं' सङ्गमम् । 'न अमुञ्चत्' न अत्यजत् । अर्थात् मृत्युसमयेऽपि तेन धर्मो न त्यक्तः ॥ १४८ ।।
आचारः कुलमाख्याति, यदि सत्यमिदं वचः । निर्णीतं दान-धैर्याभ्यां, तत्स क्षत्रियगोत्रभूः ॥ १४९ ॥
'आचारः' वर्तनम् । 'कुलम्' अन्वयम् । 'आख्याति' कथयति । 'यदि इदं वचः' वचनं । 'सत्यं'-समीचीनम् । 'तत्' तस्मात् । 'दानधैर्याभ्यां' तस्य विश्राणनधृतिभ्याम् । 'निर्णीतं' निश्चितम् । यत् । 'सः' सङ्गमः । 'क्षत्रियगोत्रम्' क्षत्रियकुलप्रभवः ॥ १४९ ॥
828282828282828282828282828282828282
॥४६॥
Page #135
--------------------------------------------------------------------------
________________
श्री
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सौभाग्यं सङ्गमस्याहो, नवोढाऽपि सुवासना । प्रिया सतीव सोल्लासा तस्याभूत् सहयायिनी ॥ १५० ॥
'अहो -आश्चर्ये । 'सङ्गमस्य सौभाग्य'-सुभगता । 'नवोढाऽपि'-तत्कालपरिणीता अपि तत्कालजनिताऽपि इत्यर्थः । 'सुवासना' शुभा भावना । 'सोल्लासा' सोत्साहा । 'सती' पतिव्रता । 'प्रिया' 'इव' पत्नी इव । 'तस्य' सङ्गमस्य । 'सह-यायिनी' सहगामिनी । 'अभूत्' अजायत । परलोक-गमनेऽपि सुभावना सार्धमचलदित्यर्थः ॥ १५० ।।
रूपस्थध्यानतो ध्यात्वा, पञ्चमं परमेष्ठिनम् । समाधान-सुधाकुण्डे कण्ठदने स मग्नधीः ॥ १५१ ॥ निराकृत्य गति दिव्यां दानशीलविनाकृताम् । दानध्यानानुसन्धानाद् दानशीलां गतिं ययौ ॥ १५२ ॥
'पञ्चमं परमेष्ठिनं' पञ्चमपदे स्थितं मुनिम् । 'रूपस्थध्यानतो'-रूपस्थनाम्ना तृतीयध्यानेन । 'ध्यात्वा'-प्रणिधाय 'समाधान सुधाकुण्डे' समाधिपीयूष जलाशये । 'कण्ठदने' कण्ठप्रमाणे, प्रमाणेऽर्थे "वोवं" (३-१-१४२) इति सूत्रेण दघ्नट्-द्वयसट् । 'मग्नधी:'-निविष्टमतिः । 'स:'-सङ्गमः ॥ १५१ ॥
'दिव्यां'-देवलोक-सम्बन्धिनीम् । 'दानशीलविनाकृतां' दानब्रह्मचर्यादि धर्मरहिताम् । 'गर्ति' देवगतिम् । 2 'निराकृत्य' अनादृत्य । 'दानध्यानानुसन्धानात्' वितरण-विचारणानुबन्धात् । 'दानशीलां' दान-प्रधानाम् । 'गर्ति' मनुष्यगतिमित्यर्थः । 'ययौ' गतः ॥ १५२ ॥
मर्त्यत्वे देवभोगानां, लब्धिश्चित्रविधायिनी । इतीव सुमनुष्यत्व-सङ्गमं सङ्गमो व्यधात् ॥ १५३ ॥
'मर्त्यत्वे'-मनुष्यत्वे । 'देवभोगानां'-दिव्यसुखानाम् । 'लब्धि:'-प्राप्ति: । 'चित्रविधायिनी'-आश्चर्यकारिणी । 'इतीव'-सञ्चिन्त्य । 'सङ्गमः सुमनुष्यत्वसङ्गम-सुनरत्वसंयोगम् । 'व्यधात्' अकरोत् ॥ १५३ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥४७॥
Page #136
--------------------------------------------------------------------------
________________
श्री
प्रथमः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
दत्त्वा भुक्त्वा च तत्तादृक् कथं भोक्ष्ये कदन्नकम् । इति ध्यात्वेव तत्याज, निर्व्याजः स स्वजीवितम् ॥१५४ ॥
'तत् तादृक्-श्रेष्ठं परमान्नम् । 'दत्वा'-अर्पयित्वा । 'भुक्त्वा '-अभ्यवहार्य । 'कदन्नकम्'-दरिद्रजनोचितं कुत्सितम् अन्नम् । 'कथं भोक्ष्ये'-खादिष्यामि ? 'इति ध्यात्वा इव' विचार्य इव । 'निर्व्याजः' निष्कपटः । 'सः' सङ्गमः । 'स्वजीवितं' निजजीवनम् । 'तत्याज' अजहात् । मृतः इत्यर्थः ॥ १५४ ॥
अर्थे ग्रन्थिस्थिते को नु, कुवासे निवसेद् बुधः । पात्रदानधनः सैष ग्रामाङ्गे ते ततोऽत्यजत् ॥ १५५ ॥
'अर्थे' धने, 'ग्रन्थिस्थिते' स्वसमीप स्थिते सति, को नु, 'कुवासे' कुत्सिते-स्थाने । 'निवसेद्' स्थितिं कुर्यात् ? 'सैषः' स एष सङ्गमः । 'पात्रदानधनः' सुपात्र-दानमेव धनं यस्य सः । 'ततः ते ग्रामाले ग्रामश्च अङ्गं-शरीरं च इति कुत्सिते ग्राम-शरीरे । 'अत्यजत्' अजहात् ॥ १५५ ॥
दानमुद्रां करे कृत्वा, दधद्धर्माधिकारिताम् । सतां सेव्यः कथं त्वेष, स्यात्तिरश्चामनुपूवः ॥ १५६ ॥
'दानमुद्रां' वितरणमुद्रम् । 'महोर' इति भाषायाम् । 'करे' हस्ते । 'कृत्वा' विधाय । 'धर्माधिकारितां' धर्माध्यक्षताम् । 'दधत्' धारयन् । 'सतां' सज्जनानाम् । 'सेव्यः' आराध्यः । 'एषः' सङ्गमः । 'तिरश्चां' पशूनाम् । 'अनुपूवः' अनुचर: सेवकः । 'कथं स्यात् ?' न कथमपीत्यर्थः । दानकरणात् स गोपत्वेन कथं तिष्ठेदित्यर्थः ॥ १५६ ।।
पात्रदानाभिमानाद्यो, नृपस्यापि सहिष्यते । न स्वामित्वं कथं नाम, स्वामीयतु पशूनयम् ॥ १५७ ॥ 'पात्रदानाभिमानात्' पात्रविश्राणनगौरवात् । य: शालिभद्रः । 'नृपस्यापि' श्रेणिकराज्ञोऽपि । 'स्वामित्वं' आधिपत्यम् ।
828282828282828282828282828282828282
॥४८
॥
Page #137
--------------------------------------------------------------------------
________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'न सहिष्यते' न तितिक्षिष्यते । स: 'अयं' सङ्गम: । 'कथं नाम पशून् स्वामीयतु' स्वामिरूपान् तिरश्चः इच्छेत् ?गोपालको भवतु ? न कथञ्चिदित्यर्थः ॥ १५७ ।।
प्रासाद इव चन्द्रस्य, द्रौपदीचूतपादप: । चक्रशालिचर्मरत्नं, मूलदोषहर: पट: ॥ १५८ ॥ सुकृतं सङ्गमस्याहो प्राज्यभावप्रभावतः । तत्रैव दिवसे जज्ञे सर्वसिद्धिसमृद्धिदम् ॥ १५९ ॥ (युग्मम्)
'चन्द्रस्य प्रासाद इव' चन्द्रस्य प्रासाद एकेनैव दिनेन कृतः शुभाय भवति, न बहुदिनैः । तेन चन्द्रप्रासादः क्वापि न दृश्यते । 'द्रौपदीचूतपादप इव'-द्रौपद्या किल तद्दिनजाताम्रफलैर्नारदः प्रीणितः । 'चक्रशालिचर्मरत्नमिव' चक्रवर्तिचर्मरत्नवत् । चतुर्दशसु रत्नेषु चर्मरत्नं चक्रवर्तिराज्ञः सद्यः सकलस्कंधावारविस्तारकृद् भवति । 'मूलदोषहरः पट इव' पट: तद्दिनकृत एव मूलनक्षत्रदोषं हरति नान्यथा ।। १५८ ॥ तद्वत् 'अहो' इत्याश्चर्ये । सङ्गमस्य । 'सुकृतं'-पुण्यम् । 'प्राज्यभावप्रभावतः' प्रचुरसद्भावनानुभावात्। 'तत्रैव दिवसे' तस्मिन्नेव दिने । 'सर्वसिद्धिसमृद्धिदं' सकललब्धिसम्पत्तिप्रापकम् । 'जज्ञे' जातम् ॥ १५९ ॥
रागद्वेष-विवर्जितार्जवगुण-प्राप्यं सदाप्यक्षयं, विश्वस्याप्युपरि स्थितं न पुनरा-वृत्त्याऽन्वितं निश्चितम् । एकस्यैव हि चेतनस्य रुचितं, नान्यस्य भोगोचितं, दानं सङ्गमवत्सपालकलितं, सिद्धेः सुखं च स्तुमः ॥१६०॥
प्रथमं प्रक्रममुपसंहरन् दानधर्म प्रशंसन् कविराह-'सङ्गमवत्सपालकलितं'-सङ्गमगोपविहितम् । दानं परमान्नदानम्। 'सिद्धेः' मुक्तेः । 'सुखं' शर्म । चः समुच्चये । 'स्तुमः' कीर्तयामः । 'कथम्भूतं' दानं सिद्धिसुखं च ? इत्याह । 'रागद्वेषविवर्जितार्जवगुणप्राप्यं' स्नेहरोष-विरहितसरलतागुणलभ्यम् । 'सदापि' नित्यमपि । 'अक्षयं' अविनश्वरम् । 'विश्वस्यापि' लोकस्यापि । 'उपरि स्थितम्' न पुनरावृत्याऽन्वितं पुनरागमनेन न अन्वितं-न युक्तं, अपुनरावर्तनशीलम् ।
82828282828282828282828282828282828
॥४९॥
Page #138
--------------------------------------------------------------------------
________________
श्री
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
दानपक्षे ईदृशं उत्तमदानं न पुनः लभ्यते । अर्थात् सकृदेव प्राप्तं सत् सिद्धसुखं यच्छति । निश्चितं-ध्रुवम् । 'एकस्य एव हि चेतनस्य'-आत्मनः । दानपक्षे-शालिभद्रस्य । 'रुचितं'-इष्टम् । 'न अन्यस्य' अपरस्य दानधर्मरहितस्य । 'भोगोचितं' भोगयोग्यम्। आत्मा एव निजानंतज्ञान-दर्शन-चारित्रादिगुणगरिष्ठं सुखं उपभुनक्ति, न जडः । दानपक्षेऽपि शालिभद्रं विहाय एतद्दान-जनितभोगोचितो नान्यो जनः । शार्दूलविक्रीडितं वृत्तमिदम् । तल्लक्षणं चेदम्-सूर्याश्वैर्मसजास्तताः सगुरवः शार्दूलविक्रीडितम् ॥ १६० ॥
श्रीशालिचरिते धर्म-कुमारसुधिया कृते । श्री प्रद्युम्नधिया शुद्धे, प्रथमः प्रक्रमोऽभवत् ॥ १६१ ॥
'धर्मकुमारसुधिया' धर्मकुमारपंडितेन । 'कृते' रचिते । 'श्रीप्रद्युम्नधिया' संशोधक प्रद्युम्नमुनिमत्या 'शुद्ध' दोषहीने। 'श्रीशालिचरिते' श्रीशालिभद्रचरित्रे । 'प्रथमः प्रक्रमः' अयं सम्पूर्णः अभवत् ॥ १६१ ॥
इति-कच्छवागडदेशोद्धारक-तपागच्छाचार्य-विजय-कनकसूरि प्रशिष्याचार्यविजय कलापूर्णसूरि-शिष्य मुनिश्रीकलाप्रभविजय (विजय कलाप्रभसूरि)-शिष्य मुनिश्री (पंन्यास)
मुक्तिचन्द्रविजय-शिष्यमुनिश्री (पंन्यास) मुनिचन्द्रविजय-विरचितायां श्रीशालिभद्र-महाकाव्यस्य सानुवाद-टीकायां
प्रथमः प्रक्रमोऽभवत् ।
82828282828282828282828282828282828
Y
॥५०
Page #139
--------------------------------------------------------------------------
________________
श्री
॥ अथ द्वितीयः प्रक्रमः ॥
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तेन दानावदानेन, प्रीणितो धर्मभूपतिः । यं प्रसादमदत्ताऽस्मै, तस्य लीलायितं स्तुमः ॥ १ ॥
'तेन' सङ्गमकृतेन । 'दानावदानेन' दानपराक्रमेण अद्भुतदानकर्मणा । 'प्रीणितः' प्रसनः । 'धर्मभूपतिः' धर्ममहाराजः। 'यं प्रसाद' कृपाम् । 'अस्मै' सङ्गमाय । 'अदत्त' अयच्छत् । 'तस्य' प्रसादस्य । 'लीलायितं' क्रीडितं विलासम् । 'स्तुमः' कीर्तयामः ॥ १ ॥
जम्बूद्वीप-भरतक्षेत्र वर्णनम्अस्ति स्वस्तिपदं शश्वन्महापुरुष-सन्निभः । 'जम्बूद्वीप' इति द्वीप-श्चन्द्रनिस्तन्द्रवृत्तभूः ॥ २ ॥
'स्वस्तिपदं' शुभस्थानम् । 'शश्वत्' सनातनः । 'महापुरुषसन्निभः' महापुरुषेण सन्निभः सदृशः । 'चन्द्रनिस्तन्द्रवृत्तभूः' चन्द्रवत् निस्तन्द्रा तन्द्राहीना जागृता वृत्ता वर्तुला भूः क्षिति: यस्य सः । महापुरुषपक्षे-चन्द्रवत् निस्तन्द्रं-अप्रमत्तं वृत्तं-आचरणं तस्य भूः स्थानं यस्य सः । यदुक्तम्
उदारस्तत्त्ववित् सत्त्व-सम्पन्नः सुकृताशयः । सर्वसत्त्वहितः सत्य-शाली विशदसद्गुणः ॥ १ ॥ विश्वोपकारी सम्पूर्ण-चन्द्रनिस्तन्द्रवृतभूः । विनीतात्मा विवेकी यः, स महापुरुषः स्मृतः ॥ २ ॥ 'जम्बूद्वीप' इति नाम्ना प्रसिद्धः द्वीपः । 'अस्ति' वर्तते ॥ २ ॥
828282828282828282828282828282828282
॥५१
Page #140
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FREREDE
यस्यासौ लक्ष्यते लक्ष - योजनायाममानिनः । सौवर्णो नित्यसज्योति - रचलो लक्षदीपकः ॥ ३ ॥ 'यस्य लक्षयोजनायाममानिनः शतसहस्रयोजनदैर्घ्यप्रमाणवतः जम्बूद्वीपस्य । 'नित्यसज्योतिः' सदा सकान्तिः । असौ । 'सौवर्णः' कनकमय: । 'अचलः' गिरिः, मेरुपर्वतः इत्यर्थः । लक्षदीपकः' लक्षयोजनानि यावत् दीपक:प्रकाशकः शतसहस्रप्रदीपतुल्यो वा । 'लक्ष्यते' विलोक्यते ॥ ३ ॥
सप्तसप्तिरथे सप्तीन्, सुरसप्तौ मुखानि च । ग्रहान् लग्ने स्वरान् गीतेऽङ्गानि राज्ये गजे तथा ॥ ४॥ धातूनङ्गे तथा सप्तक्षेत्राण्यत्र जगुर्जिनाः । स षड्वर्षधरश्चित्रं, सप्तवर्षः प्रकीर्त्यते ॥ ५ ॥
'सप्तसप्तिरथे' सप्तसप्तेः रवेः रथे स्यन्दने । 'सप्तीन्' (सप्त) अश्वान् । रविरथे किल सप्ताश्वाः इति लौकिकाः । सुरसप्तौ सुरस्य देवस्य सप्तौ अश्वे, 'उच्चैःश्रवा:' इत्याख्ये इन्द्राश्वे । 'मुखानि सप्तवदनानि । चः समुच्चये । 'लग्ने' लग्नकुण्डलिकायाम् । 'ग्रहान्' मङ्गल-बुध-गुरु-शुक्र-शनि-राहु-केत्वभिधान् सप्त ग्रहान् । जैनमते सूर्यचन्द्रौ ग्रहेषु न गण्येते । जैनज्योतिषि सूर्य-चन्द्र-ग्रह-नक्षत्र - तारकाख्येषु पञ्चभेदेषु तयोः पृथगभिधानात् । 'गीते' सङ्गीतशास्त्रे । 'स्वरान्' षड्ज - ऋषभ - गान्धार-मध्यम-पञ्चम-धैवत-निषधाभिधान् सप्त स्वरान् । राज्ये 'अङ्गानि' स्वाम्य-मात्य-सुहृत्-कोश-राष्ट्रदुर्ग- बलाभिख्यानि सप्त अङ्गानि । 'तथा' समुच्चये । 'गजे' हस्तिनि । 'अङ्गानि चत्वारः पादाः करो मेढ्रं पुच्छं चेति सप्ताङ्गानि । 'अङ्गे' शरीरे। 'धातून्' रसासृग्मांसमेदोऽस्थि-मज्जा-शुक्राभिधान् सप्त धातून् । 'तथा' तत्प्रकारेण । 'अत्र' जम्बूद्वीपे । 'जिना: ' अर्हन्त: । 'सप्तक्षेत्राणि' भरत हैमवत- हरिवर्ष विदेह रम्यक् हैरण्यवत-ऐरवतनामानि सप्तक्षेत्राणि । 'जगुः ' कथितन्त: । 'सः' जम्बूद्वीप: । 'षड्वर्षधरः' षड् वर्षधराः यस्मिन् सः । पर्वताः वर्षधरा उच्यन्ते । ते चैते
328
द्वितीयः
प्रक्रमः
॥ ५२ ॥
Page #141
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERER
हिमवन्त-महाहिमवन्त-निषध- नीलवन्त - रुक्मि- शिखरिणः षड् वर्षधरा: । 'चित्रं' आश्चर्यम् । स जम्बूद्वीप: षड्वर्षधरोऽपि 'सप्तवर्ष:' सप्तानि वर्षाणि क्षेत्राणि यस्मिन् सः । 'प्रकीर्त्यते' प्रोच्यते । अत्र वर्षशब्दः क्षेत्रवाची ॥ ४ ॥ ५ ॥ क्षेत्र देशास्तु चत्वार- स्तस्य तिष्ठन्त्यकर्मठा: । पुत्रा इव त्रयः किन्तु सर्वर्द्धिव्यवसायिनः ॥ ६ ॥ 'तस्य' जम्बूद्वीपस्य । ' चत्वारः क्षेत्रदेशा: ' भरतादिषु सप्तसु हैमवत - हरिवर्ष- रम्यक् हैरण्यवताभिधाः चत्वारः क्षेत्रदेशा: । 'तु' परन्तु । 'अकर्मठा:' कर्मणि तत्पराः कर्मठा:, न तथाविधाः अकर्मठा: । 'किन्तु' परन्तु । 'त्रयः ' भरत - विदेह-ऐरवताख्याः त्रयः । पुत्राः इव' सुताः इव । 'सर्वर्द्धिव्यवसायिनः' सकलसम्पत्तिव्यापारिणः । शेषः । अयं भाव: हैमवतादिचतुर्षु क्षेत्रेषु युगालिकिमनुष्याः एव वसन्ति । न तत्र काचित् धर्माधर्मप्रवृत्तिः । किन्तु भरत - विदेह - ऐरवतेषु अस्ति धर्माधर्मप्रवृत्तिः । अतस्ते सर्वर्द्धिव्यवसायिभिः पुत्रैरुपमिताः ॥ ६ ॥
पारेऽब्धि परमं क्षेत्रं तत्तेषु भरताभिधम् । ऋतवो वत्सरे यद्वद्, रागा गीते मुखा गुहे ॥ ७ ॥ रसा भोज्ये गुणा राज्ये, तर्का वादविदाम्वरे । षडेव यत्र खण्डानि, तथा रेजुरखण्डिते ॥ ८ ॥
'पारेऽब्धि' अब्धेः पारम् । 'पारे - मध्येऽग्रेन्तः ० | ३|१|३०|| इति सूत्रेण पारेब्धि । 'तेषु' क्षेत्रेषु । 'तत् भरताभिधं' भरत इति अभिधा नाम यस्य तत् । 'परमं' प्रधानं क्षेत्रं वर्तते । 'यद्वत्' यथा । 'वत्सरे' वर्षे । 'ऋतवः' वसन्तग्रीष्म-वर्षा शरत्-शिशिर हेमन्ताख्याः षड् ऋतवः । 'गीते' गाने 'रागाः' श्रीरागाद्याः षड् रागाः । ते चेमे-' "श्रीरागोऽथ वसन्तश्च, भैरवः पञ्चमस्तथा । मेघराजश्च विज्ञेयः षष्ठो भट्टनरायणः ॥ " 'गुहे' कार्तिकेये । 'मुखाः' वदनानि षड् । मुखशब्दः पुंलिङ्गेऽपि । 'भोज्ये' भोजने । 'रसा:' मधुराम्ल लवण-कटु-कषाय- तिक्ताः षड् रसाः । 'राज्ये' राज्य
328
द्वितीयः
प्रक्रमः
॥ ५३ ॥
Page #142
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सञ्चालने । 'गुणाः' सन्धि-विग्रह-यान-आसन-दैधाश्रय-रूपा: षड् गुणा: । 'वादविदां' वादिनाम् । 'वरे' श्रेष्ठे । प्रकृष्टवादिनी इत्यर्थः । 'तर्काः' शिक्षा-कल्प-व्याकरण-छंदो-ज्योति-निरुक्ताख्यानि षट् शास्त्राणि । 'तथा' तत्प्रकारेण । 'अखण्डिते' सम्पूर्णे । 'यत्र' भरतक्षेत्रे । षड् एव । 'खण्डानि' विभागाः । 'रेजुः' अशोभन्त ॥ ७ ॥ ८ ॥
वैताढ्येनोच्चगोत्रेण, नीचधात्रीभवानि वा । त्रीणि त्रीणि पृथक् पङ्क्तौ, विन्यवेश्यन्त तान्यहो ॥ ९ ॥
'उच्चगोत्रेण' उत्तुङ्गपर्वतेन । 'वैत्ताढ्येन' तन्नाम्ना गिरिणा । उच्चगोत्रीयपक्षे-वित्ताढ्येन धनाढ्येन उत्तमकुलीनेन । 'नीचधात्रीभवानि' निम्नपृथ्वीस्थितानि । पक्षे-नीचमातृजनितानि । 'वा' इव, अत्र 'वा' इवार्थे । 'अहो' इति सम्बोधने । तानि त्रीणि त्रीणि खण्डानि 'पृथक्पङ्क्तौ' भिन्नश्रेण्याम् । 'विन्यवेश्यन्त' अस्थाप्यन्त । यथा उच्चगोत्रीयः श्रेष्ठी हीनान् नरान् पृथक्पङ्क्तौ स्थापयति, तथा वैत्ताढ्यपर्वतेन षट्खण्डमध्ये त्रीणि त्रीणि खण्डानि पृथक् स्थापितानीत्यर्थः ॥ ९॥
नृलोक इव लोकेषु, वयस्सु त्रिषु यौवनम् । वर्तमानश्च कालेषु, यथा सर्वार्थसाधकः ॥ १० ॥ तथाऽक्तिनखण्डेषु, मध्यमं खण्डमुत्तमम् । सर्वाङ्गीणसुखप्राप्ता-वलङ्कर्मीणविक्रमम् ॥ ११ ॥
'लोकेषु' स्वर्ग-मर्त्य-पातालाख्येषु त्रिषु लोकेषु । 'नृलोक इव' मर्त्यलोक इव । 'त्रिषु वयस्सु' बाल्य-यौवनवार्धक्याख्येषु वयस्स । 'यौवनं' तारुण्यम् । 'कालेषु' भूत-वर्तमानाऽनागतेषु । चः समुच्चये । वर्तमानः कालः । 'यथा' यत्प्रकारेण । 'सर्वार्थसाधकः' सकल-प्रयोजन-सम्पादकः ॥ १० ॥ 'तथा' तत्प्रकारेण । 'अर्वाक्तनखण्डेषु' दक्षिणविभागेषु । 'मध्यम' मध्यस्थितं खण्डम् । 'उत्तम' प्रधानम् । कीदृशं तदित्याह-'सर्वाङ्गीणसुख-प्राप्तौ' सर्वदेशीय
satasa8RSR88RSONASRSASASASRSANASNA
॥५४
Page #143
--------------------------------------------------------------------------
________________
द्वितीयः
श्री शालिभद्र महाकाव्यम्
प्रक्रमः
8282828282828282828282828282828282
शर्म-प्रापणे । 'अलङ्कर्मीणविक्रम' समर्थपराक्रमम् । जिन-चढ्याद्यानां उत्तमानां पुरुषाणां तत्रैव जायमानत्वात् 'अलङ्कर्मीणविक्रमम्' इति मध्यखण्डस्य विशेषणं सार्थकम् ॥ ११ ॥
मगध-राजगृह-वर्णनम्मुक्तोज्ज्वलकणश्रेणी-मण्डलैः क्षोणिकुण्डलैः । आस्ते तत्राऽतिसम्बाधो, मगधाभिधमण्डल: ॥ १२ ॥
'तत्र' मध्यखण्डे । 'मुक्तोज्ज्वलकणश्रेणीमण्डलैः' मुक्ताफलवद् विमलधान्यावलिप्रदेशैः । 'क्षोणिकुण्डलैः' पृथ्वीवलयैः । 'अतिसम्बाधः' अतिसङ्कुल: । 'मगधाभिधमण्डलः' मगधाभिधदेशः । 'आस्ते' वर्तते ॥ १२ ॥
गावो यत्र वशास्थूलाः, सुव्रताः सुवशा इव । न वशाः सूर-चौराणां, न वशा-दोष-दूषिताः ॥ १३ ॥
'यत्र' मगधदेशे । 'गावः' धेनवः । 'वशास्थूलाः' वशया-मेदसा स्थूला:-पीनाः पुष्टाः । 'सुवशाः इव' सुनार्यः | इव । 'सुव्रताः' सुखदोह्याः । नारी-पक्षे-पतिव्रताः । 'न सूर-चौराणां' न शूरवीर-स्तेनानाम् । पक्षे-सूर्यखलानाम् । 'वशा:' वश्या: । 'न वशा-दोष-दूषिताः' न वन्ध्यात्वदोष-दुष्टाः । नारीपक्षेऽपि एवमेव ॥ १३ ॥
दुर्भिक्ष-दुर्ग-भङ्गाय, गोलका इव मूढकाः । हलयश्च बभुर्यत्र, यन्त्र-वाहन-यष्टयः ॥ १४ ॥
'यत्र' मगधदेशे । 'दुर्भिक्ष-दुर्ग-भङ्गाय' दुर्भिक्षः एव दुर्गः वप्रः तस्य भङ्गाय नाशाय । 'मूढकाः' कृषि-साधनविशेषाः । 'गोलका इव' तोपगोलकाः इव । 'बभुः' भ्राजिरे । 'हलयश्च' महान्ति हलानि; यतः महद् हलं हलिरित्युच्यते । 'यन्त्रवाहनयष्टय इव' यन्त्रचालनदण्डा इव । 'बभुः' भ्राजिरे ॥ १४ ॥
828282828282828282828282828288888
Page #144
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
FREREDE
सरांसि यत्र भूयांसि सवयांसीव नीरधेः । यत्पयांसि पयांसीव महांसीवावनिश्रियाम् ॥ १५ ॥ 'यत्र' मगधदेशे । 'भूयांसि' बहूनि । 'सरांसि' जलाशयाः । 'नीरधेः' समुद्रस्य । 'सवयांसीव' मित्राणि इव । 'यत्पयांसि' यत्सरोजलानि । 'पयांसि इव' दुग्धानि इव । 'अवनिश्रियां' धरणीलक्ष्मीणाम् । 'महांसि इव' तेजांसि इव । बभुरिति शेषः ॥ १५ ॥
भुवो विशालशालेयाः, शाक-शाकट-सङ्कटाः । सनाथा रथकट्याभिः पवित्रा यत्र गोत्रया ॥ १६ ॥ 'यत्र' मगधदेशे । 'भुवः' पृथिव्यः । कीदृश्यः ? इत्याह- 'विशालशालेया: ' विशालानि महान्ति शालिक्षेत्राणि सन्ति यत्र । 'वीहि शालेरेयण्' ७-१-८० ॥ इति सूत्रेण एयण् । 'शाक-शाकट-सङ्कटाः' शाकस्य क्षेत्रं शाकशाकटम् । शाकटशाकिनौ क्षेत्रे | ७|१|७८॥ इति सूत्रेण क्षेत्रे शाक- शाकट - शाक-शाकिनौ इति साधुः । शाकक्षेत्रव्याप्ताः इत्यर्थः । पुनः कीदृश्यः ? ‘रथकट्याभिः' रथानां समूहाः रथकट्याः ताभिः । गोरथ० | ६ | २|२४|| इति कट्यल्प्रत्यय । 'सनाथाः' युक्ताः । पुनः कीदृश्यः ? 'गोत्रया' गवां समूहो गोत्रा तया । गोरथ० ६ २ २४ ॥ इत्यल् । 'पवित्राः शुचीभूताः ॥ १६ ॥
,
बद्धमूला लसच्छाखाः, सच्छायाः सुमनः प्रियाः । महाफलोदया यत्र, सज्जना इव पादपाः ॥ १७ ॥
'यत्र' मगधभूमौ । 'पादपा:' वृक्षाः । सज्जनाः इव शोभन्ते । कथं तदित्याह -'बद्धमूला: ' बद्धानि मूलानि येषां ते । सज्जन-पक्षे बद्धं मूलं चिरनिवासः उपलक्षणात् आदिमूलं यैस्ते । 'लसच्छाखाः' लसन्ति शाखा येषां ते । पक्षे - लसन्ति-शोभन्ते पुत्रपौत्रादिरूपाः शाखाः येषां ते । 'सच्छायाः' छायायुक्ताः । पक्षे - छाया-कान्तिः तया सहिताः । 'सुमनः प्रियाः ' सुमनसः पुष्पाणि तैः प्रियाः- हृदयङ्गमाः । पक्षे सुमनसः - विद्वांसः प्रिया येषां ते विद्वत्सु वा प्रियाः ये
7
"
TRERERY
द्वितीय:
प्रक्रमः
॥ ५६ ॥
Page #145
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ते। 'महाफलोदयाः' महतां-अतुच्छानां फलानां उदयः-प्रादुर्भवनं येषां ते । पक्षे-महाफलानि विवाह-यात्रा-जिनमन्दिरोद्धरणादीनि तेषामुदयो येषां ते ॥ १७ ॥
कण्टकौघश्चतुर्दन्ती, नायिकायाः प्रधानता । खलानां सत्कृतिर्यत्र, बहिरेव जने नहि ॥ १८ ॥ यत्र दानमकालेऽपि, न मृत्युः सत्यशालिनाम् । कालेऽपि वृष्टिरेव स्यान्न कोपस्तु विवेकिनाम् ॥ १९ ॥
'यत्र' मगधदेशे । 'कण्टकौघः' कण्टकानां खुण्टानां ओघः समूहः, शूलानां समूहश्च । 'चतुर्दन्ती' दन्ताली खलसाधन-विशेषः कलहश्च । 'नायिकायाः' धान्यवपनसाधनस्य । 'प्रधानता' प्रकृष्टेन धारणा, स्त्रियाः प्रधानता च । 'खलानां' धान्यशोधन-स्थानानाम् । 'सत्कृतिः' सम्यक्करणम् । दुर्जनसत्कारश्च । इत्यादीनि बहिरेव । 'न जने' न पुरे ॥ १८ ॥ यत्र । 'अकालेऽपि' अनवसेरपि । 'दानं' वितरणम् भवति, किन्तु 'सत्यशालिनां' सत्याधिष्ठितानाम् अकाले न मृत्युः भवति । अनेन राज्ञः न्यायप्रियत्वमुक्तम् । 'कालेऽपि' प्रावट्कालेऽपि । 'वृष्टिरेव' मेघवर्षणमेव । किन्तु । 'विवेकिनां' सत्यासत्यज्ञानानाम् । 'कालेऽपि' तथाविधाऽवसरेऽपि 'न कोप:' न क्रोधः । प्रादुर्भवतीति शेषः ॥ १९ ॥
तत्र काञ्चन-सोपान-भद्रपीठ-प्रतिष्ठितम् । सौवर्ण-कलस-ज्योति-र्माला-मुकुट-मण्डितम् ॥ २० ॥ उद्धृत-केतकी-रेणु-धूप-धूम्याभ्रम-च्छलात् । उत्तुङ्ग-गङ्गा-यमुना-च्छत्राभ्यामिव राजितम् ॥ २१ ॥ ध्वजाञ्चल चलच्चारु-चामरालीमनोहरम् । पुरेषु राजराजश्रि, रेजे राजगृहं पुरम् ॥ २२ ॥
'तत्र' मगधदेशे । 'पुरेषु' नगरेषु । 'राजराजश्रि' राजराज:-राजाधिराजः तद्वत् श्रीः यस्य तत् । राजगृहम् । 'पुरं' नगरम् । 'रेजे' शोभते स्म । तच्च कीदृशम् ? 'काञ्चन-सोपान-भद्रपीठ-प्रतिष्ठितम्' काञ्चनानि सौवर्णानि सोपानानि
satasa8RSR88RSONASRSASASASRSANASNA
॥५७
Page #146
--------------------------------------------------------------------------
________________
द्वितीयः
श्री शालिभद्र महाकाव्यम्
प्रक्रमः
SASASAR 8282828282828282828282828282
तान्येव भद्रपीठानि-भद्रासनानि तेषु प्रतिष्ठितं-स्थितम् । 'सौवर्ण-कलस-ज्योति-र्माला-मुकुट-मण्डितं' सौवर्णानां कलसानां प्रासादोपरिस्थितानां कलसानां ज्योति-माला तेजःश्रेणि: सैव मुकुटं तेन मण्डितं विभूषितम् ॥ २० ॥
'उद्धृत-केतकी-रेणु-धूप-धूम्या-भ्रम-च्छलात्' उद्धृते उच्छलिते केतकीरेणुः धूपधूम्या धूपधूम्रश्रेणिश्च उद्धृतकेतकीरेणुधूपधूम्ये तयोः भ्रमः भ्रान्ति: तस्य छलात्-व्याजात् । 'उत्तुङ्ग-गङ्गायमुनाच्छत्राभ्यामिव' उत्तुङ्गे उच्चैः स्थिते गङ्गायमुने (केतकीरेणुः श्वेता धूपधूम्या च कृष्णा ततः ते गङ्गायमुना-समाने) ते एव छत्रे ताभ्यामिव राजितं शोभितम् ।। २१ ।।
'ध्वजाञ्चल-चलच्चारु-चामराली-मनोहरम्' ध्वजाञ्चल: पताकावस्त्राञ्चलः स एव चलन्ती चारुचामरश्रेणिः तया मनोहरम् । अन्योऽपि राजा एतै राजचिह्नः युक्तः भवत्येव ॥ २२ ।।
महाराजः श्रीश्रेणिकः महाराज्ञी श्रीचेल्लणायत्र नेत्रशुभारामा, बहिरन्तश्च रेजिरे । प्रियालापाः सनारङ्गाः, पत्रवल्ली-विराजिताः ॥ २३ ॥ पथ्या-रम्भाभिरामाश्च, संवृताः पाटलाधराः । पुण्यपण्यैः परीभोग्याः सुकुल्या हंसविभ्रमाः ॥ २४ ॥ यत्र हाणि धाणि, विशालान्युज्ज्वलानि च । कोटिप्राप्तपताकानि, चरित्राणि सतामिव ॥ २५ ॥ कीर्त्यारोहणनिःश्रेणि-गुणश्रेणिरपालयत् । रञ्जिताष्टादशश्रेणिः, श्रेणिकस्तत्पुरं नृपः ।। २६ ॥(कलापकम् )
'यत्र' राजगृहे । 'नेत्रशुभारामाः' नेत्राख्यवृक्षैः प्रधानवृक्षैर्वा शुभाः प्रधाना आरामा उद्यानानि । स्त्रीपक्षे-नेत्रशुभाः लोचनशुभाः, रामाः स्त्रियः । 'बहिरन्तश्च' पुराद् बहिः उद्यानानि, पुरान्तश्च स्त्रिय: । 'रेजिरे' राजन्ते स्म । 'प्रियालापाः'
82828282828282828282828282828282828
॥५८॥
Page #147
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERER
प्रियालानि राजादनानि आप्यन्ते लभ्यन्ते यत्र ते आरामाः । स्त्री पक्षे प्रियः आलापः यासाम् ताः । 'सनारङ्गाः' नारङ्गैः सह वर्तन्ते ये ते । पक्षे सना सदा रङ्गो विलासो यासां ताः । 'पत्रवल्लीविराजिताः' पत्राणि पर्णानि वल्ल्यः लता: ताभिः विराजिताः । पक्षे पत्रवल्ल्यः स्त्रीणां कपोलस्तनादिभागे पत्ररचना: ताभिः विराजिताः ॥ २३ ॥
'पथ्यारम्भाभिरामाः ' पथ्या: हरीतक्यः रम्भाः कदल्यः ताभिः अभिरामा: मनोहराः । पक्षे पथ्याः सुखकरा: रम्भा इव अप्सरा इवाभिरामाः स्त्रियः । चः समुच्चये । 'संवृताः' वृतिसंयुताः (वृति- 'वाड' इति भाषायाम्) पक्षे - सावगुण्ठनाः । 'घुंघटवाळी' इति भाषायाम् । 'पाटलाधराः ' पाटलां वृक्षं धरन्तीत्येवंशीलाः । पक्षे-पाटलः रक्तः अधरः यासां ताः । 'पुण्यपण्यैः परीभोग्याः' पुण्यानि पवित्राणि वस्तूनि तैः भोगार्हाः । पक्षे - पुण्यं सुकृतं तदेव मूल्यं तैः भोक्तुं योग्याः। 'सुकुल्याः' शोभना: कुल्याः कृत्रिमाः सरितः यत्र ते आरामाः । पक्षे- समीचीनकुलोत्पन्नाः । सुकुल्या तु कुलस्त्रियामिति अनेकार्थे । 'हंसविभ्रमा: ' हंसानां विभ्रमो विलासो यत्र । पक्षे हंसवद् गमनं विभ्रमो यासामथवा हंसकः पादकटक: तस्य विभ्रमो विलासो यासाम् ॥ २४ ॥
'यत्र' राजगृहे । 'हर्म्याणि' श्रेष्ठिगृहाणि । 'सतां चरित्राणि इव' सज्जन- जीवनानि इव । 'धर्म्याणि' धर्मसमेतानि । अत्र धर्मपदेन वास्तुधर्माः उच्यन्ते । सतां चरित्र - पक्षे धर्मसहितानि । 'विशालानि' विस्तीर्णानि । पक्षे उदाराणि । 'उज्ज्वलानि' निर्मलानि पक्षे गुणैः शुभ्राणि । 'कोटिप्राप्तपताकानि' कोटिद्रव्य सूचनाय न्यस्ताः पताका: यत्र तानि । पक्षे कोटिं परमां कक्षां प्राप्ताः कीर्तिपताकाः यत्र तानि ।। २५ ।।
|
'तत्पुरं ' राजगृहम् । 'श्रेणिकः' तन्नामा प्रसेनजित्पुत्रः । 'नृपः ' भूपतिः । 'अपालयत्' अन्वशात् । कथम्भूतः
328
द्वितीयः
प्रक्रमः
॥ ५९ ॥
Page #148
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
स नृपः ? 'कीर्त्यारोहणनिःश्रेणि-गुणश्रेणिः' कीर्ते: आरोहणे निःश्रेणीभूता ('नीसरणी' इति भाषायाम्) गुणश्रेणि: यस्य सः । 'रञ्जिताष्टादशश्रेणिः' रञ्जिता अष्टादशश्रेणि: येन सः । राज्ञामास्थानश्रेणय: अष्टादश । तच्चेमानि मल्ल-आप्तहित-स्निग्ध-मन्त्रि-अमात्य-महत्तम-बुद्धिसख-उभयसख-आम्नायिक-साङ्ग्रामिक-देशीयपुरुष-मानपुरुष-धन्यपुरुष-कामपुरुषविज्ञानपुरुष-राजपुरुष-विनोद-पात्राणि इति ॥ २६ ॥
भुजे धराधरे तस्य, पुष्करावर्त उन्नतः । धाराधरः कृपाणोऽभूत्, राजहंसप्रवासकः ॥ २७ ॥
'तस्य' श्रेणिकस्य । 'धराधरे' पृथ्वीपालके । मेघपक्षे-पर्वते । 'भुजे' बाहौ । 'उन्नतः' उच्चस्थितः । 'पुष्करावर्तः' पुष्करः असिकोशसत्क: आवर्तः यस्मिन् । पक्षे-पुष्करावर्तनामा श्रेष्ठमेघः । 'धाराधरः' तीक्ष्णधाराभृत् । पक्षे-जलधाराभृत् । 'राजहंसप्रवासकः' शत्रुराजहंसान् वनं प्रवासयन् । पक्षे-राजहंसान् प्रवासयन् । प्रावृषि किल राजहंसा: अन्यत्र प्रतिष्ठन्ते इति कविसमयः । 'कृपाणः' असिः । 'अभूत्' लम्बमाना आसीत् ॥ २७ ।।
स्वबलान्मोहराजस्य, सप्ताङ्गीमिव सप्तकम् । निहत्य सत्यतो वीर-क्रमाराधनमाप यः ॥ २८ ॥
'स्व-बलात्' निजसामर्थ्यात् । राज्य-पक्षे-निजसैन्यात् । मोहराजस्य । 'सप्तक' सम्यक्त्वमिश्रमिथ्यात्वानि अनन्तानुबन्धिनश्चत्वारः कषायाश्चेति सप्तकम् । 'सप्ताङ्गीमिव' राज्यसत्कां सप्ताङ्गीमिव । सप्त किल राज्याङ्गानि । यदुक्तमभिधान चिन्तामणों-'स्वाम्यमात्यसुहत्कोशो राष्ट्रदुर्गबलानि च । 'निहत्य' निकृन्त्य । सत्यतः । 'यः' श्रेणिकः । 'वीरक्रमाराधनं' श्रीमहावीरदेवचरणोपासनाम् । पक्षे-वीरैः शूरैः चरणोपासनाम् । 'आप' लेभे ।। २८ ॥
यस्तथा तन्मयो दधे, भ्रामर-ध्यान-धारणम् । श्रीवीरविषयं येन, तादृगेव भविष्यति ॥ २९ ॥
828282828282828AURUARAURURURURU
II EO11
Page #149
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
828282 8282828282828282828282828282
'यः' श्रेणिकः । 'तन्मयः' महावीरमयः । 'तथा' तेन प्रकारेण । 'श्रीवीरविषयं' श्रीमहावीरसम्बन्धि । 'भ्रामरध्यानधारणं' भ्रमसत्कध्यानधारणाम् । इलिका किल भ्रमरीध्यानात् भ्रमरी जायते इति श्रुतिः । यदुक्तं योगसारे "वीतरागं यतो ध्यायन, वीतरागो भवेद् भवी । इलिका भ्रमरी-भीता, ध्यायन्ती भ्रमरी यथा ॥" 'द ' ध्यातवान् । 'येन' यथा । 'सः' श्रेणिकः । 'तागेव' श्रीमहावीरस्वामिसम: एव आगामिन्यामुत्सपिण्यां प्रथमः श्रीपद्मनाभस्तीर्थकृत् भविष्यति ॥ २९ ॥
यस्य सिध्दरसप्रायसम्यग्दर्शनभावितम् । आर राज्यं शिलासारमपि काञ्चनवर्णिकाम् ॥ ३० ॥
'यस्य' श्रेणिकस्य । 'सिद्धरसप्रायसम्यग्दर्शनभावितम्' सिद्धरससमेन सिद्धरसतुल्येन सम्यग्दर्शनेन सम्यक्त्वेन भावितम्। 'शिलासारमपि' लोहतुल्यमपि । 'गिरिसारं शिलासारं तीक्ष्ण-कृष्णामिषे अयः" इति हैम्याम् । 'राज्यं' मगधसाम्राज्यम् । 'काञ्चनवर्णिका' सुवर्णसाम्यम् । 'आर' प्राप्तम् ॥ ३० ॥
प्रिया सुलक्षणा तस्य, पौलोम्या इव लक्षणा । यन्नेत्रतो मृगी चिल्ला, चेल्लणा नामतोऽस्ति सा ॥ ३१॥
'तस्य' श्रेणिकस्य । 'पौलोम्याः इव लक्षणा' पौलोम्याः इन्द्राण्याः इव लक्षणा लक्षणवती । अत्र अभ्रादिभ्यः ७२।४६ ॥ इत्यनेन मत्वर्थीयः अः प्रत्यय: । 'सुलक्षणा' शोभनानि सामुद्रिकलक्षणानि यस्याः सा । 'प्रिया' पत्नी अभवत् । 'येन्नेत्रतः' यस्याः नेत्रत: लोचनत: । 'मृगी' हरिणी । 'चिल्ला' हीनलोचना । 'किन्ननेत्रे चिल्लचुल्लौ' इति हैम्याम् । सा चेल्लणानामतः अस्ति ॥ ३१ ॥
शीलचन्द्रमणेभूप-शङ्कापङ्कस्थितेरपि । जिनेन्दुवारुचेर्यस्याः, परं ज्योतिळजृम्भत ॥ ३२ ॥
ARRARAUAYA8A82828282828282888
॥६१॥
Page #150
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
'यस्याः' चेल्लणायाः । 'भूपशङ्कापङ्कस्थितेरपि' भूपस्य श्रेणिकस्य शङ्कव पङ्कः तस्मिन् स्थितिः अवस्थानं यस्याः तस्याः अपि । 'शीलचन्द्रमणे:' सच्चारित्रचन्द्रकान्तमणिरूपाया: चेल्लणायाः । 'जिनेन्दुवागरुचेः' श्रीवीरजिनचन्द्रवाणीकिरणात् । 'परं ज्योतिः' प्रकृष्टं तेजः । 'व्यजृम्भत' प्रादुर्बभूव । वर्धते हि चन्द्रकान्तमणितेज: चन्द्रकिरणसंसर्गात् । श्रीवीरवचसा निरस्तशङ्कः श्रेणिकः जातः । यदुक्तम्-हहा तपस्वी भविता कथं स, श्रुत्वेति देव्या वचनं सशङ्कः । प्रातजिनेन्दोर्वचनाद् विशङ्कः, श्रीश्रेणिको हृष्टमना बभूव ॥ ३२ ॥
चतुर्बुद्धि चतुःशालं, चतुरा पुण्यकुम्भिनः । कीर्तिकन्याचतुरिका, चतुष्कावसरः श्रियाम् ॥ ३३ ॥ तस्याऽभयकुमाराख्यः, पुत्रो मन्त्रितया बभौ । चिन्तामणिः शिरोरत्नतया सुकृतिनः किल ॥ ३४ ॥
'तस्य' श्रेणिकनृपस्य । 'चतुर्बुद्धिचतुःशालं' चतुर्बुद्धीनां औत्पातिकी-वैनयिकी-कार्मिकी-पारिणामिक्यभिधानाम् । यदुक्कम् उप्पत्तिआ वेणइआ कम्मिआ परिणामिआ | बुद्धी चउव्विहा उत्ता पंचमा नोवलब्भइ । चतुःशालं गृहम् । 'पुण्यकुम्भिनः' सुकृतहस्तिन: । 'चतुरा' हस्तिशाला । 'हस्तिशाला तु चतुरेति' हैम्याम् । 'कीर्तिकन्याचतुरिका' कीर्तिकन्याविवाहे चतुरिका, 'चोरी' इति भाषायाम् । 'श्रियां' लक्ष्मीणाम् । 'चतुष्कावसरः' चतुष्पथसदृशः । 'चौटो' इति भाषायाम् । 'सुकृतिनः' पुण्यशालिनः सुकृतिजनस्य । 'शिरोरत्नतया' मुख्यमणितया । 'चिन्तामणिः' सुरमणिसमः । 'अभयकुमाराख्यः' अभयकुमारः इति आख्या नाम यस्य सः । 'पुत्रः' नन्दनः । 'मन्त्रितया' मन्त्रिस्थाने । 'बभौ' भाति स्म ॥ ३३ ॥ ३४ ॥
उपायाश्चतुरो धर्मान्, गुणानावश्यकानि षट् । अङ्गानि सप्त क्षेत्राणि, भूपालान् द्वादश व्रतान् ॥ ३५ ॥
ARRARAUAYA8A82828282828282888
॥६२॥
Page #151
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
| GRERERER
पञ्चाङ्गमन्त्रतत्त्वज्ञः, सभ्यः सम्भावयन्नयम् । राज्ये धर्मे च धौरेयः शुशुभे निर्भयाऽभयः ॥ ३६ ॥ 'चतुरः उपायान्' साम-दान-भेद - दण्डरूपान् चतुर्विधान् उपायान् 'धर्मान्' दान-शील तपो-भावरूपान् । प्रक्रमः 'षड्गुणान्' विग्रह- यानाऽऽसन-द्वेधीभावाऽऽ श्रयरूपान् । 'षड् आवश्यकानि' सामायिकादीनि । 'सप्त अङ्गानि ' स्वाम्यमात्य सुहृत्-कोश-राष्ट्र-दुर्ग-बलरूपाणि । 'सप्त क्षेत्राणि' जिनचैत्यादीनि । 'द्वादश भूपालान्' विजिगीषुः अरिः मित्रं अरिमित्रं मित्रमित्रं अरिशत्रुः पाष्णिग्राहः आक्रन्दः तयोरासारौ कटके मध्यमः उदासीनः इति द्वादश राज्ञः । 'द्वादश व्रतान्' प्राणातिपातादीन् । 'सम्भावयन्' विचारयन् जानन् । 'पञ्चाङ्गमन्त्रतत्त्वज्ञः ' पञ्चपरमेष्ठि- मन्त्रतत्त्ववेदी । राज्यपक्षे - (१) कर्मणामारम्भोपायः (२) पुरुषद्रव्यसम्पत् (३) देशकालविभाग: (४) विनिपातप्रतीकारः (५) कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः विचार: तत्तत्त्ववेदी । 'राज्ये' पृथ्वीराज्ये । 'धर्मे' आत्मराज्ये । चः समुच्चये । 'धौरेयः' अग्रणीः । 'सभ्यः' सभायां योग्यः । 'निर्भयः' निर्भीकः । अयम् अभयः मन्त्री 'शुशुभे शोभते स्म ॥ ३५ ॥ ३६ ॥
गोभद्रः भद्रा च
तत्र धर्मधुरा - भद्रः, सुदानाद् भद्रदन्तिवत् । भूत- भावि भवद्भद्रः, श्रेष्ठी गोभद्र इत्यभूत् ॥ ३७ ॥ कीर्त्या कैलास-सङ्काशः, स रत्नैः रोहणाचलः । आश्रितावस्तुकाष्ठानां, वस्तुत्वे मलयाचलः ॥ ३८ ॥ 'तत्र' राजगृहे । 'धर्मधुरा-भद्रः' धर्मधुरावहने भद्रवृषभ- तुल्यः । 'सुदानात्' शोभनदानात् । हस्तिपक्षे-शोभनमदक्षरणात्। ‘भद्रदन्तिवत्' भद्रजातिहस्तिवत् । 'भूत- भावि - भवद्भद्र: ' भूतभाविभवत्सु अतीताऽनागत- वर्तमानकालेषु भद्रः मङ्गलरूपः । गोभद्रः इति नाम्ना श्रेष्ठी अभूत् ॥ ३७ ॥ 'कीर्त्या' श्वेतकीर्त्या । 'कैलाससङ्काशः '
द्वितीयः
॥ ६३ ॥
Page #152
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
स्फटिकाचलसमुज्ज्वलः। 'रत्नैः' वैडूर्याद्यैः । रोहणाचलः । 'आश्रितावस्तुकाष्ठानां' आश्रितानां अवस्तुकाष्ठानां करीदुमादीनाम् । 'वस्तुत्वे' गन्धत्वे। श्रेष्ठिपक्षे-आश्रितानाम्, वस्तूनि पदार्थाः काष्ठा: उपलक्षणात् गृहाणि न सन्ति येषां अवस्तुकाष्ठानाम् अर्थात् दीनादीनां ऋद्धिकरणे । 'मलयाचलः' मलयगिरिसमः । 'सः' गोभद्र श्रेष्ठी अभूत् ॥ ३८ ॥
भ्रान्ति सुमेरुभ्रान्त-स्तेने मित्रकलावताम् । छेकश्चिच्छेद तामेष, पुनः कनकदानतः ॥ ३९ ॥
'अभ्रान्तः' अभ्रे गगने अन्तः यस्य सः अभ्रंकष: । 'सुमेरुः' मेरुपर्वतः । 'मित्र-कलावतां' सूर्य-चन्द्रादीनाम् । 'भ्रान्ति' भ्रमणम् । 'तेने' करोति स्म । 'पुनः' परन्तु । 'छेकः' निपुणः । 'अभ्रान्तः' भ्रान्तिरहितः । 'एषः' गोभद्र श्रेष्ठी। 'मित्र-कलावतां' मित्र-सुवर्णकाराणाम् । 'तां' भ्रान्तिम् । 'कनकदानतः' सुवर्णार्पणात् । 'चिच्छेद' अच्छिनत् ॥ ३९ ॥
सत्त्वेऽपि रत्नकोटीनां, तस्य रत्नत्रयी परम् । आसीददूषणं साधु-कोटीरस्य विभूषणम् ॥ ४० ॥
'रनकोटीनां' रत्नानां कोट्यः तासाम् । 'सत्त्वेऽपि' विद्यमानत्वेऽपि । 'साधुकोटीरस्य' सज्जन-नायकस्य । 'तस्य' । गोभद्रश्रेष्ठिनः । 'रत्नत्रयी' ज्ञान-दर्शन-चारित्रात्मिका । 'परं' उत्तमम् । 'अदूषणं' निष्कलङ्कम् । 'विभूषणं' अलङ्कारः । आसीत् ॥ ४० ॥
मनोवाकायचेष्टासु, धर्मस्तस्यावतिष्ठते । अर्थो वचसि कायेऽपि, कामः काये कदाचन ॥ ४१ ॥
'तस्य' श्रेष्ठिन: । 'मनोवाक्कायचेष्टासु' विचारोच्चाराचारेषु । 'धर्म:' आर्हतः धर्मः । 'अवतिष्ठते' अवस्थानं करोति । 'अर्थः' धनम् । पुनश्चकारार्थः । 'वचसि' वचने । 'कायेऽपि' कदाचित् शरीरेऽपि । 'कामः' मदनः । 'काये' शरीरे कदाचनैव ॥ ४१ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥६४॥
Page #153
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
निष्पङ्काकाकाशगङ्गेव, महँगङ्गेव दोषहृत् । निःसन्तापा च पाताल-गङ्गेव विशदाशया ॥ ४२ ॥ चन्द्रक्रीडाचकोरीव, सदाऽऽनन्दविलोचना । सदा सर्वर्तुकाराम-पिकीव प्रियभाषिणी ॥ ४३ ॥ धर्मस्येव मनःशुद्धि-रर्थस्येव नयस्थितिः । मदनस्येव मर्यादा, भद्रा तस्याऽभवत् प्रिया ॥४४॥(विशेषकम्)
'आकाश-गङ्गा इव' सुरसरिदिव । 'निष्पङ्का' कर्दमरहिता निर्मला । 'मर्त्यगङ्गा इव' भूगङ्गा इव । 'दोषहृत्' पापहारिणी। यदुक्तं लौकिकै: 'दृष्टा जन्मकृतं पापं, स्पृष्टा जन्मशतत्रयम् । स्नाता जन्मसहस्रस्य, हरेद् गङ्गा कलौ युगे । 'पातालगङ्गा इव' अधोलोकगङ्गा इव । 'निःसन्तापा' सन्तापरहिता । 'विशदाशया' निर्मलान्त:करणा ॥ ४२ ॥ 'चन्द्रक्रीडाचकोरी इव' चन्द्रः एव क्रीडा यस्याः सा चासौ चकोरी च, तद्वत् । 'सदाऽऽनन्दविलोचना' नित्यानंदनेत्रा । 'सर्वर्तुकारामपिकी इव' सर्वे ऋतवः यस्मिन् स चासौ आरामश्च तत्रस्था पिकी-कोकिला इव । 'सदा' न केवलं वसन्तकाले किन्तु सर्वदा। 'प्रियभाषिणी' मधुरवादिनी ॥ ४३ ॥ धर्मस्य । 'मनःशुद्धिः' चित्तविशुद्धिः इव मुख्या, मनःशुद्धि विना कृतः धर्मः प्रायेण विफलः । यदुक्तम्-"मनःशुद्धिमबिभ्राणा, ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते, तितीर्षन्ति महार्णवम्" ॥ 'अर्थस्य' धनस्य । 'नयस्थितिः इव' न्यायमार्गः इव । अर्थे किल न्यायसम्पन्नता मुख्या । अन्यायाजितं धनं न वृद्धि गच्छति न च लोकप्रियतां विश्राणयति । यदुक्तम्-"अन्यायोपार्जितं वित्तं, दशवर्षाणि तिष्ठति । प्राप्ते त्वेकादशे वर्षे समूलं तद् विनश्यति ॥" 'कामस्य' भोगस्य । 'मर्यादा इव' अवधि: इव । मर्यादाहीन: कामः भोक्तुरेव विनाशाय भवति। यदुक्तम्-'भोगे रोगभयम्' तद्वत् । 'तस्य' श्रेष्ठिनः । 'भद्रा' तन्नामिका । 'प्रिया' पत्नी । अभवत् ॥ ४४ ॥
कार्यहानिमनार्याणां, यच्छतीव मृति रुषाम् । नै:स्व्यं मदानां विश्वेषां, बुद्धिनाशं च दुर्धियाम् ॥ ४५ ॥
ARRARAUAYA8A82828282828282888
॥६५॥
Page #154
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
कलिं निःशेषदोषाणां, जयं पत्युर्वितन्वती । भद्रा भद्राय सा किन्तु, चतुःषष्टिकलान्विता ॥ ४६॥(युग्मम् )
'अनार्याणाम्' पापानाम् । 'कार्यहानि' कर्मविनाशम् । 'यच्छती इव' कुर्वती इव । 'रुषां' क्रोधानाम् । 'मृति' मृत्युम् । 'मदानां' मानानाम् । 'नैःस्व्यं' दारिद्रयम् । 'विश्वेषां' सर्वेषाम् । 'दुर्धियां' दुष्टमतीनाम् । 'बुद्धिनाशं' मतिहानिम्। च: समुच्चये ॥ ४५ ॥ 'नि:शेषदोषाणां' समस्तदुर्गुणानाम् । 'कलिं' कलहं विनाशम् । 'पत्यश्च' प्रियस्य च । 'जयं' विजयम् । 'वितन्वती' कुर्वती । चतुःषष्टिकलान्विता । 'भद्रा' गोभद्रपत्नी । 'भद्राय' मङ्गलाय । किन्तु सा भद्रा ज्योतिःशास्त्रप्रसिद्धा विष्टिः । 'अभद्राय' अमङ्गलाय । का सा विष्टिः ? उच्यते-बाण-द्वि-दिग्-जलधि-षट्-त्रिषु नाडिकासु, वक्त्रं गलो हृदय-नाभि-कटाश्च पुच्छम् । विष्टे विदध्युरिह कार्य-वपुः स्व-बुद्धि-प्रेम-द्विषां क्षयमिमेऽवयवाः कमेण ॥ (वसन्त.) एवं भद्रा (विष्टिः) ३० कलान्विता । गोभद्रपत्नी भद्रा ६४ कलान्विता । भद्रा (विष्टिः) अभद्राय । भद्रा (गोभद्रपत्नी) भद्राय ॥ ४६ ॥
अनयोर्नर्मदोत्सङ्ग-केलि-कल्लोल-लोलयोः । कियानपि ययौ कालः, करेण्वोरिव भद्रयोः ॥ ४७ ॥
'नर्मदोत्सङ्ग-के लि-कल्लोल-लोलयोः' रेवानद्यङ्कक्रीडालहरी-चपलयोः । 'भद्रयोः करेण्वोरिव' भद्रजातीयहस्तिदम्पत्योरिव। 'अनयोः' गोभद्रभद्रयोः । कियानपि काल: ययौ ॥ ४७ ।।
सङ्गमजीवस्य अवतरणम्चङ्गः सङ्गमकस्याथ, जीव: पीवरपुण्यभूः । अतन्द्रभद्रदन्तीव, भद्राकुक्षाववातरत् ॥ ४८ ॥
ARRARAUAYA8A82828282828282888
॥६६॥
Page #155
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अथ । 'चङ्गः' मनोज्ञः । 'पीवरपुण्यभूः' प्रकृष्ठसुकृतधाम । सङ्गमकस्य जीवः । 'अतन्द्रभद्रदन्तीव' निस्तन्द्रभद्रहस्ती इव । भद्राकुक्षौ । 'अवातरत्' अवतीर्णवान् ॥ ४८ ॥
तुङ्गस्तम्बकरिस्फाति-नम्रशूक-शिखामुखम् । गोपी-गीतोद्धतं राज-शुक-राजि-विराजितम् ॥ ४९ ॥ शालिग्रामादिवायातं, तत्प्रीत्या सा निशात्यये । शालिक्षेत्रं परीपाक-पिशङ्गं स्वप्नमैक्षत ॥ ५० ॥
'तुङ्ग-स्तम्बकरिस्फाति-नम्रशूकशिखामुखं' तुङ्गाः उच्चा: ये स्तम्बकरयो व्रीहयः तेषां स्फात्या वृद्धया नम्राणि शूक-शिखा-मुखानि तीक्ष्णाग्राणि शिखामुखानि यस्य तत् । 'गोपीगीतोद्धतं' गोप्य: क्षेत्ररक्षिकाः स्त्रियः तासां गीते: उद्धतं उत्कटं युक्तम् । 'राजशुकराजिविराजितं' शुकेषु राजानः इव राजशुकाः तेषां राजिः श्रेणि: तया विराजितं शोभितम् ॥ ४९ ॥ 'तत्प्रीत्या इव' सङ्गमभवस्नेहादिव । शालिग्रामात् आयातम् । 'परीपाकपिशङ्ग' परिपाकेन पिशङ्गं पीतम् । शालिक्षेत्रम्। 'निशात्यये' निशायाः अत्यये अन्ते प्रभाते । 'सा' भद्रा । स्वप्नम् । 'ऐक्षत' दृष्टवती ॥ ५० ॥
तुच्छेऽवकरकूटाभे, कुले लब्धोदयः पुरा । रोपितः सुकुले वप्रे, शालिस्तम्बसमो हि सः ॥ ५१ ॥
'पुरा' पूर्वम् । 'अवकरकूटाभे' धूल्यादिकचवरपुञ्जसमे । 'तुच्छे' हीने । 'कुले' गोपकुले । 'लब्धोदयः' मुनिदानात् प्राप्तप्रकर्षः । 'शालिस्तम्बसमः' शालिरोपतुल्यः । हि: निश्चये । 'सः' सङ्गमजीवः । 'सकुले' गोभद्रस्य श्रेष्ठकले । 'वप्रे' केदारे । रोपितः । पुण्यकर्मणा इति अध्याहार्यम् । अन्यस्थाने उप्ता: शालयः किल अन्यकेदारे रोप्यन्ते ॥ ५१ ।।
सकर्णा वर्णिनी तूर्णमेत्य पत्युर्वितत्य सा । तेने तमर्थमत्यर्थं, कर्णजाहावगाहिनम् ॥ ५२ ॥
ARRARAUAYA8A82828282828282888
II EO
Page #156
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'सकर्णा' कुशला । 'सा' भद्रा । 'वर्णिनी' महिला । 'पत्युः' स्वामिनः पावें । 'तूर्णं' क्षिप्रम् । 'एत्य' आगत्य । 'कर्णजाहावगाहिनं' कर्णमूलावगाहिनम् । कर्णस्य मूलं कर्णजाहम् । 'कर्णादेर्मूले. ७-१-८८ इति जाहप्रत्ययः । 'तमर्थ' स्वप्नार्थम् । 'अत्यर्थ' अत्यन्तम् । 'वितत्य' विस्तीर्य । 'तेने' कथितवती ।। ५२ ।।
अनूपविपुलाशालिक्षेत्रवत् सौरभाद्भुतम् । गोपीगीतगुणग्राम, सुवयस्यशुकप्रियम् ॥ ५३ ।। परिपाके च माधुर्यधुर्यतावर्यताऽऽस्पदम् । सुतं प्राप्ताऽसि तामेवमभ्यनीनन्ददाशु सः ॥ ५४ ॥
'अनूप-विपुला-शालिक्षेत्रवत्' सजलभूमिस्थशालिक्षेत्रवत् 'अनुपोऽम्बुमान् (देशः)' इति हैम्याम् । (विपुला-पृथ्वी) 'सौरभाद्भुतं' सौरभेण सुगन्धेन पुत्रपक्षे-यश:-सौरभेण अद्भुतं आश्चर्यप्रदम् । 'गोपीगीतगुणग्राम' गोप्य: क्षेत्ररक्षिकाः राज्यश्च, शालिक्षेत्रपक्षे क्षेत्ररक्षिकाः पुत्रपक्षेः राज्यः, ताभिः गीत: गुणग्रामः यस्य सः तम् । 'सुवयस्यशुकप्रियं' समानं शोभनं वा वयः येषां ते सुवयस्याः तरुणाः ते एव शुकाः तेषां प्रियं इष्टम् ॥ ५३ ।। 'परिपाके' परिणामे । चः समुच्चयार्थः । 'माधुर्य-धुर्यता-वर्यतास्पदं' माधुर्यं मधुरता, धुर्यता मुख्यत्वं, वर्यता श्रेष्ठत्वं, तेषां आस्पदं-स्थानम् । शालिषु सुते च इमे गुणा: घटन्ते एव । 'सुतं' पुत्रम् । 'प्राप्ताऽसि' प्राप्स्यसि । एवम् । 'सः' श्रेष्ठी । 'आशु' क्षिप्रम् । 'तां' प्रियाम् । 'अभ्यनीनन्दत्' अभिनन्दितवान् ॥ ५४ ॥
तैलकन्दमहारत्नं, पातालमधुसेवधिम् । सर्वसंहेव तं गर्भ, महनीयमुवाह सा ॥ ५५ ॥
'सर्वसंहेव' पृथ्वी इव । 'तैलकन्दमहारत्नं' तैलकन्दनामा रत्नविशेष: तम् । 'पातालमधुसेवधि' पातालमधु अमृतं तस्य सेवधि निधि वहति तद्वत् । 'सा' भद्रा । 'महनीयं' पूजनीयम् । गर्भम् । 'उवाह' अवहत् ॥ ५५ ॥
ARRARAUAYA8A82828282828282888
॥६८॥
Page #157
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
भद्रायाः दानदौ«दम्तैलकन्दाद्यथाऽन्तः स्थादिला स्नेहाविला बहिः । तथाऽस्माद्दानधीकन्दादम्बाऽभूद्दानदोहदा ॥ ५६ ॥
यथा । 'अन्तःस्थात्' मध्यस्थितात् । “तैलकन्दात्' तन्नामकात् रत्नात् । 'इला' पृथ्वी । 'बहिः' उपरिभागे । 'स्नेहाविला' स्नेहसहिता । तथा । 'दान-धी-कन्दात्' दानबुद्धिमूलात् । 'अस्मात्' गर्भस्थशालिभद्रात् । 'अम्बा' भद्रा । 'दान-दोहदा' दानं दातुमनाः । अभूत् ॥ ५६ ॥
सुखेऽपि विबुधाः सद्यः, पूर्वस्नेहं त्यजन्त्यहो । सस्मरे दानमित्रस्य, गर्भदुःखेऽपि तेन तु ॥ ५७ ॥
'अहो' आश्चर्ये । 'सुखेऽपि' सुखसमयेऽपि । 'विबुधाः' देवा: । 'पूर्वस्नेहं' भवान्तरप्रेम । 'सद्यः' सपदि । 'त्यजन्ति' परिहरन्ति । 'तु' परन्तु | 'तेन' शालिभद्रेण । गर्भदुःखेऽपि । 'दानमित्रस्य' दानमेव मित्रं तस्य । अत्र स्मृत्यर्थदयेश: ।।२।११॥ इत्यनेन द्वितीयार्थे षष्ठी । दानमित्रमित्यर्थः । 'सस्मरे' स्मृतम् ॥ ५७ ॥
तस्य दानादर: पश्य, पारदः कटरे स्थितः । चिन्मूषायां गर्भदुःखाग्निना यन्नोदडीयत ॥ ५८ ॥
'कटरे' अहो । 'पश्य' विलोकय । यत् । 'तस्य' शालिभद्रस्य । 'दानादरः पारदः' दानादररूप: पारदः । 'चिन्मूषायां' चैतन्यमूषायां, मूषा सुवर्णद्रवणपात्रविशेष: तत्र । 'स्थितः' अवस्थितः । गर्भदुःखाग्निना गर्भावासदुःखं तदेव अग्निः तेन। 'न उदडीयत' न उड्डीनवान् । उड्डीयते हि पारदः अग्निसम्पर्कात् । अत्र तु गर्भदुःखानलेन दानादर: पारद: न उड्डीन: इति चित्रम् ॥ ५८ ॥
वासस्य धातवः सीमा, पूर्वाः क्षीणास्तु तस्य ते । असम्पूर्णेषु नव्येषु, दानवासस्तदद्भुतम् ॥ ५९ ॥
828282828282828282828282828282828282
॥६९॥
Page #158
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'वासस्य' वासनायाः । 'सीमा' अवधिः । 'धातवः' शरीरस्थरुधिरादिसप्तधातवः । वासो हि सप्तधातून् यावद् भवति । 'तु' किन्तु । 'तस्य' शालिभद्रस्य । ते पूर्वाः' सङ्गमभवप्रतिबद्धाः धातवः क्षीणाः । 'नव्येषु' नवीनेषु च धातुषु । 'असम्पूर्णेषु' अनुत्पन्नेषु, अपूर्णे गर्भकाले अपूर्णता भवत्येव शरीरस्य । 'दानवासः' दानवासना दानेच्छा जाता। तद् अद्भुतम् ॥ ५९ ॥
दोहदं सौहृदश्रेष्ठः, श्रेष्ठी विज्ञाय सोऽन्यदा । त्वरया पूरयामास, श्रीमतां हि स्पृहा महः ॥ ६० ॥
'सौहृदश्रेष्ठः' सौहदे स्नेहे श्रेष्ठः प्रकृष्टः । 'सः श्रेष्ठी' गोभद्रः । 'अन्यदा' अन्यस्मिन् दिवसे । 'दोहदं' दानेच्छाम् । 'विज्ञाय' अवगम्य । 'त्वरया' तूर्णम् । 'पूरयामास' पूर्ति कृतवान् । 'हि' यस्मात् । 'श्रीमतां' लक्ष्मीवताम् । 'स्पृहा' वाञ्छ । 'महः' उत्सवः । महानेष उत्सवः यत् महतां श्रीमतां वाञ्छा जायते ॥ ६० ॥
सर्वाङ्गीणैर्दयादानैः, पात्रदानैर्गुणोत्तरैः । प्रववर्षाशु वर्षावद्, भद्रा गोभद्रहर्षदा ॥ ६१ ॥
'सर्वाङ्गीगीणैः' सर्वं अङ्गं व्याप्नुवन्ति इति सर्वाङ्गीणानि तैः । 'सर्वादेः' ७१९४|| इति ईनप्रत्ययः । दयादानैः । 'गुणोत्तरैः' गुणैः उत्तरैः उत्तमैः । पात्रदानैः । 'भद्रा' शालिमाता । 'आशु' क्षिप्रम् । 'वर्षावत्' प्रावृड्वत् । 'प्रववर्ष' प्रकर्षेण वृष्टवती । कीदृशी भद्रा ? 'गोभद्र-हर्षदा' निजपतिगोभद्रमन: प्रमोददात्री । वर्षापक्षे-गौः पृथ्वी धेनुवृषभाश्च तेभ्यो जलवर्षणेन भद्रहर्षों कल्याणानन्दौ ददातीत्येवंशीला ॥ ६१ ॥
शालिभद्रस्य जन्मअतिक्रान्तेषु मासेषु, नवस्वथ दिनेष्वपि । किञ्चिन्न्यूनेषु नवसु, ग्रहेषूच्चस्थितेषु च ॥ ६२ ॥ भद्रा नवसुवर्णाभं, पूर्वेव दिवसेश्वरम् । कल्याणकमलोल्लास-मसूत सुतमर्चितम् ॥ ६३ ॥ (युग्मम्)
828282828282828AURUARAURURURURU
॥ ७० ॥
Page #159
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
अथ नवसु मासेषु अतिक्रान्तेषु पूर्णेषु । दिनेषु अपि किञ्चिन्न्यूनेषु नवसु । उच्चस्थितेषु ग्रहेषु बुधादिषु ॥ ६२ ।। 'पूर्वेव' प्राची दिग् इव । भद्रा । 'दिवसेश्वरं' सूर्यम् । 'नवसुवर्णाभं' तप्ततपनीयकान्तिम् । सूर्योऽपि उदयकाले तप्तस्वर्णकान्ति: भवति । 'कल्याणकमलोल्लासं' कल्याणकमलानां मङ्गलपङ्कजानां उल्लास: विकासः यस्मात् तम् । सूर्योऽपि कमलानि विकासयति । 'अर्चितं' पूजितम् । सूर्योऽपि प्रातः नमस्कारेण पूज्यते एव । 'सुतं' पुत्रम् । 'असूत' अजीजनत् ॥ ६३ ॥
दीपोत्सवः पुत्रजन्मोत्सवस्यांशो न षोडशः । सदा मङ्गल्यरूपस्य, सन्ततोद्योतदायिनः ॥ ६४ ॥ विचिन्त्येत्यविचिन्त्यश्रीः, सभगम्भावुकस्थितिः । निर्विगीतैः सुसङ्गीतैर्गुप्तिमोक्षसलक्षणैः ॥ ६५ ॥ सर्वपात्रीणसन्मान-दानरुद्यद्ध्वजव्रजैः । श्रीश्रेणिकनृपादेशा-दलङ्कर्मीणविक्रमैः ॥ ६६ ॥ पुत्रजन्मोत्सवारम्भैः श्रेष्ठी गोष्ठीकृतालकम् । चक्रे राजगृहं साक्षात्, सर्वं राजगृहं पुरम् ॥ ६७ ॥
'दीपोत्सवः' दीपावलीमहः । 'पुत्रजन्मोत्सवस्य' पुत्रस्य जन्मना यः उत्सवः क्रियते तस्य । षोडशोऽपि अंश:भागः न अस्ति । कथम्भूतस्य पुत्रजन्मोत्सवस्य ? 'सदा मङ्गल्यरूपस्य' नित्यं कल्याणरूपस्य । 'सन्ततोद्योतदायिनः' अविच्छिन्नप्रकाशप्रदस्य । दीपावलीमहः क्षणिकप्रकाशप्रदः किन्तु पुत्रः सदोद्योतप्रदः मङ्गल्यरूपश्च । तस्मात् कथं दीपावलीमहः पुत्रोत्सवसमः भवेत् ? || ६४ ॥ इति विचिन्त्य विचार्य । 'अविचिन्त्यश्रीः' अकल्प्यलक्ष्मीकः । । 'सुभगम्भावुकस्थितिः' असुभगः सुभग: भवति इति सुभगम्भावुकः तस्य स्थितिः यस्य । नग्न-पलित. ५।१।१२८| इति सूत्रेण च्च्यर्थे खुकञ् । 'निर्विगीतैः' विगीतेन विगानेन निन्दया रहितैः निर्दोषैः 'सुसङ्गीतैः' शोभनानि सङ्गीतानि येषु तैः । 'गुप्तिमोक्षसलक्षणैः' गुप्ति: कारागृहं तस्मात् मोक्ष: बन्दिजनानां मुक्तिः तत्सलक्षणैः तत्सदृशैः । 'सर्व
8282828282828282828282828282828282
॥७१।।
Page #160
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828282 8282828282828282828282828282
पात्रीणसन्मानदानैः' सर्वपात्राणि व्याप्नुवन्ति सर्वपात्रीणानि । 'सर्वादे. ७।१।९४॥ इति ईनः । तेभ्यः सन्मानदानैः । 'उद्यद्ध्वजवजैः' उदगच्छत्पताका-निकरैः । श्रीश्रेणिकनृपादेशात् । 'अलङ्कर्मीणविक्रमैः' अप्रतिहतसामथ्र्यैः ॥ ६६ ॥ 'पुत्रजन्मोत्सवारम्भैः' ईदृशैः पुत्रजन्मनः उत्सवस्य आरम्भैः समारोहै: । 'श्रेष्ठी' गोभद्रः । 'गोष्ठीकृतालकं' गोष्ठं गोकुलम्, यत्र गावस्तिष्ठिन्ति, अगोष्ठा गोष्ठीकृता अलका (धनदनगरी) येन तद् गोष्ठी कृतालकम् । सर्वं राजगृहं पुरं साक्षात् । 'राजगृहं' राजमन्दिरम् । 'चक्रे' कृतवान् ॥ ६७ ॥
सोऽथ चन्द्रार्कमालोक्य, षष्ठीजागरपूर्वकम् । वितेने नामकरणं, सुभगकरणं श्रियाम् ॥ ६८ ॥ मातृस्वप्नानुसारेण, सर्व-स्वजन-साक्षिकम् । शालिभद्र' इति ख्यातं, स्वसूनोरभिधां व्यधात् ॥६९ ॥(युग्मम्)
अथ । 'सः' गोभद्र श्रेष्ठी । 'चन्द्रार्क' चन्द्रः शशी अर्कः सूर्यः तयोः समाहार: चन्द्रार्कम् । 'आलोक्य' दर्शयित्वा । चन्द्रार्कदर्शनं लोकप्रसिद्धः आचारविशेषः । षष्ठीजागरपूर्वकं जन्मतः षष्ठे दने जागरणं क्रियते, तद्दिने विधाता भाग्यलेखं लिखितुमागच्छतीति लौकिका: । "श्रियां' लक्ष्मीणाम् । 'सुभगङ्करणं' असुभगः सुभगः क्रियते अनेन । कृगः खनट ।५।१।१२९॥ इति सूत्रेण सुभगङ्करणम् । 'नामकरणं' नामस्थापनम् । 'वितेने' अकरोत् ॥ ६८ ॥ 'सर्व-स्वजन-साक्षिकं' सर्वेषां स्वजनानां साक्षितया । 'मातृस्वप्नानुसारेण' शालिक्षेत्रस्वप्नानुसारेण । 'स्वसूनोः' निजपुत्रस्य । 'अभिधां' नाम । 'शालिभद्र' इति ख्यातं प्रसिद्धम् । 'व्यधात्' अकरोत् ॥ ६९ ।।
स्नेहः सतां विनीतानां, गुणौघोऽभ्यस्यतां श्रुतम् । श्रीपूर इव धन्यानां, प्राप वृद्धि क्रमेण सः ॥ ७० ॥ 'सतां' सज्जनानाम् । स्नेहः प्रेम । वृद्धि गच्छति इति अग्रेऽपि द्रष्टव्यम् । 'विनीतानां' नम्राणाम् । 'गुणौघः'
satasa8RSR88RSONASRSASASASRSANASNA
॥७२॥
Page #161
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
गुणसमुदाय: । 'अभ्यस्यतां' अध्ययनं कुर्वताम् । 'श्रुतं' शास्त्रम् । 'धन्यानां' सौभाग्यशालिनाम् । 'श्रीपूर: ' लक्ष्मीप्रवाहः इव । 'सः' शालिभद्रः । क्रमेण वृद्धि प्राप ॥ ७० ॥
व्रतं समितयः पञ्च, नाटकं सन्धिशुद्धयः । तत्त्वप्रवृत्तयः प्राणं, स्मरमिन्द्रियवृत्तयः ॥ ७१ ॥ करणस्थितयो राज्यमिव सर्वार्थसाधकम् । धात्र्यः सर्वोपधाशुद्धाः सकलास्तमलालयन् ॥ ७२ ॥ ( युग्मम् ) 'पञ्च समितयः' ईर्याद्याः' 'व्रतं संयमम् । यथा पालयति इति सर्वत्र द्रष्टव्यम् । सन्धिशुद्धयः' मुख-प्रतिमुखगर्भ-विमर्श-निर्वहणाख्याः पञ्च नाटकविज्ञानानि । नाटकम् । 'तत्त्वप्रवृत्तयः' तत्त्वानां शरीरस्थितानां पृथ्व्यादिपञ्चमहाभूततत्त्वानां प्रवृत्तयः । 'प्राणं' जीवितम् । 'इन्द्रियवृत्तयः' स्पर्शनादिपञ्चेन्द्रियाणां वृत्तयः । 'स्मरं' कामम् ॥ ७१ ॥ 'करणस्थितयः' पुराधिकरणानि पञ्च । राज्यमिव । 'सर्वार्थसाधकं' सकलकार्यविधायकम् विदधति । तद्वत् । 'सर्वोपधाशुद्धाः सर्वाभिः उपधाभिः परीक्षाभिः शुद्धाः । का उपधा ? तत्स्वरूपं चेदं हैमनाममालायाम्-'भिया धर्मार्थकामैश्च परीक्षाया तु सोपधा' भय-धर्मार्थकामोपन्यासेन अमात्यानाम् आशयान्वेषणम् । उपधीयते समीपे ढौक्यते परीक्षार्थमुपधा । यत्कौटिल्य: - उपधाभिः शौचाशौचपरिज्ञानममात्यानाम् । 'सकलाः ' कलाभिः सहिताः समस्ताः वा । 'धात्र्यः ' पञ्च । 'तं' शालिभद्रम् । 'अलालयन्' लालितवत्यः ॥ ७२ ॥
रिङ्खणं क्रमणं किञ्च, जेमनं पिण्डवर्धनम् । जल्पश्चेलोपनयनं, वत्सरग्रन्थिबन्धनम् ॥ ७३ ॥
अन्यान्यपीत्थं कृत्यानि, महेन महता पिता । कारयामास सोल्लासः, श्रीरेवं हि फलेग्रहिः ॥ ७४ ॥
CREDER
REDERER
द्वितीयः
प्रक्रमः
॥ ७३ ॥
Page #162
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERER
'रिङ्खणं' स्खलनं, स्खल्यते हि लघुशिशुश्चलने । 'क्रमणं' गमनम् । किञ्च । 'जेमनं' भोजनम् । 'पिण्डवर्धनं' पिण्डेन कवलेन वर्धनम् । 'जल्प' संलापः । 'चेलोपनयनं' वस्त्रपरिधानम् । 'वत्सरग्रन्थिबन्धनं' 'वर्षगांठ उजववी' इति भाषायाम् । इत्थं अन्यानि अपि लोकप्रसिद्धानि । 'कृत्यानि' कार्याणि । 'पिता' गोभद्रः । कारयामास । 'हि:' यस्मात् । 'श्रीः' लक्ष्मीः । एवं फलेग्रहिः फलं गृह्णातीत्येवंशीला । रजः फलेमलाद् ग्रहः | ५ | १|१८|| इति इ: । सफला भवतीत्यर्थः ॥ ७३ ॥ ७४ ॥
स भूरिसम्भृतावापः, शोणहस्तपदच्छदः । रसालः शालिभद्रोऽयं, शालते प्रोल्लसद्विजः ॥ ७५ ॥
सः अयं रसालः आम्रः, रसपूर्णः शालिभद्रः शालते - शोभते । कथम्भूतः सः ? 'भूरिसम्भृतावाप:' भूरिणः सुवर्णस्य सम्भृतः धृतः आवापः कङ्कणं येन सः । 'जाम्बूनदं शातकौम्भं रजतं भूरि भूत्तमम्' इति हैम्याम् । आम्रपक्षेभूरि अत्यन्तं सम्भृतः धृतः आवाप: आलवालः यस्य सः । शोणहस्तपदच्छदः' शोणाः रक्ताः हस्तौ पदौ पादौ छदौ ओष्ठौ यस्य सः । पक्षे शोणानि हस्त-पद-च्छदानि शाखास्कंध - पर्णानि यस्य सः । 'प्रोल्लसद्द्द्विजः ' प्रोल्लसन्तः द्विजाः दन्ताः यस्य सः । पक्षे प्रोल्लसन्तः द्विजाः विहगाः यस्मिन् सः ॥ ७५ ॥
दन्ताबलमलं बालं, पुन्नागा गोत्रजा वशाः । सनीडाः क्रीडयन्ति स्म, प्रसरत्करपुष्कराः ॥ ७६ ॥ 'दन्ताबलं' उद्गतदन्तम् कृष्यादिभ्यो | ७|२|२७|| इति बलच्प्रत्ययः । बलच्यपित्रादेः | ३|२८२॥ इति दीर्घः । हस्तिपक्षेकलभकम् । ‘अलं' समर्थम् । 'बालं' शिशुं शालिभद्रम् । 'गोत्रजाः पुन्नागाः ' गोत्रिणः पुरुषश्रेष्ठाः । हस्तिपक्षे-पर्वतजाः श्रेष्ठहस्तिन: । 'वशाः' नार्यः । पक्षे- हस्तिन्य: । 'सनीडा:' समीपस्था: । 'प्रसरत्करपुष्कराः ' प्रसरन्तौ करपुष्करौ हस्तकमलौ
TRERERY
द्वितीयः
प्रक्रमः
1198 11
Page #163
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
येषां ते । पक्षे-प्रसरच्शुण्डाग्राः । 'क्रीडयन्ति स्म' खेलयन्ति स्म । यथा कलभकं हस्तिनः हस्तिन्यश्च खेलयन्ति तथा बालं शालिभद्रं सर्वे खेलयन्ति इत्यर्थः ॥ ७६ ॥
काञ्चनाम्भोजयोस्तस्य, पदो: कनकघुघुराः । तदीयरेणुपिङ्गाङ्गा, रेणु ङ्गा इवानिशम् ॥ ७७ ॥
'तस्य' शालिभद्रस्य । 'कनकाम्भोजयोः' सुवर्णकमलसमयोः । ‘पदोः' पादयोः । 'कनकघुघुराः' सुवर्णधुर्घराः । 'घुधरा' इति भाषायाम् । 'तदीयरेणुपिङ्गाङ्गाः' तदीयरेणुभिः चरणकमलरेणुभि: पिङ्गाङ्गाः पीतावयवाः । 'भृङ्गाः इव' भ्रमराः इव । 'अनिशं' अजस्रम् । 'रेणुः' रणत्कारं चक्रुः । शालिभद्रस्य शिशोः चरणकमलयोः सुवर्णघुघुराः भ्रमरा: इव रणत्कारं कुर्वन्ति स्म इत्यर्थः ॥ ७७ ।।
प्रालम्बिका प्रलम्बाऽस्य, बभौ कण्ठावलम्बिता । वयसः प्रथमस्येव, केलिदोला चलाचला ॥ ७८ ॥
'अस्य' बालशालिभद्रस्य । 'कण्ठावलम्बिता' कण्ठस्थिता । 'प्रलम्बा' प्रकृष्टेन लम्बमाना । 'प्रालम्बिका' हारविशेषः। 'प्रशमस्य वयसः' शिशुत्वस्य । 'चलाचला' चला चपला । 'चराचर-चलाचल ।४।१।१३।। इति सूत्रेण निपातः । 'केलिदोला इव' केल्या: क्रीडाया: दोला हिण्डोलक: इव । 'बभौ' भाति स्म । शिशुशालिभद्रकण्ठस्थितः प्रालम्बिकाहार: चलत्वं गच्छन् क्रीडाहिण्डोलको भवतीत्यर्थः ।। ७८ ॥
सरङ्गचञ्चुचरणः, सद्गतिर्मधुरस्वरः । बलक्षपक्षपक्षीव, काकपक्षधरोऽप्यभूत् ॥ ७९ ॥
'काकपक्षधरोऽपि' स बाल: 'बलक्षपक्षपक्षीव' वलक्षौ श्वेतौ पक्षौ यस्य सः वलक्षपक्षः हंसः राजहंसपक्षीव । अभूत्। अत्र विरोधपरिहाराय 'काकपक्षधरः' इति पदस्य बाल-शिखाधारकः इत्यर्थः कार्य: । 'सा (शिखा) बालानां
satasa8RSR88RSONASRSASASASRSANASNA
॥७५ ॥
Page #164
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
काकपक्षः शिखण्डक-शिखाण्डकौ' इति हैम्याम् । कथम्भूत: स: ? 'सरङ्गचञ्चुचरणः' लाक्षादिरागैः सरङ्गः रक्तः चञ्चु:रक्तैरण्डः तद्वत् रक्तौ चरणौ यस्य सः । हंसपक्षे-सरङ्गा रक्ता: चञ्चुचरणाः यस्य सः । 'सद्गतिः' शोभना गतिः यस्य सः । 'मधुरस्वरः' प्रियवचनः ॥ ७९ ॥
पुरीषशूकराः केचित्, चापल्यकपयः परे । मायागोमायवः केऽपि, बाला व्याला इवेतरे ॥ ८० ॥ पावित्र्यप्रीतिजात्याश्वः, संलीनाङ्गत्वकच्छपः । स तु सिंह इवौजस्वी, शमवान् शमवानिव ॥ ८१ ॥
'परे' शालिभद्राद् अन्ये । 'केचिद्' बाला: । 'पुरीषशूकराः' पुरीषे विष्ठायां शूकराः । 'केचित् चापल्यकपयः' चापल्ये चञ्चलतायां कपयः वानराः । 'केऽपि मायागोमायवः' मायायां कपटकरणे गोमायुतुल्याः श्रृगालसमाः । केऽपि इतरे परे व्याला: दुष्टश्वापदतुल्याः भवन्ति ।। ८० ॥ 'तु' परन्तु । 'सः' शालिभद्रः । 'पावित्र्यप्रीतिजात्याश्वः' पावित्र्यं शुचित्वं प्रीतिः प्रेम इत्यादिसम्पादने जात्याश्वः जातिमदश्वतुल्यः । 'संलीनाङ्गत्व-कच्छपः' अङ्गसंलीनतायां कच्छप: । सिंहः इव ओजस्वी । 'शमवानिव' मुनिरिख । 'शमवान्' उपशान्तः । अयं बालशालिः नेतरप्राकृतडिम्भसमानः इत्यर्थः ॥ ८१ ॥
पित्रोः पुण्यविवर्तोऽसौ, सौभाग्योपरि मञ्जरी । मज्जेव सुखबीजस्य, जीवितस्यापि जीवितम् ॥ ८२ ॥ उपाध्यायाय शुद्धाय, सार्थेशोऽर्थमिव प्रियम् । तं कलान्तरलाभाय, सर्वसाक्षिकमर्पयत ॥८३ ॥
'पित्रोः' जननीजनकयोः । 'असौ' बालः । 'पुण्यविवर्तः' पुण्यपरिपाकः । 'सौभाग्योपरि मञ्जरी' सौभाग्यसहकारोपरि मञ्जरीसमः । सुखबीजस्य मज्जा इव । बीजे हि मज्जा सारभूता । जीवितस्य अपि जीवितम् । अभूत् ॥ ८२ ॥ 'सार्थेशः' गोभद्रः । 'अर्थमिव प्रियं' धनमिव प्रियम् । 'तं' बालम् । 'शुद्धाय' पवित्राय । धनपक्षे-सज्जनाय । 'उपाध्यायाय' पाठकाय।
ARRARAUAYA8A82828282828282888
॥७६॥
Page #165
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
उपेत्य अधीयते यस्मात् सः तस्मै । पक्षे-अधमर्णा, उपाधिना आयो लाभो यस्मात्, उप-समीपे आधिरेवंविध: आयो वा यस्मात् तस्मै उपाध्यायाय । 'कलान्तरलाभाय' अन्यायकलाप्राप्तये । पक्षे-वृद्धि (व्याज) लाभाय । 'सर्व-साक्षिकं' सर्वस्वजनादिसाक्षिकम् । पक्षे-मुख्य-महाजनसाक्षिकम् । अन्यसाक्षिकं हि धनं दीयते । 'अर्पयत्' अर्पितवान् ॥ ८३ ॥
स नम्रीभूय निभृतः, कलाचार्यात् कलाऽमृतम् । पपौ स्थिरोपकाराय, क्षीराम्भोधेरिवाम्बुदः ॥ ८४ ॥
'क्षीरोम्भोधेरिव' क्षीरसागरादिव । कलाचार्यात् कलाध्यापकात् । 'अम्बुदः इव' मेघ: इव । 'सः' बालशालिभद्रः। 'नभ्रीभूय' विनीतो भूत्वा, मेघोऽपि सागरे नम्रीभूय जलं गृह्णाति इति लौकिकाः । 'निभृतः' मौनपूर्वकम् उपाध्यायसमीपे विवादाऽकरणात् । मेघोऽपि मौनपूर्वकमेव जलं गृह्णाति, शब्दपूर्वकं च प्रायः जलं मुञ्चति । 'स्थिरोपकाराय' अचलोपकाराय। पक्षे-स्थिरा-पृथ्वी तस्याः उपकाराय । 'कलाऽमृतं' कलासुधाम् । पक्षे-कलं मधुरं अमृतं जलम् । 'यादोनिवासोऽमृतम्' इति हैम्यां जलनामसु । 'पपौ' पीतवान् ॥ ८४ ॥
साधुविभक्तिसम्बन्ध-कारकैः शब्दसिद्धिदैः । गुणवृद्धिकृत्कृत्यैः सः, नित्यं जज्ञे सलक्षणः ॥ ८५ ॥
'सः' बालशालिभद्रः । 'नित्यं' सदा । 'सलक्षणः' सव्याकरण: वैयाकरण: । पक्षे-जैनलक्षणैः सहितः । 'जज्ञे' जातः । कथम् ? 'शब्दसिद्धिदैः' शब्दसिद्धिदातृभिः । जैनाचार्यपक्षे-शब्दात्मकोपदेशतः सिद्धिदैः मुक्तिप्रदैः । 'साधविभक्ति-सम्बन्ध-कारकैः' सुष्ठ विभक्ति सम्बन्धयुक्तैः कादिषट्कारकैः पक्षे-साधूनां मुनीनां विभक्तिः विशेषेण भक्तिः सम्बन्धः-समागमः तयोः कारकैः विधायकैः जैनाचार्यैः । 'गुणवृद्धिकृत्कृत्यैः' गुणवृद्धिकारिभिः कृत्यप्रत्ययैः । पक्षेगुणानां वृद्धिकरैः कृत्यैः कायः ॥ ८५ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥७७॥
Page #166
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सविवेकैरलङ्कारैः, सभ्याविर्भावितै रसैः । सुरीतिवृत्तिभिश्चाय-मभूत्साहित्यशोभितः ॥ ८६ ॥
शालिभद्रकुमार: 'साहित्यशोभितः' साहित्यशास्त्रविभूषितः पक्षे-साहित्यं सहितता सङ्गतिः सुज्ञसङ्गतिः तया शोभितः अभूत् । कथम् ? 'सविवेकैः' विवेकपूर्वकैः । 'अलङ्कारैः' काव्यशास्त्रोक्तश्लेषाद्यैरलङ्कारैः । सत्सङ्गतिपक्षे-विवेकपूर्वकैः आभूषणैः । 'सभ्याविर्भावितैः' सभ्यैः विद्वद्भिः आविर्भावितैः प्रकटीकृतैः । 'रसैः' श्रृंगाराद्यैः । पक्षे-सभ्यपुरुषैः प्रकटीकृतैः रसैः रागैः स्नेहैः । 'सुरीतिवृत्तिभिः' 'वैदर्भी-गौडी-पाञ्चाली-मागधी' एताः चतस्रः अलङ्कारशास्त्रप्रसिद्धाः रचना: 'रीतिः' प्रोच्यते, सुरीतियुक्ताभिः वृत्तिभि: विवरणैः । पक्षे-सुरीतिभिः सुस्वभावाभिः वृत्तिभिः वर्तनः ॥ ८६ ।।
भेजुस्तं सपदि प्रीताः, कलाद्वासप्ततिः कलाः । चक्रवर्ती कलाचक्रे, धर्मस्तत्रोषितोऽस्ति यत् ॥ ८७ ॥
'तं' शालिभद्रम् । 'सपदि' झटिति । 'प्रीताः' तुष्टाः । 'कलाः' मनोहराः । 'कलाद्वासप्ततिः' कलानां द्वासप्ततिः । 'भेजुः' आश्रितवत्यः । 'यत्' यतः । तत्र 'कलाचक्रे' कलासमुदाये । धर्मः । 'उषितः' स्थित अस्ति । यतः उक्तम्सव्वा कला धम्मकला जिणाइ ॥ ८७ ।।।
यूनः शालिभद्रस्य वर्णनम्:अथ शालेमनोज्ञानां, भूपरूपं निषेवितुम् । अवाततार तारश्री-पावनं यौवनं वयः ॥ ८८ ॥
अथ । 'मनोज्ञानां' मनोहराणां नृणां नृषु वा । 'शालेः' शालते शोभते इति शालि: तस्य शालिभद्रस्येत्यर्थः । 'भूपरूपं' भूपतुल्यं रूपं, रूपाधिराजमित्यर्थः । 'निषेवितुं' नितरां सेवितुम् । 'तारश्री-पावनं' तारश्रीः श्रेष्ठशोभा तया पावनं पवित्रम् । 'यौवनं वयः' तारुण्यं वयः । 'अवाततार' अवतीर्णवत् ॥ ८८ ॥
ARRARAUAYA8A82828282828282888
॥७८॥
Page #167
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
हीनवर्णेन तद्वर्णात्, सुवर्णेन स्विकाऽऽहुतिः । तद्वर्णार्थमिवात्यर्थमग्नितीर्थे समर्थ्यते ॥ ८९ ॥ 'तद्वर्णात्' शालिशरीरवर्णात् । 'हीनवर्णेन' तुच्छरूपेण । 'सुवर्णेन' कनकेन । 'तद्वर्णार्थमिव' शालिभद्ररूपप्राप्तये इव । ‘अत्यर्थं' अत्यन्तम् । 'अग्नितीर्थे' अग्निरेव तीर्थं तस्मिन् । 'स्विकाऽऽहुति: ' स्विका स्वकीया आहुति: । 'समर्प्यते' दीयते ॥ ८९ ॥
तच्छायाऽऽतङ्कतः शङ्के, साशङ्कं राजचम्पकम् । आस्ते सङ्कुचितं किञ्चिद्, राजनिश्रां न मुञ्चति ॥ ९० ॥
'तच्छायाऽऽतङ्कतः ' शालिभद्रशरीरकान्तेः आतङ्कात् अतिभयात् । 'साशङ्कं' आशङ्कासहितम् । राजचम्पकं किञ्चित् सङ्कुचितं-निमीलितं आस्ते-वर्तते । राजनिश्रां न मुञ्चति । स्वनिष्ठं राजशब्दं न मुञ्चति । अत एव 'राजचम्पकम्' तत् कथ्यते । इत्यहं शङ्के मन्ये ॥ ९० ॥
कल्याणकदली यस्य, कायकान्त्येव दण्डिता । स्वल्पान्तररसा जज्ञे सकृत्तेन फलेग्रहिः ॥ ९१ ॥ 'यस्य' शालेः । 'कायकान्त्या' शरीरप्रभया । 'दण्डिता इव' शिक्षिता इव । 'कल्याणकदली' सुवर्णकदली । 'स्वल्पान्तररसा' अत्यल्पाभ्यन्तररसवती। 'जज्ञे' अजायत । 'तेन' तस्मात् । सकृत् एकवारमेव । 'फलग्रहि:' फलवती भवति ॥ ९१ ॥
प्रभया प्रभया यस्य, तनोः कनककेतकी । गोपायितुमिवात्मानं विधत्ते कण्टकैर्वृतिम् ॥ ९२ ॥ 'यस्य' शालेः । 'तनोः' शरीरस्य 'प्रभया' कान्त्या 'प्रभया' प्रकृष्टं भयं यस्याः सा । 'कनककेतकी'
328
द्वितीयः
प्रक्रमः
॥ ७९ ॥
Page #168
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
सुवर्णकेतकी। 'आत्मानं' स्वम् । 'गोपायितुमिव' रक्षितुमिव । कण्टकैः । 'वृति' 'वाड' इति भाषायाम् । 'विधत्ते' करोति ॥ ९२ ॥
तदंह्रिवादतः पद्मं, शङ्के पङ्केऽक्षिपद्विधिः । लक्ष्मीपुष्पैरिव नखैर्जित्वरौ तावपूपुजत् ॥ ९३ ॥
'विधिः' ब्रह्मा । 'तदंहिवादतः' शालिचरणस्पर्धया । 'पद्मं' कमलम् । 'पङ्के' कर्दमे । 'अक्षिपत्' क्षिप्तवान् । अतः । 'जित्वरौ' जेतारौ । 'तौ' पदौ । 'विधिः' ब्रह्मा । 'लक्ष्मीपुष्पैरिव' पद्मरागमणिभिरिख । नखैः । 'अपूपुजत्' पूजयति स्म । इति शङ्के मन्ये । अयं भावः-शालिचरणस्पर्धया पराजितं पद्मं ब्रह्मा पङ्के क्षिप्तवान्, विजयिनौ शालिचरणौ च नखमिषात् पद्मरागमणिभिः पूजितवान् ॥ ९३ ॥
प्रव्यक्तनखरत्नौघं, निर्भयं तत्पदद्वयम् । सभयं जलदुर्गेऽस्थात्, पद्मं गुप्तवराटकम् ॥ ९४ ॥ _ 'प्रव्यक्तनखरत्नौघं' प्रव्यक्तः प्रकट एव नखरत्नानां ओघः समूह: यस्मिन् तत् । 'तत्पदद्वयं' शालिपादयुगलम् । 'निर्भय' प्रकटत्वात् भयरहितं वर्तते । 'सभयं' भययुक्तम् । 'गुप्तवराटकं' गुप्तबीजकोशम् । 'पद्म' कमलम् । 'जलदुर्गे' जलमेव दुर्ग: वप्रः तस्मिन् । अस्थात् । सभयो हि आश्रयमपेक्षते, न निर्भयः ॥ ९४ ॥
शङ्के शशाङ्करकोः किं, जो आदत्त सोऽनघः । दीन आसीन एवास्ते, तच्चमूरुरनूरुवत् ॥ ९५ ॥
किं सः शालिः । शशाङ्करकोः' चन्द्रमृगस्य । अनघे' अनवद्ये । 'जङ्के' ऊरू । 'आदत्त' गृहीतवान् ? येन । तच्चमूरु:' चन्द्रमृगः । 'अनूरुवत्' पङ्गुवत् । 'दीनः' दैन्ययुक् । 'आसीनः एव' उपविष्टः एव । आस्ते । इति शङ्के मन्ये ॥ ९५ ॥
तस्य कान्तिहृदे देहे, हारहंसावलिश्रिते । गम्भीरा दक्षिणावर्ता, नाभि ति स्म कुम्भिनी ॥ ९६ ॥
8282828282828282828282828282828282
॥८०॥
Page #169
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'तस्य' शाले: । 'हारहंसावलिश्रिते' हारा: एव हंसाः तेषां आवलिभिः श्रिते । 'कान्तिहदे' प्रभासरोवरे । 'देहे' शरीरे। 'दक्षिणावर्ता' दक्षिणा: आवर्ताः यस्याः सा । गम्भीरा । नाभिः । 'कुम्भिनी' हस्तिनीतुल्या । 'भाति स्म' राजते स्म ॥ ९६॥
विशालतां हृदस्तस्य, सकला: कलयन्ति के । यत्प्राप श्रीसरस्वत्योः, प्रियमेलकतीर्थताम् ॥ ९७ ॥
'तस्य' शाले: । 'हृदः' हृदयस्य । के सकला: कलाभिः सहिताः समस्ता: वा जनाः । विशालताम् । 'कलयन्ति' जानन्ति ? 'यत्' हृदयम् । 'श्री-सरस्वत्योः ' लक्ष्मी-भारत्योः । प्रियमेलकतीर्थताम् । 'प्राप' प्राप्तवत् ॥ ९७ ॥
चिरं विरेजतुस्तस्य, भुजावाजानुयायिनौ । हृद्वासिदानदन्तीन्द्र-दन्ताविव सकङ्कणौ ॥ ९८ ॥
'तस्य' शाले: । 'आजानुयायिनौ' जानुप्रमाणौ । 'सकङ्कणौ' कङ्कणान्वितौ । 'हद्वासिदानदन्तीन्द्रदन्ताविव' हृदि वासी हद्वासी दानदन्तीन्द्रः मदजलयुक्तगजराजः तस्य दन्तौ इव । 'भुजौ' बाहू । चिरम् । 'विरेजतुः' शोभेते स्म ॥ ९८॥
नाम्भोधेः किन्तु कल्पद्रोः प्रवालानि निदानताम् । ईयुस्तत्करयोस्तेन, पाटलौ दायकौ च तौ ॥ ९९ ॥
'अम्भोधेः' समुद्रस्य । 'प्रवालानि' विद्रुमाः । न । किन्तु । 'कल्पद्रोः' कल्पवृक्षस्य । प्रवालानि किसलयानि । 'तत्करयोः' शालिभद्रहस्तयोः । 'निदानतां' कारणताम् । 'ईयुः' गतवन्तः । 'तेन' तस्मात् । 'तौ' शालिहस्तौ । 'पाटलौ' रक्तौ । 'दायको' दातारौ । चः समुच्चये । स्तः । समुद्रः खलु कृपणः, कल्पवृक्षश्च दाता, तेन कारणेन कल्पवृक्षप्रवाल निर्मितौ तस्य करौ ॥ ९९ ॥
रेखात्रयाङ्कितस्तस्य, कण्ठः कण्ठीरवाकृतेः । तत्रानवद्यत्रैविद्य-न्यासं प्रादुष्करोत्यहो ॥ १०० ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥८१॥
Page #170
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
'कण्ठीरवाकृतेः' कण्ठीरवः सिंहः तस्येव आकृति: यस्य तस्य । 'तस्य' शालिभद्रस्य । 'रेखात्रयाङ्कितः' रेखाणां त्रयं तेन अङ्कितः । कण्ठः । 'तत्र' कण्ठे। 'अहो' आदरे । 'अनवद्यत्रैविद्यन्यासं' अनवद्यं निष्पापं विद्यं तर्कलक्षणसाहित्यरूपाया: त्रिविद्यायाः इदं त्रैविद्यं तस्य न्यासः स्थापना तम् । 'प्रादुष्करोति' प्रकटीकरोति ॥ १०० ।।
यत्नात् षोडश रत्नानि, द्विधा वेधा विभिद्य किम् । द्वात्रिंशद्दशनी तस्य, निर्ममे निर्मला समाम् ।। १०१॥
'वेधाः' ब्रह्मा । षोडश रत्नानि । 'यत्नात्' यत्नपूर्वकम् । 'द्विधा' द्विभागेन । 'विभिद्य' भेदं कृत्वा । तस्य शाले. किं समां समानाम् । निर्मलां उज्ज्वलाम् । द्वात्रिंशद्दशनी द्वात्रिंशद्दन्ताः 'निर्ममे' विहितवान् ? || १०१ ॥
यौवनानङ्गयोर्योग्यौ, स्वर्णपीठस्फुराविव । कपोलौ कल्पयामास, वृत्तौ मध्योन्नतौ विधिः ॥ १०२ ॥
'यौवनाऽनङ्गयोः' यौवनं तारुण्यं अनङ्गः कामः तयोः । 'योग्यौ' उचितौ । स्वर्णपीठस्फुराविव' कनकासनफलकाविव । 'वृत्तौ' वर्तुलाकारौ । 'मध्योन्नतौ' मध्यभागे उन्नतौ उच्चौ । कपोलौ । 'विधिः' ब्रह्मा । 'कल्पयामास' रचयामास ॥ १०२ ॥
उपमाद्रव्यकोटीषु, कोटिं प्राप्ति तदानने । नासावंशध्वजो रेजे, भ्रमद्भूवैजयन्तिकः ॥ १०३ ॥
'उपमाद्रव्यकोटीषु' उपमायोग्यद्रव्याणां कोटीषु । 'कोटि प्राप्ते' प्रकर्षं प्राप्ते । 'तदानने' शालिभद्रमुखे । 'भ्रमद्भूवैजयन्तिकः' चलद्रूपताकः । 'नासावंशध्वजः' नासिकादण्डध्वजः । 'रेजे' अशोभत ॥ १०३ ।।
स्वश्रीकाभ्यां तदक्षिभ्यां, वनवासि तपस्वि च । स्पर्धतामुत्पलं राज-वशोन्मेषनिमेषि किम् ? ॥ १०४ ॥ 'स्वश्रीकाभ्यां' स्वेनैव आत्मनैव श्री: ययो: तौ ताभ्याम् । 'तदक्षिभ्यां' शालिभद्रनयनाभ्याम् । 'वनवासि' वने
828282828282828282828282828288888
॥८२॥
Page #171
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
वसति इत्येवंशीलम् । 'तपस्वि' कुमुदं दिने न भोजि, यतः दिने सङ्कचति, अत एव तपस्वि वराकं वा । 'राजवशोन्मेषनिमेषि' राजा-चन्द्रः, 'राजा निशारत्नकरौ च चन्द्रः' इति हैम्याम् । तस्य वशौ अधीनौ उन्मेषौ निमेषौ सङ्कोच-विकासौ । स्वामित्वार्थे इन् । 'उत्पलं' कुमुदम् । 'किं' कथम् । स्पर्धताम् ? ॥ १०४ ।।
भालं भाऽलङ्कृतं तस्याऽष्टमीचन्द्रोदयः स्फुटम् । यत्कान्तिः क्षमदाङ्गा), मुखं प्लावयतेतराम् ॥ १०५ ॥
'तस्य' शालेः । 'भाऽलङ्कृतं' भाभिः प्रभाभिः अलङ्कृतम् । 'भालं' ललाटम् । 'स्फुटं' स्पष्टम् । अष्टमीचन्द्रोदयः अस्ति । 'यत्कान्तिः' ललाटप्रभा । 'क्षणदाङ्गार्धं' क्षणं उत्सवं ददाति इत्येवंशीलं क्षणदं यद् अङ्गं शरीरं तस्य अर्धम् । 'मुखम्' वदनम् । मुखं शरीरार्धमिति श्रुतेः । 'प्लावयतेतरां' द्योतयतितराम् । अष्टमीचन्द्रपक्षेक्षणदाया: रात्रेः अङ्गार्धं प्रहरद्वयं यावत् । अष्टमीचन्द्रः किल अर्धरात्रि यावदेव प्रकाशते ॥ १०५ ।।
कबरी कज्जलश्यामा, भाति तस्य सचम्पका । स्वर्णाक्षरा स्मरजय-प्रशस्तेरिव पट्टिका ॥ १०६ ॥
'तस्य' शाले: । 'कबरी' धम्मिल्लः । 'भाति' शोभते । कथम्भूता सा? 'स्मर जय प्रशस्तेः' कामविजययशोगाथायाः। स्वर्णाक्षरा पट्टिका इव । 'सचम्पका' चम्पकपुष्पयुक्ता । 'कज्जल-श्यामा' कज्जलवत् अञ्जनवत् श्यामा कृष्णा ॥ १०६ ॥
रूपमन्यमनुष्याणां, वर्ण्यमानमध: पतेत् । उच्चैरेव पुनस्तस्य, स्वर्गिवर्गोत्तमाकृतेः ॥ १०७ ॥
'अन्यमनुष्याणां' शालिभद्राद् अन्यमानवानाम् । वर्ण्यमानं रूपम् । 'अध:पतेत्' देववर्गात् अधस्तनोपमायोग्यं भवेत् । किन्तु 'स्वर्गिवर्गोत्तमाकृतेः' स्वर्गिवर्गादपि देववृन्दादपि उत्तमाकृतेः श्रेष्ठाकारस्य । 'तस्य' शालिभद्रस्य । 'उच्चैरेव गच्छेत्' देववर्गादपि उच्चस्तरोपमायोग्यं भवेत् ॥ १०७ ।।
satasa8RSR88RSONASRSASASASRSANASNA
॥८३॥
Page #172
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तेन श्रुतेन दृष्टेन, चित्तचित्रकृतेन वा । जनोऽभिहितमात्रेण, धर्मेणेव कृतार्थितः ॥ १०८ ॥
'जन:' लोकः । 'तेन श्रुतेन' श्रवणविषयीकृतेन शालिभद्रेण । 'दृष्टेन' नेत्रविषयीकृतेन । 'चित्तचित्रकृतेन' चित्ते चित्रवत् स्थापितेन । 'अभिहितमात्रेण वा' उक्तमात्रेण वा शालिभद्रेण । धर्मेण इव । 'कृतार्थितः' कृतकृत्यो भवति। यथा धर्मः दृष्टः श्रुत: चिन्तित: कथितः वा कृतार्थतां करोति तथा शालिभद्रोऽपि इत्यर्थः ॥ १०८ ॥
दृशः पातालबालानां, तद्रूपालोकवञ्चिताः । चक्षुः कर्णतयाऽऽकर्ण्य, तत्कीर्तीर्जहषुः सुखात् ॥ १०९ ॥
'चक्षुःकर्णतया' चढूंषि एव कर्णा यासां ताः चक्षुःकर्णाः तासां भावः तया । सर्पाः किल दृक्कर्णाः । 'तत्कीर्तीः' शालिभद्रगुण-कीर्तनानि । 'आकर्ण्य' वा । 'पातालबालानां' नागाङ्गनानाम् । तद्रूपालोकवञ्चिताः' शालिरूपदर्शनरहिताः। 'दृशः' नयनानि । सुखात् । 'जहषुः' हर्षं प्राप्तवत्यः ॥ १०९ ॥
तद्रूपमिव तद्रूपं, तद्वचस्तद्वचः किल । तद्भाग्यमिव तद्भाग्यं, तद्गुणास्तद्गुणा इव ॥ ११० ॥
'तद्रूपं' शालिभद्ररूपम् । 'तद्रूपमिव' शालिभद्ररूपमिव अस्ति । तद्वचः तद्वचः किल । अत्र 'किल' इवार्थे । तद्भाग्यमिव तद् भाग्यम् । तद्गुणाः तद्गुणा इव । अयं भाव:-न किञ्चित् जगति वस्तुजातं, येन शालिभद्ररूपवचोभाग्यगुणादयः उपमीयन्ते। यदुक्तम्-"गगनं गगनाकारं, सागरः सागरोपमः । रामरावणयोर्युद्धं, राम-रावणयोरिव ॥ १ ॥ ११० ॥
फलं लक्षणवृक्षाणां, चक्रिभोगाः किलोत्तमम् । वर्ण्यतां तानि किं तस्य, धुभोगा यस्य भाविनः ॥ १११ ॥ 'लक्षणवृक्षाणां' सामुद्रिकलक्षणतरूणाम् । 'चक्रिभोगाः' चक्रिणां भोगा: । किल उत्तमं फलं भवति । 'तस्य'
satasa8RSR88RSONASRSASASASRSANASNA
॥८४॥
Page #173
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
शालिभद्रस्य । 'तानि' ऊध्वरेखावयव-हस्तपादौष्ठ-रक्तादीनां लक्षणवृक्षाणां फलानि किं वर्ण्यतां विद्वद्भिः? यस्य भाविनः धुभोगाः दिव्यभोगाः भविष्यन्ति । भाविकाले किल स गोभद्रदेवप्रेषितदिव्यभोगान् प्राप्स्यति इत्यर्थः ॥ १११ ॥
धर्मस्त्रिवर्गेषु धर्मेषु, दानं दानेष्वपि त्रिषु । अन्नदानमथान्नेषु, सुकुमारं हि पायसम् ॥ ११२ ॥ यद्देहस्तदुपादान-निदानां ह्याददे ततः । कुमारः सुकुमारेषु, सुषमारेखयाऽरुचत् ॥ ११३ ॥ (युग्मम् )
'त्रिवर्गे' धर्मार्थकामात्मके त्रिवर्गे । 'धर्मः' प्रधानः । 'धर्मेषु' दानशीलतपोभावेषु । 'दानं' प्रधानम् । 'त्रिषु दानेषु अपि' ज्ञानाभयान्नदानेषु अपि । 'अन्नदानं' प्रधानम् । अथ अन्नेषु सुकुमारं सुकोमलं हि पायसं परमान्नं अस्ति ॥ ११२ ॥ 'यद्देहः' शालिभद्रशरीरम् । 'उपादाननिदानं' उपादानकारणम् । 'आददे' गृहणाति स्म । त्रीणि किल कारणानि (१) उपादानकारणम् (२) निमित्तकारणम् (३) सहकारिकारणम् । एतेषु शालिभद्रशरीरेण परमान्नरूपं उपादानकारणं गृहीतम् । तत: कुमार: शालिभद्रकुमारः । 'सुकुमारेषु' पदार्थेषु । 'सुषमारेखया' सुषमा अतिशायिनी शोभा तरेखया । "लक्ष्मीश्छाया च शोभायां सुषमा सातिशायिनी" इति हैम्याम् । 'अरुचत्' शोभते स्म ॥ ११३ ॥
शालिभद्रस्य पाणिग्रहणम्वनं चैत्ररथं यद्वत्, चैत्रमैत्रीपवित्रितम् । पुत्ररूपं तथाऽऽलोक्य, तारुण्यसफलीकृतम् ॥ ११४ ॥ गोभद्रः सर्वतो भद्र-श्र्लोकान्वेषी व्यचिन्तयत् । अन्योऽन्यसदृशीर्बालाः, कविवर्णावलीरिव ॥ ११५ ॥
'यद्वत्' यथा । चैत्रमैत्रीपवित्रितं चैत्रमैत्र्या चैत्र-मासस्य मैत्र्या पवित्रितं शुचीभूतम् । 'चैत्ररथं' तन्नामकं कुबेरस्य वनं वर्तते । तथा 'तारुण्यसफलीकृतं' तारुण्येन यौवनेन सफलीकृतम् । 'पुत्ररूपं' शालिरूपम् । 'आलोक्य' दृष्ट्वा
828282828282828282828282828282828282
॥८५ ॥
Page #174
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
Terr
॥ ११४ ॥ 'भद्रश्लोकान्वेषी' निर्मलयशःकामी । कविपक्षे- मङ्गलश्लोकेच्छुः । 'कविः' काव्यकृत् । 'वर्णावलीः इव' द्वात्रिंशद् वर्णश्रेणी: इव । अनुष्टुभि किल द्वात्रिंशद् वर्णाः । शालिपक्षेऽपि द्वात्रिंशत् पत्न्यः भवित्र्य: । 'गोभद्रः ' शालिपिता । 'सर्वत: ' सर्वमहेभ्यगेहेषु । 'अन्योन्यसदृशीः ' मिथः समरूपा: मिथः समस्वभावाः । कविपक्षे अन्योन्यसमप्रासा: । 'बालाः ' कन्या: । 'व्यचिन्तयत्' चिन्तितवान् ॥ ११५ ॥
पद्मास्याः पद्मनिः श्वासाः, पद्मोपमकरक्रमाः । पद्मनाभीः पद्मनेत्राः, पद्मिनीस्तत्र चान्तरे ॥ ११६ ॥ कन्या द्वात्रिंशतं धन्याः, कुलशीलगुणैः समाः । महेभ्यास्तत्र वास्तव्याः, कुमारार्थमुपानयन् ॥ ११७ ॥ 'तत्र च अन्तरे' तस्मिन् च अवसरे । 'पद्मास्याः पद्मवदनाः । 'पद्मनि:श्वासाः' पद्मसुरभिश्वासाः । 'पद्मोपमकरक्रमाः' पद्मतुल्यहस्तपादाः । 'पद्मनाभी : ' पद्मवत् गम्भीरनाभीः ॥ ११६ ॥ धन्याः कुलशीलगुणैः समाः द्वात्रिंशतं पद्मिनी । पद्मिन्यादिचतुः प्रकाराः स्त्रियः तासु पद्मिनी श्रेष्ठा । तत्स्वरूपं चेदं रतिमञ्जर्याम् भवति कमलनेत्रा, नासिकाक्षुद्ररन्ध्रा, अविरलकुचयुग्मा दीर्घकेशी कृशाङ्गी । मृदुवचनसुशीला, नृत्यगीतानुरक्ता, सकलतनुसुवेशा, पद्मिनी पद्मगन्धा ॥ तत्र वास्तव्याः' राजगृहनिवासिनः । 'महेभ्याः श्रेष्ठिनः । 'कुमारार्थं' शालिकुमारकृते । 'उपानयन्' आनीतवन्तः ॥ ११७ ॥
विद्याऽधिदेवताः मूलोत्तरवैक्रियमूर्तयः । स्वः स्त्रीकोट्यष्टकात् किंवा, चतुष्काष्टकमुद्धृतम् ॥ ११८ ॥ व्यन्तरेन्द्रश्रियः सर्वाः, द्विधेन्दोर्वा कलाः कृताः । सप्रभाः प्रतिभासन्ते, या रूपातिशयश्रिया ॥ ११९ ॥ ( युग्मम् ) 'विद्याऽधिदेवता:' प्रज्ञप्त्यादयः षोडश विद्यादेव्यः । 'मूलोत्तरवैक्रियमूर्तयः' मूलरूपधारिण्यः वैक्रियरूपधारिण्यश्च
328
द्वितीय:
प्रक्रमः
॥ ८६ ॥
Page #175
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
इति द्वात्रिंशत् । किंवा स्वःस्त्रीकोट्यष्टकात् स्वःस्त्रीणां देवाङ्गनानां कोट्यष्टकात् चतुष्काष्टकं (८ x ४ = ३२) उध्दृतम् ? 'सर्वाः व्यन्तरेन्द्रश्रियः' अष्ट व्यन्तरभेदा: अष्ट च वानव्यन्तरभेदाः तेषां उत्तरदक्षिणश्रेणिमीलने द्वात्रिंशद् व्यन्तरेन्द्राः तेषां श्रियः । 'इन्दोः' चन्द्रस्य वा द्विधा कलाः कृता ? (१६ + १६ = ३२) याः रूपातिशयश्रिया रूपातिशयस्य श्रिया शोभया। प्रतिभासन्ते ॥ ११८ ॥ ११९ ॥
श्रीसन्नाहः सार्थवाहः, सोत्साहस्वजनस्ततः । व्योममण्डलविस्तारं, विधाय वरमण्डपम् ॥ १२० ॥ पुष्पप्रकरनिक्षेपैर्वसन्तसमयायितम् । काश्मीरस्तबकालोकैः स्मेरकश्मीरविस्मयम् ॥ १२१ ॥ दिव्यैर्दूष्यैरलङ्कारैः सुपर्वनगरायितम् । नागवल्लीदलैः पूग-पूगैः कौङ्कणकोणितम् ॥ १२२ ॥ नृत्तप्रवृत्तसङ्गीतैर्गांधर्वनगरोपमम् । मङ्गलोलूलुकल्लोलैः, स्मेरस्मरजयारवम् ॥ १२३ ॥ प्राज्यभोज्याज्यसाम्राज्यैः, पक्वानैर्व्यञ्जनैरपि । फलावलीपयः पूरैः, विश्वावारितसत्रवत् ॥ १२४ ॥ सन्मान्यमानस्वजनं, प्रीतयाचकचातकम् । अवार्यतूर्यनिर्घोषं, जिनार्चाभिरधिष्ठितम् ॥ १२५ ॥ प्रगल्भाभिः पुरन्ध्रीभिः, सत्यापितविधिक्रमम् । लक्ष्मीपूरपरीवाहं, वीवाहं सुमहामहम् ॥ १२६ ॥ कारयामास भद्रायाः, पौलोम्या: पुलकावहम् । गोभद्रः शालिभद्रस्य, जयन्तस्येव वासवः ॥ १२७ ॥
(अष्टभिः कुलकम्) तत: । 'श्रीसन्नाहः' श्रीकवचित: श्रीयुतः इत्यर्थः । 'सोत्साहस्वजन:' सोल्लासनिजपरिवारः । 'सार्थवाहः' गोभद्रः ।
828282828282828282828282828282828282
॥८७
Page #176
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
'व्योममण्डलविस्तारं' व्योममण्डलवत् आकाशमण्डलवद् विस्तारः यस्य तद् । 'वरमण्डपं' श्रेष्ठमण्डपम् । 'विधाय' कृत्वा ॥ १२० ॥ 'पुष्पप्रकरनिक्षेपैः' कुसुमसमूहनिक्षेपैः । 'वसन्तसमयायितं' वसन्तसमयसमानम् । 'काश्मीरस्तबकालोकैः' घुसृणगुच्छदर्शनैः । 'स्मेरकश्मीरविस्मयं' विकसितकश्मीरदेश-तुल्यं तं (वीवाहम्) दृष्ट्वा नृणां विस्मयो जातो यस्मिन् तम् । 'दिव्यैः दूष्यैः' दिव्यवस्त्रैः । 'अलङ्कारः' भूषणैः । 'सुपर्वनगरायितं' देवनगरसमानम् । 'नागवल्लीदलैः' नागवल्लीपर्णैः । 'पूगपूगैः' क्रमुकसमूहैः । 'कौङ्कणकोणितं' कोंकणदेशस्य विभागतुल्यम् ॥ १२२ । । 'नृत्तप्रवृत्तसङ्गीतैः' नृत्तेन नर्तनेन सह प्रवृत्तानि सङ्गीतानि तैः । 'गान्धर्वनगरोपमं' गान्धर्वनगरतुल्यम् ।। 'मङ्गलोलूलुकल्लोलैः' मङ्गलार्थं 'उलूलु' इति स्त्रीभिः उद्गीयमानशब्दतरङ्गः । 'स्मेरस्मरजयारवं' विकस्वरकामविजयध्वनिम् ॥ १२३ ॥ 'प्राज्यभोज्याज्य-साम्राज्यैः' स्फारभोज्यघृतसाम्राज्यैः । 'पक्वान्नैः' पक्वैः अन्नैः मिष्टान्नैः । व्यञ्जनैः । 'फलावलीपयःपूरैः' फलश्रेणिभिः दुग्धपूरैश्च । 'विश्वावारितसत्रवत्' विश्वस्य अवारितं अविरतं सन्ततं प्रवर्तमानं सत्रं दानशाला तत्तुल्यम् ॥ १२४ ॥ 'सन्मान्यमानस्वजनं' सन्मान्यमानाः स्वजना: यत्र । 'प्रीतयाचकचातकं' प्रीता: तृष्टाः याचकाः एव चातकाः यत्र । 'अवार्यतूर्यनिर्घोषं' अवार्यः तूर्यनिर्घोिषो यस्मिन् तम् । 'जिनार्चाभिः' जिनपूजाभिः जिनप्रतिमाभिर्वा । अर्चाशब्दः प्रतिमायामपि । 'अधिष्ठितं' आश्रितम् ।। १२५ ॥ 'प्रगल्भाभिः' कुशलाभिः । 'पुरन्ध्रीभिः' महिलाभिः । 'सत्यापितविधिक्रम' सत्यापितः सुविहितः विधिक्रमः यत्र । 'लक्ष्मीपूरपरीवाहं' लक्ष्मीपूरस्य प्रवृद्धस्य लक्ष्मीजलप्रवाहस्य परीवाहः निर्गममार्गः यत्र । 'सुमहामहं' मनोज्ञ-महोत्सवः यत्र तम् ॥ १२६ ॥ 'पौलोम्याः इव' इन्द्राण्याः इव । 'भद्रायाः' गोभद्रप्रियायाः । 'पुलकावह' रोमाञ्चकरम् । 'वासवः' इन्द्रः । 'जयन्तस्य इव' तत्पुत्रस्य (इन्द्रपुत्रस्य) इव । 'गोभद्रः' शालिपिता । शालिभद्रस्य वीवाहं कारयामास ॥ १२७ ।।
ARRARAUAYA8A82828282828282888
।।८८॥
Page #177
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERURY
निरन्तरस्फुरद्व्याख्या, विषमेष्वर्थदीपिकाः । कामसूत्रे चिरण्टीकाः, चिरण्टी: कायवत्तराः ॥ १२८ ॥ द्वितीयः विभाव्य भूषणानीन्दु - विभाव्ययकराण्यदात् । ताभ्यश्चक्षुर्महेभ्यः स, महेभ्यः सभ्यसौरभः ॥ १२९ ॥
प्रक्रमः
'कामसूत्रे' कामशास्त्रे । 'निरन्तरस्फुरद्व्याख्या:' निरन्तरं स्फुरन्त्यः व्याख्या: यासु ताः । वधूपक्षे निरन्तरं स्फुरन्त्यः व्याख्या: वचनानि विशेषेण आख्याः नामानि वा यासां ताः । 'विषमेष्वर्थदीपिका' विषमेषु पदेषु अर्थप्रकाशिकाः । पक्षे - विषमेषुः कामः तस्य अर्थदीपिकाः कामभावदर्शिका: इत्यर्थ: । 'चिरण्टीका:' प्राचीनटीकातुल्याः । 'कायवत्तराः ' प्रकृष्टदेहाः । 'चिरण्टीः' वधूटी: पुत्रवधूः । 'विभाव्य' विलोक्य ज्ञात्वा इत्यर्थः । 'सभ्यसौरभ : ' सभ्येषु सभासदेषु
गुणसौरभं यस्य सः । 'महेभ्यः' श्रेष्ठी गोभद्रः । 'चक्षुर्महेभ्यः' नयनोत्सवभूताभ्यः । 'ताभ्यः' वधूभ्यः । 'इन्दुविभाव्ययकराणि' चन्द्रप्रभातिरस्कारकराणि । 'भूषणानि' आभरणानि । 'अदात्' ददाति स्म ॥ १२८ ॥ १२९ ॥
चक्रादिलक्षणव्यूहा, गुणाढ्यचतुराञ्चिता । गुरुडम्बरश्रृङ्गाराः, कायमानमनोरथाः ॥ १३० ॥ गजेन्द्रगतिविस्तारा, गन्धर्वकलया कलाः । शताङ्गगुणसन्दोहाः, पदातिरुचिरश्रियः ॥ १३१ ॥ उत्सर्पद्दर्पकन्दर्प- राजराजस्य दिग्जये । ताः शालिकलिताः सेना:, सेना आवासिता इव ॥ १३२ ॥ (विशेषकम् )
328
'उत्सर्पद्दर्पकन्दर्पराजराजस्य' उत्सर्पन् दर्पः यस्य सः कन्दर्पः कामः राजराजः महाराजः तस्य । 'दिग्विजये' दिग्जये । 'ता:' शालिभद्रकान्ता: । 'सेना:' इनेन भर्त्रा शालिभद्रेण सहिताः शालिकलिता: । 'आवासिताः ' सन्निवेशिताः । 'सेना: इव' वाहिन्यः इव । ‘रेजुः’ राजन्ते स्म । कथम्भूताः ताः ? 'चक्रादिलक्षणव्यूहा: ' देहे चक्राङ्कुशादि-लक्षणसन्दोहा: ।
॥ ८९ ॥
Page #178
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
सेनापक्षे-चक्रव्यूह-गरुड-व्यूहादिलक्षणाः । 'गुणाढ्यचतुराञ्चिताः' गुणपूर्णप्रवीणपुरुषेण शालिभद्रेण अञ्चिता: युताः । पक्षेगुणाढ्य-हस्तिशालायुताः । 'हस्तिशाला तु चतुरा' इति हैम्याम् । 'गुरुडम्बरश्रृङ्गाराः' महाऽऽडम्बरमण्डनाः । पक्षे गुरुडम्बरः अत्याडम्बर: एव श्रृङ्गार: भूषणं यासु ताः । 'कायमानमनोरमाः' कायमानेन परिमितेन देहप्रमाणेन मनोरमाः मनोहराः । पक्षे-तृणोटजमनोज्ञाः । 'कायमानं तृणौकसि' इति हैम्याम् । 'गजेन्द्रगतिविस्तारा' गजेन्द्रवत् गत्या रमणीयगत्या विस्तारो यासां ताः । पक्षे-गजेन्द्रगतिभिः हस्तीन्द्रगमनै: विस्तारो यासां ताः । 'गन्धर्वकलया' देवगायनकलया । 'कला:' मधुररवाः । पक्षे-गन्धर्वकलया अश्वकलया कला: मनोहराः । 'गन्धर्वोऽर्वा सप्तिवीति' इति हैम्याम् । 'शताङ्ग-गुणसन्दोहाः' शतानां अङ्गगुणानां समूहाः यासां ताः । पक्षे-शताङ्गनानां युद्धरथानां गुणसमूहः यासु ताः । 'शताङ्गः स्यन्दनो रथः' इति हैम्याम् । 'पदातिरुचिरश्रियः' पदाभ्यां स्वस्वपदाभ्यां अतिरुचिरा अतिमनोहरा श्री: शोभा यासां ताः । पक्षे-पदातिभिः पत्तिभिः अतिरुचिरा अतिमनोज्ञा श्रीः शोभा यासां ताः ॥ १३० ॥ १३१ ॥ १३२ ॥
अनासक्तः शालिभद्रः । असौ हिरण्यवर्णासु तास्वन्तः प्रतिबिम्बित: । रसोर्मिलालितोऽप्यागात् सुधामूर्तिर्न लोलताम् ॥ १३३ ।।
'हिरण्यवर्णासु'सुवर्णवर्णासु। पक्षे-नदीषु। 'नदी हिरण्यवर्णा स्याद्' इति हैम्याम्। तासु'प्रियतमासु। अन्तःप्रतिबिम्बितः' हृदये सङ्क्रान्तः । 'सूधामूर्तिः' अमृतघटितदेहः । 'रसोर्मिलालितोऽपि' रसेन प्रियानेहेन लालितोऽपि। पक्षे-रसोर्मिभिः जललहरीभिः लालितोऽपि नापितोऽपि । 'असौ' शालिभद्रः । 'लोलतां' गृद्धिम् । 'न आगात्' न प्रापत् ।। १३३ ।।
रङ्गभूमौ मिलन्तीभिः, गजेन्द्रगतिविभ्रमात् । स ताभिः प्रीतितृप्ताभिः, नारीकुञ्जरतां ययौ ॥ १३४ ॥
828282828282828282828282828288888
॥९०
Page #179
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
Terr
'गजेन्द्रगतिविभ्रमात्' गजराजगमनलीलया । 'गजेन्द्रगतिभिः भ्रमात्' इति वा पाठान्तरे भ्रमात् भ्रमणात् गमनात् गजेन्द्रगतिभिः ताभिः । 'रङ्गभूमौ' रङ्गस्य रागस्य नृत्यस्य वा । 'भूमौ' स्थाने 'मिलन्तीभिः ' सङ्गच्छन्तीभिः । 'प्रीतितृप्ताभिः ' प्रीत्या शालिप्रीत्या तृप्ताभिः तुष्टाभिः । ताभिः ' प्रियतमाभि: । 'सः' शालिभद्रः । 'नारीकुञ्जरतां' नारीषु कुञ्जरताम् । 'ययौ' गतवान् ॥ १३४ ॥
कुलावतंसकः सोऽथ, स्वप्रासादावतंसके । मृदङ्गोत्तुङ्गधोङ्कारैः, सुखौङ्कारैरिव स्फुटम् ॥ १३५ ॥ प्रवीणवीणाझात्कारैः, सत्यङ्कारैर्मनोऽर्पणे । गीतैर्दिव इवानीतैर्लास्यैरास्यैर्मुदामिव ॥ १३६ ॥ विषमायुधभूपस्य, कटकैरिव नायकैः । निन्ये कालं पञ्चाङ्गैर्मोहमन्त्रसखैः सुखैः ॥ १३७ ॥ (विशेषकम् ) 'स्वप्रासादावतंसके' निजोत्तममन्दिरे । 'कुलावतंसकः' कुलश्रेष्ठः । 'सः' शालिभद्रः । 'स्फुटं' स्पष्टम् । 'सुखौङ्कारः' सुखार्थं प्रणवैरिव । 'मृदङ्गोत्तुङ्गधोङ्कारैः ' मृदङ्गानां मुरजानां उत्तुङ्गधोङ्कारैः उच्चधोङ्कारनादैः ॥ १३५ ॥ 'मनोऽर्पणे' मनो-विक्रये । 'सत्यङ्कारैः' सत्यापनैरिव । 'डीपोझीट' (सूथी) इति भाषायाम् । प्रवीणवीणाझात्कारैः ' प्रवीणवीणानां झात्कारशब्दैः । 'दिवः' स्वर्गात् । आनीतैरिव । 'गीतैः' सङ्गीतैः । 'लास्यैः' नाट्यैः । 'लास्यं नाट्यं च ताण्डवम्' इति हैम्याम् । 'मुदां' आनन्दानाम् । 'आस्यैरिव' वदनैरिव ॥ १३६ ॥ 'विषमायुधभूपस्य' कामनृपस्य । 'कटकैरिव' बलैरिव । नायकैः । 'मोहमन्त्रसखैः' मोहभूपस्य मन्त्रे मन्त्रणायां विचारणायां सखिभिः मित्रैः । 'पञ्चाङ्गैः ' पञ्चेन्द्रियजन्यैः । सुखैः । 'सः' शालिभद्रः । कालं निन्ये नयति स्म ॥ १३७ ॥
आद्यन्तग्रहणे मध्य-स्यापि ग्रहणमित्यसौ । आद्यन्तग्राहितामूहे, त्रिवर्गे स्वर्गिवर्गवत् ॥ १३८ ॥
328
द्वितीयः
प्रक्रमः
॥ ९१ ॥
Page #180
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
'त्रिवर्गे' धर्मार्थकामरूपे । 'स्वर्गिवर्गवत्' देववृन्दवत् । तस्य शालिभद्रस्य । 'आद्यन्तग्राहितां' धर्मकामग्राहिताम्। 'ऊहे' चिन्तयामि । कथं तत् ? इति न्यायं दर्शयन्नाह-'आद्यन्तग्रहणे' आदेः अन्तस्य च ग्रहणे मध्यस्यापि ग्रहणं भवति एव । इत्यसौ शालिभद्रः विललास । न कदापि तेन शालिभद्रेण अर्थोपार्जननिमित्तं वाणिज्यादि चके, यथा देवा: न कुर्वन्ति ॥ १३८ ॥
रत्नावापनिपातिकान्तिसलिलः, स्वर्णोज्ज्वलस्कन्धभूः, लक्ष्मीपुष्पसुपल्लवो मरकत-प्रोल्लासिपत्रावलिः । मुक्तापुष्पभरः प्रकल्पितफलः, पुण्याढ्यदृग्गोचरः, सोऽयं कल्पतरुः स्वलङ्कृततनुः, श्रीशालिभद्रः किल ॥१३९॥
सोऽयं स्वलकृततनुः सुमण्डिताङ्गः । श्रीशालिभद्रः किल कल्पतरुः । कल्पद्रुसादृश्यं दर्शयन्नाह'रत्नावापनिपातिकान्ति-सलिलः' रत्नावापेषु मणिनिर्मितकणेषु निपाति निपतनशीलं कान्तिसलिलं देहप्रभाजलं यस्य सः । 'पारिहार्यावापौ च कङ्कणम्' इति हैम्याम् । कल्पतरुपक्षे-रत्ननिर्मितालवाले निपतनशीलं कान्तिपूर्णजलं यस्य । 'आलवालमावालमावापः' इति हैम्याम् । 'सुवर्णोज्ज्वलस्कन्धभूः' सुवर्णवत् उज्ज्वल: स्कन्धभू: अंसप्रदेशः यस्य सः । पक्षे-सुवर्णवत् उज्ज्वल: स्कन्धभूः प्रकाण्डभागः यस्य सः । 'लक्ष्मीपुष्पसुपल्लव:' लक्ष्मीः सम्पत्तिरेव पुष्पाणि सुपल्लवाश्च यस्य सः । अथवा-लक्ष्मीपुष्पवत् माणिक्यवत् रक्तः सुपल्लव: सुपदोः शोभनचरणयोः लवः भागः यस्य सः । पक्षेलक्ष्मीपुष्पवत् पद्मरागवत् रक्ताः सुपल्लवा: किसलयानि यस्य सः । 'लक्ष्मीपुष्पोऽरुणोपलः' इति हैम्याम् । 'मरकतप्रोल्लासिपत्रावलिः' मरकतानां हरिन्मणीनां प्रोल्लासिनीनां देदीप्यमानानां पत्रावलीनां रचना यस्य सः । पक्षे-मरकतवत् हरिन्मणिवत् प्रोल्लासिनां देदीप्यमानानां पत्राणां पर्णानां आवलिः श्रेणिः यस्य सः । 'मुक्तापुष्पभरः' मुक्तापुष्पाणां भर:
ARRARAUAYA8A82828282828282888
॥ २२
Page #181
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
समूहः यस्य सः । कल्पतरु-पक्षेऽपि एवमेव । 'प्रकल्पितफलः' प्रकल्पितं निर्मितं फलं दानफलं येन सः । पक्षेप्रकल्पितानि समुत्पन्नानि फलानि यस्मिन् सः । 'पुण्याढ्यदृग्गोचरः' पुण्याढ्यानां श्रेणिकतुल्यानां पुण्यशालिनां दृग्गोचर: नयनविषय: अपुण्यैरदृश्यत्वात् । कल्पतरुरपि पुण्यशालिभिरेव दृश्यते ॥ १३९ ॥
प्रासादे लसदिन्द्रनीलकिरणा-लक्ष्यप्रवेशान्तरे, कृष्णाङ्गागरुधूम्ययाऽथ कबरी-कान्त्या तमः सम्भृते ।। कान्तानां वदनेन्दुभिर्मणिमया-लङ्कारभामिः प्लुते, नो जानात्युदितं न चास्तमितम-प्युद्यद्दिनश्रीरयम् ॥१४०॥
'उद्यद्दिनश्रीः' सदोदितदिवसश्रीक: रात्रावपि रत्नैः प्रकाश्यमानत्वात् । 'अयं' श्रीशालिभद्रः । 'प्रासादे' निजमन्दिरे। सूर्यस्य रखेः । 'नो उदितं' न उदयम् । 'न च अस्तमितं' न च अस्तम् । जानाति । कथम्भूते प्रासादे ? 'लसदिन्द्रनीलकिरणलक्ष्यप्रवेशान्तरे' लसदिन्द्रनीलकिरणैः स्फुरनीलमणिकिरणैः अलक्ष्यः अन्यप्रवेश: अन्यकिरणप्रवेश: यत्र तस्मिन् । अथ कृष्णाङ्गागरुधूम्यया श्यामवर्णाऽगरुधूमसमूहै: । 'कबरीकान्त्या' प्रियतमानां केशवेषप्रभया च । 'तमःसम्भृते' अन्धकारपूर्णे । इन्द्रनीलमणिः, कृष्णागरुधूमः, कबरी-इमानि त्रीणि श्यामवर्णानि अत: तत्कान्तिरपि श्यामैव स्यात् । तत: प्रासादोऽपि तम: सम्भृतः भवति एव । 'तम:संसते तम:पूरिते तम:संवृत्ते' इति त्रीणि पाठान्तराणि । 'कान्तानां' प्रियतमानाम् । 'वदनेन्दुभिः' मुखचन्द्रैः । 'मणिमयालङ्कारभाभिः' रत्नमयाभूषणकान्तिभिश्च । 'प्लुते' प्रकाशिते । अयं भावः-शालिभद्रप्रासादे बाह्याऽनपेक्षौ एव प्रकाशान्धकारौ जायते । रत्न-भूषण-मुखचन्द्रैः प्रकाशः, इन्द्रनील-धूमकबर्यादिभिश्च अन्धकार: भवति । तस्मात् प्रासादान्तर्वतिनौ प्रकाशान्धकारौ न सूर्योदयास्तौ अपेक्षेते । तेन शालिभद्रः सूर्यस्य उदयास्तौ न जानाति ॥ १४० ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ ९३
Page #182
--------------------------------------------------------------------------
________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
श्री शालिचरिते धर्म-कुमारसुधिया कृते । श्रीप्रद्युम्नधिया शुद्धे, द्वितीयः प्रक्रमोऽभवत् ॥ १४१ ॥
इति-कच्छवागडदेशोद्धारक-तपागच्छाचार्य-विजय कनकसूरि-प्रशिष्याचार्य विजय कलापूर्णसूरि शिष्य मुनिश्री कलाप्रभ विजयजी (आचार्य कलाप्रभसूरि) शिष्य मुनिश्री (पंन्यासश्री) मुक्तिचन्द्रविजयजी शिष्य मनिश्री (पंन्यासश्री) मनिचन्द्र विजय
विरचितायां श्रीशालिभद्रमहाकाव्यस्य सानुवादटीकायां द्वितीयः
प्रक्रमोऽभवत् ।
82828282828282828282828282828282888
इति श्रीशालिभद्रचरिते जन्मविवाहवर्णनो नाम द्वितीयः प्रक्रमः ।
oil
॥२४॥
Page #183
--------------------------------------------------------------------------
________________
|॥ अथ तृतीयः प्रक्रमः ॥
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अथ श्रीशालिसौभाग्य-भाग्याभोगसुधाम्बुधेः । सुपर्वसन्निधेर्वेला-वृद्धिहेला विलोक्यताम् ॥ १ ॥
अथ 'श्रीशालिसौभाग्यभाग्याभोगसुधाम्बुधेः' श्रीशाले: श्रीशालिभद्रस्य सौभाग्यं च भाग्यं च सौभाग्यभाग्ये तयोः आभोग: विस्तार: तद्रूप: सुधाम्बुधि: अमृतार्णवः तस्य । सुधाम्बुधिपक्षे-श्रिया शालते शोभते श्रीशाली, श्रीशालिसौभाग्यभाग्यविस्ताररूप: य: सुधाम्बुधि: अमृतसागर: तस्य । 'सुपर्वसन्निधेः' सुपर्वाण: देवाः सन्निधौ समीपे यस्य तस्य । पक्षे-सुपर्व पूर्णिमा सन्निधौ यस्य तस्य । 'वेलावृद्धिहेला' वेलावृद्धिः सम्पत्तिसमयवर्धनं तस्य हेला विलास: । पक्षेवेला समुद्रतीरं तस्य वृद्धः हेला विलासः । 'विलोक्यतां' दृश्यतां श्रूयतामित्यर्थः । पूर्णिमासान्निध्यात् यथा समुद्रवृद्धि: तथा देवसान्निध्यात् शालिभद्रस्य सम्पत्तिवृद्धिरिति भावः ॥ १ ॥
गोभद्रश्चिन्तयामास, सुतास्याम्भोजवीक्षणम् । यतिधर्माध्वपान्थस्य, ममाऽस्तु शकुनः शुभः ॥ २ ॥
'गोभद्रः' शालिपिता । 'चिन्तयामास' चिन्तयति स्म । किं तदित्याह-'यति-धर्माध्वपान्थस्य' साधुधर्ममार्गप्रवासिनः । मम । 'सताम्भोजवीक्षणं' पुत्र मुखकमलदर्शनम् । शुभः शकुनः अस्तु । मार्गे किल कमलदर्शनं शुभं गण्यते ममापि चारित्रमार्गे सुतवदनपङ्कजदर्शनं शुभमेवेति गोभद्रश्चिन्तयति स्मेति भावः ॥ २ ॥
यतो द्यूतमिव प्रायः, केऽपि वित्तहृतः सुताः । पूर्णं प्रार्णमिवाऽन्ये तु, चिन्तासन्तापहेतवः ॥ ३ ॥
ARRARAUAYA8A82828282828282888
॥९५ ॥
Page #184
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'यतः' यस्मात् । 'केऽपि सुता:' पुत्राः । 'द्यूतमिव' दुरोदरवत् । 'वित्तहृतः' धनहरणशीला: । अन्ये तु केचन पूर्ण प्राणमिव प्रकृष्टं ऋणं प्राणं तद्वत् । चिन्तासन्तापहेतवः जायन्ते । इति गोभद्रचिन्तनम् ॥ ३ ॥
अगण्यपुण्यवत् केऽपि, सम्पदानन्ददायिनः । सम्पूर्णीकृतधर्मांशा, द्वित्राः कृतयुगोपमाः ॥ ४ ॥
'अगण्यपुण्यवत्' असीमसुकृतवत् । 'केऽपि' पुत्राः । 'सम्पदानन्ददायिनः' सम्पदं च आनन्दं च ददतीत्येवंरूपाः। 'सम्पूर्णीकृतधर्मांशाः' असम्पूर्णाः सम्पूर्णाः कृताः धर्मस्य अंशा: भागा: यैः ते । 'कृतयुगोपमाः' सत्ययुगसमाः । 'द्विता:' द्वौ वा त्रयो वा एव भवन्ति ॥ ४ ॥
असौ मम पुनः सूनुः, श्रीवृद्धौ कृष्णचित्रकः । चिन्ताशल्यविशल्येव, धर्ममन्दारनन्दनम् ॥ ५ ॥
मम पुन: असौ सूनुः पुत्रः शालिभद्रः । 'श्रीवृद्धौ' लक्ष्मीवृद्धौ । 'कृष्णचित्रकः' कृष्णा चित्रवल्ली । भाषायां 'चित्रावेली' । कृष्णचित्रकसन्निधौ श्री: वृद्धि गच्छति इति श्रुतिः । 'चिन्ताशल्यविशल्या इव' चिन्तारूपशल्यदूरीकरणे विशल्यासती इव । रावणमुक्तशक्तिशल्येन प्रहतः मूच्छित: लक्ष्मणः किल विशल्यासतीस्पर्शत: सचेतनः जातः इति जैनरामायणे । 'धर्ममन्दारनन्दनं' धर्ममन्दार (कल्पवृक्ष) रोहणे नन्दनं देववनम् । वर्तते ॥ ५ ॥
चतुरेऽनातुरे धीरे, द्विधाऽस्मिन् भाद्रमातुरे । मुद्वहे न्यस्य तद्भार-मुद्वहे व्रतमुद्वहे ॥ ६ ॥
'तद्' तस्मात् । 'चतुरे' कुशले। 'अनातुरे' औत्सुक्यरहिते । 'धीरे' धैर्ययुते । 'द्विधा भाद्रमातुरे' सतीपुत्रः भाद्रमातुरः कथ्यते तस्मिन् भाद्रमातुरे भद्रा च माता यस्यासौ तस्मिन्निति एवं द्विधा भाद्रमातुरे । 'मुद्वहे' मुदं वहतीत्येवंशीले ।
ARRARAUAYA8A82828282828282888
॥१६॥
Page #185
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'तस्मिन् उद्धहे' पुत्रे । 'उद्वहोऽङ्गात्मजः सूनुः' इति हैम्याम् । 'भारं' कुटुम्बभारम् । 'न्यस्य' संस्थाप्य । 'व्रतं' प्रव्रज्याम् । 'उद्वहे' गृह्णामीति गोभद्रश्चिन्तयामास ॥ ६ ॥
सुप्रतीके सति प्रीते, प्रतीते दिग्गजेऽङ्गजे । नैशानी यस्त्यजत्याशां, सत्यं पशुपति: स तु ॥ ७ ॥
'सुप्रतीके' शोभनाङ्गे । 'एकदेशे (शरीरस्य) प्रतीकोऽङ्गावयवाऽपघना अपि' हैम्याम् । शङ्करपक्षे-सुप्रतीकनामा ईशानदिग्गजः तस्मिन् । दिग्गजे । 'अङ्गजे' पुढे । 'प्रीते' तुष्टे । 'प्रतीते' प्रख्याते सति । 'यः' पिता । 'ऐशानीमाशां' ऐशानी स्वामितां गृहस्वामितासम्बन्धिनी आशां आकाङ्क्षाम् । पक्षे-ऐशानी आशां दिशम् । 'न त्यजति' न परिहरति । 'सः' पिता । 'पशुपतिः' गोपालः । पक्षे-महादेवः अस्ति ॥ ७ ॥
तद्रूपास्तेऽत्र चिद्रूपा, ईश्वरास्ते च भास्वराः । श्रीवीरं वरिवस्यन्ति, नमस्यन्ति च ये सदा ॥ ८ ॥
'अत्र' भूतले । 'ते चिद्रूपाः' सहृदया: ज्ञानवन्त: । 'तद्रूपाः' ये श्रीवीरमयाः । 'ते ईश्वराः' श्रेष्ठिनः । 'भास्वराः' कान्तिमन्तः । ये सदा श्रीवीरं वरिवस्यन्ति सेवन्ते नमस्यन्ति प्रणमन्ति । च: समुच्चये ॥ ८ ॥
एवं भावयते तस्मै, सद्य उद्यानपालकः । श्रीवीरागमनं नीरा-गमनं धर्मवीरुधाम् ॥ ९ ॥ विज्ञायाऽभ्येत्य विज्ञाय, सुपुण्याय व्यजिज्ञपत् । स्पृहामात्रं विलम्बो हि, प्रियप्राप्तौ महात्मनाम् ॥ १०॥
'एवं भावयते' चिन्तयते । 'विज्ञाय' विचक्षणाय । 'सुपुण्याय' शोभनं पुण्यं यस्य तस्मै सुकृतिने । 'तस्मै' गोभद्राय। 'धर्मवीरुधां' सुकृतवल्लीनाम् । 'नीरागमनं' जलागमनरूपम् । श्रीवीरागमनम् । 'विज्ञाय' ज्ञात्वा । 'सद्यः'
ARRARAUAYA8A82828282828282888
Page #186
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
सपदि । 'उद्यानपालकः' आरामिकः । 'व्यजिज्ञपत्' विज्ञापितवान् । 'महात्मनां' महानुभावानाम् । 'प्रियप्राप्तौ' इष्टलाभे । 'स्पृहामानं' इच्छाकरणमात्रं । हि: निश्चये । विलम्ब: भवति । महात्मानो हि यद् वस्तु यावन्नेच्छन्ति तावदेव तेभ्यः दूरे । अर्थात् जातमात्रेच्छायां तद् वस्तु तैः प्राप्यते ॥ ९ ॥ १० ॥
अथ स्नातानुलिप्ताङ्गः, शुचिवस्त्रविभूषणः । आर सारपरीवारः, श्रीवैभारधराधरम् ॥ ११ ॥
अथ 'स्नातानुलिप्ताङ्गः' आदौ स्नातं पश्चाद् अनुलिप्तं अङ्गं यस्य सः । 'शुचिवस्त्रविभूषण:' पवित्रनेपथ्याभरणः । 'सारपरीवारः' सारभूतः परिवारः यस्य पावें सः । गोभद्रः । श्रीवैभारधराधरं' श्रीवैभाराख्यपर्वतम् । 'आर' जगाम ॥ ११ ॥
स त्रिः प्रदक्षिणीकृत्य, वर्धमानशुभाशयः । श्रीवर्धमानमानम्य, सम्यक् शुश्राव देशनाम् ॥ १२ ॥
'वर्धमानशुभाशयः' वर्धमानः शुभाशयः कुशलाशयः यस्य सः । 'सः' गोभद्रः । 'श्रीवर्धमानं' श्रीवीरजिनम् । 'त्रिः' त्रिवारम् । 'प्रदक्षिणीकृत्य' प्रदक्षिणां दत्वा । 'आनम्य' प्रणम्य । “देशनां' उपदेशम् । 'सम्यक्' शुश्रुषादिधीगुणयुक्ततया सम्यक् । 'शुश्राव' श्रृणोति स्म ॥ १२ ॥
तृष्णाकारिणि संसारे, मरावपतराविह । धर्मो दशभिदा भिन्नः, किल कल्पद्रुमायते ॥ १३ ॥
'अपतरौ' वृक्षविहीने । 'मरौ' मरुदेशे । 'तृष्णाकारिणि' विषयाद्याशाविधायके । मरुपक्षे-पिपासाकारिणि । 'संसारे' भवे । 'दशभिदाभिन्नः' क्षान्त्यादिदशप्रकारैः भिन्नः । धर्मः किल । 'कल्पद्रुमायते' कल्पवृक्षतुल्यः अस्ति-इति श्रीवीरविभोः देशना-सारः ॥ १३ ॥
घनागमस्य मूलेन, शुचिना वचसा विभोः । स शुक्लपाक्षिकत्वेन, धर्ममानसमानशे ॥ १४ ॥
82828282828282828282828282828282888
॥९८॥
Page #187
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
SASRSasa 8282828282828282828282828282
'घनागमस्य' घन: बहल: आगम: सिद्धान्त: तस्य । आषाढपक्षे-मेघागमनस्य । 'मूलेन' कारणेन । 'विभोः' श्रीवीरस्य। 'शुचिना' पवित्रेण । पक्षे-आषाढमासेन । 'अथाऽऽषाढः शुचिः' इति हैम्याम् । 'वचसा' वचनेन । 'सः' गोभद्रः । 'शुक्लपाक्षिकत्वेन' आसन्नभव्यत्वेन । पक्षे-शुक्लपक्षः राजहंसः राजहंसत्वेन । 'धर्म मानसं' धर्मचेतः । पक्षेमानसरोवरम् । 'आनशे' व्याप्नोति स्म । अयं भावः यथा आषाढमासे मेघागमनेन राजहंसा: मानसरोवरं व्याप्नुवन्ति तथा श्रीवीरवचसा गोभद्रः धर्ममानसं (धर्ममयचेतः) प्राप्तः ॥ १४ ॥
दीक्षा कृते गोभद्रस्य पत्नी-पुत्राभ्यां सह विचारणास स्वामिनमनुज्ञाप्य, याप्ययानेऽधिरुह्य च । गृहमागत्य सुप्रीतः, प्रेयसीमित्यभाषत ॥ १५ ॥
'सः' गोभद्रः । 'स्वामिनं' वीरजिनम् । 'अनुज्ञाप्य' अनुज्ञां प्राप्य । 'याप्ययाने' शिबिकायाम् । 'अधिरुह्य' आरुह्य । 'गृहं' गेहम् । आगत्य । 'सुप्रीतः' सुतुष्टः । 'प्रेयसीं' पत्नी भद्राम् । इति' अग्रे वक्ष्यमाणम् । 'अभाषत' अकथयत् ।। १५ ॥
वामाङ्गसङ्गतां मुष्टि-ग्राह्यमध्यां सुवंशजाम् । आसन्नभव्यजीवां च, कषरेखापरीक्षिताम् ॥ १६ ॥ बिभ्राणां मार्गणांश्चाप-यष्टिवत् त्वामवाप्य हे । धर्माभ्यासवतां सीमा, सीमन्तिनि ! किलाभवम् ।। १७ ॥
'वामाङ्गसङ्गतां' वामाझं मनोहरशरीरं तेन सङ्गतां युताम् । धनुःपक्षे-सव्याङ्गसहिताम् । धनुः किल शरमोचनसमये वामहस्तेन गृह्यते । 'मुष्टिग्राह्यमध्यां' मुष्टिना ग्राह्यो मध्यभागो यस्याः सा । धनुःपक्षेऽपि मध्यभागः कृशः एव भवति । 'सुवंशजां' सुकुलसम्भूताम् । पक्षे-सुवेणुनिर्मिताम् । 'आसन्नभव्यजीवां' मुक्तेः आसन्नः भव्य: जीवः यस्या सा । पक्षे-आसन्ना संलग्ना भव्या जीवा धनुा यस्याः सा । 'कषरेखापरीक्षितां' कषरेखाभिः शाणरेखाभिः । निकषतुल्यरेखाभिः
828282828282828282828282828282828482
॥२२॥
Page #188
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
परीक्षिताम् । धनुःपक्षेऽपि एवमेव, वंशयष्ट्यां रेखाः विद्यन्ते एव ॥ १६ ॥ 'चापयष्टिवत्' कार्मुकयष्टिवत् । 'मार्गणान्' याचकान् । पक्षे-शरान् । 'बिभ्राणां' त्वां भद्रां अवाप्य । 'सीमन्तिनि' हे स्त्रि ! । अहं किल । 'धर्माभ्यासवतां' धर्माध्ययनवताम्। पक्षे-शस्त्रधर्माभ्यासवताम् । 'सीमा' अवधिः । अभवम् । धनुःयष्टिसमां त्वामवाप्य हे भद्रे ! अहं परम धार्मिकः जातः इति गोभद्रस्य भद्रां प्रति कथनम् ॥ १७ ॥
त्वं च पुण्यप्रतिष्ठाना, फलकान्तगुणोच्चया । असङ्ख्यगुणलाभार्थ-मङ्गिनी मङ्गिनीव मे ॥ १८ ॥
त्वं च मे । 'पुण्यप्रतिष्ठाना' पुण्यं पवित्रं प्रतिष्ठानं प्रसिद्धिः यस्याः सा । नौपक्षे-पुण्यं पवित्रं प्रतिष्ठानं उपवेशनस्थानं यस्याः सा । 'फलकान्तगुणोच्चया' फलरूपा ये कान्ता गुणाः ते एव उच्चयो नीवी यावत् मूलधनं यस्याः सा । पक्षेफलकस्य अन्ते गुणानां रज्जूनां उच्चयः समुदायः यस्यां सा । 'मङिनीव' नौः इव त्वम् । 'अङ्गिनी' सधर्मिणी । 'असङ्ख्यगुणलाभार्थं' मम अनेकगुणप्राप्त्यर्थम् । पक्षे-असङ्ख्यगुण कलान्तरा(व्याज)द्यधिकफलार्थम् । असि ॥ १८ ॥
त्वया सुधानुवादिन्या, रससिद्ध्येव मूर्तया । साधुसिद्धः प्रसिद्धोऽस्मि, दाता भोक्ताऽप्ययाचकः ॥ १९ ॥
'सुधानुवादिन्या' अमृतानुकारिण्या । 'मूर्तया' मूर्तिमत्या । 'रससिद्धया इव' सुवर्णादिरससिद्ध्या इव । त्वया । अहं दाता भोक्ताऽपि अयाचकः सर्वेभ्यो-यच्छन् स्वयं भुञ्जानोऽपि केभ्योऽपि याचनां न करोमि । 'साधुसिद्धः' साधुषु सज्जनेषु सिद्धः प्रतीतः । पक्षे-सिद्धः साधुरिव । प्रसिद्धोऽस्मि । भवत्येव सिद्धसाधुसमीपे रससिद्धिः ॥ १९ ॥
साम्प्रतं पुत्रमित्रादि-सम्बन्धाप्रतिबन्धिनः । अभ्यमित्रीणतां मोह-शत्रु प्रति यियासतः ॥ २० ॥ तृष्णाहरणनिष्णाता, छेका प्रोत्साहने मम । वीरपत्नीव्रतं तीव्र, प्रादुर्भावय गेहिनि ! ॥ २१ ॥
ARRARAUAYA8A82828282828282888
॥१०० ॥
Page #189
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
पुरः श्रीवीरनाथस्य, दीक्षामादाय सादरम् । चतुर्थपुरुषार्थश्री-साम्राज्यं साधये यथा ॥ २२ ॥
'साम्प्रतं' अधुना । 'पुत्रमित्रादिसम्बन्धाऽप्रतिबन्धिनः' पुत्रमित्रादीनां सम्बन्धं प्रति अप्रतिबन्धिनः । रागरहितस्य । मोहशत्रु प्रति । 'अभ्यमित्रीणतां' यस्तु शत्रून् प्रति पुरः याति सोऽभ्यमित्रीण: तस्य भावः तत्ता ताम् । “यियासतः' यातुमिच्छोः ॥ २० ॥ मम प्रोत्साहने उल्लासप्रदाने । 'छेका' कुशला । 'गेहिनि !' हे प्रिये ! । तृष्णाहरणनिष्णाता' भवत्येव वीरपत्नी युद्धं प्रति प्रस्थितस्य पत्युः पुत्रादितृष्णाविनाश-कुशला । त्वम् । 'तीव्र' उग्रम् । 'वीरपत्नीव्रतं' वीरस्य पत्नी तस्याः व्रतम् । 'प्रादुर्भावय' प्रकटय ॥ २१ ॥ यथा 'श्रीवीरनाथस्य' भगवत: श्रीमहावीरस्य । 'पुरः' अग्रे । 'सादरं' आदरपूर्वकम् ! 'दीक्षां' प्रव्रज्याम् । 'आदाय' गृहीत्वा । 'चतुर्थपुरुषार्थश्री-साम्राज्यं' मोक्षलक्ष्मीसाम्राज्यम् । 'साधये' जित्वा आत्मसात् करोमि ॥ २२ ॥
जगाद गद्गदं भद्राथाश्रुमिश्रविलोचना । हृदयालुर्दयालुस्त्वमदयालुरिवाऽभवः ॥ २३ ॥
अथ अश्रुमिश्रविलोचना बाष्पायितनयना भद्रा । 'गद्गदं' गद्गदाक्षरम् । 'जगाद' उवाच । 'त्वं हृदयालुः' सहृदयः । 'दयालुरपि' कृपावानपि । 'अदयालुरिव' निष्कृप इव । 'अभवः' जाताऽसि ॥ २३ ॥
एकपत्नीव्रतरतेः, सत्यं भावयतस्तव । व्रतं वेश्मनि वा वासः, पुण्यायैव प्रकल्पते ॥ २४ ॥
'सत्यं सत्यतत्त्वम् । 'भावयतः' चिन्तयतः । 'एकपत्नीव्रतरतेः' एकपल्याः व्रतं तस्मिन् रतिः यस्य तस्य तव । व्रतं' दीक्षा । 'वेश्मनि वा' गेहे वा । 'वासः' निवास: । 'पुण्यायैव' सुकृतायैव । 'प्रकल्पते' भवति । अयं भाव:-हे प्रियतम ! त्वं सत्यनिष्ठोऽसि । अतः दीक्षायां गृहस्थावस्थायां वा निवसतस्ते पुण्यमेव भविष्यति इति पति प्रति भद्रोक्तिः ॥ २४ ॥
828282828282828282828282828282828282
॥ १०१॥
Page #190
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
एकपुत्राऽहमबला, बालश्च तव नन्दनः । तेन केन बलेनावां, निर्दाक्षिण्य ! विमोक्ष्यसि ॥ २५ ॥ 'अहं एकपुत्रा' एकः एव शालिभद्रः पुत्रः यस्याः सा ।' अबला' बलहीना स्त्रीत्यर्थ: । तव बालश्च शालिः नन्दनः लघुवयाः । 'तेन' तस्मात् । केन बलेन। 'आवां' बालं च मां च । 'निर्दाक्षिण्य' हे आनुकूल्यरहित!। 'विमोक्ष्यसि' त्यक्ष्यसि ? ॥ २५ ॥ प्रेमहेलामहेलां मां, महिलामवमन्यसे । बालं लक्ष्मीलताऽऽवालं, नाऽलं भोक्तुं भवानपि ॥ २६ ॥
'प्रेमहेलां' स्नेहविलासाम् । 'अहेलां' हीलना अवज्ञा तया रहिताम् । मां महिलां स्त्रियम् । 'अवमन्यसे' उपेक्षां कुरुषे अपि । किन्तु 'लक्ष्मीलताऽऽवालं' लक्ष्मीलतायाः आवालं सिञ्चनस्थानकम् । 'बालं' शालिभद्रम् । 'मोक्तुं' त्यक्तुम् । भवानपि नाऽलं न समर्थः । ॥ २६ ॥
पद्मिनीं पदयोर्लग्नां, पुन्नागः प्रसभं क्षिपेत् । विमुञ्चत्यङ्गजं पद्मं, कथं गम्भीरवेद्यपि ॥ २७ ॥
'पदयोः' चरणयोः | लग्नाम् । 'पद्मिनी' प्रियाम् । हस्तिपक्षे - कमलिनीम् । 'पुन्नागः ' श्रेष्ठपुरुषः । पक्षे श्रेष्ठकुञ्जरः । 'प्रसभं' बलात् । ‘क्षिपेत्' दूरीकुर्याद् अपि । किन्तु । 'अङ्गजं' पुत्रम् । पक्षे - अङ्गजातम् । 'पद्मं' पद्मसमम् । पक्षेबिन्दुजालम् । तारुण्ये हि हस्तिनो देहे पद्मवद् रक्ताः बिन्दवः स्युः तत् 'पद्म' इति प्रोच्यते । 'गम्भीरवेदी' गम्भीरवेत्ता । पक्षे - गम्भीरवेदी गजः । तल्लक्षणं चेदम्-त्वग्भेदाच्छोणित श्रावा-दामांस व्यथनादपि । संज्ञां न लभते यस्तु, गजो गम्भीरवेद्यसौ । एतादृगपि गम्भीरवेदी गजः अपि कथं विमुञ्चति ? गम्भीरवेद्यपि गजः पदलग्नां कमलिनीं विमुञ्चति किन्तु स्वशरीरस्थं बिन्दुजालं मोक्तुं न शक्नोति तद्वत् त्वमपि मां विमुञ्चसि किन्तु पुत्रं कथं विमुञ्चसि ? || २७ ॥
बालेन मृदुनैकेन, स्नेहार्हेण सुतेजसा । वशामपि श्रियं व्याला-मालानयसि धिक् कथम् ॥ २८ ॥
xxx
तृतीय:
प्रक्रमः
॥ १०२ ॥
Page #191
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'मृदुना' सुकुमारेण । 'स्नेहाण' प्रेमोचितेन । केशपक्षे-तैलयोग्येन । 'सुतेजसा' तेजस्विना । केशपक्षेऽपि एवमेव। एकेन बालेन शिशुना । पक्षे-एकेन केशेन । धिक् कथं व्याला दुष्टाम् । लक्ष्मीः किल अनेकलोकभोग्या तत एव दुष्टा । पक्षे-दुष्टहस्तिनीम् । 'वशामपि' स्वाधीनामपि । पक्षे-हस्तिनीम् । 'श्रियं' लक्ष्मीम् । 'आलानयसि' बध्नासि ? आलानं-गजबन्धनम् । अयं भाव:-यथा एकेन बालेन (केशेन) व्याला हस्तिनी न बध्यते तथा एकेन लघुबालेन शालिभद्रेण श्री: न भन्त्स्य ते ॥ २८ ॥
स्तम्भः सौधं न तु स्थूणा, यूथं हस्ती न हस्तिनी । दुरालानं लता नैव, रथमुक्षा न गौर्यथा ॥ २९॥ एवमुच्चैः कुलाभारं, सात्त्विकः पुरुषोऽर्हति । अबला नाम-धामभ्यां, न नारी कोविदाऽप्यहो ॥ ३०॥
यथा सौधं प्रासादम् । स्तम्भः वोढुमर्हति न तु स्थूणा कीलिका । एवं यूथं हस्ती न तु हस्तिनी । 'दुरालानं' | दुःखेन आलायते गृह्यते इति दुरालानः तम् । शासू-युधि-दृशि-धृषि-मृषा-ऽऽतोऽन: ५।३।१४।। इत्यनः । दुष्टगजमित्यर्थः।
न एव लता बध्नाति । 'रथं' स्यन्दनम् । 'उक्षा' वृषभः । न तु गौः धेनुः वहति ॥ २९ ॥ एवम् । उच्चैः कुलाभार कुलस्य आभारं आ-समन्तात् भारः वीवधः तम् । सात्त्विकः सत्त्वशाली पुरुषः । अर्हति योग्यः अस्ति । अहो आश्चर्ये । 'नाम-धामभ्यां' अभिधान-पराक्रमाभ्याम् द्विधाऽपि अबला स्त्रियाः नामाऽपि अबला पराक्रमोऽपि अबल: अत: द्विधा । अबला । 'कोविदाऽपि' विचक्षणाऽपि नारी न वोढुमर्हति ॥ ३० ॥
सार्थवाहस्ततः प्राह, प्रवीणे ! विधुराऽसि किम् । त्वं बालशारदेवासि, जिनतत्त्वविशारदे ॥ ३१ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ १०३॥
Page #192
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'तत:' तत्पश्चात् । 'सार्थवाहः' गोभद्रः । 'प्राह' उवाच । 'प्रवीणे' हे कुशले । किं विधुरा व्याकुला असि ? 'जिनतत्त्वविशारदे' हे अर्हत्तत्त्वविज्ञे ! । 'त्वं बालशारदेव' बालसरस्वतीव असि ॥ ३१ ॥
अन्तरङ्गं बलं पुण्यं, भावानामुद्भवान्तयोः । बहिरङ्गाः कुरङ्गाक्षि ! पुरुषोपक्रमक्रमाः ॥ ३२ ॥
'भावानां' धनादिपदार्थानाम् । 'उद्भवान्तयोः' उत्पत्तिविनाशयोः । 'अन्तरङ्गं' आन्तरम् । 'बलं' शक्ति: । 'पुण्यं' सुकृतमस्ति । 'करंगाक्षि' हे मृगनयने ! 'पुरुषोपक्रमक्रमाः' पुरुषप्रयत्नपरम्पराः । 'बहिरङ्गाः' बाह्याः शक्तयः सन्ति । धनधान्यादिप्राप्तौ पुण्यमेव मुख्य कारणम् । पुरुषप्रयत्नास्तु गौणकारणमिति भावः । यदुक्तम्
हे लक्ष्मि ! क्षणिके स्वभावचपले मूढे च पापेऽधमे, न त्वं चोत्तमपात्रमिच्छसि खले प्रायेण दुश्चारिणी । ये देवार्चनसत्यशौचनिरता, ये चापि धर्म रताः, तेभ्यो लज्जसि निर्दये ! गतमतिर्नीचो जनो वल्लभः ॥ १ ॥
लक्ष्मीप्रत्युत्तरम्
नाऽहं दुश्चरिणी न चापि चपला मूों न मे रोचते, नो शूरो न च पण्डितो न च शठो हीनाक्षरो नैव च । पूर्वस्मिन् कृतपुण्ययोगविभवो, भुङ्क्ते स मे सत्फलं, लोकानां किमसह्यता सखि ! पुनर्दृष्टवा परां सम्पदम् ॥ ३२ ॥
धर्मो निरवकाशोऽयं, सावकाशः सदान्तकः । बलाबलं स्वयं तेषु, विचारय सुलक्षणे ! ॥ ३३ ॥
'अयं धर्मः निरवकाशः कदाचित् साध्यत्वात् । मानवजीवनं प्राय: क्रीडा-निद्रा-विषयासेवन-धनार्जनादि कार्येषु एव गच्छति, तेषु धर्मस्य कुत्र अवकाश:? अत: धर्म: 'निरवकाशः' कथ्यते । 'अन्तकः' यम: मृत्युः । 'सदा' नित्यम्। 'सावकाशः' कदाचिदपि तस्य शक्यत्वात् । गर्भस्थ-बाल-युव-वृद्धाद्यवस्थासु शक्य एव मृत्युः कदाचिदपि । यदुक्तम्
828282828282828282828282828282828282
॥१०४॥
Page #193
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसञ्चयः ॥
'सुलक्षणे' हे सुलक्षणयुते !। 'तेषु' धर्ममरणादिषु । 'स्वयं' आत्मनैव । 'बलाबलं' धर्मे बलं मृत्यौ अबलम् । 'विचारय' चिन्तय ॥ ३३ ॥
सिंहार्कनृपदेवेषु, 'बाल' इत्यवहीलना । गूढप्रौढप्रतापेषु, विदुषां नहि युज्यते ॥ ३४ ॥
'गूढप्रौढप्रतापेषु' गूढः गुप्तः प्रौढः प्रतापः येषां तेषु । गूढप्रौढप्रभावेषु इत्यपि पाठान्तरम् । 'सिंहार्कनृपदेवेषु' सिंहसूर्यभूपसुरेषु । 'बालः' इति कथनात् 'अवहीलना' कर्तुं विदुषां बुधानां न हि युज्यते । आशैशवाद्धि सिंहार्कनृपदेवाः सविक्रमाः भवन्ति, न ते बालाः अयं शालिभद्रोऽपि तत्सम एव ॥ ३४ ॥
दिव्यवाण्येकनिर्देशा, सिंही चैकसुता यथा । एकाक्षरा महाविद्या, रुद्राक्षैकमुखी शुभा ॥ ३५ ॥ तथा त्वमेकपुत्राऽपि, प्रभावाद्भुतवैभवा । संसार कार्यवद्धर्म-कार्येष्वपि समृद्धिदा ॥ ३६ ॥ ( युग्मम् ) यथा 'एकनिर्देशा' एकः एव निर्देशः आदेश: यस्याः सा । 'दिव्यवाणी' देववाणी शुभा । 'एकसुता' एक: एव सुतः पुत्रः यस्याः सा । 'सिंही' सिंहवधूः शुभा । चः समुच्चये । 'एकाक्षरा' एकमेव अक्षरं यस्यां सा । 'महाविद्या' शुभा । 'एकमुखी' एकमेव मुखं यस्यां सा । रुद्राक्षा शुभा भवति ॥ ३५ ॥
तथा 'एकपुत्रा' एक: शालिभद्रः एव पुत्रः यस्याः सा एकपुत्रापि त्वम् । 'प्रभावाद्भुतवैभवा' प्रभावात् सुतप्रतापात् अद्भुतः वैभवः यस्याः सा । संसारकार्यवत् धर्मकार्येषु अपि समृद्धिदा असि । यदुक्तम्
TRERERY
तृतीयः
प्रक्रमः
॥ १०५ ॥
Page #194
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
एकेनाऽपि सुपुत्रेण, सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रै, भारं वहति गर्दभी ॥ ३६ ॥ या स्वामिनमतिक्रम्य, दिगन्तमपि गच्छति । कालरूपा च सा देहच्छाया नैति सतीतुलाम् ॥ ३७ ॥
'या' स्त्री । 'स्वामिन' पतिम् । 'अतिक्रम्य' उल्लङ्घ्य । “दिगन्तमपि' कीर्ति-प्रतिष्ठादिद्वारा । गच्छति । 'सा' पत्नी। 'कालरूपा' श्यामवर्णा मृत्युरूपा वा । छायापक्षे-कृष्णवर्णा । 'देहच्छाया' शरीरच्छाया । 'सतीतुला' सतीसमानताम्। 'न एति' न प्राप्नोति । प्रगे सायं च देहच्छाया मूलपुरुषादपि महती सती दिगन्तरं गच्छति, सा देहच्छाया कथं सतीतुल्या स्यात् ! नहि सती स्त्री कदाचिदपि स्वामिनं अतिक्रम्य किञ्चिदपि करोति । ततः यत् लोकै: 'यत्र पतिः तत्र छायावत् सती' इति प्रोच्यते तन्न पूर्णसत्यमिति गोभद्र-कथनभावः ॥ ३७ ॥
त्वं तु च्छायाद्रुमच्छाया, मानौन्नत्यनिदर्शनम् । राजमित्राऽभियोगेऽपि, नातिक्रामसि मां पतिम् ॥ ३८ ॥
त्वं 'तु' परन्तु हे भद्रे त्वम् । 'छायाद्रुमच्छाया' यस्मिन् सदैव छाया भवति स: 'छायाद्रुमः' कथ्यते, तस्य छायातुल्या। 'मानौन्नत्यनिदर्शनं' गौरवोन्नतिदृष्टान्तभूता । छायाद्रुमपक्षे-प्रमाणोच्चतादृष्टान्तरूपा । 'राजमित्राऽभियोगेऽपि' नृपमित्रबलात्कारेऽपि। पक्षे-चन्द्रसूर्याक्रमणेऽपि । 'राजा निशा रत्नकरौ च चन्द्रः' 'मित्रो ध्वान्तारातिः' इति च हैम्याम् । 'पति' मां स्वामिनम्। 'न अतिक्रामसि' न उल्लङ्घसि ॥ ३८ ॥
मदङ्जगुणग्रामोपबृंहणपरायणा । तिष्ठ प्रतिष्ठिता पश्चात्, कीर्तिर्मूर्तेव निर्मला ॥ ३९ ॥
'मदङ्गजगुणग्रामोपबृंहणपरायणा' मत्पुत्रशालिभद्रगुणसमूहप्रशंसापरा । 'पश्चात् तदनु । 'प्रतिष्ठिता' स्थिता । 'मतिः' देहधारिणी । 'निर्मला' मलरहिता । कीर्तिः इव त्वं तिष्ठ मद्गृहे वस ॥ ३९ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥१०६॥
Page #195
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
SASAKAsa 8282828282828282828282828282
स्निग्धेन मोदकेनाढ्य-रसेन प्रौढिशालिना । वचसा रुद्धकण्ठेव, योषा जोषमियेष सा ॥ ४० ॥
'स्निग्धेन' प्रेमपूर्णेन । मोदकपक्षे-घृतस्निग्धेन 'आढ्यरसेन' आढ्याः शान्तादिरसा यस्मिन् तेन । पक्षे-शर्करादिरसाढ्येन । 'प्रौढिशालिना' उत्साहसामर्थ्यसहितेन । पक्षे-महत्त्व (बृहत्त्व) युतेन । 'मोदकेन' आह्लादकेन । पक्षे लड्डकेन । 'वचसा' वचनेन । 'रुद्धकण्ठा इव' रुद्धः कण्ठः यस्याः सा तद्वत् । सा भद्रा योषा-स्त्री। 'जोषं' मौनम् । 'इयेष' प्राप्ता । प्रमाणातिशायिमोदककवलरुद्धकण्ठः पुरुषः यथा वक्तुं न शक्नोति तथा भद्राऽपि वक्तुमशक्ता जातेत्यर्थः ।। ४० ।।
प्रेरिता सार्थवाहेन, पवनेनेव सा भृशम् । साश्रुधाराऽभ्रलेखेव, सुतसौधाद्रिमाद्रवत् ॥ ४१ ॥
'पवनेन इव' वायुना इव । 'सार्थवाहेन' गोभद्रेण । 'भृशं' अत्यन्तम् । 'प्रेरिता' नोदिता । 'साश्रुधारा' अश्रुधारासहिता। मेघश्रेणिपक्षे-जलधारायुता । 'सा' भद्रा । 'अभ्रलेखा इव' मेघश्रेणिः इव । 'सुतसौधादि' पुत्रप्रासादपर्वतं गत्वा । 'आद्रवत्' द्रुतवती रुदितेत्यर्थः । अभ्रपक्षे-ववर्ष । यथा पवनप्रेरितपर्जन्यः पर्वते वर्षति तथा भद्राऽपि शालिभद्रसौधं गत्वा साश्रुधारा रुरोद ॥ ४१ ॥
क्षीरोदसङ्गतां गङ्गा-मिवालोक्य स मातरम् । पित्रा समं समायान्ती-मभ्युत्तस्थौ स्थिति विदन् ॥ ४२ ॥
'क्षीरोदसङ्गता' क्षीरोदधिसहिताम् । 'गङ्गामिव' जाह्नवीमिव । 'पित्रा' जनकेन । 'समं' सार्धम् । 'समायान्ती' समागच्छन्तीम् । 'मातरं जननीम् । 'अवलोक्य' दृष्ट्वा । 'स्थिति' मर्यादाम् । 'विदन्' जानन् । 'सः' शालिभद्रः । 'अभ्युत्तस्थौ' अभ्युत्थानं कृतवान् । पित्रोः दृष्टयोः अभ्युत्तिष्ठति हि सुविनीतः सुतः ॥ ४२ ॥
प्राज्यैर्दन्तांशुभिर्दुग्धै-र्गोरसै मधुभिस्ततः । गन्धोदकैश्च विनयै-श्चञ्चत्पञ्चामृतैरिव ॥ ४३ ॥
828282828282828282828282828282828482
॥१०७॥
Page #196
--------------------------------------------------------------------------
________________
श्री
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
स्नपयित्वा पदाम्भोजे, पित्रो: सिंहासनस्थयोः । स ननाम महान्तो हि, जातु मुञ्चन्ति नौचितीम् ॥ ४४ ॥
'प्राज्यैः' प्रभूतैः । पक्षे-प्रकृष्टमाज्यं घृतं तैः । ‘दन्तांशुभिः' दन्तकिरणैः । 'दुग्धैः' पयोभिः । 'मधुभिः' मधुरैः । पक्षेः-मधुभिः । 'गोरसैः'-वचनरसैः । पक्षे-दधिभिः, । 'गन्धोदकैश्च' सुरभिजलैश्च । 'चञ्चत्पञ्चामृतैः' एतत्स्वरूपैः पञ्चामृतैः । घृत-दुग्ध-मधु-दधि-जलानि पञ्चामृतं कथ्यते । अत्र दुग्धस्थाने दन्तकिरणाः, मधुस्थाने मधुरवचनानि, विनयस्थाने गन्धोदकं इत्यादीनि द्रष्टव्यानि ॥ ४३ ॥ 'सिंहासनस्थयोः' सिंहासनस्थितयोः । 'पित्रोः' जननी-जनकयोः । 'पदाम्भोजे' चरण-कमले । 'स्नपयित्वा' उपर्युक्तैः पञ्चामृतैः । 'सः' शालिभद्रः । 'ननाम' नमति स्म । 'महान्तः' महापुरुषाः । 'हिः' निश्चये । 'जातु' कदाचित् । 'औचितीं' औचित्यम् । 'न मुञ्चन्ति' न परिहरन्ति ॥ ४४ ॥
भोगीन्द्रं विबुधेन्द्रं च, नृचक्रे चक्रिणं पिता । प्राह त्रिभुवनीसारं, सुतमुत्सङ्गसङ्गिनम् ॥ ४५ ॥
'भोगीन्द्र' भोगिलोकेषु नागलोकेषु मुख्यम् । 'विबुधेन्द्रं' विबुधेषु देवेषु मुख्यम् । 'नृचक्रे' नरसमूहे च । 'चक्रिणं' चक्रवर्तितुल्यम् । 'त्रिभुवनीसारं' अधोलोके भोगीन्द्रः, ऊर्ध्वलोके विबुधेन्द्रः, मर्त्यलोके च चक्री मुख्यः अयं शालिभद्रस्तु सर्वेषु मुख्यः इति त्रिभुवनीसारः तम् । त्रिजगतीसारमित्यपि पाठः । 'उत्सङ्गसङ्गिनं' अङ्कोपविष्टम् । 'सुतं' पुत्रम् । 'पिता' गोभद्रः । 'प्राह' उवाच ॥ ४५ ॥
रुपश्रीवत्स ! हे वत्स ! च्छेकानुत्सेक ! वत्सल ! अनुत्सुकमहोत्साह !, विचारय वचो मम ॥ ४६॥ 'रुपश्रीवत्स' रुपेण श्रीवत्स विष्णुतुल्य ! श्रीवत्सो देवकीसूनुः इति हैम्याम् । 'छेकानुत्सेक' छेक: विद्वानपि
828282828282828282828282828282828282
॥१०८॥
Page #197
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
अनुत्सेकः अभिमान रहितः तत्सम्बोधने । 'अनुत्सुकमहोत्साह' अनुत्सुकोऽपि महान् उत्साहः उल्लासः यस्य तत्सम्बोधने । 'हे वत्सल वत्स' हे वात्सल्यपूर्ण पुत्र ! । मम वचः वचनम् । 'विचारय' विचिन्तय ॥ ४६ ॥
सुधोज्ज्वलस्त्वया प्रांशुः प्रासाद इव मेऽन्वयः । कल्याणकलशेनालञ्चक्रेऽभ्युदयशालिना ॥ ४७ ॥ 'कल्याणकलशेन इव' मङ्गलकुम्भेन इव, प्रासादपक्षे- सुवर्णकलशेन । 'अभ्युदयशालिना' उत्तरोत्तरवर्धमानवैभवेन शालते शोभते इत्येवंशीलेन । त्वया । 'सुधोज्ज्वलः' अमृतशुभ्रः । 'प्रांशुः ' उच्चः । प्रासाद इव । 'मे अन्वयः ' मम कुलम्। 'अलञ्चक्रे' भूषितम् । यदुक्तम्
"प्रदोषे दीपकश्चन्द्रः प्रभाते दीपको रविः । त्रैलोक्यदीपको धर्मः सुपुत्रः कुलदीपकः ॥ " ॥ ४७ ॥ त्रैलोक्यसुन्दरं नाम्ना, प्रासादं नृभवं निजम् । बाल्य - यौवन - वार्धक्य - त्रिभूमं श्रीनिबन्धनम् ॥ ४८ ॥ दान-शील तपोभाव-चतुःशालेन शालितम् । संयमस्वर्णकुम्भेन, साहाय्यात् तव योजये ॥ ४९ ॥ ( युग्मम्)
' त्रैलोक्यसुन्दरं' इति नाम्ना अभिधानेन । 'बाल्ययौवनवार्धक्यत्रिभूमं' बाल्ययौवनवार्धक्यानि तिस्रः भूमयः यस्य तत् । 'श्रीनिबन्धनं' चारित्र श्रीकारणम् । प्रासादपक्षे - सम्पत्तिहेतु । 'दानशीलतपोभावचतुःशालेन' दानशीलतपोभावाः एव चतुःशालानि चतस्रः शाला: अपवरका: यस्मिन् तेन । 'शालितं' शोभितम् । 'निजं' आत्मीयम् । 'नृभवं' नरभवरूपम् । 'प्रासादं' सौधम् । तव साहाय्यात् । 'संयमस्वर्णकुम्भेन' चारित्रकनक- कलशेन । 'योजये' प्रासादोपरि संयम स्वर्णकुम्भं स्थापयामीत्यर्थः ॥ ४८ ॥ ४९ ॥
त्वदधिष्ठिततन्त्रस्य, ममावापविधायिनः । अभ्यस्तसमितेः स्वापा, भावारिविजिगीषुता ॥ ५० ॥
sa
तृतीय:
प्रक्रमः
॥ १०९ ॥
Page #198
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
SASRSasa 8282828282828282828282828282
'त्वदधिष्ठिततन्त्रस्य' त्वदधिष्ठितपरिवारकृत्यस्य । 'परिच्छदः परिबर्हस्तन्त्रोपकरणे अपि ।' इति हैम्याम् । नृपपक्षेत्वदधिष्ठितस्वराष्ट्रचिन्तस्य । 'तन्वं स्वराष्ट्रचिन्ता स्यात्' इति हैम्याम् । 'आवापविधायिनः' रागद्वेषादिशत्रून् प्रति चिन्तनकारिणः। पक्षे-अरिचिन्तनकारिणः । 'आवापस्त्वरिचिन्तनम्' इति हैम्याम् । 'अभ्यस्तसमितेः' अभ्यस्ता समितयः (गुप्तयः) येन तस्य । पक्षे-अभ्यस्तयुद्धस्य । 'राटि समितिसङ्गरौ' इति हैम्याम् । 'मम' गोभद्रस्य । 'भावारि-विजिगीषुता' आन्तर-शत्रु-विजयेच्छा । 'स्वापा' सुखेन आप्यते स्वापा-सुलभा भविष्यति ॥ ५० ॥
तदादत्स्व कुलाभारं, मम धीरधुरन्धर ! । त्वन्मात्रा ज्ञास्यते मात्रा, माऽत्राऽऽयासीत्तव श्रमः ॥ ५१ ॥
'तद्' तस्मात् । 'धीरधुरन्धर' हे धीरपुरुषेषु धुरन्धर अग्रेसर ! । मम 'कुलाभारं' कुटुम्बभारम् । 'आदत्स्व' गृहाण। 'अत्र तव श्रमः मा आयासीत्' मा आगच्छतु इति 'त्वन्मात्रा' तव जनन्या, 'मात्रा' लेशः, ज्ञास्यते । मम । अनुपस्थितौ अपि अयं शालिभद्रः कुटुम्बभारोद्वहने समर्थोऽस्तीति भद्रा ज्ञास्यति इति गोभद्रकथनभावः ॥ ५१ ॥
अस्याः कुटुम्बकं चिन्ता-नदी मबुद्धिबेडया । उत्तीर्णमिति याचेऽह-मातरं तव मातरम् ॥ ५२ ॥
'अस्याः' भद्रायाः । कुटुम्बकम् । 'मबुद्धिबेडया' मम मतिनावा । 'चिन्तानदी' निर्वाह-विवाहादिचिन्तासरितम्। 'उतीर्ण' पारगतम् । इति अहं तव 'मातरं' भद्राम् । 'आतरं' नौभाटकं दीक्षानुमतिरुपमवक्रयम् । 'स्यात्तरपण्यमातरः' इति हैम्याम् । 'याचे' प्रार्थये ॥ ५२ ॥
शालिरालपत् ज्ञात-ब्रह्मणस्ते सरस्वती । सातार्णवे निधित्सुर्मे, चिन्तासंवर्तकं पितः ! ॥ ५३ ॥ 'शालिः' शालिभद्रः । 'आलपत्' उवाच । 'पितः' हे जनक ! | 'ज्ञातब्रह्मणः' विदितात्मन: ज्ञातत्त्वस्य ।
satasa8RSR88RSONASRSASASASRSANASNA
॥११०॥
Page #199
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
पक्षे-ब्रह्मणः विधातुः । 'ते' तव । 'सरस्वती' वाणी । पक्षे भारती नदी वा 'मे' मम । 'सातार्णवे' सुखसागरे । 'चिन्तासंवर्तकं' चिन्तावडवानलम् । 'निधित्सुः' पातनेच्छावती । सर्वं जगद् भक्षयिष्यामि इति भाषमाणः वडवानलः ब्रह्मादेशात् सरस्वत्या समुद्रे क्षिप्तः इति पौराणिकाः ॥ ५३ ॥
स्वसामर्थ्यादलं मातः ! तातः शैलेशतोलने । मयि क्षिपति पोते तु कुलाचलभरं कथम् ॥ ५४ ॥ 'मात:' हे जननि ! । 'स्वसामर्थ्यात्' निजशक्त्या 'शैलेशतोलने' मेरूत्पाटने। 'अलं' समर्थः । ' तातः ' पिता गोभद्रः । मयि पोते' बाले। पक्षे प्रवहणे । 'कुलाचलभर' कुलस्य अचलं भारम् । पक्षे- 'कुलाचल:' इतिनामा पर्वतः तस्य भारम् । कथं क्षिपति ? ॥ ५४ ॥
पित्रोर्यत्र न शुश्रुषा सदोदरपिशाचता । धर्मनाशं गृहावासं, पशुधर्ममुशन्ति तम् ॥ ५५ ॥
'यत्र' गृहावासे । 'पित्रो:' जननीजनकयो । 'न शुश्रूषा' न सेवा राक्षसवृत्ति: । 'तं गृहावासं' संसारवासम् । 'धर्मनाशं' धर्मस्य नाशः यत्र । यत्र । 'उशन्ति' वदन्ति ॥ ५५ ॥
'सदा' नित्यम् । 'उदरपिशाचता' उदरभरणे 'पशुधर्मं ' पशूनामेव धर्मः आहारमैथुनादिकः
संसारजालमाच्छिद्य, स्वयं रोहितमत्स्यवत् । पितः ! प्रयासि हित्वाऽस्मान् कान्दिशीकानिहैव किम् ।। ५६ ।। 'पित:' हे तात! स्वयं 'रोहितमत्स्यवत्' मत्स्यराजमत्स्यवत् । 'संसारजालं' भवबन्धनम् । रोहितमत्स्यपक्षेमत्स्यग्रहणजालम् । 'आच्छिद्य' भित्वा । अस्मान् 'कान्दिशीकान्' भयद्रुतान् । 'इहैव' संसारे एव । ' हित्वा त्यक्त्वा । 'किं' कथम् । 'प्रयास' गच्छसि ॥ ५६ ॥
328
तृतीय:
प्रक्रमः
॥ १११ ॥
Page #200
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
साध्यसिद्धयै पिताऽवादीद्, वादीवोत्तरमुत्तरम् । वितण्डाताण्डवं त्यक्त्वा, प्रामाणिकशिरोमणिः ॥ ५७॥
'वितण्डाताण्डवं' व्यर्थप्रलापरूपं नाटकम् । वादिपक्षे-वितण्डावादनटनम् । 'त्यक्त्वा' हित्वा । 'प्रामाणिकशिरोमणिः' सज्जनमुख्यः । पक्षे-प्रमाणशास्त्रिमुख्यः । 'पिता' संयमेच्छु: गोभद्रः । 'साध्यसिद्धयै' संयमसाधनाय । पक्षे-स्वपक्षसाध्यसिद्ध्यै। वादी इव । 'उत्तर' उत्तरन्ति भवसागरं अस्मात् तद् वचनम् । पक्षे-उत्तमम् । 'उत्तरं' प्रतिवचः । 'अवादीत्' जगाद् ।। ५७ ॥
जनकं स्वं कलावन्तं, बुधः सन्निहितः सुतः । त्रायते वत्स ! नो सूर-मपि मन्दस्तमोग्रहात् ॥ ५८ ॥
'वत्स' हे पुत्र ! । 'तमोग्रहात्' पापग्रहणात् । सूर्यचन्द्र-पक्षे-राहुग्रहणात् । 'तमो राहुः सैंहिकेयो' इति हैम्याम् । 'सन्निहितः' समीपस्थः । 'बुधः' पण्डितः । पक्षे-बुधग्रहः । 'सुतः पुत्रः । 'स्वं जनकं' आत्मीयं पितरम् । 'कलावन्तं' कलायुक्तम् पक्षे-चन्द्रम् । 'नो त्रायते' न रक्षति । 'मन्दः' अलसः पुत्रः । पक्षे शनिः । 'मन्दः क्रोडो नील-वासाः' इति हैम्याम् । 'सूरमपि' शूरवीरमपि जनकम् । पक्षे-सूर्यमपि । सूर्यः खलु शनिपिता । न त्रायते ॥ ५८ ॥
प्रदीपनेऽत्र संसारे, पतन्त्येके हया इव । त्रस्यन्ति पुरुषव्याघ्रास्तस्मात्तेनाऽयमुद्यमः ॥ ५९ ॥
'प्रदीपने' अग्निरूपे दावानले । 'अत्र संसारे' इह भवे । 'एके' केचन जनाः । 'हयाः इव' अश्वाः इव पतन्ति । 'पुरुषव्याघ्राः' श्रेष्ठपुरुषाः व्याघ्रतुल्याः पुरुषाः । 'त्रस्यन्ति' त्रासं प्राप्नुवन्ति । त्रस्यन्ति एव अनलदर्शनात् व्याघ्राः । 'तेन' तस्मात् । 'अयं' दीक्षाविषयकः । 'उद्यमः' प्रयासोऽस्ति ॥ ५९ ॥
श्रृङ्गार-परभागाय, तवैवायमुपक्रमः । पितृणां स्वर्गभोगाङ्गैर्महीयन्ते यतः सुताः ॥ ६० ॥
82828282828282828282828282828282888
॥ ११२॥
Page #201
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तव एव । 'श्रृङ्गार-परभागाय' श्रृङ्गारगुणोत्कर्षाय । 'अयं उपक्रमः' आरम्भः । 'यतः' यस्मात् । 'सुताः' पुत्राः। 'पितृणां' दिवंगतपितृणाम् । 'स्वर्गभोगाङ्गैः' दिव्यभोगांशैः । 'महीयन्ते' गौरवं प्राप्नुवन्ति । भाविकाले गोभद्रदेवप्रेषितदिव्यर्दिभोगात् शालिभद्रः गौरवं गमिष्यति तेनेदं कवि-कथनम् ॥ ६० ॥
भद्रे त्वमपि सद्बुद्धिर्मनसोऽपि परा मम । प्रीणीयाः सुतमात्मानं, विशुद्धाध्यवसायिनी ॥ ६१ ॥
'भद्रे !' हे प्रिये ! त्वमपि । 'सबुद्धिः' शोभना बुद्धिः यस्याः सा । 'मनसोऽपि' चित्तादपि । 'परा' परमा निर्मला । 'विशुद्धाध्यवसायिनी' पवित्रविचारणामयी । 'आत्मानं' स्वम् । 'सुतं' पुत्रं च । आत्मीयमित्यपि पाठान्तरम् । 'प्रीणीयाः' सन्तोषं दद्याः ॥ ६१ ॥
द्वात्रिंशता स्नुषाभिस्त्वं, ताराभिरिव रेवती । धिष्ण्यं श्रिता सुते भूयाः, कार्याणां सिद्धियोगकृत् ॥ ६२ ॥
'ताराभिः' तारकैः परिवृत्ता । 'रेवतीव' रेवतीनक्षत्रवत् । द्वात्रिंशता 'स्नुषाभिः' पुत्रवधूभिः परिवृता। 'धिष्ण्यं' भवनम् । 'धिष्ण्यमावसथ: स्थानं' इति हैम्याम् । रेवतीपक्षे-शुक्रग्रहम् । 'दैत्यगुरुधिष्ण्यः ' इति हैम्याम् । 'श्रिता' अधिष्ठिता । 'सुते' पुत्रविषये । 'कार्याणां' सांसारिक-धार्मिक-कृत्यानाम् । 'सिद्धियोगकृत्' सफलताकारिणी । 'भूयाः' भव । रेवतीनक्षत्रशुक्रयोगे सिद्धियोगो भवतीति ज्योतिर्विदः ॥ ६२ ॥
एवं विनीय निर्णीय, शालिमालिङ्ग्य साञ्जसम् । अभ्यषिञ्चदिवामन्दा-नन्दनीरैर्निजे पदे ॥ ६३ ॥ 'एवं' उपर्युक्तवचनैः । 'विनीय' विज्ञापय्य । 'निर्णीय' दीक्षार्थं निश्चित्य । 'साञ्जसं' प्राञ्जलं सरलम् । 'शालिं'
satasa8RSR88RSONASRSASASASRSANASNA
॥११३॥
Page #202
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
शालिभद्रम् । 'आलिङ्ग्य' परिरभ्य । 'अमन्दानन्दनीरः' भूरिहर्षाश्रुजलैः । 'निजे पदे' स्वस्थाने । 'अभ्यषिञ्चदिव' सिषेच इव ॥ ६३ ॥
गोभद्रस्य दीक्षा स्वर्गगमनं चअष्टाह्निकामथाहाय, विधाय जिनवेश्मसु । पात्रदानैर्दयादान-राराधितविधिक्रमः ॥ ६४ ॥ कृतनिष्क्रमणोत्साहः, सार्थवाहः स्वसूनुना । श्रीवीरप्रभुहस्तेन, व्रतमादत्त सत्तमः ॥ ६५ ॥
अथ 'अह्राय' क्षिप्रम । 'जिनवेश्मस' जिनमन्दिरेष । 'अष्टाह्निका' अष्टाह्निकमहोत्सवम् । 'विधाय' कृत्वा । 'पात्रदानैः' सुपात्रदानैः । दयादानः अनुकम्पादानैः । 'आराधितविधिक्रमः' आराधितः विधिकम: विधिपरम्परा येन सः ॥ ६४ ॥ 'स्वसूनुना' शालिभद्रेण । 'कृतनिष्क्रमणोत्साहः कृतः निष्क्रमणोत्साहः संयम-महोत्सवः यस्य सः । 'सत्तमः' सतां सत्सु वा उत्तमः सज्जनशिरोमणिः इत्यर्थः । 'सार्थवाहः' गोभद्रः । 'श्रीवीरप्रभुहस्तेन' श्रीमहावीरस्वामिकरण । 'व्रतं' दीक्षाम् । 'आदत्त' जग्राह ॥ ६५ ॥
प्राप्य व्याजं विना मूलद्रव्यं पञ्चमहाव्रतीम् । यापयन् शकटं देहमक्षोपाङ्गस्य मात्रया ॥ ६६ ॥ नयन् नवनवान् देशानायव्ययविवेचकः । निश्चय-व्यवहाराख्यवृषपोषविशेषवित् ॥ ६७ ॥ बोधयित्वेन्द्रियग्राम, युक्त्या पञ्चकुलं किल । सुप्तानेव विमुच्याऽथ, कषायप्रतिसारकान् ॥ ६८ ॥ द्विचत्वारिंशतं भिक्षादोषान् पथिकसन्निभान् । त्याजं त्याजं चरंश्चर्यां, देशकालविभागतः ॥ ६९ ॥
82828282828282828282828282828282888
॥११४॥
Page #203
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
उग्रग्रासैषणा दोषहिण्डिपञ्चकुलग्रहे । अप्राप्तोऽथागञ्जितश्च, चौरवि परीषहै: ॥ ७० ॥ मषीभेदमकुर्वाणः, सार्थवाहमहामुनिः । प्रभूतं सारभूतं स, पुण्यद्रव्यमुपार्जयत् ॥ ७१ ॥
'सार्थवाहमहामुनिः' सार्थवाहसमान: गोभद्रमुनिपुङ्गवः । सारभूतम् । 'प्रभूतं' पुष्कलम् । 'पुण्यद्रव्यं' सुकृतधनम् । सार्थवाह पक्षे-पवित्रधनम्, न्यायेनोपार्जितत्वात् । 'उपार्जयत्' लब्धवान् । कथम्भूतः सः सार्थवाहमहामुनिः ? 'व्याज विना' कपटं विना । सार्थवाहपक्षे-कलान्तरं विना । 'मूलद्रव्यं' मूलधनम् । 'पञ्चमहाव्रतीं' पञ्चमहाव्रतरूपम् । 'प्राप्य' लब्ध्वा । 'अक्षोपाङ्गस्य' इन्द्रियोपाङ्गस्य । पक्षे रथचक्रमध्यभागरूपस्य उपाङ्गस्य । 'मात्रया' मात्रानुसारेण 'शकटं' शकटरूपं । पक्षे-शकटम् । 'देहं' शरीरम् । 'यापयन्' निर्वाहयन् ॥ ६६ ॥ 'आयव्ययविवेचकः' लाभालाभविवेकी । 'नवनवान्' नवान् नवान् । 'देशान्' विषयान् 'नयन्' परिभ्रमन् । निश्चयव्यवहाराख्यवृषपोषविशेषवित् निश्चयव्यवहाराख्यौ यो वृषौ वृषभौ तयोः पोषे विशेषवित् विशिष्टविज्ञः ॥ ६७ ॥ ‘पञ्चकुलं' पञ्च कुलानि यत्र । 'इन्द्रियग्राम' इन्द्रियसमूहम् । पक्षे-ग्रामम् । 'बोधयित्वा' प्रतिबोध्य । पक्षे-मानयित्वा । अथ 'कषायप्रतिसारकान्' कषायमन्त्रभेदकान् । "सुप्तानेव' निद्राणानेव । 'विमुच्य' त्यक्त्वा ॥ ६८ ॥ 'पथिकसन्निभान्' प्रवासितुल्यान् । 'द्विचत्वारिंशतं भिक्षादोषान्' उत्पादादीन् गोचरीदोषान् । पक्षे-भिक्षया-याचनया लघुतादीन् दोषान् । 'त्याजं त्याज' त्यक्त्वा त्यक्त्वा । 'देशकालविभागतः' क्षेत्रसमयानुसारेण । 'चर्या' कियाम् । पक्षे-व्यापार-प्रवृत्तिम् । 'चरन्' कुर्वन् ॥ ६९ ॥ "उग्रग्रासैषणादोषहिण्डिपञ्चकुलग्रहे' उग्राः तीव्रा: ग्रासैषणादोषा: भोजनसमयजन्याः पञ्च अङ्गारादिदोषाः तेषु, हिण्डिषु विहारेषु, पञ्चकुलानां इन्द्रियाणां ग्रहे ग्रहणे वशे । 'अप्राप्तः' अगृहीतः अमूढत्वात् । पक्षे-उग्रा या ग्रासैषणा ग्रासस्य भोजनकवलस्य एषणा याचना तस्याः दोषे, 'हिण्डिषु' भाषायां 'हुंडी' तासु, 'पञ्चकुलस्य' ग्राममध्ये निर्णायकाः पञ्चजनाः
satasa8RSR88RSONASRSASASASRSANASNA
॥११५ ॥
Page #204
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'पञ्चकुलं' कथ्यते, (भाषायां 'पञ्चायत') तस्य ग्रहे वशे । 'अप्राप्तः' अवञ्चित: चतुरत्वात् । 'चौरेरिव' स्तेनैरिव । 'परीषहैः' क्षुदादिपरीषहैः । 'अगञ्जितः' अपराजितः। 'मषीभेदं' चौर्यं असत्यम् । पक्षे-दानचौर्यं असत्यवचनं असत्यलेखनम् । मषीभेदेन कूटलेखम् । दानादिचौर्यमसत्यं च मषीभेदस्तम् । अकुर्वाणः ।। ७० । ७१ ॥
मन्त्रस्येवोत्तरां सेवां, विधायानशनक्रियाम् । स्ववर्गे सपदि सौधर्मेऽसौ धर्मेण सुरोऽजनि ॥ ७२ ॥
'मन्त्रस्य' मन्त्रजापस्य । 'उत्तरां' पाश्चात्याम् । 'सेवामिव' उपासनामिव । अनशनक्रियाम् । 'विधाय' कृत्वा । 'असौ' सार्थवाहमुनिः । 'धर्मेण' चारित्रधर्मेण । 'सौधर्मे स्वर्गे' प्रथमे वैमानिकदेवलोके । 'सुरः' देवः । 'अजनि' जातः । यदुक्तम्-'जेण कयं सामन्नं छम्मासे झाणसंजमरएण । तं मुनिमुदारकित्तिं गोभद्दरिसिं नमस्सामि' ॥ ७२ ॥
सचिन्तमग्रजं दानं, वीक्ष्य शालेः सुखार्पणे । तपसा तत्पिता प्रेषि, किल देवर्द्धिहूतये ॥ ७३ ॥
'शालेः' शालिभद्रस्य । 'सुखार्पणे' सुखसमर्पणे । 'अग्रजं' अग्रजभ्रातरम् । 'दानं' दानधर्मम् । 'सचिन्तं' चिन्ताप्रपन्नम् । 'वीक्ष्य' दृष्ट्वा । 'तपसा' तपश्चर्यया । 'तपसा' इति कर्तृभूतं पदम् । 'तत्पिता' गोभद्रः । 'किलः' निश्चये । 'देवर्द्धिहूतये' सुरसमृद्धेः आह्वानाय । 'प्रैषि' प्रहित: । दानादिचतुर्भ्रातृषु 'शालिभद्राय' कि देयम् ? इति चिन्तामग्नं दानभ्रातरं विलोक्य अनुजेन तपसा भ्रात्रा किल गोभद्रः देवर्द्धिप्रेषणाय स्वर्गे प्रहितः इति भावः ॥ ७३ ।।
वृत्ताक्षराभिरामश्री, रेजे स्व:श्रीनिमन्त्रणे । विशेषोल्लेखिहल्लेखः, स लेखः किल लेखवत् ॥ ७४ ॥
'स्व:श्रीनिमन्त्रणे' स्वर्गलक्ष्मीनिमन्त्रणे । 'सः' गोभद्रः । 'लेखः' देवः । 'दैवतनाकिलेखाः' इति हैम्याम् । किल: निश्चये । 'लेखवत्' आमंत्रण-पत्रस्य लेखवत् । 'रेजे' राजते स्म । कथम्भूतः सः देवः (लेख:)? 'वृत्ताक्षराभिरामश्रीः'
satasa8RSR88RSONASRSASASASRSANASNA
॥११६॥
Page #205
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
वृत्तैः आचारैः अक्षरा अविनश्वरा स्वायु:पर्यन्तस्थायिनी अभिरामा मनोहरा श्री: सम्पत्तिः यस्य सः । लेखपक्षे-वृत्तैः वर्तुलैः अक्षरैः वर्णैः अभिरामा मनोहरा श्री: शोभा यस्य सः । 'विशेषोल्लेखिएलेखः' विशेषेण उल्लेखनशील: उल्लेख: औत्सुक्यं यस्य सः । हल्लेखोत्कलिके इति हैम्याम् । पक्षे-विशेषेण उल्लेखी उल्लिखितः उल्लेख: हृदयोर्मि: यस्मिन् सः ॥ ७४ ॥
चित्रं गोभद्रगीर्वाणः, शाणोत्तीर्णविशुद्धधीः । पस्पर्श ज्ञानतः पुत्रं, पुण्याढ्यपरमावधिम् ॥ ७५ ॥
'गोभद्रगीर्वाणः' गोभद्रदेवः । पक्षे-बाणः । बवयोरभेदः । 'शाणोत्तीर्णविशुद्धधीः' निकषपरीक्षितशुद्धबुद्धिः । बाणपक्षे-शाणेन उत्तीर्णत्वात् विशुद्धा धी: कर्म यस्य सः । 'पुण्याढ्यपरमावधि' पुण्याढ्येषु पुण्यशालिषु परमावधिं परममर्यादाभूतं प्रकृष्टपुण्यशालिनमित्यर्थः । 'पुत्रं' शालिभद्रम् । 'ज्ञानतः' अवधिज्ञानेन । 'पस्पर्श' स्पृष्टवान् । 'चित्र' ज्ञानतः स्पृष्टवानिति आश्चर्यम् । लोहमयो बाणः शरीरं स्पृष्ट्वा विध्यति । अयं गोभद्रगीर्वाण: ज्ञानतः एव शालिभद्रं पस्पर्श इति आश्चर्यम् ॥ ७४॥
दध्यौ सोऽथ पितुः प्रायो, विन्ध्यस्येवाङ्गजा गजाः । बलादुन्मूलयन्त्येव, सुखसारद्रुमावलीम् ॥ ७६ ॥
अथ 'सः सुरः' गोभद्रदेवः । 'दध्यौ' चिन्तयामास । 'प्रायः' बहुधा । 'विन्ध्यस्येव' विन्ध्याचलस्य इव । 'पितुः' जनकस्य । 'अङ्गजाः' पुत्राः । 'गजाः' हस्तिनः । 'सुखसारद्रुमावली' सुख-सार एव द्रुमावली वृक्षश्रेणि: ताम् । 'बलात्' हठात् । 'उन्मूलयन्ति एव' मर्दयन्ति एव । यथा विन्ध्यगिरिजाताः गजाः विन्ध्यपर्वतस्थितामेव वृक्षावली उन्मूलयन्ति तथा केचन पुत्राः पितुः सम्पत्तिमेव नाशयन्ति-इति गोभद्रदेवचिन्तनम् ॥ ७६ ॥
मुनेरप्याकस्येह, दोषज्ञस्यापि दुस्त्यजम् । स लावण्यरसस्नेह-सन्धानं विदधे सुतः ॥ ७७ ॥
ARRARAUAYA8A82828282828282888
॥११७॥
Page #206
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'इह' संसारे। 'दोषज्ञस्याऽपि' दोषवेदिनोऽपि । सन्धानपक्षे वैद्यस्याऽपि । 'मुनेरपि' साधोरपि । 'आर्द्रकस्य' आर्द्रकनामा मुनिः तस्य । पक्षे श्रृङ्गबेरस्य । 'दुस्त्यज' दुःखेन त्यज्यते इत्येवंशीलम् । 'लावण्यरसस्नेह सन्धानं' लावण्यरसप्रेमसंयोगम् । पक्षे-लावण्यरस: लवणस्य रसः स्नेहः तैलं ताभ्यां सहितं सन्धानम् । 'अथाणु' इति भाषायाम् । 'सः सुतः' शालिभद्रः'। 'विदधे' कृतवान् । दुस्त्यजं नेह सन्धानं शालिभद्रेण विदधे येनाऽहं तं स्वर्गतोऽपि स्मरामीति भावः ।। ७७ ॥
गोत्रोद्धारवराहात्तु, महावँ मौक्तिकं किल । मया सुतनयाल्लेभेऽमुष्मादामुष्मिकं फलम् ॥ ७८ ॥
'गोत्रोद्धारवराहात्' गोत्रोद्वारे कुलोद्धारकरणे वराहात् वरं अहः दिनं वराहं यस्मात् । पक्षे-गोत्रा पृथ्वी, तस्याः उद्धारे वराहावतारात् विष्णोः । पुराणमतेषु दशावतारेषु तृतीयो वराहावतारः । अमुष्मात् 'सुतनयात्' सुपुत्रात् । पक्षेसुतः उत्पन्नः नयः न्यायः यस्मात् । 'महाऱ्या' महामूल्यम् । 'मौक्तिक' मुक्तिप्रदं मोक्षप्रदम । पक्षे मुक्ताफलम् । 'आमष्मिक' पारलौकिकम् । 'फलं' सद्गतिरूपम् । 'मया' गोभद्रेण । 'लेभे' प्राप्तम् । यदुक्तम्-स्वगर्भशुक्तिनिभिन्नं, सुवृत्तं सुतमौक्तिकम् । वंशश्रीतिलकीभूतं, मन्दभाग्यस्य दुर्लभम् ॥ १ ॥ ७८ ॥
मया च रणशूरेण, शरणं जिनमीयुषा । तदैककः सुतोऽमोचि, गृहद्वन्द्वस्य सङ्कटे ॥ ७९ ॥
'जिन' अर्हन्तं वीरम् । 'शरणं' आश्रयम् । 'ईयुषा' गच्छता । 'रणशूरेण' कर्मभिः सह युद्धवीरेण । 'मया' संयमेच्छुना। 'तदा' प्रव्रजनकाले । 'गृहद्वन्द्वस्य' गृहस्थाश्रम-चिन्तायाः । 'संङ्कटे' आपत्तौ । 'एककः' एकाकी । 'सुतः' पुत्रः । 'अमोचि' मुक्तः ॥ ७९ ॥
प्राणप्रियं सुखैर्दिव्यैः, पुत्रं नामन्त्रये यदि । कोऽयं सुपर्वतागर्वस्तदा कुक्षिम्भरेर्मम ॥ ८० ॥
828282828282828282828282828282828282
॥११८॥
Page #207
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
यदि 'प्राणप्रियं' प्राणेभ्योऽपि प्रियं पुत्रम् । 'दिव्यैः सुखैः' स्वर्गभोगैः । 'न आमन्त्रये' न सहभागिनं करोमि । तव 'कुक्षिम्भरे:' उदरम्भरेः स्वार्थिनः । मम कोऽयं 'सुपर्वतागर्वः ?' देवत्वाभिमान: ? ॥ ८० ॥
सुत्तचित्तस्य चित्रस्य, पटीवाऽतिपटीयसी । भद्रा सद्गुणरङ्गाढ्या, सदा सन्निहिताऽस्ति चेत् ॥ ८१ ॥ तथापि चिन्तादुःखाग्नेः, सन्ताप: सम्भवी पुनः । निजालोकसुधावृष्ट्या, तत्तं निर्वापये रयात् ॥ ८२ ॥ |
'सुतचित्तस्य' पुत्रचेतसः । 'चित्रस्य' आलेख्यस्य । 'पटी इव' पट्टिका इव । 'अतिपटीयसी' अतिचतुरा । 'सद्गुणरङ्गाढ्या' सद्गुणानां रङ्गः रागैः आढ्या पूर्णा । चित्रपटीपक्षे शोभनगुणपूर्णैः रङ्गैराढ्या । 'चेत्' यद्यपि । 'भद्रा' शालिमाता | 'सदा सन्निहिता' नित्यं समीपवर्तिनी । अस्ति ॥ ८१ ॥ तथापि 'चिन्तादुःखाग्नेः' चिन्तायाः दुःखं तदेव अग्निः तस्मात् । 'सन्तापः' मनस्तापः । 'सम्भवी' उत्पिसुः । 'तत्' तस्मात् । 'तं' सन्तापम् । 'निजालोकसुधावृष्ट्या' स्वदर्शनामृत-वर्षणेन । 'निर्वापये' शान्ति नयामि ॥ ८२ ॥
नवनवतिं पेटिकाः प्रेषयन् गोभद्रदेवः । विचार्येत्यवधीर्य स्वः श्रियं वन्ध्यामिव स्त्रियम् । युक्तं सन्तानश्रृङ्गारं, नन्दनं स ययौ सुरः ॥ ८३ ॥
'इति' उक्तप्रकारेण । 'युक्तं' समुचितम् । 'विचार्य' चिन्तयित्वा । 'वन्ध्यां' पुत्रौत्पत्तौ अयोग्याम् । 'स्त्रियमिव' नारीमिव । 'स्व:श्रियं' स्वर्गलक्ष्मीम् । 'अवधार्य' अवगणय्य । 'सन्तानश्रृङ्गारं' सन्तानेषु श्रृङ्गारस्वरूपम् । नन्दनवन-पक्षे सन्तानाः कल्पवृक्षाः तैः श्रृङ्गारो यत्र । 'नन्दनं' पुत्रम् । पक्षे नन्दनवनं प्रति । 'सः सुरः' गोभद्रदेवः । 'ययौ' गतः ॥ ८३ ॥
सर्वाङ्गीणाः किरीटाद्याः, दिव्यालङ्कारमण्डलीः । श्रीशालेर्भाग्यहेलेः किं, तरुणाः किरणावलीः ॥ ८४ ॥
828282828282828282828282828282828482
॥११९॥
Page #208
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
देवदूष्याण्यदूष्याणि, व्यूतानीन्दोः करैरिख । हरिचन्दनचर्चाश्च, मन्दारकुसुमस्रजः ॥ ८५ ॥ सङ्ख्यया च त्रयस्त्रिंश-दलङ्काराश्चतुर्विधान् । त्रायस्त्रिंशैभृशं प्रीतैस्त्रिदशैः प्रहितानिव ॥ ८६ ॥ स प्रियाय तनूजाय, सप्रियाय ददौ मुदा । सांयात्रिकः समानीत-हृयश्रीरिव हृद्यकम् ।। ८७ ॥
'सप्रियाय' सभार्याय । 'प्रियाय' इष्टाय । 'तनूजाय' पुत्रार्थम् । 'समानीतहृद्यश्री:' समानीता हृद्या सुन्दरा श्री लक्ष्मी: येन सः । 'सांयात्रिकः इव' पोतवणिगिव । 'स सुरः' गोभद्रदेव: । 'मुदा' प्रीत्या । 'हृद्यकं' मनोहरं दिव्यं वस्तु। 'ददौ' अर्पितवान् ॥ किं ददौ तद्दर्शयति- 'सर्वाङ्गीणाः' सर्वाङ्गसम्बन्धिनी: । "किरीटाद्याः' मुकुटाद्याः । 'दिव्यालङ्कारमण्डली:' दिव्यभूषणश्रेणी: । 'शालेः' शालिभद्रस्य 'भाग्यहेले:' भाग्यमेव हेलि: सूर्यः तस्य । किं 'तरुणाः' मध्याह्नसम्बन्धिनीः । 'किरणावली:' अंशुश्रेणी: ॥ 'इन्दोः' चन्द्रस्य । 'करैः' किरणैः । 'व्यूतानीव' ग्रथितानि इव । 'अदृष्याणि' निर्दोषाणि । 'देवदूष्याणि' देवसम्बन्धिवस्त्राणि । 'हरिचन्दनचर्चाः' गोशीर्षचन्दनलेपाः । 'मन्दारकुसुमस्रजः' कल्पवृक्षपुष्पमालाः । 'भृशं' अत्यन्तम् । 'प्रीतैः' तुष्टैः । 'त्रायस्त्रिंशः' इन्द्रगुरुस्थानीयैः त्रयस्त्रिंशद्-भेदैः । 'त्रिदशैः' देवैः । 'प्रहितानिव' प्रेषितानिव। च: समुच्चये । सङ्ख्यया च त्रयस्त्रिंशद् । 'चतुर्विधान्' हेमरजतादिभेदान् । 'अलङ्कारान्' भूषणानि । ददाविति सण्टङ्कः ॥ ८४ ॥ ८५ ॥ ८६ ॥ ८७ ॥
यावज्जीवति तन्माता, तावत्कोऽपि सुतार्थकृत् । दयितैव प्रिया तस्य, परमार्थान्न नन्दनः ॥ ८८ ॥
यावत् तन्माता-पुत्रजननी जीवति तावत् कोऽपि-कश्चिदेव पिता सुतार्थकृत्-पुत्रप्रयोजनकारी भवति यत: तस्यसामान्यपितुः 'दयितैव' पत्नी एव । 'परमार्थतः' वस्तुतः । 'प्रिया' इष्टा । 'न नन्दनः' न तु पुत्रः ॥ ८८ ॥
ARRARAUAYA8A82828282828282888
॥१२०॥
Page #209
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
SASASAR 8282828282828282828282828282
विवाह्य बाह्यलोकेषु, सुतं शेते सुखं पिता । लोकलज्जैव सज्जैतच्चित्ते स्नेहो न देहजे ॥ ८९ ॥
'बाह्यलोकेषु' सामान्यजनेषु । 'सुतं' पुत्रम् । 'विवाह्य' उद्वाह्य । 'पिता' जनकः । 'सुखं' सुखपूर्वकम् । । 'शेते' विश्रान्ति करोति निश्चिन्तो भवतीत्यर्थः । 'एतच्चित्ते' सामान्य-पितचित्ते । 'लोकलज्जा' लोकेभ्यः लज्जा, यदि अहं पुत्रं न विवाह-सम्बन्धेन योक्ष्ये तर्हि लोकः न जाने किं कथयिष्यति इत्येवम्भूता लज्जा । एवकारः अवधारणे । 'सज्जा' मनसि स्थिता । 'न देहजे' न पुत्रे । 'स्नेहः' प्रीतिरस्ति ।। ८९ ॥
तातः प्रीतिपरः कोऽपि, द्रव्यभागार्पणावधि । पृथग्भूतं यथा प्राहुः, तद्वक्तुमपि नेष्यते ॥ ९० ॥
'कोऽपि' कश्चित् । 'तात:' जनक: । 'द्रव्यभागार्पणावधि' सुतेषु धनविभाजनं यावत् । 'प्रीतिपरः' स्नेहसहितः भवति 'पृथग्भूतं' स्वत: वियुक्तम् पुत्रम् । 'यथा' येन प्रकारेण । 'प्राहुः' वदन्ति गालिप्रदानादिना । 'तद्' पितृभाषणम् । 'वक्तुमपि' भाषितुमपि । 'नेष्यते' न शक्यते इत्यर्थः ॥ ९० ॥
विरल: सरलः कोऽपि, सुकृती निकृति विना । यावज्जीवं सुतार्थानां, धर्मवत्पोषकः पिता ॥ ९१ ॥
'विरलः' पेलवः । 'सरल:' प्राञ्जलः । 'सुकृती' पुण्यवान् । कोऽपि पिता-जनकः भवति । य: 'निकृति विना' कपटं स्वकीयस्वार्थम् विना । 'यावज्जीवं' आजीवनम् । 'सुतार्थानां' पुत्रप्रयोजनानाम् । धर्मवत् पोषक: स्यात् ॥ ९१ ॥
सुद्रव्यस्य सुतस्यार्थे, नोद्वहत्यपरां प्रियाम् । अनीतिमिव कोऽप्येकः, कन्दर्पाकम्पितः पिता ॥ ९२ ॥
'सुद्रव्यस्य इव' न्यायोपार्जितधनस्य इव । 'सुतस्य अर्थे ' पुत्रस्य कृते । अनीतिमिव । 'अपरां' अन्याम् । 'प्रियां' पत्नीम् । 'कन्दर्पाकम्पितः' कन्दर्पण कामेन अकम्पित: अजितः । कोऽपि एकः पिता । 'न उद्घहति' न परिणयति ।। ९२ ।।
satasa8RSR88RSONASRSASASASRSANASNA
॥१२१॥
Page #210
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सूनवेऽसूनवेक्षेत, तृणवज्जनकः परः । तदीय-विरहे पृथ्वी-नाथो दशरथो यथा ॥ ९३ ॥
'परः' अन्यः । 'जनकः' पिता । 'सूनवे' पुत्रहेतोः । तृणवत्। 'असून्' स्वप्राणान् । 'अवेक्षेत' वीक्षेत त्यजेदित्यर्थः । यथा 'तदीय-विरहे' राम-वियोगे । 'पृथ्वीनाथः' राजा । दशरथः प्राणान् तत्याजः । इदं लौकिकमतमपेक्ष्योक्तं प्रतिभाति । अन्यथा रामवनवाससमये दशरथेन दीक्षा गृहीता, न प्राणा: त्यक्ताः ॥ ९३ ।।
श्रीराम सुगुणारामं, देवभूयमितस्तु सः । विधुरेऽपि न सस्मार, स्मरापस्मारघस्मरः ॥ ९४ ॥
'देवभूयं' देवत्वम् । 'इत:' प्राप्त: । 'स्मरापस्मारघस्मरः' स्मरस्य-कामस्य अपस्मार:-धातुवैषम्यजः आवेशः तेन घस्मर: भक्षक: भोगीत्यर्थः । 'स:' दशरथजीवः । 'सुगुणाराम' सुगणोद्यानम् । श्रीरामम् । 'विधुरेऽपि' सीताविरहाद् व्याकुलेऽपि तस्मिन् रामे । 'न सस्मार' न स्मृतवान् ॥ ९४ ॥
कश्चिद् घुणाक्षरन्यायात् सुतं स्मरति कर्हिचित् । तद् याचते समृद्धोऽपि, बुभुक्षा-वप्र-विप्रवत् ॥ १५ ॥
'घुणाक्षरन्यायात्' अनाभोगात् काष्ठकीटकृताक्षरवत् । 'कर्हिचित्' कदाचित् । 'कश्चित्' पिता । 'सुतं' पुत्रम् । स्मरति । तत् समृद्धोऽपि-धनादिना पूर्णोऽपि । 'सः' पिता । 'याचते' पुत्रात् याचनां करोति । कः इव ? 'बुभुक्षावप्रविप्रवत्' बुभुक्षायाः वप्रः क्षेत्रं स्थानं विप्रः ब्राह्मणः तद्वत् । अथ कदाचित् कोऽपि जनक : पत्रं स्मरति, तदपि बुभुक्षितब्राह्मणयाचनातुल्यमेवावसेयमित्यर्थः ॥ ९५ ॥
देवोऽस्य सविता शस्यश्रीहेतुः कान्तिमान् पुनः । चिन्तासन्तापहन्ताऽभूत् मनोवाञ्छितवृष्टिभिः ॥ ९६ ॥
ARRARAUAYA8A82828282828282888
॥१२२॥
Page #211
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'अस्य' शालिभद्रस्य । 'कान्तिमान्' द्युतिमान् । सूर्यपक्षे-किरणवान् । 'सविता' पिता । पक्षे-सूर्यः । देवः अमरः । पक्षे मेधः । 'शस्यश्रीहेतुः' मङ्गललक्ष्मीकारण् । सूर्य-मेघपक्षे-धान्यसम्पत्तिहेतुः । 'मनोवाञ्छितवृष्टिभिः' मनइष्टभूषणादिदानैः। पक्षे मनोऽभीष्टवर्षणैः । 'चिन्ता-सन्तापहन्ता' चिन्तायाः सन्तापः तस्य हन्ता निवारकः । अभूत् । यथा सूर्यः सस्यहेतुः कान्तिमाश्च भवति, यथा च मेघ: सस्यहेतुः मनोवाञ्छितवृष्टिभिश्च सन्तापहर्ता भवति तथाऽयमपि देवः इत्यर्थः ॥ ९६॥
श्रीशालेर्मानतुङ्गस्य, भोगलक्ष्मी नृजन्मनाम् । हृदयास्पर्शिनी मत्वा, जनकः किल कौतुकी ॥ ९७ ॥ आनिनाय सुतायात्र, समानां त्रिदशश्रियम् । प्रौढां चारित्रमन्त्रेण, श्रीणामाकृष्टिविद्यया ॥ ९८ ॥
'मानतुङ्गस्य' मानेन गौरवेण तुङ्गस्य उच्चस्य । 'श्रीशालेः' श्राशालिभद्रस्य । 'नृजन्मनां' मनुष्याणाम् । भोगलक्ष्मीम्। 'हृदयास्पर्शिनी' स्पर्शनाऽयोग्यामशुचित्वात् । 'मत्वा' ज्ञात्वा । 'कौतुकी' कुतुहलप्रियः । 'जनकः' गोभद्रदेवः । किल: निश्चये ॥ ९७ ॥
'सुताय' पुत्राय । 'समानां' तुल्यामनुरूपाम् । 'श्रीणां' लक्ष्मीणाम् । 'आकृष्टिविद्यया' आकर्षणविद्यया, 'चारित्रमन्त्रेण' पर्वगृहीतं चारित्रमेव मन्त्रस्तेन । चकारोऽत्रावसेयः । 'प्रौढां' महतीम् । 'त्रिदशश्रियं' देवलक्ष्मीम् । 'अत्र' शालिमन्दिरे। 'आनिनाय' आनयति स्म ॥ ९८ ॥
शालिभद्रस्य अद्भुतं वैभवम्तद्दत्तदिव्यभोगाङ्गैः, शालिः कन्दर्पदर्पहृत् । प्रत्यक्ष इव श्रृङ्गार-रसराजौ विराजते ॥ ९९ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ १२३॥
Page #212
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
CHEKER
'तद्दत्तदिव्यभोगाङ्गैः' तद्दत्तैः गोभद्रदत्तैः भोगाङ्गैः भोगासाधनैः । कन्दर्पदर्पहृत्' रूपेण कन्दर्पस्य कामस्य दर्पहृत् गर्वहारी । 'शालि: ' शालिभद्रः । 'प्रत्यक्षः ' साक्षात् । 'श्रृङ्गार रसराजः इव'
रसाधिराज श्रृङ्गारः इव । 'विराजते ' शोभते ॥ ९९ ॥ तत्पष्टपेषणं चक्रुरथ चर्वितचर्वणम् । देवास्तमेव श्रृङ्गारं यावज्जीवं वहन्ति यत् ॥ १०० ॥ 'देवा:' सुराः । 'तमेव' पूर्वपरिभुक्तमेव 'श्रृङ्गारं ' भूषणादिकम् 'यावज्जीवं' जीवनपर्यन्तम् । यद् वहन्ति धारयन्ति तत् । 'पिष्टपेषणं' पिष्टस्य पेषणम् । अथवा 'चर्वितचर्वणं' चर्वितस्य चर्वणम् । 'चक्रुः' कुर्वन्ति स्म ॥ १०० ॥ सुधीर्वक्तेव नव्यार्थ नव्यं काव्यं महाकविः । प्रतिप्रभातमाधत्त स श्रृङ्गारं नवं नवम् ॥ १०१ ॥ 'सुधीः वक्ता इव' विद्वान् व्याख्याता यथा । 'नव्यार्थं ' नूतनचिन्तनम् । 'महाकविरिव' महान् कविः यथा । नव्यं काव्यम् । तथा 'प्रतिप्रभातं' प्रतिप्रगे । 'सः' शालिभद्रः । नवं नवम् । 'श्रृङ्गारं' भूषणादिकम् । 'आधत्त' धारयति स्म ॥ १०१ ॥
वासांस्यनुपरक्तानि वनमालाममीलिताम् । सुरा नोज्झन्ति ताम्बूल - मिव ग्रामेयकाश्चिरम् ॥ १०२ ॥ 'ग्रामेयकाः इव' ग्रामीणजनाः इव ।' 'चिरं चिरकालं यावत् । 'ताम्बूलं' मुखवासादिकम् । 'न उज्झन्ति ' न त्यजन्ति । तथा सुराः अपि देवाः अपि । 'अनुपरक्तानि' प्रस्वेदरेण्वादिभि: अमलिनानि । 'वासांसि वस्त्राणि । 'अमीलितां' अम्लानाम् । 'वनमालां' पुष्पमालाम् । न उज्झन्ति ॥ १०२ ॥
पार्थिवः सुरपुष्पौघः प्रबुद्धोऽपि सदा चिरम् । तदङ्गसङ्गमं नाप, तस्य पुण्यमियत्कुतः ? ॥ १०३ ॥ 'पार्थिवः' पृथ्वीजातः । पक्षे - राजा श्रेणिकः । 'प्रबुद्धोऽपि' विकसितोऽपि । पक्षे - विद्वानपि । 'सुरपुष्पौघः '
GRERERY
तृतीय:
प्रक्रमः
॥ १२४ ॥
Page #213
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
देवप्रेषितकुसुमसमूह: 'तदङ्गसङ्गमं' शालिदेहसंस्पर्शम् । 'सदा' चिरम् । 'न आप' न प्राप्त: । 'तस्य' सुरपुष्पौघस्य श्रेणिकस्य च । इयत् पुण्यं कुतः ? विकसित: सुप्रेषितपुष्पसमूहः सदा तत्स्पर्श न प्राप । विद्वान् श्रेणिकराजाऽपि चिरं तस्य सङ्गमं न प्राप । तयोः इयत् पुण्यं कुतः ? इति भावः ॥ १०३ ॥
देवानामपि साध्येषु, पूर्वं व्याप्रियते मनः । तस्यार्थास्तु स्वयं सिद्धाः, तेभ्यः पुण्याधिकः स तत् ॥ १०४॥
'देवानामपि' सुराणामपि । 'साध्येषु' करणीयेषु कार्येषु । 'पूर्व' प्रथमम् । 'मनः' चेतः । 'व्याप्रियते' अवधिज्ञानेन प्रयुज्यते । तदनन्तरं तैः पदार्थाः प्राप्यन्ते । 'तस्य' शालिभद्रस्य । 'अर्थाः' पदार्थाः । 'स्वयं' सिद्धाः' विचारणामन्तरेणाऽपि प्राप्ताः । 'तत्' तस्मात् । 'तेभ्यः' देवेभ्य: । 'सः' शालिः । 'पुण्याधिकः' अधिकपुण्यवान् ॥ १०४ ॥
भुवनाधीश्वरा बिभ्रत्यासुरीं भावनां ततः । द्वधाऽप्यधस्कृतास्तेन, नरकप्रातिवेश्मिकाः ॥ १०५ ॥
'भुवनाधीश्वराः' भुवनपतय: देवाः । 'आसुरीं' दानवीम् । 'भावनां' विचारणाम् । 'बिभ्रति' धारयन्ति । 'तेन' तेन कारणेन । 'नरकप्रातिवेश्मिकाः' नरकनिकटवर्तिनः ते असुराः । द्वेधापि' उत्तरदक्षिणविभागात् द्विधापि । 'ततः' शालिभद्रात् । 'अधस्कृताः' रत्नप्रभाभूमिमध्यभागे नीचस्थाने स्थापिताः । वसन्ति हि भुवनपतिदेवा रत्नप्रभापृथिव्याम् ।। १०५ ॥
व्यन्तरैरन्तरं दूरं, जन्मान्यत्रापि पक्षिवत् । भ्राम्यन्ति ये करम्भादि-लाभलोलुपचेतसः ॥ १०६ ॥
'व्यन्तरैः' देवविशेषैः । 'पक्षिवत्' विहङ्गवत् । 'जन्म' जीवनम् । 'आपि' लब्धम् । ये करम्भादिलाभलोलुपचेतसः करम्भः दधिमिश्रितसक्तुकं ('करंबो' इति भाषायाम्) इत्यादिलाभे लोलुपं चेतः येषां ते । पक्षिपक्षे-करम्भाः भृष्टाः
ARRARAUAYA8A82828282828282888
॥१२५ ॥
Page #214
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERER
यवाः राजादन्यश्च इत्यादीनां लाभे लोलुपं चेतो येषां ते पक्षिणः 'अन्यत्र' स्वजन्मस्थानात् अन्यस्थाने । दूरमन्तरम् । 'भ्राम्यन्ति' अटन्ति । पक्षे उड्डयन्ते ॥ १०६ ॥
ज्योतिष्काः सेवकप्राया, निश्चितागमनिर्गमाः । बालवृद्धोदयास्तोक्त्या, किञ्च नित्यं विडम्बिताः ॥ १०७ ॥ 'ज्योतिष्काः ' सूर्यचन्द्रादिसुराः । सेवकप्रायाः' दासतुल्याः । 'निश्चितागमनिर्गमाः ' निश्चितौ आगमनिर्गमौ येषां ते । 'बालवृद्धोदयास्तोक्त्या' बालवृद्धौ उदयास्तौ इत्याद्युक्त्या इत्यादिवचनैः । किञ्च नित्यं सदा । 'विडम्बिता:' विडम्बनां प्राप्ताः । कुर्वन्ति हि गणका : सूर्यादिग्रहेषु बालवृद्धोदयास्तशब्दप्रयोगान् ॥ १०७ ॥
अपि वैमानिका देवाः, स्वामिसेवकभावतः । परतन्त्रा विषादाद्यैरन्तः शल्यैश्च दुःखिताः ॥ १०८ ॥ 'वैमानिका:' सौधर्मादिविमानवासिनः । 'देवाः अपि सुराः अपि । स्वामिसेवकभावत: । 'परतन्त्राः ' पराधीनाः । 'विषादाद्यै' 'अन्तःशल्यै:' हृदये शल्यतुल्यैः विषादेर्ष्याद्यैः । देवाङ्गनादीनां वियोगेऽपहरणे वा भवति हि विषादेर्ष्यादिकम् । चः समुच्चये । 'दुःखिताः ' दुःखं प्राप्ताः ॥ १०८ ॥
कल्पातीता असत्कल्पा, अर्हत्कल्याणकेष्वपि । अधिकस्त्वेष देवेभ्यः, पुरुषार्थत्रयीमयः ॥ १०९ ॥ 'कल्पातीताः ' ग्रैवेयकानुत्तरदेवा: । 'अर्हत्कल्याणकेषु अपि अर्हतां जिनानां जन्मादिकल्याणकेषु अपि । 'अस्तप्रायाः' असद्भूततुल्याः, तत्र अविद्यमानत्वात् । कल्पातीताः देवाः न कदापि अत्र आगच्छन्ति, अर्हत्कल्याणकेषु अपि न आगच्छन्ति, ततः ते असत्कल्पा: । 'पुरुषार्थत्रयीमयः' धर्मार्थकाममयः । एषः ' शालि: । 'देवेभ्यः' भवनपतिव्यन्तर- ज्योतिष्क- वैमानिक कल्पातीत देवेभ्यः । 'अधिकः' अधिकपुण्यवान् अस्ति ॥ १०९ ॥
KER
तृतीय:
प्रक्रमः
॥ १२६ ॥
Page #215
--------------------------------------------------------------------------
________________
श्री
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अदृष्टमश्रुतं पूर्वं, परानीतमचिन्तितम् । एकान्तस्वादु सम्पूर्णमद्वितीयमखण्डितम् ॥ ११० ॥ स्पर्धाहीनं च निर्मायमगर्वं नानुतापि च । स्थानादूर्ध्वं स्ववंशोच्चं, धनसम्भावनाधिकम् ॥ १११ ॥ सन्तोषपोषकं दानं षोडशांशमदादयम् । तादृगाप सुखं कार्यं, निदानानुगुणं यतः ॥ ११२ ॥
'अयं' शालिभद्रः । 'षोडशांशं' षोडश अंशा: यस्मिन् तत्, सम्पूर्णमित्यर्थः । षोडशाऽऽनकैरेकं पूर्ण रूप्यकं भवति, षोडशकलाभिश्च पूर्ण: चन्द्रः । अत्रापि षोडश विशेषणानि दानस्य । दानम् । 'अदात्' ददौ । सुखमपि । 'तादृग्' दानसदृशम् । 'आप' प्राप्तः । 'यतः' यस्मात् । कार्यम् । 'निदानानुगुणं' कारणानुरूपम् भवति ॥ ११२ ॥ कथम्भूतं तद्दानं तत्सुखं च? 'पूर्व प्राग् । 'अदृष्ट' अप्रेक्षितम् । 'अश्रुतं' अनाकर्णितम् । सङ्गमेन तादृग् दानं पूर्व कदापि न दृष्टं श्रुतं वा । न च शलिभद्रेण पूर्वभवेषु तादृक् सुखं दृष्टं श्रुतं वा । 'परानीतं' परैः सङ्गमाद् अन्यैः | अनीतं-अकृतम् । सुखपक्षे परेण गोभद्रदेवेन आनीतं परानीतं सुखम् । 'अचिन्तितं' अचिन्तनात् । मुनिः आयास्यति तस्मै च दानं दास्यामीति पूर्वं सङ्गमेन न चिन्तितम् । सुखपक्षे-शालिभद्रेणाऽपि कदापि न चिन्तितं यत् अहं गोभद्रदेवप्रेषितं सुखं लप्स्ये । 'एकान्तस्वादु' सर्वथा सुन्दरं दानं सुखं च । 'सम्पूर्ण' समस्तपरमान्नादानात् सम्पूर्णम् । दिव्यवस्त्रभोज्यभूषणलाभात् सुखमपि सम्पूर्णम् । 'अद्वितीयं' अनन्यम् । 'अखण्डितं' भावधाराऽखण्डनात् अखण्डितं दानम् । शालिसुखमपि शत्रुजनैः अखण्डितत्वात् अखण्डितमेव ॥ ११० ॥ 'स्पर्धाहीनं' सङ्गमेन तदा केनाऽपि नैव स्पर्धा कृता । शालिभद्रस्य सुखमपि स्पर्धाहीनमेव । 'निर्मायं' माया-रहितम् । 'अगर्वं' गर्वरहितम् 'न अनुतापि' न पश्चात्तापसहितम् । मम्मणजीववत् सङ्गमेन न पश्चात्तापः कृतः । शालिसुखमपि न अनुतापि न सन्तापकारि । 'स्थानाद्
satasa8RSR88RSONASRSASASASRSANASNA
॥ १२७॥
Page #216
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
ऊर्ध्व' समेन किल ऊर्ध्वंस्थितेन मुनये परमान्नं प्रदत्तमत: स्थानाद् ऊर्ध्वम् । प्रवर्धमानभावधारया भावतोऽपि ऊर्ध्वम् । शालिसुखमपि अन्यजनस्थानात् ऊर्ध्वं उपरिस्थितम् । 'स्ववंशोच्चं' स्ववंशे उच्च उन्नतम् । 'धनसम्भावाधिकं' धनसम्भावनायाः अधिकम् । स्वधनादपि अधिकम् । सुखपक्षेऽपि स्वधनाद् अधिकत्वाद् अधिकम् । 'सन्तोषपोषकं' सम्यक् तोषस्य आनन्दस्य पोषकम् पुष्टिकारि । शालिसुखमपि सन्तोषपोषकमेव ॥ ११० ॥ १११ ॥ ११२ ॥
प्रत्यक्षा लक्षणानां ता, आयाता देवता इव । मिथुनाहविभागस्य, द्वात्रिंशद् घटिका इव ॥ ११३ ॥ तत्पुण्यस्य विदेहस्य, विजया वा समस्थितेः । रसाविर्भावपात्राणि, पात्राणि प्रेमनाटके ॥ ११४ ॥ विषमायुधयोधस्य, भल्लयः गुणवल्लयः । श्रियो देशसहस्त्राणां, भारतानामिवाहृताः ॥ ११५ ॥ श्रीसौधर्मविमानीय-लक्षाणां सौख्यवर्णिकाः । सम्पूर्ण पुरुषाहार-प्रदानस्य फलानि वा ॥ ११६ ॥ त्रिलोकीललनालोक-ललामसुषमा क्षमाः । शशालिरे विशालाक्ष्यः, श्रीशाले: पुण्यशालिनः ॥ ११७ ॥
'पुण्यशालिनः' पुण्याढ्यस्य । 'श्रीशाले:' श्रीशालिभद्रस्य । 'विशालाक्ष्यः' विपुलनयना: द्वात्रिंशत् प्रियाः । 'शशालिरे' शोभन्ते स्म । कथम्भूता: ताः द्वात्रिंशत् प्रियाः ? 'लक्षणानां' द्वात्रिंशल्लक्षणानाम् । 'प्रत्यक्षाः' साक्षात् । 'आयाताः' आगताः । 'देवताः इव' देव्यः इव । 'मिथुनाहविभागस्य' मिथुनस्थसूर्यदिनविभागस्य । द्वात्रिंशद् घटिकाः इव । सूर्ये मिथुनस्थे द्वात्रिंशद्घटिकाप्रमाणो दिवसो भवति ॥ 'समस्थितेः' समानस्थितिकस्य पुण्यस्य । महाविदेहपक्षेसमसमयस्थितेः, महाविदेहे किल चतुर्थारकप्रारम्भसमयसमः एव सर्वदा समय: भवति । 'विदेहस्य' देहहीनस्य अमूर्तस्य पुण्यस्य । लौकिकदृष्ट्या पुण्यममूर्तं गण्यते । पक्षे महाविदेहक्षेत्रस्य । 'विजयाः' द्वात्रिंशत् जयाः । पक्षे-महाविदेहक्षेत्र
satasa8RSR88RSONASRSASASASRSANASNA
॥१२८॥
Page #217
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
विजयाः, ते च द्वात्रिंशत् सन्ति । प्रेमनाटके । 'रसाविर्भावपात्राणि' रसप्रादुर्भावभाजनानि । 'पात्राणि इव' द्वात्रिंशत् पात्राणि इव ॥ 'विषमायुधयोधस्य' विषमायुधः कामः, सः एव योधः सुभटः तस्य । 'भल्लयः' कुन्ताः । 'गुणवल्लयः' द्वात्रिंशद् गुणानां वल्लिरूपाः । 'देशसहस्राणां' देशानां द्वात्रिंशत्सहस्राणि तेषाम् । 'भारतानां' भरतस्य इमानि भारतानि तेषाम् । 'श्रियः इव' द्वात्रिंशत् लक्ष्म्यः इव । 'आहृताः' समानीता: ।। 'श्रीसौधर्मविमानीयलक्षाणां' द्वात्रिंशल्लक्षसौधर्मविमानानाम् । 'सौख्यवर्णिकाः' सुखावयवाः । (वणिका:-वानगी इति भाषायाम्) सम्पूर्णपुरुषाहारप्रदानस्य । फलानि । द्वात्रिशद्वार्णिकाभिः कवलैर्वा सम्पूर्णपुरुषाहारो भवति ॥ पुनः कथम्भूता: ता:? 'त्रिलोकीललनालोकललामसुषमाक्षमाः' त्रिजगतीरमणीजनेषु ललामानि तिलकानि तेषां सुषमा-अतिशायिनी शोभा तस्यां क्षमाः समर्थाः ॥ ११३ ॥ ११४ ॥ ११५ ॥ ११६ ॥ ११७ ॥
महामुनौ धृतिमती, उक्तियुक्तीव वादिनि । बुद्धिसिद्धि इवामात्ये, भुक्तिमुक्तीव योगिनि ॥ ११८ ॥ पुष्पदन्तप्रभे मेरौ, गङ्गासिन्धू महार्णवे । वैताढ्यपर्वते विद्या-धरश्रेण्याविवोत्तमे ॥ ११९ ॥ प्रथमप्रावृडम्भोदे, विद्युतॄष्टी महीहिते । मामर्त्यश्रियौ विश्वोत्तरेऽत्रैव समीयतुः ॥ १२० ॥
'महामुनौ इव' मुनिपुङ्गवे इव । 'धृतिमती' धैर्यधियौ । 'वादिनि इव' ताकिके इव । 'उक्तियुक्ती' वचनतकौं । 'अमात्ये इव' मन्त्रिणि इव । 'बुद्धिसिद्धी' मति-कार्यसिद्धि । योगिनि इव । 'भुक्तिमुक्ती' निजानन्दभोगरूपा भुक्तिः, रागादिविभावाच्च मुक्तिः ते ॥ ११८ ॥ मेरौ । 'पुष्पदन्तप्रभे' सूर्यचन्द्रकान्ती । 'पुष्पदन्तावेकोक्तया शशिभास्करौ' इति हैम्याम् । 'महार्णवे' महासागरे लवणे । 'गङ्गासिन्धू' तन्नाम्यौ नद्यौ । वैताढ्यपर्वते इव । 'उत्तमे' श्रेष्ठे । 'विद्याधरश्रेण्यौ'
828282828282828282828282828282828482
॥१२९॥
Page #218
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERER
उत्तरदक्षिणौ ॥ १११ ॥ 'प्रथमप्रावृडम्भोदे' प्रथमवर्षावारिदे। 'महीहिते' मह्यां पृथिव्यां हिते हितरूपे । 'विद्युद्वृष्टी' विद्युत् तडित् वृष्टि: वर्षणं, ते । तद्वत् । 'मर्त्यामर्त्यश्रियौ' देवनरलक्ष्म्यौ । 'विश्वोत्तरे' जगदुत्तमे । 'अत्रैव' शालिभद्रे एव । 'समीयतुः समागते ॥ १२० ॥
मन्दारमालया मूर्तिर्यस्याऽमन्दा रमालया । भेजुस्तं ऋतवो भद्रानन्दनं नन्दनं वनम् ॥ १२१ ॥
'यस्य' शालेः । 'अमन्दा' स्फूर्तिमती । 'मूर्ति' शरीरम् । 'मन्दारमालया' कल्पवृक्षमालया । 'रमालया' रमाया: लक्ष्म्या: आलयरूपा निवासरूपा अस्ति । तं भद्रानन्दनं' भद्रापुत्रं भद्रामातुर्वा आनन्दनः आनन्दकरस्तम् । 'नन्दनं वनं' नन्दनवनतुल्यं शालिभद्रम् । ऋतवः वसन्तादि षड् ऋतवः । 'भेजुः सिषेविरे ॥ १२१ ॥
तत्रानङ्गस्तदङ्गेन, विजितो जितकाश्यपि । प्रजिघाय मधुं मित्रं, साधुसन्धानसन्धया ॥ १२२ ॥
‘तत्र' शालिविषये । ‘जितकाशी अपि' जितयुद्धोऽपि । 'जिताहवो जितकाशी' इति हैम्याम् । 'अनङ्गः' कामः । 'तदङ्गेन' शालिभद्रशरीरेण । विजितः पराभूतः सन् । 'साधु सन्धानसन्धया' साधु सम्यक्प्रकारेण सन्धाने - शरसन्धाने सन्धया- कृतया प्रतिज्ञया । 'मित्र' स्वसुहृदम् । 'मधुं' चैत्रमासं वसन्तं ऋतुम् । 'प्रजिघाय प्रेषितवान् ॥ १२२ ॥
वसन्तवर्णनम्
दिगन्तानपि सौरभ्यकलया लालयत्यलम् । दूरितोद्दामदुर्गन्धमालया मलयानिलः ॥ १२३ ॥
'दूरितोद्दामदुर्गन्धमालया' दूरिता अपास्ता उद्दामदुर्गन्धमाला उत्कटदुर्गन्धश्रेणिः यया सा तया । 'सौरभ्यकलया' सुगन्धकलया । 'मलयानिलः ' मलयाद्रिपवनः । दिगन्तानपि । 'अलं' अत्यर्थम् । 'लालयति' सुगन्धेन पूर्णीकरोति ॥। १२३ ।।
k32
TREREREA
तृतीय:
प्रक्रमः
॥ १३० ॥
Page #219
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
GRERERE
किलासौ हंसचारज्ञः, सुरभिर्दक्षिणानिलैः । श्वासैर्नासान्तरन्यासैः, मानिनीर्वशमानयत् ॥ १२४ ॥ किलः निश्चये । 'असौ' शालिभद्रः । 'हंसचारज्ञः' स्वरसञ्चारविज्ञः । वसन्तपक्षे सूर्यचारविज्ञः । हंसविहारविज्ञो वा 'ब्रुध्नो हंसञ्चित्रभानुर्विवस्वान्' इति हैम्याम् । 'दक्षिणानिलैः' अनुकूल श्वासैः । पक्षे दक्षिण- दिक्पवनैः मलयानिलैः । मलयाद्रिः किल दक्षिणदिशि वर्तते अतः तद्दिश: वायुः मलयानिलः कथ्यते । 'सुरभि:' सुगन्धः तद्रूपः शालिभद्रः । पक्षे - वसन्तः । 'वसन्त इष्यः सुरभिः' इति हैम्याम् । 'नासान्तरन्यासैः' नासान्तरे नासिकायाः अन्यच्छिद्रे न्यासः स्थापना येषां तै: । 'श्वासैः' सव्यापसव्यश्वासैः । पक्षे-पवनैः । 'मानिनी' कामिनीः । वशमानयत्' वशीचक्रे । यन्नासिकाच्छिद्रे श्वासश्चलति तत्पार्श्वे स्थापिताः कामिन्यः किल वशीभवन्तीति स्वरविदः ॥ १२४ ॥
वसन्तः श्वसनी सर्पः, श्वासैः स्वैर्मलयानिलैः । तदीयश्वाससम्पृक्तैः, पान्थानुन्मन्थयत्यहो ॥ १२५ ॥
'श्वसनी' श्वसनः पवनः सोऽस्ति यस्य सः श्वसनी फूत्कार - कारी । 'सर्पः' अहि: फूत्कारभीषणः । 'वसन्तः ' फूत्कारकारिसर्पतुल्य: वसन्त: । 'तदीयश्वाससम्पृक्तैः ' शालिश्वाससंयुक्तैः । 'स्वैः ' निजै: । 'मलयानिलैः' मलयगिरिपवनैः । श्वासैः । 'अहो' आश्चर्ये । पान्थान्' प्रवासिनः । 'उन्मन्थयति' व्याकुलयति उन्मादयतीत्यर्थः ॥ १२५ ॥
काचकुम्भं कलाकेलिं किं मधुः काचकारकः । मलयानिलफूत्कारै, रसपात्रमसूत्रयत् ॥ १२६ ॥ 'काचकारकः' क्षारकारकः क्षारादिद्रव्यसंयोगकारी धातुवादीत्यर्थः । 'मधुः' वसन्तः । मलयानिलफूत्कारैः । 'काचकुम्भं' क्षारघाटरूपम् । 'कलाकेलिं' कामम् । 'कलाकेलि रनन्यजोऽङ्गजः' इति हैम्याम् । किं रसपात्रं- पारदमात्रम् । 'असूत्रयत्' कृतवान् ? ॥ १२६ ॥
ERERERY
SEREREDER
तृतीयः
प्रक्रमः
॥ १३१ ॥
Page #220
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
भुजङ्गान् भापयत्येष, बकुलै नकुलैरिव । वशीकरोति वश्यैकतिलकैस्तिलकैरिव ॥ १२७ ॥
'एषः' वसन्तः । 'नकुलैरिव' सर्पहभिरिव । 'बकुलैः' बकुलवृक्षैः । 'भुजङ्गान्' सर्पान् वेश्यागामिजनान् वा । 'भापयति' भयं प्रापयति । 'वश्यकतिलकैः' वशीकरणे एकतिलकैः । 'तिलकैः' तिलकवृक्षैः । 'वशा:' नारी: । वशीकरोति । वशीकरणतिलकैः कृतैः स्त्रियो वशीभवन्तीति तज्ज्ञाः ॥ १२७ ॥
सीव्यन्ति मनसी यूनो, र्ये सूच्या वलितैर्गुणैः । रज: कञ्चकिता नैव, केतकैः के तकैः कृताः ? ॥ १२८ ॥
'ये' केतकाः । 'सूच्या' सूचनया युव-युवतीनां परस्परं हावभावजन्यान् सङ्केतान् दर्शयति सा सूचिः सूचना तया सेवनी (सोय इति भाषायाम्) रूपया । 'वलितैः' नतैः प्रोतैरित्यर्थः । गुणैः सुगन्धाद्यैः सूत्ररूपैः 'यूनोः' युवक-युवत्योः । 'मनसी' चेतसी। 'सीव्यन्ति' योजयन्ति । 'तकैः' तैः । कः स्वार्थिकः । 'केतकैः' ककचच्छदवृक्षः। 'के' जनाः । 'रजःकञ्चकिताः' केतकरजःकवचिताः । रजोभावेन रागभावेन वा कञ्चकिताः । नैव कृता: ? अपि तु कृताः एव ॥ १२८ ॥
अकुण्ठ: कलकण्ठीनां, कल: कलकल: कलाम् । भेजे पुष्पायुधव्याधगोचरीगीतिकागताम् ॥ १२९ ॥
'कलकण्ठीनां' कोकिलानाम् । 'अकुण्ठः' अरुद्धः । 'कलः' मधुरः । 'कलकलः' ध्वनिः । 'पुष्पायुधव्याधगोचरीगीतिका-गतां' पुष्पायुधः काम: सः एव व्याध: लुब्धकः तद्गोचरीं तद्विषयां गीतिका-गतां सङ्गीतगताम् । कलाम् । 'भेजे' आश्रितवान् । व्याधः खलु मृगग्रहणार्थं प्रयुड़े एव सङ्गीतम् । वसन्तेनाऽपि कोकिलध्वनिच्छलाद् गीतमारब्धमिति भावः ॥ १२९ ॥
माकन्दमञ्जरीहस्तै-नृत्यन्तीव वनावली । भ्रमभृङ्गझणत्कारि-वर्यवैडूर्यकङ्कणा ॥ १३० ॥
ARRARAUAYA8A82828282828282888
॥१३२॥
Page #221
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
‘भ्रमद्भृङ्गझणत्कारिवर्यवैडूर्यकङ्कणा' भ्रमन्तो ये भृङ्गाः भ्रमराः ते एव झणत्कारिवर्यवैडूर्यकङ्कणानि झणत्कारनादकारीणि उत्तमवैडूर्यनिर्मितानि कङ्कणानि यस्याः सा । 'वनावलिः' वनश्रेणि: । 'माकन्दमञ्जरीहस्तै: ' सहकारमञ्जरीरूपैः हस्तैः । नृत्यन्ती इव ॥ १३० ॥
ग्रीष्मवर्णनम्
ग्रीष्मे कदम्बसन्दोहा, भान्ति पुष्पकदम्बकैः । शालेविशाललावण्या - लोकैः पुलकिता इव ।। १३१ ॥ 'ग्रीष्मे' ग्रीष्मर्तुसमये । 'शाले:' शालिभद्रस्य । 'विशाललावण्यालोकैः' विपुल - लवणिमदर्शनै: । 'पुलकिताः इव' रोमाञ्चिताः इव । ‘कदम्बसन्दोहा: ' कदम्बवृक्षसमूहाः । 'पुष्पकदम्बकै: ' कुसुम-समूहैः । 'भान्ति' शोभन्ते ॥ १३१ ॥
चन्द्रकान्तशिलाकान्त - चन्द्रशालाविलासिनः । चन्द्रिकाचारुचीरस्य, चन्द्रचूर्णाञ्चितद्युतेः ॥ १३२ ॥ शालेः सौख्यसुधासिन्धु-लिल्ये कल्लोललोलताम् । ग्रीष्मः पद्माकराणां हि, भीष्मस्तुच्छरसश्रियाम् ॥ १३३ ।। 'चन्द्रकान्तशिलाकान्तचन्द्रशालाविलासिनः ' चन्द्रकान्तशिलाकान्तादिरत्ननिर्मितायां चन्द्रशालायां विलसतीत्येवंशीलस्तस्य शालिभद्रस्य । 'चन्द्रिकाचारुचीरस्य' चन्द्रिकावत् चारूणि धवलानि चीराणि वस्त्राणि यस्य तस्य । 'चन्द्रचूर्णाञ्चितद्युतेः' कर्पूरचूर्णै: अञ्चिता युक्ता द्युतिः कान्तिः यस्य ॥ १३२ ॥ 'शाले:' शालिभद्रस्य । 'सौख्यसुधासिन्धुः' सुखामृतसागरः । 'कल्लोललोलतां' तरङ्गगचापल्यम् । 'लिल्ये' प्राप्त: । 'ग्रीष्मः ' ग्रीष्मसमयः । हि निर्णये। 'तुच्छरसश्रियां' हीनजललक्ष्मीणाम् । 'पद्माकराणां' जलायशानाम्। 'भीष्मः ' भयङ्करः । न तु जलनिधेः । तुच्छलक्ष्मीणां दरिद्राणां ग्रीष्मः भीष्मः, न तु शालिभद्रस्य शुष्यन्ति हि तटाकनद्यादयः ग्रीष्मर्ती, न तु समुद्रः । तद्वत् ग्रीष्मे अन्ये तापं कलयन्ति, शालिस्तु सौख्येमेवेति भावः || १३३ ||
KER
| तृतीयः
प्रक्रमः
।। १३३ ।।
Page #222
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
वर्षावर्णनम् जीमूता विधुदुद्योतैर्जगदालोक्य गर्जितैः । घोषयन्तीव भूपीठे, न शालेः सुन्दरः परः ॥ १३४ ॥
'जीमूताः' मेघाः । विद्युदुद्योतैः' तडित्प्रकाशैः । 'जगत्' विश्वम् । 'आलोक्य' दृष्टवा । 'गर्जितैः' गर्जारवैः । भूपीठे' पृथ्वीतले । 'शालेः' शालिभद्रात् । 'सुन्दरः' मनोरमः । 'परः' अन्यः । न अस्तीति । 'घोषयन्तीव' ज्ञापयन्तीव ॥ १३४ ॥
प्रभवन्ति गिरीन्द्रात्तु, सरितः कूलमुद्रुजाः । काष्ठाकूलङ्कषा भद्रानन्दनादिव कीर्तयः ॥ १३५ ॥
'गिरीन्द्रात्तु' हिमालयादिपर्वतेभ्यः, अत्र जातौ एकवचनम् । 'कूलमुद्रुजाः' कूलानि तीराणि उद्रुजन्ति हानि प्रापयन्ति ताः । कूलादुद्रुजौद्वहः ।५।२१२२।। इत्यनेन कूलमुद्रुजाः । 'सरितः' नद्यः । 'प्रभवन्ति' जायन्ते । 'भद्रानन्दनात्' भद्रापुत्रात् शालिभद्रात् । 'काष्ठाकूलङ्कषाः' काष्ठा: दिश: ताः एव कूलानि तानि कषन्तीत्येवंशीला: । कीर्तयः इव । शोभन्ते इति शेषः ॥ १३५ ॥
सौधस्या_लिहे श्रृङ्गे, जलकान्तमणीमये । सदा कृष्णागरुक्षोद-धूमनीलतमः प्रभे ॥ १३६ ॥ असौ सौदामिनी भामि-वल्लभाभिः पुरस्कृतः । घनाघन इवोदारः, सदाऽऽसेचनकोऽजनि ॥ १३७ ॥
'सौधस्य' प्रासादस्य । 'अभ्रंलिहे' गगनस्पशिनि । 'जलकान्तमणीमये' चन्द्रकान्तरत्ननिर्मिते । 'सदा' नित्यम् । 'कृष्णागरुक्षोदधूमनीलनभः प्रभे' कृष्णागरुचूर्णधूमैः नीला श्यामा नभ:प्रभा यस्य तस्मिन् । 'श्रृङ्गे' शिखरे ॥ १३६ ॥ 'सौदामिनी-भाभिः' विद्युत्कान्तिभिः । 'वल्लभाभिः' प्रियाभिः । 'पुरस्कृतः' मुख्यरूपेण परिवृतः इत्यर्थः । 'असौ'
ARRARAUAYA8A82828282828282888
॥१३४॥
Page #223
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
शालिः । 'घनाघनः इव' मेघः इव । 'उदारः' उदात्तः । 'सदा' नित्यम् । 'आसेचनकः' अतिदर्शनीयः । 'तदाऽऽसेचनकं यस्य दर्शनाद् दृग् न तृप्यति' इति हैम्याम् । 'अजनि' जातः ॥ १३७ ।।
शरद् वर्णनम्सितच्छदच्छदापातैः, पुङ्खसूत्कारसूचनैः । मेनेऽसौ स्मरवीरस्य, शरदं शरदण्डवत् ॥ १३८ ॥
'सितच्छदच्छदापातैः' हंसपक्षपतनैः । शरपक्षे-सितच्छदवत् श्वेता ये छदाः पर्णानि तेषां: पातैः । भवन्ति हि बाणपृष्ठे पर्णानि । 'पङ्घसूत्कारसूचनैः' पुङ्खा:-पुष्कला: ये सूत्कारशब्दाः हंसोड्डयनजाताः ते एव सूचनानि तैः । पक्षे बाणपृष्ठसूत्कारसूचनैः । असौ शालि: । 'शरदं' ऋतुम् । 'स्मरवीरस्य' कामयोधस्य । 'शर-दण्डवत्' बाणदण्डवत् । 'मेने' मनुते स्म । वर्षासमाप्तौ उड्डयन्ते हंसाः, युध्यन्ते च राजानः, तेनेयं कल्पना कवेः ॥ १३८ ।
अविश्रान्ताऽथ विश्रान्ता, वृष्टिसृष्टिः पयोमुचाम् । गोभद्रस्य न दिव्यश्री-दानध्यानरतिर्मतिः ॥ १३९ ॥
'अथ' शरदि । ‘पयोमुचां' मेघानाम् । 'अविश्रान्ता' अविरता । 'वृष्टिसृष्टिः' वर्षणकरणम् । 'विश्रान्ता' विरता। किन्तु 'गोभद्रस्य' सुरस्य । 'दिव्यश्रीदानध्यानरतिः' दिव्यलक्ष्मीदानस्य ध्याने एव रतिः यस्याः सा । 'मतिः' बुद्धिः। न विश्रान्ता ॥ १३९ ॥
निशाऽऽसीदिनदेशीया, हिमांशोम॑हसां भरैः । नरलक्ष्मीरिव स्वर्गकल्पाऽस्य सुकृतोदयैः ॥ १४० ॥ 'अस्य' शालिभद्रस्य । 'सुकृतोदयैः' पुण्योदयैः । 'नरलक्ष्मीः' मनुष्यश्रीः । 'इव' यथा । 'स्वर्गकल्पा'
82828282828282828282828282828282888
॥१३५॥
Page #224
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
देवलोकतुल्या अभूत् । तथा शरदृतौ "हिमांशोः' चन्द्रस्य । 'महसां' तेजसाम् । 'भरैः' समूहैः । 'निशा' रात्रिः । 'दिनदेशीया' दिवसतुल्या। 'आसीत्' अभूत् । शरदि किल आकाशस्य स्वच्छत्वात् चन्द्रकिरणा: भास्वरा भवन्ति । अत: निशाऽपि दिवसतुल्या भातीत्यर्थः ॥ १५० ॥
राजसु द्वादशस्वेष, जिगीषुः शारदः शशी । गृहिव्रतेषु सर्वेषु, श्रीशालेर्दानधर्मवत् ॥ १४१ ॥
'श्रीशालेः' श्रीशालिभद्रस्य । 'सर्वेषु''द्वादशसु' 'गृहिव्रतेषु' श्रावकव्रतेषु । दानधर्मवत् । 'द्वादशसु' चैत्रादिमासानां द्वादश-चन्द्रेषु । 'राजसु' चन्द्रेषु नृपतुल्येषु । 'जिगीषुः' जयेच्छुः । एषः 'शारदः' शरदः अयं शारदः । 'शशी' चन्द्रः। शोभते स्म ॥ १४१ ॥
रविनव इवाभाति, जलदावरणात्ययात् । प्राग्जन्मनैः स्वनिर्णाशात्, तस्येव सुकृतोदयः ॥ १४२ ॥
'प्राग्जन्मनैः स्वनिर्णाशात्' सङ्गमभवदारिद्रयनाशात् । तस्य' शालेः । 'सुकृतोदयः इव' पुण्योदयः इव । 'जलदावरणात्ययात्' मेघावरणक्षयात् 'रविः' सूर्यः । 'नवः इव' नूतनः इव । 'आभाति' शोभते । यथा सङ्गमभवस्य दारिद्रयनाशात् शालिभद्रस्य सकृतोदयः सर्वाधिकः शोभते तथा मेघघटानाशात् शारदो रविरित्यर्थः ॥ १४२ ।।
मारुतैर्मालतीगन्धस्तायते भुवनान्तरे । बन्दिवृन्दैरिवामुष्य, यशः प्रसरसौरभम् ॥ १४३ ॥
'बन्दिवृन्दैः' चारणसमूहै: । 'अमुष्य' शालिभद्रस्य 'यशःसौरभमिव' कीर्तिप्रसार-सुगन्ध इव । 'भुवनान्तरे' जगति । 'मारुतैः' वायुसमूहै: । 'मालतीगन्धः' जातिपुष्पसुरभि । 'तायते' व्याप्नोति ॥ १४३ ॥
परं प्रसादमासेदुः, पयांसि शरदागमात् । सज्जनानां मनांसीव, शालिलीलाविलोकनात् ॥ १४४ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥१३६॥
Page #225
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERER
'शालिलीलाविलोकनात्' शालिभद्रक्रीडादर्शनात् । 'सज्जनानां' सताम् । 'मनांसीव' चेतांसि इव । 'शरदागमात् ' शरदृतुसमागमनात् । पयांसि' जलानि । 'परं' उत्तमम् । 'प्रसादं' निर्मलताम् । 'आसेदुः ' प्राप्तानि ॥ १४४ ॥ हेमन्तवर्णनम्
हेमन्ते हिमसम्पातै जिह्मश्री रविरप्यभूत् । नाप क्वापि पुनर्मान्द्यं, श्रीशालेर्भाग्यभास्करः ॥ १४५ ॥ 'हेमन्ते' हेमन्तत । 'हिमसम्पातैः' तुहिनसम्पातैः । 'रविरपि' सूर्योऽपि । 'जिह्मश्रीः ' भङ्गरशोभः । अभूत् । न पुनः श्रीशाले: । 'भाग्यभास्करः ' भाग्यरवि: । 'क्वापि कुत्रापि स्थाने समये वा 'मान्द्यं' मन्दताम् । 'आप' प्राप्तः ॥ १४५ ॥
तदीयकान्तकान्तासु, सुरङ्गसरसीष्विव । कुङ्कुमस्तबका रेजू, रक्तप्रालेयपिण्डवत् ॥ १४६ ॥
'सुरङ्गसरसीषु इव' सुरङ्गाः सुन्दरश्रियः सरस्यः जलाशयाः तासु इव । तदीयकान्तकान्तासु' शालिभद्रसुन्दरसुन्दरीषु । 'कुङ्कुमस्तबका: ' घुसृणगुच्छा कुङ्कुमगुच्छा वा । 'रक्तप्रालेयपिण्डवत्' लोहिततुहिनपिण्डवत् । 'रेजुः ' शुशोभिरे ॥ १४६ ॥ शिशिरवर्णनम्
ततः प्रववृते प्राज्य- शिशिरः शिशिरः शनैः । कमलानां शिरः शूलं, सौख्यमूलं विलासिनाम् ॥ १४७ ॥
'ततः' हेमन्तानन्तरम् । 'शनैः' मन्दं मन्दम् । 'प्राज्यशिशिरः: ' प्राज्य: पुष्कलः शिशिरः तुषार: यस्मिन् सः । 'शिशिरः' ऋतुः प्रववृते' प्रारब्धवान् । स च कीदृश: ? 'कमलानां पद्मानां के शरीरे मलः येषां ते कमला:दरिद्राः तेषाम् । 'शिरःशूलं' मस्तकशूलं दुःखरूपमित्यर्थः । भवन्ति हि शिशिरे कमलानि म्लानानि दरिद्राश्च वस्त्रहीनत्वात् शीतर्त्ता: । 'विलासिनां' भोगिनाम् । 'सौख्यमूलं' सुखकारणम् बहुभोजनादिभोगार्हत्वात् शिशिरस्य ॥ १४७ ॥
KER
तृतीय:
प्रक्रमः
॥ १३७ ॥
Page #226
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERERE
विषीदत्यथ पुष्पौधे, चिरं मरुबके यथा । रुचिर्मरुबके चारु, विचचार विचारिणाम् ॥ १४८ ॥ अथ यथा । 'मरुबके' मरो: मरुदेशस्य बक: बलाकः तस्मिन् मरुबकतुल्ये । मारुदेशे बकः सीदति तद्वत् । 'पुष्पौधे' कुसुमसमूहे । चिरं विषीदति विषादं गच्छति सति । 'विचारिणां' विचारशीलानां विहारशीलानां वा जनानाम् । 'रुचिः' अभिलाषः । 'मरुबके' तन्नामके वृक्षविशेषे । 'चारु' सुन्दरतया । 'विचचार' प्रससार । शिशिरसमये अन्यपुष्पसमूहाः म्लानिं यान्ति । मरुबकवृक्षस्तु विकसति । ततः विचारिणां तस्मिन् रुचिः योग्यैव ॥ १४८ ॥
राशेर्घनप्रसूनानां मथने शिशिरे किल । सुमनःसु श्रियं प्राप, कुन्द एव मुकुन्दवत् ॥ १४९ ॥
‘घनप्रसूनानां' बहुपुष्पाणाम् । 'राशेः' समूहस्य । विष्णुपक्षे - घनप्रसूनानां मेघोत्पन्नानां जलानां राशेः जलराशेः समुद्रस्य इत्यर्थ: । ‘मथने' विनाशके । पक्षे विलोडने । किलः निश्चये। 'शिशिरे' ऋतौ । 'कुन्दः' पुष्पविशेष: । 'एवः' अवधारणे । ‘मुकुन्दवत्' विष्णुवत् । ‘सुमनःसु' पुष्पेषु । पक्षे-देवेषु । 'श्रियं' शोभाम् । पक्षे-लक्ष्मीम् । 'प्राप' प्राप्तः । शिशिरे अन्यपुष्पाणां विनाशेऽपि कुन्दपुष्पं शोभां लभते । विष्णुपक्षे समुद्रमथने किल सर्वदेवेषु विष्णुना एव लक्ष्मीः प्राप्ता ॥ १४९ ॥
शिवप्रियाद्दमनका - दवाप शिशिरः श्रियम् । दमयन्तीं सुतां भीम-भूपो वाचंयमादिव ।। १५० ।
'शिवप्रियात्' शिवः शङ्करः प्रियः यस्य तस्मात् । 'दमनकात्' तन्नामा मुनिः तस्मात् । 'वाचंयमात् ' मुनेः । 'भीमभूप:' दमयन्तीपिता भीमराजा । 'सुतां दमयन्तीं' पुत्रीं दमयन्तीम् । 'अवाप' लब्धवान् । तद्वत् । 'शिवप्रियात्' शिवस्य प्रियः शिवप्रियः तस्मात् । 'दमनकात्' तन्नाम्नः पुष्पात् । (डमरो इति भाषायाम्) 'शिशिरः' ऋतु। 'श्रियं' शोभाम् । 'अवाप' प्राप्तः ॥ १५० ॥
FRERERE
तृतीय:
प्रक्रमः
।। १३८ ।।
Page #227
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अयं माघविचारेऽपि, कथं जाड्येन ताड्यते । विबुधोऽन्ते गुरुर्यस्य, दुःसाधार्थप्रसाधकः ॥ १५१ ॥
'अयं' शालिभद्रः । 'माघविचारेऽपि' माघमासप्रचारेऽपि । काव्यपक्षे-माघकाव्य विचारणायामपि । माघकवेः काव्यानि श्रेष्ठानि गण्यन्ते । यदुक्तम्-उपमा कालिदासस्य, भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं, माघे सन्ति त्रयो गुणाः ॥ १॥ कथम् । 'जाड्येन' शैत्येन । पक्षे मूर्खतया । 'ताड्यते' बाध्यते पक्षे-ग्रस्यते । यस्य । 'अन्ते' अन्तिके पार्वे । 'दुःसाधार्थप्रसाधकः' दुःशककार्यविधायकः । पक्षे दुर्जेयपदार्थ-प्रबोधकः । 'विबुधः' देवः । पक्षे-पण्डितः । 'गुरुः' पिता । पक्षे-अध्यापकः । अस्ति ॥ १५१ ॥
शिशिरः किं करोत्वस्य, द्वात्रिंशद् यस्य वल्लभाः । हसन्त्यः सन्ति जाज्वल्य-माना वसुभरोद्धराः ॥ १५२ ॥
'यस्य' शालिभद्रस्य । 'जाज्वल्यमानाः' देदीप्यमानाः । अङ्गारशकटीपक्षे-दन्दह्यमानाः । 'वसुभरोद्धराः' धनसमूहोत्कटा: आभूषणधारिण्यः इत्यर्थः । पक्षे अग्निभरोत्कटाः । 'अनिलसख-वसू' इति हैम्याम् । 'हसन्त्यः' हसनशीलाः । पक्षे-अङ्गारशकट्यः । 'सगडी' इति भाषायाम् । द्वात्रिंशत् । 'वल्लभाः' प्रियाः । सन्ति । 'अस्य' शालेः । शिशिरः । किं करोतु ॥ १५२ ॥
गुणा इव महीशस्य, भाषाभेदाः कवेरिव । वादीन्द्रस्येव षट् तर्काः, प्रबलाग्ने रसा इव ॥ १५३ ॥ गृहाद्या इव लग्नस्य, व्रतानीव महामुनेः । सर्वेऽस्य ऋतवोऽभूवन्, पुण्याढ्यस्य सुखावहाः ॥ १५४ ॥
'महीशस्य' राज्ञः । 'गुणाः इव' सन्धि-विग्रह-यानाऽऽसन-द्वैधाश्रया- षड् गुणा: इव । कवेः 'भाषाभेदाः इव' संस्कृत-प्राकृत-मागधी-शौरसेनी-पैशाच्यपभ्रंशलक्षणा षड् भाषाभेदाः इव । 'वादीन्द्रस्य' वादिवरस्य । 'तर्काः इव' आहेत
satasa8RSR88RSONASRSASASASRSANASNA
॥१३९॥
Page #228
--------------------------------------------------------------------------
________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
सौगत-नैयायिक-साङ्ख्य-वैशेषिक-चार्वाकशास्त्ररूपा: षट् तर्काः इव । 'प्रबलाग्नेः' प्रबलो जठराग्निः यस्य तस्य । 'रसाः इव' मधुराऽऽम्ल-लवण-कटु-तिक्त-कषायाः षड् रसाः इव ॥ १५३ ।। 'लग्नस्य' कुण्डलिकाप्रथमस्थानस्य । 'गृहाद्याः इव' गृह-होरा-द्रेष्काण-नवांश-द्वादशांश-त्रिंशांशाः इव । 'महामुनेः' मुनिसत्तमस्य । 'व्रतानि इव' रात्रिभोजन सहितानि षड् व्रतानि इव । 'पुण्याढ्यस्य' पुण्यशालिनः । 'अस्य' शालिभद्रस्य । 'सर्वे ऋतवः' षड् ऋतवः । 'सुखावहाः' सुखकारिण: । 'अभूवन्' जाताः ॥ १५४ ॥
रत्नालोककले विमान-विमले, प्रासाद-श्रृङ्गाङ्गणे, प्रत्यक्षामरसुन्दरीभिरभितः, कान्ताभिरभ्यन्वितः । रम्भाऽऽरम्भितनाटकैः प्रकटितं, श्रीवासवाध्यासितं, सान्द्रानन्दमन्दिताद्भुततमं श्रीशालिदेवः सदा ॥ १५५ ॥
(शार्दूल) 'रत्नालोककले' रत्नालोकै:-रत्नप्रकाशैः कले-मनोहरे, रत्नप्रकाशानां वा कला यस्मिन् । 'विमानविमले' विमानवत् देवविमानवद् विमले उज्ज्वले । 'प्रासादश्रृंगाङ्गणे' सौध-चन्द्रशालाऽजिरे। 'प्रत्यक्षामरसुन्दरीभिः' साक्षात् देवाङ्गनाभिः । 'कान्ताभिः' प्रियाभिः । 'अभितः' परित: । 'अभ्यन्वितः' युक्तः । 'श्रीशालिदेवः' देवरूप: श्रीशालिभद्रः । 'सदा' नित्यम् । 'रम्भाऽऽरम्भितनाटकैः' रम्भात् संरम्भात् आरम्भितैः प्रवर्तितैः नाटकैः । देवपक्षे-रम्भा-तन्नाम्नी देवी तया आरम्भितनाटकैः । 'प्रकटितं' आविष्कृतम् । 'श्रीवासवाध्यासितं' श्रीवासवैः-लक्ष्मीन्द्रैः लक्ष्मीपतिभिः श्रेष्ठिभिः अध्यासितंअधिष्ठितम् । पक्षे-श्रीवासवैः श्रीदेवेन्द्रैः अध्यासितम् । 'अद्भुततमं' अत्यद्भुतम् । 'सान्द्रानन्दं' सान्द्रं गाढं आनन्दम् । 'अविन्दत' प्राप || १५५ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥१४०॥
Page #229
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
तोयान्तः प्रतिबिम्बितेन्दुतरलं, सौख्यं हि मानुष्यकं, हल्लेखैः कलुषं च लेखसुखमप्यालेख्यसख्योन्मुखम् । चिन्तासन्ततितन्तुजालकलना-तीतं नितान्तं निरा-तङ्कं सत्यतया विशालममलं, श्रीशालिहेलासुखम् ॥ १५६ ।। ( शार्दूल ) 'मानुष्यकं' मनुष्याणामिदम् । 'सौख्यं' सुखम् । हिः निश्चये । 'तोयान्तः प्रतिबिम्बितेन्दुतरलं' जलान्तः प्रतिबिम्बितचन्द्रवत् तरलं चपलम् अस्ति । 'लेखसुखमपि' देवसुखमपि । 'आलेखसख्योन्मुखं' चित्रमैत्रीसन्मुखम् । अर्थात् चित्रवत् दर्शनेनैव रमणीयं न तु वस्तुत: । चित्राङ्किताः मोदका यथा दर्शनेनैव रमणीयाः न तु तृप्तिकारकाः, तथा देवसुखमपि । 'लेखैः' अरतिभिः । 'कलुषं' मलिनं च देवसुखम् । 'श्रीशालिहेलासुखं' श्रीशालिभद्रविलाससुखं तु । 'चिन्तासन्ततितन्तुजालकलनाऽतीतं' चिन्ता परम्परातन्तुजालघटनाभ्य: । 'अतीतं' अतिक्रान्तम् । 'नितान्तं' अत्यन्तम् । 'निरातङ्कं' आतङ्करहितम् । 'सत्यतया' सत्यरूपेण 'विशालं' विपुलम् । 'अमलं' मलरहितं च ॥ १५६ ॥
श्री शालिचरिते धर्म-कुमार सुधिया कृते । श्रीप्रद्युम्नधिया शुद्धे, तृतीयः प्रक्रमोऽभवत् ।। १५७ ॥
इति कच्छ्वागडदेशोद्धारक तपागच्छाचार्य-विजय- कनकसूरि-प्रशिष्याचार्य विजय - कलापूर्ण सूरि-शिष्य-मुनिश्री कलाप्रभविजयजी ( आ. कलाप्रभसूरि ) शिष्य- मुनिश्री ( पंन्यासश्री )- मुक्तिचन्द्र विजयजी - शिष्य मुनिश्री (पंन्यासश्री) मुनिचन्द्रविजय विरचितायां श्रीशालिभद्रमहाकाव्यस्य सानुवादटीकायां तृतीयः प्रक्रमोऽभवत् ।
इति श्रीशालिभद्रचरिते गोभद्रागमन - ऋतुषट्क-वर्णनो नाम तृतीयः प्रक्रमः ।
328
SAAYAS
तृतीय:
प्रक्रमः
।। १४१ ।।
Page #230
--------------------------------------------------------------------------
________________
चतुर्थः
|॥ अथ चतुर्थः प्रक्रमः॥
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अथ श्रीशालिभोगानां, राजवैद्यविचारतः । रसवीर्यविपाकश्री-निष्प्रपञ्चं प्रपञ्च्यते ॥ १ ॥
अथ 'श्रीशालिभोगानां' श्रीशालिभद्र-भोगसुखानाम् । शालिधान्यपक्षे-कलमौदनभोजनानाम् । 'राजवैद्यविचारतः' वैद्यराजस्य विचारत: वैद्यराजस्य विचारतः चिन्तनेन । 'रस-वीर्य-विपाकश्रीः' शालिभद्र-भोगानां रस-वीर्य-विपाकाः तेषां श्री: शोभा । अनासक्तियोगात् शालिभोगानां रस-वीर्य-विपाका: शुभा एव । पक्षे ओदनानां रस-वीर्य-विपाकश्री: । निष्प्रपञ्चं निश्छलम् । 'प्रपञ्च्यते' विस्तारतः कथ्यते ॥ १ ॥
तदा तदेव भूपीठे, राजते राजतेजसा । नगरं नग-रङ्कत्व-दायि देवगृहोन्नतेः ॥ २ ॥
'तदा' तस्मिन् काले । 'देवगृहोन्नतेः' देवालयोच्चत्वात् । 'नग-रत्वदायि' नगानां पर्वतानां रङ्कत्वदातृ हीनतादायि । 'तदेव' राजगृहमेव नगरम् । 'भूपीठे' पृथ्वीतले । 'राजतेजसा' राजतुल्येन उत्कृष्टेन तेजसा । 'राजते' शोभते ॥ २ ॥
त्रिवर्गवर्गणाप्राय-नरवर्गस्य यस्य च । श्रीवीरः प्रददौ मर्त्य-भवस्येवाग्रभूमिताम् ॥ ३ ॥
'मर्त्यभवस्य इव' मनुष्यावतारस्य इव । 'त्रिवर्गवर्गणाप्रायनरवर्गस्य' धर्मार्थकामलक्षण त्रिवर्गोपार्जनाप्रायो नरवर्गो यत्र तस्य नगरस्य । 'यस्य' राजगृहस्य । 'अग्रभूमितां' मुख्यताम् विहारादिद्वारा । 'श्रीवीरः' चरमोऽर्हन् । प्रददौ । अयं भाव:-यथा चतुर्गतिषु मनुष्यगतिः प्रधाना तथा सर्वनगरेषु राजगृहनगरस्य प्रधानतां श्रीवीर: प्रददौ । श्रूयते च श्रीवीरेण राजगृहनगरस्य नालन्दपाटके चतुर्दश चतुर्मासाः कृताः ॥ ३ ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥१४२॥
Page #231
--------------------------------------------------------------------------
________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तदा च सर्वदेशेभ्यो, रत्नान्यखिलवस्तुषु । ऐयरुर्नररत्नाना-मकुण्ठोत्कण्ठया किल ॥ ४ ॥
तदा च । 'अखिलवस्तुषु' समस्तपदार्थेषु । 'रत्नानि' मुख्यानि वस्तूनि । 'नररत्नानां' नरपुङ्गवानाम् । 'अकुण्ठोत्कण्ठया' अरुद्धोत्कण्ठया । 'किलः' निश्चये । 'सर्वदेशेभ्यः' नेपालादिसमस्तदेशेभ्यः । 'ऐयरुः' आगच्छन्ति स्म ॥ ४ ॥
देशान्तरादथाजग्मुस्तत्र वाणिज्यकारकाः । सुकुले पुण्यपण्याढ्या, जीवा इव भवान्तरात् ॥ ५ ॥
'भवान्तरात्' अन्यभवात् । 'सुकुले' शोभने कुले । 'पुण्यपण्याढ्यः' पुण्यमेव पण्यं तैः आढ्याः । जीवाः इव । 'पुण्यपण्याढ्यः' पुण्यं पवित्रं पण्यं तैः आढ्याः । 'वाणिज्य-कारकाः' वणिजः । अथ तत्र 'देशान्तरात्' अन्यदेशात् । 'आजग्मुः आगच्छन्ति स्म ॥ ५ ॥
नेपालस्य वणिजां श्रेणिकस्य पार्वे समागनम्लोभाद् दुर्लभलाभस्य, विघ्नराजमिवाथ ते । श्रीश्रेणिकमहाराजं, प्रागेवाययुरुत्सुकाः ॥ ६ ॥
अथ 'दुर्लभलाभस्य'-महालाभस्य । 'लोभात्' आशया 'विघ्नराजमिव' गणपतिमिव । श्रीश्रेणिकमहाराजम् । 'प्रागेव' प्रथममेव । 'उत्सुकाः' आतुराः । 'ते' वणिजः । 'आययुः' आजग्मुः ॥ ६ ॥
भूपतिः प्राह तान् भद्राः ! यूयं कौतस्कुता इह । अनायत्ताः समायाताकाणक्रीतक्रयाणकाः ॥ ७ ॥ 'भूपतिः' श्रेणिकनृपः । 'तान्' वणिजः । 'प्राह' वदति । 'भद्राः' भो महानुभावाः । यूयम् । 'कौतस्कुताः'
828282828282828282828282828282828282
॥१४३॥
Page #232
--------------------------------------------------------------------------
________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
कुतस्त्या:-कुतः कुतः आगताः कुत्र निवासिनः इत्यर्थः । 'अनायत्ताः' केषामपि नैवाधीनाः अर्थात् स्वायत्ताः । 'समायाताऽकाणक्रीतक्रयाणकाः' समायातं अकाणकीतं दानचौर्यरहितक्रीतं कयाणकं पण्यं येषां ते वणिजः ॥ ७ ॥
तेऽप्यूचुर्व्यवहारेण, हारेणैव महाशयाः । प्रसाधयन्ति कमला, विमलां व्यवसायिनः ॥ ८ ॥
'तेऽपि' वणिजोऽपि । 'महाशयाः' महानुभावाः । 'हारेणैव' मनोहरेण एव । 'व्यवहारेण' वर्तनेन 'उचुः' भाषितवन्तः । 'यतः' यस्मात् । 'व्यवसायिनः' व्यवहारिणः । 'हारेणैव' हारिणा प्रियेण एव । 'व्यवहारेण' व्यापारेण । 'विमलां' विशुद्धां नीतियुतामित्यर्थः । 'कमला' लक्ष्मीम् । प्रसाधयन्ति उपार्जयन्ति ॥ ८ ॥
सम्राट् देशेषु भूपाल ! नेपालो यत्र भूभुजाम् । शिरःसु बलधूलीव, गन्धधूल्यधिरोहति ॥ ९ ॥
'भूपाल' हे राजन् ! देशेषु सम्राट-मुख्य: नेपाल: देशः अस्ति । 'यत्र' नेपाले । 'भूभुजां' पर्वतानाम् । पक्षेराज्ञाम् । 'शिरःसु' शिखरेषु । नृपपक्षे मस्तकेषु । 'बलधूलीव' सैन्यरेणुरिव । 'गन्धधली' कस्तुरी । 'अधिरोहति' आरोहति अयं भावः-यथा भूपमस्तकेषु सैन्यरेणुः पतति तथा नेपालदेशस्थितपर्वतशिखरेषु कस्तूरी अधिरोहति । कस्तूरीमृगाणां तत्राऽवस्थानात् ॥ ९ ॥
यस्य स्फारैः स्फुरद्रत्नकम्बलैश्च बलैरिव । आकम्पः सप्रतापानां, भूपानामपि जायते ॥ १० ॥
यस्य च । 'बलैरिव' सैन्यैरिव । 'स्फारैः' विशालैः । 'स्फुरद्रत्नकम्बलैः' देदीप्यमानैः रत्नकम्बलैः । 'सप्रतापानां' प्रभाव-सहितानाम् । 'भूपानामपि' राज्ञामपि । 'आकम्प:' शिरोधूननरूपः । सैन्यपक्षे-भयजन्य: आकम्पः । 'जायते' भवति ॥ १०॥
ARRARAUAYA8A82828282828282888
॥१४४॥
Page #233
--------------------------------------------------------------------------
________________
चतुर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
वयं ततः समायाता, रत्नकम्बलशम्बलाः । तत्त्वां मिलन्तु रत्नानि, नयरत्नाकरं प्रभो ! ॥ ११ ॥
'ततः' नेपालात् । 'रत्नकम्बलशम्बलाः' रत्नकम्बलपाथेयाः रत्नकम्बलसहिताः इत्यर्थः । वयं समायाता:-समागताः । 'ततः' तस्मात् । 'विभो' हे स्वामिन् ! । 'प्रभो' इत्यपि पाठः । 'नयरत्नाकर' नयसागरम् । त्वाम् । 'रत्नानि' रत्नकम्बलानि । मिलन्तु । 'सङ्गच्छन्तु' इति पाठान्तरम् ॥ ११ ॥
हेमन्ते ये धृतोष्माणः, सम्पाते विपदामिव । भीष्मग्रीष्मे सुशीताश्च, सम्पदामिव सङ्गमे ॥ १२ ॥ शिरीषसुकुमाराश्च, निर्विकाराश्च सर्वदा । अत्यन्तविपुलाश्चित्त-चारा इव महात्मनाम् ॥ १३ ॥
महामूल्यांस्ततो रत्न-कम्बलान् भूधनाय ते । अदीदृशन् प्रबुद्धाय, स्वग्रन्थान् कवयो यथा ॥१४॥(विशेषकम्) ___ 'विपदां' दुःखानाम् । 'सम्पाते इव' समागमे इव । 'हेमन्ते' शीतकालसमये । 'ये' रत्नकम्बलाः । 'धतोष्माणः' कृतधर्माः । 'सम्पदां' सुखानाम् । 'सङ्गमे इव' मीलने इव । 'भीष्मग्रीष्मे' भीष्मे भयङ्करे ग्रीष्मे-उष्णकालसमये । 'सुशीताः' अतिशीतलाः ॥ १२ ॥ 'महात्मनां' महानुभावानाम् । 'चित्तचाराः इव' मनोविचाराः इव । 'अत्यन्तविपुलाः' अत्युदारा: । 'शिरीषसुकुमाराः' शिरीषपुष्पवत् सुकुमारा: सुकोमला: । 'सर्वदा' नित्यम् । 'निर्विकारां' विकृति न गच्छन्तीत्येवंशीला: सन्ति । च: सर्वत्र समुच्चये ॥ १३ ॥ 'ततः' तत्पश्चात् । 'ते' वणिजः । 'महामूल्यान्' महाान् । रत्नकम्बलान् । 'भूधनाय' राज्ञे । 'भूधवाय' इत्यपि पाठः । 'अदीदृशन्' दर्शयन्ति स्म । यथा कवयः-काव्यरचयितारः । 'स्वग्रन्थान्' स्वरचितकाव्यशास्त्राणि । 'प्रबुद्धाय' विदुषे दर्शयन्ति ॥ १४ ॥
ऊर्णायुवर्णिकां तूर्णं, निर्वाऽऽह नयार्णवः । दक्षाः ! साक्षात् परीक्षाऽपि, काऽप्येतेषु निरीक्ष्यते ॥ १५ ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥१४५ ॥
Page #234
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
GRERER
'तूर्णं' क्षिप्रम् । 'ऊर्णायुवर्णिकां' रत्नकम्लबम् । 'निर्वर्ण्य' विलोक्य । 'नयार्णवः' नीतिनीरधिः । 'नृपः ' श्रेणिकः। ‘आह' वदति । 'दक्षा:' हे चतुराः । एतेषु' रत्नकम्बलेषु । काऽपि परीक्षाऽपि । 'साक्षात् ' प्रत्यक्षम् । 'निरीक्ष्यते' दृश्यते ? ॥ १५ ॥
तेऽप्यूचुर्माघयामिन्यां घृतकुम्भो विलीयते । अमुनाऽऽलिङ्गितो लौहः, स्त्रीरत्नेनेव पुत्रकः ॥ १६ ॥ 'स्त्रीरत्नेन' चक्रिणः प्रधानराज्ञ्या 'आलिङ्गितः आश्लिष्टः । 'लौह:' लोहमयः । पुत्रकः इव । 'अमुना' रत्नकम्बलेन। आलिङ्गित: । 'घृककुम्भः' सर्पिर्घटः । 'माघयामिन्यां' माघनिशायाम् । 'विलीयते' द्रवति । इति वणिजोऽपि । 'ऊचुः' वदन्ति स्म ॥ १६ ॥
स्त्यायत्याज्यघटो भीष्मे, ग्रीष्मे मध्यन्दिनातपे । अमुष्माद् युक्तिविन्यस्तात्, सिद्धकल्काद् यथा रसः ॥ १७ ॥ 'युक्तिविन्यस्तात्' युक्तिपूर्वकं स्थापितात् । 'अमुष्मात्' रत्नकम्बलात् । 'भीष्मे ग्रीष्मे' भीषणे उष्णका । 'मध्यन्दिनातपे' मध्याह्नप्रकाशे । 'आज्यघट:' घृतकुम्भः । 'स्त्यायति' स्त्यानीभवति । यथा सिद्धकल्कात् रसः स्त्यायति । 'कल्कोऽघविष्टयो: दम्भे पापिनि किट्टे च' इत्यनेकार्थः ॥ १७ ॥
ऊर्णेयं पुण्यपूर्णानां भोगाऽऽभोगाय जायते । भ्रूमध्यावर्तमध्यस्थमूर्णारोमेव लक्षणम् ॥ १८ ॥ 'भ्रूमध्यावर्तमध्यस्थं' भ्रुवोः मध्ये आवर्तः तन्मध्ये स्थितम् । 'ऊर्णारोम' ऊर्णावत् रोमाणि यस्मिन् तत् । लक्षणमिव । इयं ऊर्णा - रत्नकम्बलः । 'पुण्यपूर्णानां सुकृतशालिनाम् जनानाम् । 'भोगाभोगाय' विलासविस्ताराय । 'जायते' भवति ॥ १८ ॥
चतुर्थः
प्रक्रम:
।। १४६ ॥
Page #235
--------------------------------------------------------------------------
________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
किंमूल्या इति राज्ञोक्ते, जगुस्ते जगतीपते । अमीषां स्वर्णलक्षण, क्षुल्लं मूल्यं प्रचक्षते ॥ १९ ॥
'किंमूल्या' किं मूल्यं येषां ते रत्नकम्बला: ?" इति 'राज्ञा' नृपेण । 'उक्ते' कथिते सति । 'ते' वणिजः । 'जगुः' भाषन्ते स्म । 'जगतीपते' हे पृथ्वीश । 'अमीषां' रत्नकम्बलानाम् । 'स्वर्णलक्षण' स्वर्णमुद्राणां लक्षण । 'क्षुल्लं' अल्पम् । मूल्यम् । 'प्रचक्षते' कथयन्ति । तज्ज्ञा: इति शेषः ॥ १९ ॥
इति तेषां वचः श्रुत्वा, राजा विस्मितमानसः । वाणिज्यकारकान् प्राह, श्रूयतां मे विचारणा ॥ २०॥
'इति' उपर्युक्तम् । 'तेषां' वणिजाम । 'वचः' वचनम् । 'श्रुत्वा' आकर्ण्य । 'विस्मितमानसः' आश्चर्याञ्चितचेताः । 'राजा' श्रेणिकः । वाणिज्यकारकान् । 'प्राह' वदति । 'मे' मम । 'विचारणा' चिन्तनम् । 'श्रूयतां' निशम्यताम् ॥ २० ॥
गजाश्वनररत्नानां, द्रव्यलक्षेण सङ्ग्रहः । सङ्ग्रामे विजयं धत्ते, कम्बलं किम्बलं पुन: ॥ २१ ॥
'द्रव्यलक्षण' द्रव्याणां सुवर्णमुद्राणां लक्षण। 'गजाश्वनररत्नानां' हस्ति-हय-मर्त्यरत्नानाम् । सङ्ग्रहः' परिग्रहः । सङ्ग्रामे' युद्धे । विजयम् । धत्ते' प्रापयति । कम्बलं पुनः । 'किम्बलं' किं बलं-शक्तिः यस्य तत् । अबलमेव सङ्ग्रामे इत्यर्थः । यदुक्तम्"लक्षेणाऽसमविक्रमः स करटी, कश्चित् समापद्यते, येनालकियते स्वराज्यमखिलं द्वारि स्थितेनाऽप्यलम् । युद्धे वैरिबलं विजित्य निखिलं, लक्षाण्यनेकान्यपि, प्राप्यन्ते तदमीभिरत्र किमहो ! कर्तव्यमांशुकैः?" (शार्दूल.) ।। २१ ।।
मार्गणेषु द्विधा राज्ञां, युज्यते लक्षयोजना । वस्त्रादिषु तु श्रृङ्गार-हारिणां व्यवहारिणाम् ॥ २२ ॥ 'मार्गणेषु' शरेषु याचकेषु च । 'राज्ञां' नृपाणाम् । 'द्विधा' द्विप्रकारा । 'लक्षयोजना' शरपक्षे लक्ष्यवेधः याचकपक्षे
satasa8RSR88RSONASRSASASASRSASASNA
॥१४७॥
Page #236
--------------------------------------------------------------------------
________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
लक्षदानं तयोः योजना-घटना । 'युज्यते' घटते । 'वस्त्रादिषु' रत्नकम्बलादिषु । लक्षयोजना-लक्षस्वर्णव्ययः । 'श्रृङ्गारहारिणां' श्रृङ्गारप्रियाणाम् । 'व्यवहारिणां' वणिजाम् । युज्यते ॥ २२ ॥
गलकम्बलवद्रत्नकम्बलस्यार्थहीनताम् । कुर्वतीत्थं नृपगवी, वर्णवित्ता यदृच्छया ॥ २३ ॥ चरन्ती चरणाक्षेपै ममर्द व्यवहारिणाम् । आशावल्ली सुविस्तीर्णा-मपि स्थानकरोपिताम् ॥ २४ ॥
'इत्थं' एवं नृपवचनेन । 'गलकम्बलवत्' गोः कण्ठकम्बलवत् । रत्नकम्बलस्य । 'अर्थहीनतां' व्यर्थताम् ।। 'कुर्वती' विदधती । 'वर्णवित्ता' अक्षरप्रसिद्धा । धेनुपक्षे वर्णधना । 'यदृच्छया' स्वेच्छया । 'चरन्ती' चलन्ती । पक्षेखादन्ती चलन्ती वा । 'नृपगवी' भूपवाणी । पक्षे-नृन् पाति दृग्धादिना इति नृपा गवी-धेनुः । 'व्यवहारिणां' वणिजाम् । 'स्थानकरोपितां' योग्यस्थाने आलवाले वा रोपिताम् । 'सुविस्तीर्णामपि' सुविशालामपि । 'आशावल्लीं' मनोरथलताम् । 'चरणाक्षेपैः' पदाक्षेपैः । 'ममर्द' मर्दयति स्म ॥ २३ ॥ २४ ॥
आदानमुक्तिविच्छाया, दानमुक्तिप्रमोदिनः । वाणिज्यकारकास्तेऽपि, शालिभद्रालयं ययुः ॥ २५ ॥
'अदानमुक्तिविच्छाया' ग्रहणमुक्तेः विक्रयाभावात् विच्छाया: म्लानवदनाः । 'दानमुक्तिप्रमोदिनः' करमुक्तेः कराग्रहणात् प्रमोदभाजः । ते वाणिज्यकारकाः अपि व्यवहारिणोऽपि । 'शालिभद्रालयं' शालिभद्रस्य आलयं गृहम् । 'ययुः' गच्छन्ति स्म ॥ २५ ॥
सार्थवाही महीकामा-ऽनड्वाही निजगोरसैः । तापं निर्वापयामास, निर्व्याजं वणिजामथ ॥ २६ ॥ 'महीकामानड्वाही' मह्याः पृथिव्याः कामाऽनड्वाही कामधेनुः । 'सार्थवाही' गोभद्र सार्थवाहस्य भार्या भद्रा ।
828282828282828282828282828282828482
॥१४८॥
Page #237
--------------------------------------------------------------------------
________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
'निजगोरसैः' निजवचनरसैः । धेनुपक्षे दध्यादिभिः । वणिजाम् । 'तापं' चिन्तातापम् । 'निर्व्याज' निष्कपटम् । 'निर्वापयामास' शान्ति नयति स्म ॥ २६ ॥
रत्नकम्बलसम्पत्ति-प्रश्ने प्रस्ताविते तया । तेऽचीकथन्नथ पृथु, पृथिवीनाथसङ्कथाम् ॥ २७ ॥
'तया' भद्रया । 'रत्नकम्बलसम्पत्तिप्रश्ने' रत्नकम्बलमूल्यप्रश्ने । 'प्रस्ताविते' उपक्रान्ते आरब्धे सति । 'पृथु' विशालाम् । स्वरादुतो गुणादखरोः ।।४।३५।। इत्यनेन स्त्रीलिङ्गे पृथ्वीवत् 'पृथः' अपि । 'ते' वणिजः । 'पृथिवीनाथसथां' श्रेणिकनृपवृत्तान्तम् । 'अचीकथन्' कथयन्ति स्म ॥ २७ ॥
भद्राऽऽह मम हे भद्राः ! मनसो रत्नकम्बलैः । भवेद् द्वात्रिंशता तृप्ति-नरस्य कवलैरिव ॥ २८ ॥
'भद्रा' सार्थवाही । 'आह' वदति । 'भद्राः' हे महाशयाः । 'नरस्य' पुरुषस्य । द्वात्रिंशता कवलैरिव ग्रासैरिव । द्वात्रिंशता रत्नकम्बलैः । मम मनसः तप्तिः शान्तिः भवेत् ॥ २८ ।।
अष्टौ स्थानानि वर्णाना-मिवाष्टौ मङ्गलानि च । अस्माकमासते रत्न-कम्बलानीति तेऽभ्यधुः ॥ २९ ॥
'वर्णानां' अक्षराणाम् । 'अष्टौ स्थानानीव' शिरःकण्ठादीनि अष्टौ उच्चारस्थानानि इव । अष्टौ मङ्गलानि इव भद्रासनादीनि इव । अस्माकं समीपे । अष्टौ रत्नकम्बलानि । आसते-सन्ति । इति ते वणिजः । 'अभ्यधुः' ऊचुः ॥ २९ ।।
वीरक्रयेण च क्रीत्वा, तानष्टौ वीरसूरसौ । प्रियाणां दानवीरस्य, क्रमसंमार्जनान्यधात् ॥ ३० ॥ 'असौ वीरसूः' वीरमाता भद्रा । 'वीरमाता च वीरसूः' इति हैम्याम् । 'वीरक्रयेण' वरनरो यथा क्रीणाति तथा।
828282828282828282828282828282828482
॥१४९॥
Page #238
--------------------------------------------------------------------------
________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'अष्टौ तान्' रत्नकम्बलान् । 'क्रीत्वा' मूल्येन आदाय । 'दानवीरस्य' शालेः । 'प्रियाणां' कान्तानाम् । 'क्रमसंमार्जनानि' पादसंमार्जनरूपाणि । 'अधात्' कृतवती ॥ ३० ॥
किल केवलसुस्पर्शाः, पञ्चाङ्गविषयोत्तरः । शालेरधः कृता युक्तं, स्त्रीरत्नैः रत्नकम्बलाः ॥ ३१॥
'शालेः' शालिभद्रस्य । 'पञ्चाङ्गविषयोत्तरैः' पञ्चाङ्गेषु पञ्चप्रकारेषु विषयेषु रूपादिषु उत्तरैः उत्तमैः । 'स्त्रीरत्नैः' शालिप्रियाभिः । किलः निश्चये। केवलसुस्पर्शाः' केवलः सुस्पर्शः एव येषां ते । रत्नकम्बलाः । अधःकृता पादसम्मार्जनरूपाः कृताः । 'युक्तं' तद् युक्तमेव । अयं भाव:-ते रत्नकम्बला: किल एकसुस्पर्शगुणाः एव, शालिभद्रप्रियास्तु मनोहररूप-शब्दगन्धादिमत्यः । अत: रत्नकम्बलेभ्य: ता: उत्तमाः । एवं शालिप्रियाभिः ते अधःकृता तद् युक्तमेव ॥ ३१ ॥
पूर्णमूर्णायुवर्गेण, शीतभीतातिरक्षणैः । कृत्वा च धौतिकारूपं, देवार्चासु यदर्जितम् ॥ ३२ ॥ तेनागण्येन पुण्येन, स्वजातौ प्राप्य रत्नताम् । कम्बलाः शालिकान्तानामंहिसेवामिवासदन् ॥३३॥(युग्मम् )
'ऊर्णायुवर्गेण' कम्बलवर्गेण । 'शीतभीतातिरक्षणैः' शीतपीडितजनपीडारक्षणैः । 'देवार्चासु' देवपूजासु । 'पूर्ण' सम्पूर्णतया । 'धौतिकारूपं अधोवस्त्ररूपम । 'कृत्वा' विधाय । 'यत्' पुण्यम् । 'अर्जितं' प्राप्तम् ॥ ३२ ॥ तेन अगण्येन अमितेन । 'पुण्येन' सुकृतेन । 'स्वजाती' कम्बलजातौ । 'शालिकान्तानां' शालिपत्नीनाम् । 'अंहिसेवामिव' पादपर्युपासनामिव । 'कम्बलाः' रत्नकम्बला: । 'आसदन्' प्राप्ताः ॥ ३३ ॥
इमे विलोमा: कामस्य, स्कन्धारूढाः क्षमाभृताम् । भूपीठेऽलोढयंस्तेन, कामिन्यो रत्नकम्बलान् ॥ ३४ ॥
ARRARAUAYA8A82828282828282888
॥१५०॥
Page #239
--------------------------------------------------------------------------
________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'क्षमाभृतां' क्षमाश्रमणानां मुनीनाम् । 'स्कन्धारूढाः' अंसाधिरूढाः । 'इमे' रत्नकम्बलाः । 'कामस्य' स्मरस्य । 'विलोमाः' प्रतिकूलाः । भवन्ति हि मुनयः स्मरविजेतारः । 'तेन' तस्मात् कारणात् । 'कामिन्यः' शालिस्त्रियः । रत्नकम्बलान् । 'भूपीठे' पृथ्वीतले । 'अलोठयन्' अवगुण्डयन्ति स्म ॥ ३४ ॥
जनी-जनाय सा स्थूल-लक्षा लक्षं व्ययेऽक्षिपत् । आददे स्वेन वात्सल्ये, कोटि श्वश्रूषु विश्रुताम् ॥ ३५ ॥ |
'स्थूललक्षा' उदारा । 'स्थूललक्षो बहुप्रदः' इति हैम्याम् । 'सा' भद्रा 'जनीजनाय' पुत्रवधूजनार्थम् । 'सूनोः स्नुषा जनी वधूः' इति हैम्याम् । 'व्यये' व्ययकरणे । 'लक्षं' शतसहस्रम् स्वर्णमुद्राणाम् । 'अक्षिपत्' अस्यति स्म । 'स्वेन' आत्मना । 'वात्सल्ये' वत्सलभावे । 'श्वश्रूष' पतिमातृषु । 'विश्रुतां' विख्याताम् । 'कोटिं' उत्तमकक्षाम् । 'आददे' जग्राह। भद्रया लक्षदानेन कोटिः गृहीता इत्यर्थः ॥ ३५ ॥
प्रायः प्रावृट् चिरण्टीवानागतेष्टाऽऽगतां पुनः । प्रजेव शपति श्वश्रूयूँनां मात्राधिकां च ताम् ॥ ३६॥
'प्रायः' बहुधा । 'चरण्टी' पुत्रवधूः । 'प्रावृडिव' वर्षा इव । 'अनागता' आगमनात् पूर्वम् । 'इष्टा' प्रिया भवति । 'आगतां' गृहायातां वधूम् । पुनः । श्वश्रूः' पतिमाता । 'प्रजा इव' जनता इव । 'न्यूनां' हीनाम् । 'मात्राधिका' मात्रया अधिकाम् । चः समुच्चये । 'तां' पुत्रवधू वर्षां च । 'शपति' आकोशति । यथा हीनां वर्षां जनः शपति तथा अधिकामपि शपति । एवं पुत्रवधूमपि गुणहीनां गुणाधिका वा श्वश्रूः शपति एव ॥ ३६ ॥
वधूमाद्रियते काचि-दप्रौढामाम्लिकामिव । जिनधर्माऽनभिज्ञेव, विद्वेष्टि महतीं पुनः ॥ ३७ ॥
828282828282828282828282828282828282
॥१५१॥
Page #240
--------------------------------------------------------------------------
________________
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'जिनधर्माऽनभिज्ञा इव' जैनशासनाऽज्ञा इव । 'काचित्' श्वश्रू । 'अप्रौढां' अपक्वाम् । 'आम्लिकामिव' चिञ्चामिव। 'अप्रौढा' लध्वीम् । वधू पुत्रवधूम् । 'आद्रियते' सन्मानयति । 'महतीं' प्रौढां वधू पुनः । 'विद्वेष्टि' विद्वेषं करोति ॥ ३७ ॥
वधूं बालामबालां च, काचित्तु बहु मन्यते । श्वश्रूः सर्वास्ववस्थासु चूतस्येव फलावलीम् ॥ ३८ ॥
'काचित्' श्वश्रूः । 'चूतस्य' सहकारस्य । 'फलावलीमिव' फलश्रेणिमिव । 'सर्वासु' समस्तासु । 'अवस्थासु' दशासु । 'बाला' लध्वीम् । 'अबालां' प्रौढाम् । वधूं बहु मन्यते-अति सन्मानयति ॥ ३८ ॥
सुकलत्रस्य सम्पत्तिः, पुंसां भाग्यनिबन्धनात् । या प्रीतिः जननीजन्योः, सा सौभाग्यस्य मञ्जरी ॥ ३९ ॥
'भाग्यनिबन्धनात्' पुण्यवशात् । 'पुंसां' नराणाम् । 'सुकलत्रस्य' सुभार्यायाः । 'सम्पत्तिः सम्प्राप्तिः भवति । तत्प्राप्तावपि। 'जननीजन्योः' अम्बावध्वोः । या प्रीतिः प्रेम । सा तु सौभाग्यस्य-पुण्योदयस्य । 'मञ्जरी' वल्लरिः । 'मञ्जा मञ्जरि वल्लरिश्च सा' इति हैम्याम् । विरलविरलैव दृश्यते विश्वे श्वश्रूः-वधू-प्रीतिः । ॥ ३९ ॥
धर्मसिद्धिः प्रसिद्धिश्च, तस्य सिद्धिसमृद्धिदे । कविता च सुगीतिश्च, तस्याभ्यासवशंवदे ॥ ४० ॥ दिव्यमन्त्रमयी सिद्धिः, तस्य बुद्धिश्च निश्चिते । जाह्नवी-यमुने मन्ये, तस्य सीमासु खेलतः ॥ ४१॥ लोकद्वयहिता माता, गृहिणी च मनोमता । यस्य गेहे च [ ऽव ?] तिष्ठते, प्रीतिशीते परस्परम् ॥ ४२ ॥(विशेषकम् ) यस्य गेहे मन्दिरे। लोकद्वयहिता' इहलोकपरलोक-कल्याणी । 'माता' जननी । 'मनोमता' चेतोऽभीष्टा । चः समुच्चये ।
828282828282828282828282828282828482
॥ १५२॥
Page #241
--------------------------------------------------------------------------
________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
SASASASA 8282828282828282828282828282
'गृहिणी' पत्नी । 'परस्परं' मिथः । 'प्रीतिशीते' प्रीत्या प्रेम्णा शीते शीतले कलहाभावात् । [अव?] तिष्ठते' वसतः । तस्य धर्मसिद्धिः-सुकृतसिद्धिः। प्रसिद्धिश्च' कीर्तिश्च । 'सिद्धिसमृद्धिदे' मुक्तिभुक्तिप्रदे भवतः । 'सिद्धेः समृद्धिदे' इत्यपि पाठः । 'कविता च' काव्यं च । 'सुगीतिश्च' सङ्गीतं च । तस्य । 'अभ्यासवशंवदे' अभ्यासाधीने । तस्य 'दिव्यमन्त्रमयी' उत्कृष्टमन्त्रपूर्णा । 'सिद्धिः' प्राप्तिः । 'बुद्धिश्च' मतिश्च । 'निश्चिते' निर्णीते । तस्य 'सीमासु' अङ्गने इत्यर्थः । 'जाह्नवीयमुने' गङ्गायमुने । 'खेलतः' क्रीडतः । इत्यहं मन्ये-चिन्तयामि । दुष्करदुष्करा खलु जनी-जननी प्रीतिः ॥ ४० ॥ ४१ ॥ ४२ ॥
श्वश्रूवध्वौ वातपित्त-प्रकृती इव के अपि । परस्परविरोधिन्यौ, सपत्नीभावमापतुः ॥ ४३ ॥
'वातपित्तप्रकृती इव' वायुमायुस्वभावौ इव । 'पित्तं मायुः' इति हैम्याम् । 'परस्परविरोधिन्यौ' मिथः प्रतिकूले। 'के अपि' श्वश्रू-वध्वौ-जनीजनन्यौ । 'सपत्नीभावं' शत्रु-भावम् । 'आपतुः' प्राप्नुत: स्म ॥ ४३ ॥
धूर्तमैत्र्याऽथ केचिच्च, स्वार्थसार्थसमर्थने । बिभ्रतो निभृतं मन्त्रि-पारिग्रहिकविग्रहम् ॥ ४४ ॥
अथ केचिच्च-के अपि च श्वश्रूवध्वौ । 'स्वार्थसार्थसमर्थने' निजप्रयोजनसमूहसमर्थने । समर्थनैरित्यपि पाठः 'धूर्तमैत्र्या' कपटसुहत्तया । 'मन्त्रिपारिग्रहिकविग्रहं' मन्त्रिकोशाध्यक्षयोः इव, 'निभृतं' मौनपूर्वकम्, 'विग्रहं' युद्धम् । बिभ्रतः धारयत: । अयं भाव:-यथा मन्त्री कोषाध्यक्षात् द्रव्यमिच्छति, कोशाध्यक्षश्च मन्त्रिसकाशात् अधिकारमिच्छति, एवं द्वावपि अन्तर्दृषिणौ बाह्याचारेण मैत्री धारयत: । तथा के अपि श्वश्रु-वध्वावपि ।। ४४ ॥
एकस्वभावसुभगे, समप्राधान्यमान्यते । दृष्टी इवावतिष्ठते, सखीसौख्येन के अपि ॥ ४५ ॥ 'एकस्वभावसुभगे' एक स्वभावात्व समप्रकृतेः सुभगे प्रिये । 'समप्राधान्यमान्यते' समं प्राधान्यं-सत्ता समा
satasa8RSR88RSONASRSASASASRSASASNA
॥ १५३॥
Page #242
--------------------------------------------------------------------------
________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
च मान्यता ययोः ते । 'के अपि' श्वश्रूवध्वौ । 'दृष्टी इव' नयने इव । 'सखीसौख्येन' सखीवत् वयस्यावत् सौख्येन सुखेन। 'अवतिष्ठते' वसतः ॥ ४५ ॥
योगक्षेमक्षमे मूल-स्नपनप्रतिमे इव । जननीनन्दिनीप्रीत्या, व्याप्रियेते च केचन ॥ ४६ ॥
'मूलस्नपनप्रतिमे इव' मूलनायकस्नपनप्रतिमे इव । मन्दिरगर्भगृहस्थिता मूलनायकप्रतिमा । या लध्वी प्रतिमा स्नात्रार्थं बहिरपि आनीयते सा स्नपनप्रतिमा । 'योगक्षेमक्षमे' अप्राप्तस्य प्रापणं योगः, प्राप्तस्य रक्षणं क्षेमं तत्र क्षमे-समर्थे । 'केचन' श्वश्रू-वध्वौ । 'जननी-नन्दिनीप्रीत्या' अम्बापुत्रीप्रीत्या । 'व्याप्रियेते' प्रवृत्तिं कुरुतः ॥ ४६ ॥
भद्रायास्तु स्नुषा एव, पुत्रात् पुत्र्याश्च वल्लभाः । जीवितव्याच्च लक्ष्म्याश्च, सत्याः शीलकला इव ॥ ४७॥
'सत्याः' सतीस्त्रियाः । 'शीलकलाः इव' शीलपालनप्रयत्नाः इव । भद्रायास्तु । 'पुत्रात्' सूनोः । 'पुत्र्याः' तनयायाः । 'जीवितव्यात्' जीवनात् । 'लक्ष्याश्च' सम्पत्तेश्च । 'स्नुषाः एव' पुत्रवध्वः एव । 'वल्लभाः' प्रियाः । अभूवन् ॥ ४७ ॥
रत्नकम्बलस्य कृते चेल्लणायाः आग्रह:इतश्च चेल्लणादेवी, दासीविज्ञप्तिकावशात् । रत्नकम्बलवृत्तान्तं, श्रुत्वा राज्ञे व्यजिज्ञपत् ॥ ४८ ॥
'इतश्च' श्रेणिकराजभवने च । 'दासीविज्ञप्तिकावशात्' चेटीज्ञापनकारणात् । 'चेल्लणादेवी' श्रेणिकमहिषी । 'रत्नकम्बलवृत्तान्तं' नेपालदेशतः रत्नकम्बलविक्रेतारः राजमन्दिरे आयाताः राज्ञा च एकोऽपि रत्नकम्बलो न गृहीतः इत्येवं वृत्तान्तम् । 'श्रुत्वा' आकर्ण्य । 'राज्ञे' श्रेणिकाय । 'व्यजिज्ञपत्' ज्ञापितवती ॥ ४८ ॥
828282828282828282828282828282828282
॥ १५४॥
Page #243
--------------------------------------------------------------------------
________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
महीं चारयता युक्त्या, विचार्य किमु कारणम् । त्वया दण्डभृताऽग्राहि, न महीपाल ! कम्बलः ॥ ४९ ॥
'महीपाल' हे भूपाल ! पक्षे-गोपाल ! (मही-धेनु) । 'युक्त्या' युक्तिपूर्वकम् । 'महीं' पृथ्वीम् । गोपालपक्षे-गाम् । 'चारयता' शासता पालयता । पक्षे-चारयता । 'दण्डभृता' करग्राहिणा । पक्षे दण्डधरेण गोपालेन । त्वया । 'कम्बलः' रत्नकम्बलः। पक्षे-ऊर्णायुः । 'किमु कारणम्' कं हेतुम् । विचार्य चिन्तयित्वा 'न अग्राहि' न गृहीतः ? ॥ ४९ ॥
श्रीनिकाय्य ! प्रणाय्योऽपि, कम्बलः प्राज्यपाज्यभूः । प्रसह्य मह्यमानाय्य, सप्रदर्पं समर्प्यताम् ॥ ५० ॥
'श्रीनिकाय्य' हे लक्ष्मीमन्दिर ! 'निकाय्यो भवनं कुट' इति हैम्याम् । 'प्राज्यपाज्यभूः' बहुमानस्थानभूतम् । 'प्रणाय्योऽपि' असम्मतोऽपि । 'प्रणाय्योऽसम्मतः' इति हैम्याम् । 'कम्बलः' रत्नकम्बलः । 'प्रसह्य' बलात् । 'मां' मदर्थम् । 'सप्रदर्प' साहङ्कारम् । 'आनाय्य' ग्राहयित्वा । 'समगुंतां' दीयताम् ॥ ५० ॥
अथ लक्षव्यये बद्धलक्षः क्षोणिपतिः क्रमात् । भेदकं प्राञ्जलं तत्र, प्रेषीत् पुरुषमाशुगम् ॥ ५१ ॥
अथ लक्षव्यये-शतसहस्रस्वर्णव्ययकरणे । 'बद्धलक्षः' दत्तचेताः । 'क्षोणिपतिः' पृथ्वीशः श्रेणिकः । 'क्षणात्' तूर्णम् । तत्र' रत्नकम्बलव्यहारिपार्श्वे । 'भेदकं' वाणिज्यकारके भेदोत्पादकम् । 'प्राञ्जलं' बाह्याचारेण ऋजुम् । 'आशुगं' शीघ्रगामिनम्। पुरुषं प्रेषीत्-प्राहिणोत् ॥ ५१ ॥
तेनादिश्यन्त वणिजः प्रयत्नाद् रत्नकम्बलान् । मन्त्रानिव सुदुर्लम्भान्, राजा प्रत्युत याचते ॥ ५२ ॥
'तेन' पुरुषेण । 'प्रयत्नात्' प्रयासात् । 'वणिजः' व्यवहारिणः । 'आदिश्यन्ता' आदिष्टाः । मन्त्रानिव सुदुर्लम्भान्सुदुष्प्रापान् रत्नकम्बलान् । राजा प्रत्युत याचते-ग्रहीतुमिच्छति ॥ ५२ ॥
ARRARAUAYA8A82828282828282888
॥१५५ ॥
Page #244
--------------------------------------------------------------------------
________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तैरूचेऽनादृतान् राज्ञा, कमलानीव कम्बलान् । स्वीचक्रे हेलया शालिमाता हेलिप्रभेव तान् ॥ ५३॥
'तैः' वणिग्भिः । 'ऊचे' कथितम् । 'राज्ञा' नृपेण । पक्षे-चन्द्रेण । 'राजा निशारत्नकरौ च चन्द्रः' इति हैम्याम् । 'अनादृतान्' अस्वीकृतान् । कमलानीव' पद्मानि इव । कम्बलान्' रत्नकम्बलान् । 'हेलिप्रभा इव' सूर्यप्रभा इव । 'द्वादशात्मा च हेलिः' इति हैम्याम् । 'शालिमाता' भद्रा । 'तान्' रत्नकम्बलान् । 'स्वीचक्रे' गृहीतवती । राज्ञा (चन्द्रेण) अनादृताः कमलतुल्या: रत्नकम्बला: सूर्यप्रभातुल्यया भद्रया गृहीताः । विकसन्ति हि कमलानि सूर्यप्रभया इति भावः ॥ ५३ ॥
तेनाऽभ्येत्य नृपायैवं, स्वरूपेऽथ निरूपिते । विस्मित: सस्मितश्चेति, भूपतिः पर्यभावयत् ॥ ५४ ॥
अथ । तेन' नरेण । 'अभ्येत्य' समागत्य । 'नृपाय' राज्ञे । एवं स्वरूपे' इतिवृत्तान्ते । 'निरूपिते' ज्ञापिते । 'विस्मितः' आश्चर्यान्वितः । सस्मितश्च' स्मितसहितश्च । भूपतिः' राजा । 'इति' अग्रे वक्ष्यमाणम् । 'पर्यभावयत्' विचारयति स्म ॥ ५४॥
स्नुहिर्महातरुर्वह्निव॒हद्भानुर्यथोच्यते । सारतेजोवियोगेऽपि, नरदेवास्तथा वयम् ॥ ५५ ॥
यथा। 'स्नुहिः' वज्रवृक्षः ('थोर' इति भाषायाम्) 'स्नुहिर्वज्रो महातरुः' इति हैम्याम् । 'महातरुः' इति नाम्ना । 'उच्यते' कथ्यते । यथा। 'वह्निः' अग्निः । बृहद्भानुः' इति नाम्ना। 'वह्निव॒हद्भानुः' इति हैम्याम् । उच्यते । तथा 'सारतेजोवियोगेऽपि' सारतेजसः प्रतापस्य वियोगेऽपि विरहेऽपि वयं नरदेवाः इति अभिधानधारिणः एव, न परमार्थतः ॥ ५५ ॥
पूर्वमेताननादित्सुः, कृपणः कलितो जनैः । अहं साम्प्रतमेवेच्छुळञ्जितः स्त्रीजितः पुनः ॥ ५६ ॥ 'पूर्व' प्रथमम् । 'एतान्' रत्नकम्बलान् । 'अनादित्सुः' अग्रहणेच्छुः । अहम् । जनैः कृपणः-कदर्यः । 'कलितः'
ARRARAUAYA8A82828282828282888
॥१५६॥
Page #245
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERER
ज्ञात: । 'साम्प्रतमेव' अधुनैव । ' तदिच्छुः ' कम्बलग्रहणेच्छुः । अहं पुनः । 'स्त्रीजित:' महिलापराभूतः, 'व्यञ्जित' प्रकाशितः ॥ ५६ ॥
तथापि श्रीमहादेव्याः, कर्ताऽस्मि मनसः प्रियम् । यदेकस्तम्भसंस्त्यायश्रद्धाऽपूरि पुरा मया ॥ ५७ ॥ तथापि । 'श्रीमहादेव्याः' श्रीचेल्लणायाः । मनसः प्रियम् । 'कर्ताऽस्मि' करिष्यामि । 'यत्' यत: । 'पुरापि' पूर्वमपि । मया । 'एकस्तम्भसंस्त्यायश्रद्धा' एकस्तम्भधवलप्रासादाभिलाषः । 'पस्त्यं संस्त्याय आश्रयः' इति हैम्याम् । 'अपूरि' पूरितः ॥ ५७ ॥
विमृश्येति प्रतीहारं, प्रैषीद् भद्रां प्रति प्रभुः । कम्बलाय जलायाब्धितटीमब्दमिवाशुगः ॥ ५८ ॥
' इति विमृश्य' इत्थं विचिन्त्य । 'प्रभुः' श्रेणिकः । 'आशुगः' वायुः । 'पवनाशुगौ' इति हैम्याम् । 'जलाय' सलिलाय । 'अब्धितीं' समुद्रतटम् । 'अब्दमिव' मेघमिव । 'प्रतीहारं' वेत्रिणम् । 'कम्बलाय' रत्नकम्बलाऽऽनयनार्थम् । भद्रां प्रति प्राहिणोत् । अयं भावः यथा वायुः जलदान् जलार्थं जलधि प्रति गमयति तथा श्रेणिकः कम्बलार्थं प्रतीहारं भद्रां प्रति अजीगमत् ॥ ५८ ॥
तत्रैत्र्य वेत्री श्रीशालि सावित्रीमित्यभाषत । आदेशो वासवस्येवा देशं दत्ते नृपः शुभे ! ॥ ५९ ॥ 'तत्र' भद्रागृहे । 'एत्य' आगत्य । 'वेत्री' प्रतीहारः । 'श्रीशालिसावित्रीं' श्रीशालिभद्रमातरम् । 'इति' एवम्भूतम्, 'अभाषत' उक्तवान् । 'शुभे' हे कल्याणि । 'वासवस्य' इन्द्रस्य । 'आदेश: इव' आज्ञा इव । 'नृपः' श्रेणिकभूपः । 'आदेशं दत्ते' आज्ञां करोति ॥ ५९ ॥
1825
चतुर्थः
प्रक्रमः
।। १५७ ।।
Page #246
--------------------------------------------------------------------------
________________
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
यथामूल्यममूल्योऽपि, रत्नवद् रत्नकम्बलः । दीयतां दयितो देव्या, ग्रहशान्तिविधौ बलिः ॥ ६० ॥
'ग्रहशान्तिविधौ' शन्यादिग्रहाणां शान्तेः विधौ-अनुष्ठाने । 'बलिः इव' उपहारः इव । 'उपहारबली समौ' इति हैम्याम् । देवीपक्षे-ग्रहः रत्नकम्बलग्रहणे ग्रहः आग्रहः तस्य शान्तौ । 'देव्याः' चेल्लणायाः । 'दयितः' प्रियः । रत्नवत् अमूल्योऽपि रत्नकम्बलः । 'यथामूल्यं' मूल्यमनतिक्रम्य । 'दीयता' समर्प्यताम् ॥ ६० ॥
पद्मासन्नप्रसन्नास्यमुद्रा भद्रा जगाद तम् । मूल्यं हृत्प्रातिकूल्यं च, स्वाम्यादेशे न शस्यते ॥ ६१ ॥
'पद्मासन्नप्रसन्नास्यमुद्रा' पद्मे-कमले आसन्ना-उपविष्टा लक्ष्मीरित्यर्थः, लक्ष्मीवत् प्रसन्ना विषादरहिता आस्यमुद्रा मुखमुद्रा यस्याः सा । भद्रा' शालिमाता । 'तं' प्रतीहारम् । 'जगाद' उवाच । 'स्वाम्यादेशे' राजाज्ञायाम् । 'मूल्यं' वस्नम् । 'हृत्प्रतिकूल्यं' हृदः चेतसः प्रातिकूल्यं वैपरीत्यम् । चः समुच्चये । 'न शस्यते' न युज्यते, न चिन्त्यते इत्यर्थः ॥ ६१ ॥
किन्तु मन्दतरायातस्त्वं प्राप्ताऽसि न हि प्रियम् । वाहावृषभवद्देवस्वर्णपट्टमिव स्फुटम् ॥ ६२ ॥
किन्तु वाहावृषभवत्-शकटवृषभवत् 'देवस्वर्णपट्टमिव' देवस्य सुवर्णपट्टमिव । देयस्वर्णपट्टमित्यपि पाठः । शकटवृषभाः देवपढें स्वर्णपढें नैव प्राप्नुवन्ति तद्वत् । 'मन्दतरायातः' विलम्बेन आगतः । त्वम् । 'प्रियं' इष्टरत्नकम्बलम् । 'नहि प्राप्ताऽसि' नैव लब्धाऽसि ॥ ६२ ॥
यतस्तानागतानैवौरभ्रानभ्रपुटानिव । दीपालयकृतेऽभैत्सं, वधूकार्याय सार्जवा ॥ ६३ ॥ 'यतः' यस्मात् । 'आगतानेव' आयातानेव । 'तान् औरभ्रान्' ऊर्णायून् रत्नकम्बलान् । 'दीपालयकृते' प्रदीपगृहार्थम् ।
828282828282828282828282828282828282
॥१५८॥
Page #247
--------------------------------------------------------------------------
________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
('फानस' इति भाषायाम्) 'अभ्रपुटानिव' अभ्रकपुटानिव, प्रदीपगृहे काचस्थाने तदा अभ्रकाणां प्रयोगः सम्भाव्यते । 'सार्जवा' आर्जवसहिता सरला अहम् । 'वधूकार्याय' पुत्रवध्वर्थम् । 'अभैत्सं' पाटितवती ॥ ६३ ॥
प्रत्यक्षो देव एवास्ते, सूनुर्मे तस्य वल्लभाः । द्वात्रिंशत् सह्यशय्यास्था, नव्याः काव्यस्तुतिप्रभाः ॥ ६४ ॥
मम सूनुः-पुत्रः शालिभद्रः । प्रत्यक्षः साक्षात् देवः एव आस्ते-वर्तते । तस्य नव्या:-नवीना काव्यस्तुतिप्रभाः' काव्यैः स्तुति प्रशस्तिः प्रभा कान्तिश्च यासां ताः । 'सह्यशय्यास्था:' सह्यो महेन्द्रपर्वतः तद्वत् उच्चा शय्या-शयनीयं तस्यां स्थिताः । अथवा सॉ आरोग्यं तद्पा शय्या तस्यां स्थिताः । 'सह्याऽऽरोग्ये' इति हैम्याम् । द्वात्रिंशद् वल्लभा:-प्रियाः सन्ति ।। ६४ ॥
तासां श्रृङ्गारसाराणां, सुकुमारपदस्थितौ । मया न्यस्ता विभागेनाऽलङ्कारा इव कम्बलाः ॥ ६५ ॥
'श्रृङ्गारसाराणां' शोभासाराणाम् । काव्यस्तुतिपक्षे-श्रृङ्गाररसप्रधानानाम् । 'तासां' वल्लभानाम् । पक्षे-काव्यस्तुतीनाम् । 'सुकुमारपदस्थितौ' सुकोमलचरणस्थाने पक्षे सुकुमाराणां पदानां, स्त्याद्यन्तं पदं तेषां स्थितौ-स्थाने । मया । 'अलङ्काराः इव' भूषणानीव । पक्षे-श्लेषाद्याः काव्यशास्त्रोक्ताः अलङ्कारा इव । 'कम्बलाः' रत्नकम्बलाः । 'विभागेन' पाटनाद् विभागकरणेन । पक्षे-श्लेषादिविभागेन । 'न्यस्ताः' स्थापिताः ॥ ६५ ॥
परं परः शताः सन्ति, चिरत्ना रत्नकम्बलाः । कार्यक्षमाः क्षमाभर्तुर्यदि ते तन्निवेद्यताम् ।। ६६ ॥
'परं' परन्तु । 'चिरत्नाः' चिरन्तनाः । रत्नकम्बला: । 'पर:शताः' शताधिकाः । पर: शतादि ।३।११७५।। इत्यनेन निपात: । 'सन्ति' मत्पावें वर्तन्ते । यदि । 'ते' कम्बला: । 'क्षमाभर्तुः' राज्ञः श्रेणिकस्य । 'कार्यक्षमाः' कार्ये समर्थाः। 'तत्' तर्हि । 'निवेद्यतां' ज्ञाप्यताम् ॥ ६६ ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥१५९॥
Page #248
--------------------------------------------------------------------------
________________
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
स कीदृगस्यास्तनयः, किंरूपास्तस्य ताः प्रियाः । इत्यसौ विस्मितोऽभ्येत्य, वेत्री राज्ञे व्यजिज्ञपत् ।। ६७॥
'अस्याः' भद्रायाः । 'स: तनयः' शालिभद्रः कीदृग् ? तस्य ता: प्रियाः किंरूपा:-कीदृश्य: ? इति विचारणात् 'विस्मितः' आश्चर्यमग्नः । 'वेत्री' प्रतीहार: ‘अभ्येत्य' आगत्य । 'राज्ञे' श्रेणिकाय । 'व्यजिज्ञपत्' ज्ञापितवान् ॥ ६७ ॥
हेलायां वणिजस्तस्य, वेलायामिव वारिधेः । निमज्जति महेन्द्रोऽपि, के स्वल्पे भूभृतः परे ॥ ६८॥
'वारिधेः' समुद्रस्य । 'वेलायामिव' समुद्रजलविकारे इव । 'तस्य वणिजः' व्यवहारिण:' 'हेलायां' विलासे । 'महेन्द्रोऽपि' सुरेन्द्रोऽपि समुद्रपक्षे-महेन्द्रपर्वतोऽपि । 'निमज्जति' ब्रडति । तर्हि । 'स्वल्पे' अत्यन्तक्षद्राः । 'नेमाऽर्ध'
२४|१०|| इत्यनेन प्रथमाबहुवचने अल्पे अल्पाः वा । 'परे' अन्ये । 'भूभतः' राजानः पक्षे-गिरयः । 'के' कियन्मात्राः? ते तु सुतरां निमज्जन्ति एव ॥ ६८ ॥
यतः श्रीशालिभद्रस्य, जननी मन्त्रवित्तमा । प्रत्यङ्गिरामहामन्त्रमण्डलोद्धारकर्मणि ॥ ६९ ॥ मूलमन्त्रपरीवारे, स्नुषाः कूटाक्षरप्रभाः । औरभ्रकेतकी पत्रशकलैः समभावयत् ॥ ७० ॥
'यतः' यस्मात् । 'प्रत्यङ्गिरामहामन्त्रमण्डलोद्धारकर्मणि' 'प्रत्यङ्गिरा' मन्त्रमहोदधिशास्त्रोक्ता तन्नाम्नी देवी तस्याः मन्त्रमण्डलस्य उद्धारकर्मणि । 'मन्त्रवित्तमा' मन्त्रवित्सु मुख्या । 'श्रीशालिभद्रस्य जननी' भद्रा माता ॥ ६९ ॥
'मूलमन्त्रपरीवारे' मूलमन्त्रस्य परीवारे । 'कूटाक्षरप्रभाः' कूटाक्षरवत् प्रभाः यासां ताः । 'स्नुषाः' पुत्रवधूः । 'औरभ्रकेतकीपत्रशकलैः' कम्बलरूपैः केतकीपर्णखण्डै । 'समभावयत्' अपूजयत् । अयं भावः-यथा
8282828282828282828282828282828888
॥१६०॥
Page #249
--------------------------------------------------------------------------
________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'प्रत्यङ्गिादेवीमन्त्रमण्डलोद्धारे मान्त्रिका: मूलमन्त्रपरिवारे कूटाक्षराणि केतकीपत्रैः पूजयन्ति तथा शालिमात्रा भद्रया रत्नकम्बलैः पुत्रवध्वः पूजिताः इति श्रेणिकं प्रति प्रतीहारोक्तिः ॥ ७० ॥
वारयन्तु पुराणास्तु, महाग्राहमिवाग्रहम् । देव्या रङ्गतरङ्गिण्या, आविका नाविका इव ॥ ७१ ॥
'नाविकाः इव' कर्णधाराः इव । 'पुराणाः' चिरन्तना: । 'आविकाः' कम्बला: । 'रङ्गतरङ्गिण्याः' विलासनद्याः। 'देव्याः' चेल्लणाया: । 'महाग्राहमिव' दुष्टजलजन्तुमिव 'आग्रहं' स्त्रीग्रहम् । 'निवारयन्तु' दूरीकुर्वन्तु ॥ अयं भाव:यथा नाविकाः नद्यां ग्राहाभिधजलजन्तुं निवारयन्ति तथा भद्रायाः पुराणाः रत्नकम्बलाः चेल्लणायाः आग्रहं निवारयन्तु । भद्रापार्थात् चेल्लणाकृते पुराणान् रत्नकम्बलान् गृहातु भवानित्यर्थः ॥ ७१ ॥
सार्थवाही सार्थवाही-दृशं सदृशमात्मनः । निर्व्याजं व्याजहारेति, विज्ञप्ता चेल्लणाऽवदत् ॥ ७२ ॥
'सार्थवाही' वणिकपत्नी भद्रा । 'आत्मनः सदृशं' स्वोचितम् । 'इदृशं' एवंरूपम् । 'सार्थवाहि' अर्थसहितं कार्यम् । 'निर्व्याज' निश्छलम् । 'व्याजहार' कथयामास इति राज्ञा 'विज्ञप्ता' ज्ञापिता । चेल्लणा । 'अवदत्' उवाच ।। ७२ ॥
अहं साहित्यविद्येव, श्रृङ्गारहृदयङ्गमा । शिरःशून्यकथारूपैः पुराणैः किं करोमि तैः ॥ ७३ ॥
अहं साहित्यविद्या इव । 'श्रृङ्गारहृदयङ्गमा' श्रृङ्गार: भूषणादिकं हृदयङ्गमा-प्रियः यस्याः सा । साहित्यविद्यापक्षे श्रृङ्गाररसेण हृदयङ्गमा । "तैः शिरःशून्यकथारूपैः' मुख्यभागरहितैः कन्थारूपैः (कन्था-'गोदडी' इति भाषायाम्) पक्षेमस्तकरहिता-तर्कविचारशून्या कथा तद्रूपैः । 'पुराणैः' जीर्णैः । पक्षे-पुराणशास्त्रैः । किं करोमि । यथा साहित्यरसिकाय तर्कशून्यानि पुराणशास्त्राणि नैव रोचन्ते तथा मह्यं कन्थातुल्याः पुराणा: कम्बला: नैव रोचन्ते इति चेल्लणोक्तिः ॥ ७३ ।।
8282828282828282828282828282828282
॥१६१॥
Page #250
--------------------------------------------------------------------------
________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
एक आत्महितार्थेऽपि, त्वया नादायि कम्बलः । आमुष्मिकं द्विषां भीष्म ! कदर्येणेव शम्बलम् ॥ ७४ ॥
'द्विषां भीष्म' शत्रूणां भयङ्कर हे भूप ! । 'कदर्येण' कृपणेन । 'आमुष्मिक' पारलौकिकम् । 'शम्बलमिव' पाथेयमिव । शम्बलशब्दः पुंक्लीबलिङ्गः, अत्र प्रथमान्तः कर्मणि प्रयोगे । 'त्वया' राज्ञा । 'आत्महितार्थे' आत्महिताय आत्मीयजनाय । कदर्यपक्षे आत्मनः कल्याणाय । एकोऽपि कम्बल: रत्नकम्बलः । 'न आदायि' न गृहीतः ? यथा कृपणः दानादिना पारलौकिकपाथेयं न गृह्णाति तथा हे राजन् ! त्वया अस्मत्कृते एकोऽपि कम्बलः न गृहीतः इत्यर्थः ॥ ७४ ॥
क्व जन्तुजातजीवातु-र्जीमूतः क्व महाम्बुधिः । क्व वा मलयशैलेशः, क्व च मेरुरगोचरः ॥ ७५ ॥ नर-जन्मावतारः क्व ? क्व वासवपदोदयः ? सहकारतरुः कुत्र ? कुत्र जम्बूः सुदर्शन: ? ॥ ७६ ॥ सर्वाङ्गसुभगाभोगः क्व शालिविभवोद्भवः । क्वाभिमानसुखास्वादः, स्वामिस्ते राज्य-विस्तरः ॥ ७७ ॥
क्व जन्तुजातजीवातुः-प्राणिसमूहजीवनौषधः । 'जीमूतः' मेघ: ? क्व 'महाम्बुधिः' महासागर: ? क्व वा मलयशैलेश:-मलयाद्रिः? क्व च अगोचर:-अस्मादृशाम् अविषय: मेरु: ? || ७५ ॥ क्व नरजन्मावतार:-मानवजन्मप्राप्ति: ? क्व वासव-पदोदयः-इन्द्रपदोदय: ? कुत्र 'सहकारतरुः' आम्रवृक्षः ? कुत्र 'सुदर्शनः जम्बूः' सुदर्शननामा जम्बूवृक्षः? ॥ ७६ ॥ क्व शालिविभवोद्भवः-शालिसमृद्धिजात: सर्वाङ्गसुभगाभोग:-सर्वाङ्गसुभगविस्तर:? 'स्वामिन्' हे नाथ ? क्व च ते अभिमानसुखास्वादः अभिमान: एव सुखास्वादः यत्र स: । राज्यविस्तरः ? यथा मानवलोके मेघमलयमनुष्यसहकारादयः उपयोगिनो भवन्ति न तथा सागरमेरुदेवेन्द्र-जम्बूवृक्षादयः, तथा शालिभोगा: कार्यभाजः, न तव राज्यविस्तरः इति श्रेणिकं प्रति चेल्लणोक्तिः ॥ ७७ ।।
8282828282828282828282828282828888
॥१६२॥
Page #251
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
ERERERE
यासां प्रमाणे पुण्यस्य, याति ब्रह्माऽपि जिह्यताम् । तस्य ता गृहिणीत्वेन, प्रमदाः प्रमदास्पदम् ॥ ७८ ॥ 'तस्य' शालिभद्रस्य । 'गृहिणीत्वेन' पत्नीत्वेन । ताः प्रमदाः कान्ताः प्रमदास्पदं' हर्षस्थानम् । 'यासां' शालिपत्नीनाम् । 'पुण्यस्य' सुकृतस्य । 'प्रमाणे' मानकरणे 'ब्रह्माऽपि विधिरपि । 'जिह्यतां' मन्दताम् । 'याति' गच्छति । शालिपत्नीपुण्यप्रमाणकरणे ब्रह्माऽपि मन्दमतिः स्यादित्यर्थः ॥ ७८ ॥
सौराज्यश्रीस्तव न्यायगम्भीरक्षीरनीरधैः । आविष्कृताऽनन्तभोगभाजा श्रीपतिनाऽमुना ॥ ७९ ॥
'अनन्तभोगभाजा' अगण्यभोगभोगिना । विष्णुपक्षे-शेषाहिशरीरशायिना । विष्णुः किल क्षीरसमुद्रे शेषाहिशरीरोपरि स्वपिति इति पौराणिका: । अनन्तः शेषाहिः । श्रीपतिना' सम्पत्तिपतिना । पक्षे- लक्ष्मीपतिना विष्णुना । 'अमुना' शालिभद्रेण । 'न्यायगम्भीरक्षीरनीरधेः' न्याये न्यायकरणे गम्भीरक्षीरनीरधिः गम्भीरक्षीरसागरः तत्तुल्यस्य । यथा समुद्रः मर्यादां न उल्लङ्घते तथा राजाऽपि न्यायमर्यादां न उल्लङ्घते । 'तव' श्रेणिकस्य । 'सौराज्यश्रीः' शोभनराज्यलक्ष्मीः । 'आविष्कृता' प्रकटिता ॥ ७९ ॥
प्रेमवेमबलेनेति, देवीवाक्चातुरी तुरी । उवाय तद्गुणै राज्ञि, चित्रं पटमिवोज्ज्वलम् ॥ ८० ॥
'एवं' एवम्भूतया वचनरचनया । 'प्रेमवेमबलेन' प्रीतिवानदण्डशक्तया । (वेम-साळ इति भाषायाम्) 'देवीवाक्चातुरी' चेल्लणावाणीकौशल्यं तद्रूपा । 'तुरी' तन्तुवायसाधनविशेष: । 'तद्गुणैः' शालिभद्रगुणैः । पटपक्षे तन्तुभिः । 'इव' जाने । ‘उज्ज्वलं' अवदातम् । ‘पटं' वस्त्रम् । 'राज्ञि' राजमानसे । 'उवाय' निर्मितवती । इति 'चित्रं' आश्चर्यम् । अयं भावः- तन्तुवायः वेमतुर्यादिना वस्त्रं वयति, किन्तु देव्या श्रेणिकमनसि सूत्ररूपैः शालिगुणवर्णनैः प्रेमबलेन वस्त्रं व्यूतमिति आश्चर्यम् ॥ ८० ॥
328
चतुर्थः
प्रक्रमः
॥ १६३ ॥
Page #252
--------------------------------------------------------------------------
________________
चतुर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
मिष्टं वैद्योपदिष्टं च, मन्वान: कौतुकोत्सुकः । भूपादेशात् प्रतीहारः शालिशाला पुनर्ययौ ॥ ८१ ॥
'भूपादेशात्' श्रेणिकाऽऽज्ञात: । 'मिष्टं' मधुरम् । 'वैद्योपदिष्टं' भिषग्दर्शितं । चः समुच्चये । 'मन्वानः' मन्यमानः । 'कौतुकोत्सुकः' कौतुकेन कुतुहलेन उत्सुकः उत्कण्ठितः । 'प्रतीहारः' वेत्री । 'शालिशाला' शालिगृहम् । 'पुनः' भूयः । 'ययौ' गतवान् ॥ ८१ ॥
तेनाऽथ वेत्रिणा नेत्रपात्रीकर्तुं निमन्त्रिते । पुत्रे भूपं सवित्री साऽभ्येत्य सत्यमदोऽवदत् ॥ ८२ ॥
अथ तेन वेत्रिणा-प्रतीहारेण । 'नेत्रपात्रीकर्तुं' नयनगोचरीकर्तुम् । 'पुत्रे' शालिभद्रे निमन्त्रिते । सा सावित्रीमाता भद्रा । 'भूपं' श्रेणिकनुपम् । 'अभ्येत्य' संमुखं आगत्य । 'अदः' इदं अग्रे वक्ष्यमाणम् । 'सत्यं' तथ्यम् । 'अवदत्' भाषितवती ॥ ८२ ॥
दिवो नहि बहिर्मूलवैक्रियं क्रमते वपुः । यथा स्वर्गसदां तीर्थकरकल्याणकेष्वपि ॥ ८३ ॥ यथा वा रथयात्रादौ, प्रासादान्मूलनायकः । यथाऽऽयंदेशान्निति, धर्मः सर्वहितोऽपि न ॥ ८४ ॥ कुमारः सुकुमाराङ्गस्तुङ्गप्रासादश्रृङ्गतः । सनीडेऽपि तथाऽऽक्रीडे, न हि क्रीडति कर्हिचित् ॥ ८५ ॥
यथा 'स्वर्गसदां' देवानाम् । 'मूलवैक्रियं वपुः' जन्मवैक्रियं शरीरम् । तीर्थकरकल्याणकेषु अपि । बहिः । 'न क्रमते' न गच्छति ॥ ८३ ॥ यथा वा रथयात्रादौ । 'प्रासादात्' देवालयात् । 'मूलनायकः' मन्दिरगर्भगृहे मूलनायकत्वेन स्थिता प्रतिमा । न निर्याति । यथा। 'आर्यदेशात्' सार्धपञ्चविंशतिसङ्ख्याकात् । 'सर्वहितोऽपि' सर्वजनीनोऽपि । 'धर्मः' अर्हदुक्तः
82828282828282828282828282828282888
॥१६४॥
Page #253
--------------------------------------------------------------------------
________________
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
धर्मः । न निर्याति ।। ८४ ॥ तथा । 'तङ्गप्रासादश्रङ्गतः' उच्चसौधचन्द्रशालात: । 'सुकुमाराङ्गः' कोमलदेहः । 'कुमारः' शालिभद्रः । 'सनीडेऽपि' समीपेऽपि । 'आक्रीडे' उद्याने । 'कर्हिचित्' कदापि । 'न हि क्रीडति' न खेलति ॥ ८५ ॥
श्रेणिकाय स्वगृहागमनार्थं विज्ञप्ति:सुधोज्ज्वलं श्रियां हेतुं, तन्महामहिमोदयम् । प्रासादं च प्रसादं च, स्वयं स्वामिन्नलङ्कुरु ॥ ८६ ॥
'तत्' तस्मात् । 'स्वामिन् ' हे प्रभो ! 'सुधोज्ज्वलं' अमृतावदातम् । “श्रियां' लक्ष्मीणाम् । "हेतुं' कारणम् । 'महामहिमोदयं' महामहिम्न: उदयः यत्र तम् । 'प्रासादं' सौधम् । 'प्रसादं च' कृपां च । 'स्वयं अलङ्क' पादावधारणेन स्वयमेव समागच्छतु ॥ ८६ ॥
क्षणं क्षमस्व क्षोणीश ! गृहक्षणमिव स्वकम् । क्षणावतारादखूणं, मङ्घ काङ्क्षामि वर्त्म यत् ॥ ८७ ॥
'क्षोणीश' हे पृथ्वीपते ! 'क्षणं' मनाक् । 'क्षमस्व' विलम्बस्व । 'यत्' यस्मात् । 'स्वकं' आत्मीयम् । गृहक्षणमिव गृहोत्सवमिव । 'मक्षु' क्षिप्रम् । 'क्षणावतारात्' उत्सवावतारात् । 'अक्षुणं' अन्यूनं सम्पूर्णमित्यर्थः । 'वर्त्म' मार्गम् । 'काङ्क्षामि' इच्छामि । हे राजन् ! भवतामागमनं अस्मद्गृहे उत्सवरूपमस्ति । अत: क्षणं प्रतीक्षस्व यावत् सम्पूर्णमार्ग उत्सवमयं करोमीति भावः ॥ ८७ ॥
इत्युदीर्योर्जितं भद्रा, गोभद्रेण सुपर्वणा । हरिश्चन्द्रपुरीरम्यां, हट्टशोभामचीकरत् ॥ ८८ ॥ 'इति' एवंरूपम् । 'ऊर्जितं' ऐश्वर्ययुक्तं वचनम् ‘उदीर्य' कथयित्वा । भद्रा । 'गोभद्रेण सुपर्वणा' गोभद्रदेवेन ।
ARRARAUAYA8A82828282828282888
॥१६५ ॥
Page #254
--------------------------------------------------------------------------
________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
'देवाः सुपर्व' इति हैम्याम् । 'हरिश्चन्द्रपुरीरम्यां' हरिश्चन्द्रनगरीवत् सौभनगरीवत् रम्यां रमणीयाम् । 'हट्टशोभा' आपणभूषाम् । 'अचीकरत्' कारयामास ॥ ८८ ॥
हरिचन्दनकाश्मीरच्छटाच्छोटधरा धरा । पद्मरागशिलाशालिसद्यः पद्योद्यमाऽद्युतत् ॥ ८९ ॥
'पद्मरागशिलाशालिसद्य:पद्योद्यमा' पद्मरागशिलाभिः माणिक्यखण्डै: शालिनी शोभायमाना सद्य: क्षिप्रं च पद्याभिःमार्गः उद्यमा-प्रगुणा । 'पदव्येकपदी पद्या' इति हैम्याम् । 'हरिचन्दनकाश्मीरच्छटाच्छोटधरा' गोशीर्षसृणानां छटा कान्तिः येषां ते आच्छोटाः विपुषः बिन्दवः तान् धारयतीत्येवंशीला । 'धरा' पृथ्वी । 'अद्युतत्' प्रकाशते स्म ॥ ८९ ॥
पारिजातकमन्दारप्रसूनगृहकावली । भातीव दिवमुत्पित्सुर्महीन्दोः कीर्तिमण्डली ।। ९० ॥
'महीन्दोः' मह्यां पृथिव्यां चन्द्रतुल्यस्य शालेः । 'दिवं' गगनं स्वर्ग वा । 'उत्पिसुः' उत्पतनेच्छुका । 'कीर्तिमण्डली इव' यशःपुञ्जः इव । 'पारिजातकमन्दारप्रसूनगृहकावली' पारिजातकमन्दारादिकल्पवृक्षविशेषाणां प्रसूनगृहकावलीपुष्पशालाश्रेणि: 'भाति' शोभते ॥ ९० ॥
देवदूष्यवितानानि, वितीर्णानि विरेजिरे । ऐष्यन्त्याः किल नासीरकेतनानि दिवः श्रियः ॥ ९१ ॥
'ऐष्यन्त्याः' प्राप्स्यमानाया: । 'दिवः' स्वर्गस्य । "श्रियः' लक्ष्म्याः । किल: निश्चये । 'नासीरकेतनानि' सैन्यस्य अग्रयानध्वजाः इव । 'वितीर्णानि' विशालानि । 'देवदृष्यवितानानि' देवदूष्यचन्द्रोदयाः । 'चन्दरवा' इति भाषायाम् । 'विरेजिरे' राजन्ते स्म ॥ ९१ ॥
घृताची-मेनका-रम्भाः, प्राप्तमन्दारमालिकाः । साक्षात् तत्र स्थिता यन्त्र-पुत्रिका इव रेजिरे ॥ ९२ ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥१६६॥
Page #255
--------------------------------------------------------------------------
________________
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'प्राप्तमन्दारमालिकाः' प्राप्ताः मन्दारमाला कल्पवृक्षमालाः याभि: ताः । 'साक्षात्' प्रत्यक्षम् । 'घृताची-मेनकारम्भाः' अप्सरो-विशेषाः । 'तत्र' मार्गे 'स्थिताः इव' अवतीर्णाः इव । 'यन्त्रपुत्रिका:' यन्त्रैः भ्राम्यन्त्यः पुत्रिका: शालभञ्जिकाः । 'रेजिरे' शोभन्ते स्म ॥ ९२ ॥
तयाऽदृशोभयाऽतीत्य, पद्ययेव पुराऽर्णवम् । सौधं पोतमिवायासीत्, हेलया राजकुञ्जरः ॥ ९३ ॥
'तया पद्यया इव' सेतुरूपमार्गेण इव । 'अदृशोभया' आपणभूषया । 'पुरार्णवं' नगर समुद्रम् । 'अतीत्य' उल्लङ्घ्य 'राजकुञ्जरः' नृपश्रेष्ठः श्रेणिकः । पक्षे-गजराजः । 'पोतमिव' प्रवहणमिव । हस्तिपक्षे दशवर्षीयहस्तिनमिव । 'सौधं' प्रासादम्। 'हेलया' लीलया । 'आयासीत्' आगतः ॥ ९३ ॥
पुरतो राजतस्तम्भा, महानीलदलावली । राजावर्तदला शातकुम्भस्तम्भा च दक्षिणात् ॥ ९४ ॥ उत्तरेण मणिस्तम्भा, कुरुविन्दकपल्लवा । पूर्वाप्राक्पश्चिमाम्भोधि-प्रहितप्राभृतप्रभा ॥ ९५ ॥ प्रवेशे ददृशे तस्य भूभृता तोरणत्रयी । तत्त्वत्रयीव भव्येन, जैनधर्मस्य भास्वतः ॥ ९६ ॥
'भव्येन' भव्यजीवेन । 'भास्वतः' सूर्यसमस्य तेजस्विनः' 'जैनधर्मस्य' अर्हद्धर्मस्य । 'तत्त्वत्रयी इव' देवगुरु-धर्मरूपतत्त्वत्रयीव 'तोरणत्रिक' बहिवारत्रिकम् 'बहिरं तु तोरणम्' इति हैम्याम् । 'तस्य' सौधस्य । 'प्रवेशे' : अन्तर्गमने। 'भूभृता' राज्ञा । 'ददृशे' दृश्यते स्म ॥ ९६ ॥ कथम्भूता सा ? 'पुरतः' अग्रतः । 'राजतस्तम्भा' रजतघटितस्तम्भा । 'महानीलदलावली' नीलमणिपर्णश्रेणि: । दक्षिणाच्च । 'राजावर्त्तदला' वैराटरत्नपर्णा । 'शातकुम्भस्तम्भा' सुवर्णस्तम्भा ॥ ९४ ॥ 'उत्तरेण' उत्तरदिग्विभागेन । 'मणिस्तम्भा' रत्नस्तम्भा, 'कुरुविन्दकपल्लवा'
828282828282828282828282828282828482
॥१६७॥
Page #256
--------------------------------------------------------------------------
________________
श्री शालिभद्र महाकाव्यम्
हिङ्गुलकिसलया । 'पूर्वाप्राक्पश्चिमाम्भोधिप्रहितप्राभृतप्रभा' पूर्वाप्राक्पश्चिमाम्भोधिषु पूर्वदक्षिणपश्चिमसागरेषु प्रहिता प्रेषिता प्राभृतरूपा उपहाररूपा प्रभा कान्तिः यया सा । त्रिसमुद्रं यावत् प्रभामयी तोरणत्रयी इत्यर्थः ॥ ९४ ॥ ९५ ॥ ९६ ॥ निशि शीतांशुशीतांशुप्रभवामृतपूरितात् । पाञ्चालीकरचन्द्राश्मक रकादाचमन् शुचिः ॥ ९७ ॥ वैडूर्यगोमुखं मुक्तास्वस्तिकं स्फाटिकाङ्गणम् । प्रविवेश विशामीशः कृतकौतुकमङ्गलः ॥ ९८ ॥ 'निशि' रात्रौ । 'शीतांशुशीतांशुप्रभवामृतपूरितात्' चन्द्रशीतकिरणोद्भूतपीयूषपूरितात् । 'पाञ्चालीकरचन्द्राश्मकरकात् ' सालभञ्जीहस्तचन्द्रकांतघटितवार्धान्याः । 'वार्धान्यां तु गलन्त्यालुः कर्करी करकः' इति हैम्याम् । 'आचमन्' पिबन् । अमृतमिति शेषः ॥ ९७ ॥ 'कृतकौतुकमङ्गलः ' कृतं कौतुकमङ्गलं यस्य सः । 'विशामीशः' राजा । 'वैडूर्यगोमुखं' वैडूर्यरत्ननिर्मितं गोमुखं-गोमुखाकृतिः तत्र । 'गोमुखमुपले पनेऽपि स्यात्' इत्यनेकार्थ: । 'मुक्तास्वस्तिकं' मुक्तामयानि स्वस्तिकानि यत्र तत् । 'स्फाटिकाङ्गणं' स्फटिकनिर्मितं अङ्गणं अजिरम् । 'प्रविवेश' प्रविशति स्म ॥ ९८ ॥
पिण्डस्थमिव सौन्दर्य, पदस्थमिव वैभवम् । कौतुकं किल रूपस्थं, रूपातीतं दिवोऽपि हि ॥ ९९ ॥ प्रधानं चतुराधानध्यानसन्धानसाधनम् । ज्योतिर्मयं यदाभाति, महोदयनिबन्धनम् ॥ १०० ॥
कीदृशं तदङ्गणमिति दर्शयन्नाह 'पिण्डस्थमिव' देहस्थमिव । 'सौन्दर्यं' सुन्दरता । 'पदस्थमिव' स्थानस्थितमिव । 'वैभवं' सम्पत्तिः । 'रूपस्थं' मूर्तिमत् । किलः निश्चये । 'कौतुकं' कुतुहलम् । 'दिवोऽपि हि स्वर्गादपि हि । 'रूपातीतं देवलोकरूपातिक्रान्तम् । 'प्रधानं' मुख्यम् । 'तुराधानध्यान-सन्धानसाधनं चतुराणां दक्षाणां
आधानध्यानसन्धाने-अवधानध्यानसन्धाने साधनं कारणम् । ध्यानपक्षे- पिण्डस्थादिचतुष्प्रकारं ध्यानसन्धिहेतुम् । 'यत्'
KER
चतुर्थः
प्रक्रम:
।। १६८ ।।
Page #257
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
अङ्गणम् । 'ज्योतिर्मयं प्रकाशमयम् । पक्षे आत्मज्योतिर्मयम् । 'महोदयनिबन्धनं' महाऽभ्युदयकारणम् । पक्षेमोक्षकारणम् । महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् इति हैम्याम् । 'आभाति' शोभते ॥ ९९ ॥ १०० ॥ किमिदं कीदृशं चाग्रे भावीति नृपतेर्मतिः । बाढं मूढा नवोढेव, तत्राभूत् प्रौढनायके ॥ १०१ ॥ इदं किम् ? ‘अग्रे' पुरतश्च । 'कीदृशं' किरूपम् । 'भावि' भविष्यति । इति 'प्रौढनायके'- प्रौढपत्यौ । 'नवोढेव' नव-परिणीतवधूरिव । 'नृपतेः' श्रेणिकस्य । 'मति:' बुद्धिः । 'तत्र' अङ्गणे । 'मूढा' मुग्धा । 'अभूत्' जाता ॥ १०१ ॥ क्वापि खस्फटिकाबद्धमध्यसिद्धजलभ्रमा । परितो नीलरत्नालीकूलकन्दलकालिमा ॥ १०२ ॥
दूरं दूरान्तरस्थाऽपि, जगज्जीवनधर्मतः । यद्भूर्वेदोक्तहिंसेव, विदग्धानपि वञ्चयेत् ॥ १०३ ॥ (युग्मम् ) 'क्वापि' कुत्रचित् स्थाने । 'खस्फटिकाबद्धजलभ्रमा' खस्फटिकैः सूर्यकान्तचन्द्रकान्तमणिभिः, 'सूर्यकान्तचन्द्रकान्तौ द्वौ अपि खस्फटिकाख्यौ' इति हैमीटीकायाम्, आबद्ध मध्यभागे सिद्धजलभ्रमा गङ्गाजलभ्रमा सिद्धो वा जलभ्रमो यत्र सा । 'परितः' नीलरत्नालीकूलकन्दलकालिमा' इन्द्रनील - रत्नश्रेणिमये कूले तीरे कन्दलैः नवप्रवालैः कालिमा-श्यामता यत्र । ‘जगज्जीवनधर्मतः' जगतां जीवनरूपं जलं तद्धर्मतः तत्स्वभावतः । पक्षे अहिंसामूलधर्मतः । 'दूरं दूरान्तरस्थापि' अतिदूराऽपि । 'यद्भूः' या भूमिः । वेदोक्तहिंसा इव । 'विदग्धानपि' पण्डितानपि । वञ्चयेत् । यथा पण्डिताः वेदे हिंसाप्रतिपादनं दृष्टवा हिंसारता: भूत्वा आत्मानं वञ्चयन्ति तथा अजलाऽपि सूर्यकान्तादिमणिभिः सजला सा भूमिः दृश्यते । अतः पण्डिताः अपि तत्र वञ्च्यन्ते इति भावः ॥ १०२ ॥ १०३ ॥
शातकुम्भस्तम्भशोभं, वर्यवज्राङ्कभित्तिवत् । दिव्योल्लोचं देवपुष्पैः, कृतपुष्पगृहावलि ॥ १०४ ॥
KUR
चतुर्थः
प्रक्रमः
।। १६९ ।।
Page #258
--------------------------------------------------------------------------
________________
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तमसा न समाक्रान्तं, घण्टाकारेन्दुसूर्यवत् । महीयोमहसां गेहं, यन्महेन्द्रविमानवत् ॥ १०५ ॥ किं हेमाचलमारोहा-म्याहोस्विदस्मि रोहणम् । नन्दनं वा वनं यामि, त्रिदिवं वा विशाम्यहम् ॥ १०६ ॥ एवं विकल्पसङ्कल्पकल्पनाऽनल्पतल्पगः । मध्यमध्यास्त सौधस्य, तस्याऽसौ वसुधाधवः ॥ १०७ ॥
'शातकुम्भस्तम्भशोभं' शातकुम्भस्तम्भानां सुवर्णस्तम्भानां शोभा यत्र तत् । 'वर्यवज्राङ्कभित्तिवत्' उत्तमवज्ररत्न(अङ्करत्न)भित्तिसहितम् । 'दिव्योल्लोचं' दिव्यचन्द्रोदयम् । 'देवपुष्पैः' अमरदत्तकुसुमैः । 'कृतपुष्पगृहावलि' कृता पुष्पगृहाणां आवलिः श्रेणि: यस्मिन् तत् ॥ १०४ ॥ 'घण्टाकारेन्दुसूर्यवत्' घण्टाकारौ सूर्यचन्द्रौ यत्र स्त: तत्सहितम् । 'तमसा' अन्धकारेण । 'न समाक्रान्तं' न ग्रस्तम् । 'यद्' गेहम् । 'महेन्द्रविमानवत्' देवराजविमानवत् । 'महीयोमहसां' बृहत्तेजसाम् । 'गेहं' निकेतनम् ।। १०५ ॥ किम् हेमाचलं मेरुम् । आरोहामि ? 'आहोस्वित्' उत । 'रोहणं' रोहणगिरिम् 'अस्मि' आरोहमाणोऽस्मि 'नन्दनं वा वन' देववनं वा । 'यामि' गच्छामि 'त्रिदिवं वा' स्वर्ग वा अहं विशामि ? ॥ १०६ ॥ एवम् । 'विकल्पसङ्कल्पकल्पनाऽनल्पतल्पगः' विकल्पसङ्कल्पानां या कल्पना तद्रूप: अनल्पतल्प:-महाशय्या तस्मिन् गतः । तस्य सौधस्य-प्रासादस्य । 'मध्यं' मध्यभागम् । 'असौ वसुधाधवः' श्रेणिकभूपः । 'अध्यास्त'-आजगाम ॥ १०४ ॥ १०५ ॥ १०६ ॥ १०७ ॥
उत्कण्ठां विस्मयं भ्रान्ति, निश्चयं प्रमदं मदम् । निर्वेदं नृपतिविन्दन्, भावसङ्करमाप सः ॥ १०८ ॥
'उत्कण्ठां' औत्सुक्यम्, अने किम् ? इत्थम्भूतम् । 'विस्मयं' आश्चर्यम्, एवं कदापि न दृष्टम् । 'भ्रान्ति' भ्रमम्, जलं स्थलं वा इदम् ? स्वप्नं सत्यं वा ? 'निश्चयं' निर्णयम्, शालिसौध एवायम् । 'प्रमर्द' हर्षम्, धन्योऽहं यद्राज्ये एवंविधः
satasa8RSR88RSONASRSASASASRSASASNA
॥१७०॥
Page #259
--------------------------------------------------------------------------
________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ऋद्धिमान् शालिभद्रः वसति । 'मदं' गर्व-गौरवम्, मद्राज्ये इत्थम्भूता सम्पत्ति:? 'निर्वेद' मत्पावें नैवंविधं किमपि इत्येवंरूपं निर्वेदम् । 'विन्दन्' प्राप्नुवन् । 'सः नृपतिः' श्रेणिकनृपः । 'भावसकर' विचारमिश्रताम् । 'आप' प्राप्तः ॥ १०८ ॥
अतीत्य भूमिं त्रितयीं, पुरुषार्थत्रयीमिव । भुवं चतुर्थी मोक्षार्थप्रवृत्तिमिव संश्रितः ॥ १०९ ॥ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानां समुच्चयम् । चतुष्कावसरं राजा, योगीवाङ्गीचकार सः ॥ ११० ॥
'पुरुषार्थत्रयीमिव' धर्मार्थकामरूपामिव । 'त्रितयी भूमि' भूमित्रयम् । 'अतीत्य' उल्लङ्घ्य । 'मोक्षार्थप्रवृत्तिमिव' मोक्षपुरुषार्थप्रवर्तनमिव । 'चतुर्थी भुवं' तुर्यां भूमिम् । 'संश्रितः' प्राप्त: ॥ १०९ ॥ सः राजा योगी इव । 'मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानां' चतुर्णां भावानाम् । 'समुच्चयं' समूहरूपम् । 'चतुष्कावसरं' यस्योपरि सिंहासनं स्थाप्यते तत् (भाषायां- 'चौकी') 'अङ्गीचकार' स्वीकृतवान् ॥ ११० ॥
सौवर्णपूर्णकलशे, मणिमणिकमण्डिते । नानारत्नलसत्पात्रे, महानीलमयूरके ॥ १११ ॥ तत्र मारकताऽमत्रस्फारोदारयवारके । रत्नसिंहासने राजा, सभायां समभाजयत् ॥ ११२ ॥
'मणिमणिकमण्डिते' रत्नमाणिक्यभूषिते । 'सौवर्णपूर्णकलशे' सौवर्णाः कनकमयाः पूर्णकलशा: पूर्णकुम्भाः यत्र | तस्मिन् । 'नानारत्नलसत्पात्रे' नानारत्नैः विविधरत्नैः लसन्ति शोभायमानानि पात्राणि यत्र तस्मिन् । 'महानीलमयूरके' महानीलनिर्मितौ इन्द्रनीलनिर्मितौ सिंहासनस्य द्विपार्वे मयूरौ कलापिनौ यस्मिन् ॥ १११ ॥ तत्र सभायां-पर्षदि । 'मारकताऽमत्रस्फारोदारयवारके' मारकताऽमत्रे मरकतमयभाजने स्फारा:-विशाला: उदाराः उत्तमाः यवारका:-यवगोधूमादीनां
828282828282828282828282828282828482
॥१७१॥
Page #260
--------------------------------------------------------------------------
________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
स्तम्बाः ('ज्वारा' इति भाषायाम्) यत्र तस्मिन् । 'रत्नसिंहासने' रत्ननिर्मिते सिंहासने । 'राजा' श्रेणिकः । 'समभाजयत्' शालिमालिङ्गनादिनाऽऽनन्दनार्थं उपविष्टः ॥ १११ ॥ ११२ ॥
चित्राऽभिसङ्गता सद्यो, राजयोगचिकीरथ । सोमस्य सविधे सूनोभद्रा तिथिरिवाययौ ॥ ११३ ॥
अथ 'चित्राऽभिसङ्गता' आश्चर्यान्विता । भद्रातिथिपक्षे-चित्रानक्षत्रयुक्ता । 'राजयोगचिकी:' श्रेणिकराजसंयोगेच्छुका । पक्षे-राजयोगकरणेच्छुका । 'भद्रा तिथि: इव' ज्योति:शास्त्रप्रसिद्धा भद्रातिथि: तद्वत् । 'भद्रा' शालिमाता । 'सोमस्य' सूनोः' चन्द्रतुल्यस्य सौम्यस्य वा पुत्रस्य । पक्षे-चन्द्रपुत्रस्य बुधस्य । 'सविधे' समीपे । 'सद्यः' सपदि । 'आययौ' आगता । चित्रानक्षत्र-भद्रातिथि-मीलने किल राजयोगः भवतीति ज्योतिर्विदः ॥ ११३ ॥
तं प्राह सद्गुणश्रेणे ! श्रृणु श्रेणिकमागतम् । विचक्षण ! क्षणादेत्य, दृशा सम्भावय स्वयम् ॥ ११४ ।।
'तं' शालिभद्रम् । 'प्राह' भद्रा वदति । 'सद्गणश्रेणे' सद्गुणानां श्रेणिः आवलिः यस्मिन् सः तत्ससम्बोधने। 'श्रृणु' आकर्णय । 'विचक्षण' हे विज्ञ ! | 'स्वयं' आत्मना । 'क्षणात्' मनाग् । 'एत्य' आगत्य । आगतं श्रेणिकम् । 'दृशा सम्भावय' विलोकय ।। ११४ ॥
स जगादाऽथ सोद्वेगं, वेगादेतत् क्रयाणकम् । परीक्ष्य तोलयित्वा च, युक्तमूल्येन गृह्यताम् ॥ ११५ ।।
अथ । 'सः' शालिभद्रः । 'सोद्वेगं' उद्धेगपूर्वकम् । 'वेगात्' रभसा । 'जगाद' उवाच । 'एतत्' श्रेणिकाख्यम्। 'क्रयाणकम्' पण्यम् । 'परीक्ष्य' परीक्षां विधाय । 'तोलयित्वा च' तुलायां तोलयित्वा च । 'युक्तमूल्येन' उचितवस्नेन । 'गृह्यतां' आदीयताम् । किमत्र मां पृच्छसि ? यदुक्तम्
satasa8RSR88RSONASRSASASASRSASASNA
॥ १७२॥
Page #261
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
Terr
"कृत्वा महर्घं' यदिवाऽमहर्षं क्रयाणकं श्रेणिकनामधेयम् । यथायथं मातरिदं गृहाण, प्रमाणमम्बैव किमत्र पृच्छा ? ।। ११५ ॥ माता रोमाञ्चिता दध्यौ, स्त्रीषु धन्याहमेकिका । यस्या एवंविधः पश्य, लीलागर्भेश्वरः सुतः ॥ ११६ ॥
'रोमाञ्चिता' पुलकिता । 'माता' भद्रा । 'दध्यौ' चिन्तयति स्म । 'स्त्रीषु' महिलासु । अहं एकिका - एका । 'धन्या' प्रशस्या अस्मि । यस्याः एवंविधः श्रेणिकमपि क्रयाणकं मन्यते एवंरूप: । 'लीलागर्भेश्वरः' लीलया गर्भाद् एव ईश्वरः श्रीमान् । 'सुतः तनयोऽस्ति । 'पश्य' विलोकय रे जीव ! इति स्वं प्रति सम्बोधनम् ॥ ११६ ॥
चिन्तयित्वेति साऽवादी - दनादीनवमात्मजम् । भूचक्रेऽयं ननु स्वामी, न क्रेयं वस्तु किञ्चन ॥ ११७ ॥ इति चिन्तयित्वा - विचार्य 'अनादीनवं' निर्दोषम् । 'दोषे त्वादीनवाश्रवौ' इति हैम्याम् । 'आत्मजं' पुत्रम् । 'सा' भद्रा 'अवादीत्' अवोचत् । 'अयं' श्रेणिकः । ननुः विरोधवचनार्थः । 'भूचक्रे' पृथ्वीमण्डले । 'स्वामी' नाथ: न पुनः किञ्चन । 'क्रेयं' - ग्राह्यम् । 'वस्तु' - अर्थजातम् ॥ ११७ ॥
स्वामीति शब्देन शालिभद्रस्य व्यथा
ज्योत्स्नयेव दिनेशस्य, करस्थसरसीरुहम् । वृष्ट्येव ब्रह्मणो हंसः, श्रृणिसूच्येव दिग्गजः ॥ ११८ ॥ जन्मनः पूर्वमस्पृष्टः, तयाऽसौ स्वामिवार्तया । सर्वतः सुकुमारश्रीर्यतिधर्म इवाव्यथि ।। ११९ ॥
'दिनेशस्य' सूर्यस्य । 'ज्योत्स्नया इव' प्रकाशेन इव । 'करस्थसरसीरुहं' हस्तस्थितकमलं पीड्यते । 'वृष्ट्या इव' मेघवर्षणेन इव । 'ब्रह्मण:' विधे: । 'हंस' वाहनरूपः मराल । 'श्रृणिसूच्या इव' श्रृणि:- अङ्कुशः स एव सूची
328
चतुर्थः
प्रक्रम:
॥ १७३ ॥
Page #262
--------------------------------------------------------------------------
________________
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
SASASASA 8282828282828282828282828282
तया। 'दिग्गजः' दिङ्नागः ॥ ११८ ॥ 'तया' भद्रोक्तया । 'स्वामिवार्तया' श्रेणिक: स्वामी अस्ति इति वार्तया । 'जन्मनः' आरभ्य इति शेष: । 'पूर्व' प्रथमम् । 'अस्पृष्टः' अनाश्लिष्टः । 'सर्वतः' अभितः । 'सुकुमारश्री:' सुकोमलदेहशोभः । 'असौ' शालिभद्रः । 'यतिधर्मः इव' साधुधर्मः इव । 'अव्यथि' व्यथां प्राप्तः । तथा साधुधर्मः (साधूनां धर्मः यस्मिन् सः साधुः) स्वामिवार्तया 'हे साधो ? अहं तव स्वामी' इति वार्तया व्यथते तथा शालिभद्रः अव्यथीत्यर्थः ॥ ११९ ॥
श्रुतिः स्वामीति सन्ताप-माततानैक पद्यपि । चित्रं शतपदीवास्य, कर्णजाहाऽवगाहिनी ॥ १२० ॥
'कर्णजाहाऽवगाहिनी' कर्णमूलावगाहिनी । 'शतपदी इव' पदानां शब्दात्मकपदानां शतमस्या: शतपदी तद्वत् । विरोधपरिहारे-कर्णजलौका: इव । 'अस्य' शालिभद्रस्य । 'स्वामी' इति । 'एकपदी अपि' एकं 'स्वामी' इति पदं यस्याः साऽपि । 'श्रुतिः' श्रवणम् । 'सन्तापं' चिन्तातापम् । 'आततान' चकार । इति चित्रं-आश्चर्यम् । अयं भाव:- | शतपदी (कर्णजलौकाः, अपमानकारकशब्दात्मकपदानां शतं वा) कर्णं गच्छती सती व्यथां उत्पादयति, किन्तु शालिभद्रकर्णे एकपदी (स्वामीति श्रुतिः) अपि व्यथां उदपादयदिति अत्राश्चर्यम् ॥ १२० ॥
दध्यौ धीरः पराक्रान्तो, भव एव पराभवः । यन्ममापि समानांह्रिपाणिः प्राणी परः प्रभुः ॥ १२१ ॥
'पराक्रान्तः' 'परेण' राज्ञा 'आक्रान्तः' अधरीकृत: । 'धीरः' धैर्यवान् शालिः । 'दध्यौ' चिन्तयामास । 'भवः' संसारः । एवः अवधारणे । 'पराभवः' पराजयस्थानम् । 'यत्' यस्मात् । 'मम समानांहिपाणिः' मम समानौ अंहिपाणी पादहस्तौ यस्य सः । 'परः' अन्यः । प्राणी अपि । 'प्रभः' स्वामी भवति ॥ १२१ ।।
satasa8RSR88RSONASRSASASASRSASASNA
॥ १७४॥
Page #263
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
ग्रहेषु द्वादशात्मायं, सहस्त्रकरशोभया । शेषराजश्च सर्वेषु, सहस्रफणसङ्ख्यया ॥ १२२ ॥
सहस्त्राक्षतया स्वर्गि-वर्गे च किल वासवः । राजायतां नितान्तेन विशेषावयवाधिकः ॥ १२३ ॥ 'ग्रहेषु' चन्द्रादिग्रहेषु । 'सहस्रकरशोभया' सहस्रकिरणश्रिया । अयं द्वादशात्मा सूर्य: । 'द्वादशात्मानो रूपाणि अस्य द्वादशात्मा । ‘द्वादश ह्यादित्या इति रूढिः' इति हैमीटीकायाम् । ग्रहेषु सूर्यस्य गणना लौकिकापेक्षया मन्तव्या । विशेषावयवाधिकः राजायताम् । 'सर्पेषु' नागलोकषु। 'सहस्रफणसङ्ख्यया' फणासहस्रेण । 'शेषराज : ' वासुकिसर्पराज: । राजायताम् ॥ १२२ ॥ 'स्वर्गिवर्गे' देववृन्दे । चः समुच्चये । 'सहस्त्राक्षतया' अक्षिसहस्रेण । किलः निश्चये । 'वासव:' इन्द्रः । 'विशेषावयवाधिकः ' अन्येभ्यः विशेषावयवैः अधिक: उत्कृष्टः । 'नितान्तेन' स्पष्टतया । 'राजायतां राजा भवतु । १२३ ॥
संसारसरसीवारिबुद्बुदाकारधारिणः । बुधैरस्य कथङ्कारं, पार्थिवत्वं समर्थ्यते ? ॥ १२४ ॥
किन्तु । 'संसारसरसीवारिबुद्बुदाकारधारिणः ' संसारसरसीवारिणि भवजलाशयस्य वारिणि जले बुद्बुदाकारधारिणः बुद्बुदवत् चञ्चलजीवितस्य । 'अस्य' श्रेणिकस्य । 'पार्थिवत्वं' राजत्वम् । पक्षे - पृथ्वीत्वम् । 'बुधैः' विद्वद्भिः । कथं समर्थ्यते ? कथ्यते ? अयं भावः - पृथ्वीजन्याः दृषदः कियत्कालस्थायिनः किन्तु बुद्बुदास्तु जन्मानन्तरमेव विनाशिन:, तथा देवादिकाः जगत्यां कियत्कालस्थायिनः तेषां प्रधानता भवतु, किन्तु अल्पायुषां मानवानां कथं प्रधानत्वम् ? इति शालिचिन्तनम् ॥ १२४ ॥
परायत्तपरीभोगां, चञ्चलां चञ्चलस्थितिम् । वारवेश्याङ्गनादेश्यां, धिगिमामसतीं श्रियम् ॥ १२५ ॥ 'परायत्तपरीभोगां' परायत्तः पराधीनः परीभोगः यस्याः ताम् । चञ्चलां' चपलाम् । चञ्चलस्थिति' चञ्चला
TRERERY
GREDER
चतुर्थः
प्रक्रमः
।। १७५ ।।
Page #264
--------------------------------------------------------------------------
________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
SASApsa 8282828282828282828282828282
स्थितिः अवस्थितिः यस्याः ताम् । 'वारवेश्याङ्गनादेश्यां' वाराङ्गना वेश्याङ्गना तया समानाम् । 'असती' कुलटाम् । 'श्रियं' लक्ष्मीम्। धिगस्तु ॥ १२५ ॥
परकाव्यैः कवित्वं यद्, गर्वो याचितभूषणैः । या च याचनया तृप्तिस्तदेतन्मूर्खलक्षणम् ॥ १२६ ॥
यत् परकाव्यैः-अन्यरचितकविताभिः । 'कवित्वं' कवित्वाभिमानः । 'याचितभूषणैः' परेभ्यः मार्गितमण्डनैः । 'गर्वः' मदः । या च पुनः । याचनया याञ्चया 'तृप्तिः' तर्पणम् । तदेतत् । 'मूर्खलक्षणं' मूढचिह्नम् ॥ १२६ ॥
सति त्रिभुवनीनाथे, श्रीवीरे स्वपदप्रदे । चतुरङ्गनृपेणेव, किमनेन शिखण्डिना ॥ १२७ ॥
'त्रिभुवनीनाथे' त्रिलोकस्वामिनि । 'स्वपदप्रदे' निजप्रभुत्वपददायिनि । 'श्रीवीरे' श्रीवर्धमानस्वामिनि । 'सति' विद्यमाने। 'चतुरङ्गनृपेण इव' द्यूतभूपेन इव । 'शिखण्डिना' निष्फलेन । 'अनेन' श्रेणिकेन । किम् ? यथा द्यूतक्रीडायां कल्पितो राजा भवति । तथैवायं श्रेणिकोऽपि कल्पित एव राजेति शालि-विचारणा ॥ १२७ ।।
पुण्याधिक्येन चेन्नाथः, पुण्ये साध्ये स्वयं पुनः । अन्योऽपि हि मम स्वामी, जीवन्निति सहेत कः? ॥१२८ ॥
'चेत्' यदि । 'पुण्याधिक्येन' पुण्यस्य अधिकतया। 'नाथः' कश्चित् स्वामी । तर्हि । स्वयं' आत्मना । 'पुण्ये' सुकृते । 'साध्ये' करणीये । अन्योऽपि हि मम स्वामी नाथः इति । 'जीवन' प्राणान् धारयन् । 'कः' जनः । 'सहेत' क्षमेत ? ॥ १२८ ॥
भोज्यैरिव पराधीनस्ताम्बूलैरपरार्पितैः । पुष्पैर्वा देवनिर्माल्यैरेभिर्भोगैरलं मम ॥ १२९ ॥
'पराधीनः' अस्वाधीनैः । 'भौज्यैः' भोजनैः वा । अपरार्पितैः अन्यदत्तैः । 'ताम्बूलैः' मुखवासैः । देवनिर्माल्यैः इव देवेभ्यः देवमूर्तिभ्यः अपनीतैः निर्माल्यैः इव । वा विकल्पे । एभिः भोगैः-संसारसुखैः । मम 'अलं' पर्याप्तम् ।। १२९ ॥
82828282828282828282828282828282828
॥१७६ ॥
Page #265
--------------------------------------------------------------------------
________________
चतुर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
कलिङ्गेशस्य वैराग्यं, किं पनवृषभाश्रितम् । राजकुञ्जरमारूढं, शाले: सन्नद्धयोधवत् ॥ १३० ॥
'कलिङ्गेशस्य' कलिङ्गदेशाधिपस्य करगण्डुनृपस्य । 'वैराग्यं' विरक्तिः किं पनवृषभाश्रितं-शक्तिहीन बलीवारूढम् ? वृद्धवृषभं दृष्ट्वा खलु सविरक्तः । यदुक्तम्-श्वेतं सुजातं सुविभक्त श्रृङ्ग, गोष्ठाङ्गणे वीक्ष्य वृषं जरार्तम् । ऋद्धिं त्वऋद्धि प्रसमीक्ष्य बोधात्, कलिङ्गराजर्षिरवाप धर्मम् । 'शालेः' शालिभद्रस्य । 'पुनः' परन्तु । 'संनद्धयोधवत्' कवचितवीरवत् । 'राजकुञ्जरं' श्रेणिकराजवरम् । वृषभप्रतिपक्षे गजवरम् । 'आरूढं' अधिष्ठितम् ॥ १३० ॥
इन्द्रं पतितमालोक्य, पाञ्चालेशो व्यरज्यत । अयं तु नृपमुन्निद्र-प्रमोदामोदमुच्छ्रितम् ॥ १३१ ॥
'पाञ्चालेशः' पाञ्चालदेशाधिपतिः द्विमुखो राजा । पतितं' स्रस्तम् । इन्द्रं' इन्द्रध्वजम् । 'आलोक्य' दृष्टवा । 'व्यरज्यत' विरक्तो जातः । 'तु' किन्तु । 'अयं' शालिभद्रः । 'उन्निद्रप्रमोदामोदं' उन्निद्रः प्रफुल्ल: प्रमोदः आनन्दः तस्य आमोदः सुगन्धः यस्मिन् तम् । 'उच्छ्रितं' उच्चम् । उत्थितमित्यपि पाठः । 'नृपं' श्रेणिकभूपम् । आलोक्य ॥ १३१ ॥
नमेलयमार्गेण, वैराग्यं सङ्गतं मितम् । शालिभद्रस्य तु सदा, राजमार्गेण सङ्गतम् ॥ १३२ ॥
'नमः' नमिराजर्षे: । 'वलयमार्गेण' राजीनां कङ्कण-ध्वनिद्वारा । मार्गपक्षे-वलयवत् वक्रमार्गेण । 'मितं' ध्वनिजातत्वात् परिमितम् । 'वैराग्य' विरक्तिः । 'संङ्गतम्' सम्यक् प्राप्तम् । शालिभद्रस्य तु सदा-नित्यम् । 'राजमार्गेण' श्रेणिकनृपद्वारा। वलयमार्गप्रतिपक्षे राजवर्त्मना । 'सङ्गतं' प्राप्तम् ॥ १३२ ।।
नग्गतेश्चुतमासाद्य, संवेगः कोकिलः किल । मत्तोऽभूद् भूधरं प्राप्य, नृसिंहस्यास्य सिंहवत् ॥ १३३ ॥ 'नग्गतेः' नग्गतिनृपस्य । 'संवेगः' वैराग्यम् । 'कोकिलः' कोकिलतुल्यः । किलः निश्चये । 'चूतं' आम्रतरुम् ।
satasa8RSR88RSONASRSASASASRSASASNA
॥ १७७॥
Page #266
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
'आसाद्य' प्राप्य । 'मत्तः' दीप्तः । अभूत् । 'अस्य नरसिंहस्य' नरशार्दूलस्य शालिभद्रस्य । संवेगः पुनः । सिंहवत् । 'भूधरं' नृपम् । सिंहपक्षे-पर्वतम् । प्राप्य मत्तोऽभूत् । यथा सिंहः स्वप्रतिध्वनिं श्रुत्वा शौर्येण मत्तो भवति तथा शालिरपि भूधरं श्रेणिकं प्राप्य दीप्तवैराग्योऽभूत् ॥ १३३ ॥
उपरोधारत्परं मातुः, स मेने राजदर्शनम् । शुद्धसम्यक्त्वधारीव, मिथ्यादर्शनमप्रियम् ॥ १३४ ॥
'परं परन्तु । 'शुद्धसम्यक्त्वधारी' निर्मलसम्यग्दर्शनभूत् । 'मिथ्यादर्शनमिव' मिथ्यात्विनमिव। 'राजदर्शनं' श्रेणिकविलोकनम् । 'सः' शालि: । 'मातुः ' भद्रामातुः । 'उपरोधात्' आग्रहात् । 'मेने' मनुते स्म । न स्वेच्छातः । यथा शद्धसम्यक्त्वी मात्रादिगुर्वादीनामभियोगादेव मिथ्यात्विनं विलोकते तथा शालिरपि मातुराग्रहादेव राजानं विलोकते इत्यर्थः ॥ १३४ ॥
शालिभद्र श्रेणिकयोः मेलनम्
सप्तमादथ भूभागाद्-गीतध्वनिरिव स्वरात् । जगदानन्दकन्दस्तं, तूर्णं तूर्यमुपेयिवान् ॥ १३५ ॥
'गीतध्वनिः इव' सङ्गीतनादः इव । 'जगदानन्दकन्दः' विश्वप्रमोदमूलं शालिभद्रः । 'सप्तमात् स्वरादिव' षड्जादिसप्तस्वरमध्यात् निषधनामकात् सप्तमस्वरादिव सप्तमात् भूभागात् । 'तूर्णं' क्षिप्रम् । 'तं' श्रेणिकाश्रितम् । 'तूर्यं' चतुर्थं भूभागम् । चतुर्थार्थे तुर्यशब्दे 'तूर्यशब्दोऽपि शब्दकोषे दृश्यते । गीतध्वनिपक्षे मध्यमनामकं चतुर्थस्वरम् । स्वरनामानि चेमानि-‘षड्ज-ऋषभ-गान्धाराः मध्यमः पञ्चमस्तथा । धैवतो निषधः सप्त तन्त्रीकण्ठोद्भवाः स्वराः ॥ १ ॥ 'उपेयिवान्' उपगतः ॥ १३५ ॥
कान्ताभिः परितो विद्या-धरीभिरिव राजितम् । राजा स्मर-महादुर्ग - शालं शालिमलोकयत् ॥ १३६ ॥
चतुर्थः
प्रक्रम:
।। १७८ ।।
Page #267
--------------------------------------------------------------------------
________________
चतुर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'परितः' अभितः । 'विद्याधरीभिरिव' विद्याधरपत्नीभिरिख । 'कान्ताभिः' प्रेयसीभिः । 'राजितं' शोभितं परिवृतमित्यर्थः । 'स्मरमहादुर्गशालं' स्मरस्य कामस्य महादुर्गशालं महादुर्गवप्रम् । 'शालिं' शालिभद्रम् । 'राजा' श्रेणिकः । 'अलोकयत्' दृष्टवान् ॥ १३६ ॥
रूपश्रीपर्वते तत्र, पुण्यज्योतिर्विलोकनात् । राज्ञा कार्पटिकेनेव, मेने निर्मलताऽऽत्मनः ॥ १३७ ॥
'रूपश्रीपर्वते' रूपलक्ष्मीणां पर्वते समूहे । कार्पटिकपक्षे-श्रीपर्वते । 'तत्र' शालिभद्रे । 'पुण्यज्योतिर्विलोकनात्' पवित्रकान्तिदर्शनात् । पक्षे-ज्योतिर्दर्शनात् । 'कार्पटिकेनेव' तथाविधपरिव्राजकेन इव । 'राज्ञा' श्रेणिकेन । 'आत्मनः' स्वस्य । 'निर्मलता' शुद्धि: । 'मेने' मतवान् । श्रीपर्वते विशाखान्तदिनत्रयेषु ज्योति: स्वयं यः कार्पटिक: पश्यति स हत्यादिदोषरहितः स्यादिति प्रसिद्धिः ॥ १३७ ॥
अथ सान्तः पुरः शालिभद्रः शालिभरादिव । श्रीश्रेणिकक्षितीशाय, विनीतो विनति व्यधात् ॥ १३८ ॥
अथ । 'शालिभरादिव' शालिपाकभरादिव । 'विनीतः' विनम्रः । 'सान्तःपुरः' अन्त:पुर-सहित: शालिभद्रः । 'श्रीश्रेणिकक्षितीशाय' 'श्रीश्रेणिकपृथ्वीपालाय । 'विनति' विशेषेण नर्ति प्रणामम् । 'व्यधात्' अकरोत् ॥ १३८ ॥
तं घनं नेत्रविश्राम-स्थानमद्भुतमुन्नतम् । आलिङ्ग्य भूभृदुत्सङ्ग-रङ्गे रङ्गान्यवीविशत् ॥ १३९ ॥
'अद्भुतं' आश्चर्यकारकम् । 'उन्नतं' उच्चम् । 'नेत्रविश्रामस्थानं' नयनविश्रान्तिस्थानम् । 'तं' शालिम् । 'घन' अत्यर्थम् । पक्षे-मेघम् । 'आलिङ्ग्य' 'भूभृत्' राजा । धनपक्षे-पर्वतः । 'रङ्गात्' आनन्दात् । 'उत्सङ्गरङ्गे' अङ्कभागे । पक्षे-उपरिभागे । 'न्यवीविशत्' अस्थापयत् ॥ १३९ ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥ १७९ ॥
Page #268
--------------------------------------------------------------------------
________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
परमानन्दमानन्द, तत्सम्बन्धान्महीधरः । व्यलीयत च तत्तापाद, गलदश्रुजलः परः ॥ १४० ॥
'तत्सम्बन्धात्' शालिभद्रसङ्गात् मेघसङ्गाच्च । 'महीधरः' 'राजा । पक्षे-पर्वतः । 'परमानन्दं परमप्रमोदम् । 'आनन्द' प्राप, 'अन्द्' धातोः परोक्षरूपमिदम् । 'पर:' शालिभद्रः घनश्च । 'तत्तापात्' श्रेणिकाङ्गतापात् । पर्वतपक्षे-पर्वततापात् । 'गलदश्रुजलपर:' स्रवद्बाष्पसलिलः । पक्षे-स्रवज्जलः । 'व्यलीयत' द्रुतवान् । पक्षे-ववर्ष ॥ १४० ॥
भद्राऽऽह देव ! दिव्यस्रग्-वस्त्राहारविलेपनैः । सुहितोऽयं नरश्वास-व्यासै र्दोदूयतेतराम् ॥ १४१ ॥ कुराज्यं जननिश्वासैः, परश्वासैर्यथा सुखम् । जीवितं श्वसनीश्वासै-रूज़श्वासैर्यथा वपुः ॥ १४२ ॥
यथा । 'जननिश्वासैः' प्रजान्त:करणपीडारूपैः । 'कुराज्यं' कुत्सितनृपराज्यम् । यथा । 'परश्वासैः' परनि:श्वासैः । 'सुखं' लोकानां धनादिसुखम् । 'श्वसनीश्वासैः' फूत्कारकारिसर्पविशेषश्वासैः । यथा । 'जीवितं' जीवनम् । 'ऊर्ध्वश्वासैः' अन्तसमये जायमानैः । यथा । 'वपुः' शरीरम् ॥ १४२ ॥ तथा । 'देव' हे राजन् ! । 'दिव्यत्रग्वस्त्राहारविलेपनैः' देवदत्तमालावसनाशनाङ्गरागैः । 'सुहितः' तृप्तः । 'अयं' शालिभद्रः । 'नरश्वासव्यासैः' मानवश्वासविस्तरैः । न्यासैरित्यपि पाठः । 'दोदूयतेतरां' अत्यन्तं दुःखितो भवति । इति भद्रा आह-वदति ॥ १४१ ॥ १४२ ॥
पिताऽस्य सवधूकस्य, देवभूयमितो यतः । दिव्यभोगश्रियं दत्ते, कल्पद्रुरिव युग्मिनाम् ॥ १४३ ॥
'यतः' यस्मात् । 'देवभूयं' देवत्वम् । 'इत:' गतः । 'पिता' गोभद्रदेवः । 'अस्य सवधूकस्य' सभार्यस्य शालिभद्रस्य । 'दिव्यभोगश्रियं' दिव्यविलासलक्ष्मीम् । 'दत्ते' यच्छति । 'युग्मिनां' युगलिकानाम् । 'कल्पद्रुः' कल्पवृक्षः । 'इव' यथा। दिव्यभोगश्रियं दत्ते ॥ १४३ ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥ १८०॥
Page #269
--------------------------------------------------------------------------
________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
स्वकरात्तदयं देव ! सदयं राजकुञ्जर । मुच्यतां कमलाकेलि-पात्रं कमलकोमलः ॥ १४४ ॥
'तत्' तस्मात् । 'राजकुञ्जर' हे नृपश्रेष्ठ ! । पक्षे-गजराज ! । 'देव' हे पूज्य ! । 'कमलाकेलिपात्रं' लक्ष्मीक्रीडाभाजनम् । कमलकोमलः' कमलं पद्मं तद्वत् कोमलः सुकुमारः । 'अयं' शालिः । 'स्व-करात्' निजहस्तात् । गजपक्षे-स्वशुण्डादण्डात् । 'सदयं' सकरुणम् । 'मुच्यतां' त्यज्यताम् ॥ १४४ ।।
तेन पुण्येन मुक्तोऽगात् स शिवं सप्तमं क्षणम् । कलत्रैः ससुखैः सिद्ध-गुणैात्रिंशता सह ॥ १४५ ॥
'ससुखैः' सुखसहितैः । ससखैरिति वा पाठ: । 'द्वात्रिंशता सिद्धगुणैः' सिद्धा गुणा येषां तैः कलत्रैः । मोक्षपक्षे-सिद्धानां मुक्तात्मनां गुणैः । 'इगतीसाए सिद्धाइगुणेहिं' इति श्रमणसूत्रपाठात् ३१ सिद्धगुणा: ते च अत्र 'ससुखैः'
इति विशेषणात् ससुखा: मन्तव्याः । अत: ३१ सिद्धगुणाः + १ सुखम् = ३२ जाताः । 'कलत्रेण' प्रियाभिः । | 'सह सार्धम् । 'तेन पुण्येन' पवित्रेण श्रेणिकेन । पक्षे-पुण्यकर्मणा । 'मुक्तः' त्यक्तः । 'सः' शालिभद्रः । पक्षे
कर्ममुक्त: जीव: । 'क्षणं' क्षणात् । पक्षे-समयान्तरमस्पृश्य । 'सप्तमं' सप्तमभूभागम् । पक्षे-सप्तमं राज्यम् । 'शिवं' कल्याणरूपम्। पक्षे-मोक्षम् । 'अगात्' जगाम ॥ १४५ ॥
सूनुर्धर्म इव स्वामिन् !, स्वागमेन प्रतिष्ठितः । स्वानुभूतेविभूति मे, विद्यामिव पवित्रय ॥ १४६ ॥
'स्वामिन्' हे राजन् ! । 'स्वागमेन' निजागमनेन । धर्मपक्षे-सुसिद्धान्तेन । 'धर्मः इव' अर्हद्धर्मः इव । 'सूनुः' मम पुत्रः । 'प्रतिष्ठितः' प्रतिष्ठावान् कृतः । पक्षे-स्थापितः । अथ । 'स्वानुभूतेः' दर्शनपूर्वकात् स्वानुभवात् । पक्षेआत्मानुभवात् । 'विद्यामिव' ज्ञानमिव । 'मे' मम । 'विभूति' सम्पत्तिम् । 'पवित्रय' पवित्रां कुरु ॥ १४६ ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥१८१॥
Page #270
--------------------------------------------------------------------------
________________
श्री
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
एवमुच्चवचोवीचिपूरैरप्युत्सुकं नृपम् । भद्रा भद्रानदीवाऽथ, वेगाऽऽवेगादचिस्खलत् ॥ १४७ ॥
अथ । 'भद्रानदी इव' भद्रा इति नाम धारिणी नदी इव । 'भद्रा' शालिमाता । 'एवं' उपर्युक्तप्रकारेण । 'उच्चवचोवीचिपूरैः' उच्छ्रितवचनतरङ्गपूवैः । 'उत्सुकमपि' विभूतिदर्शने उत्कण्ठितमपि । 'नृपं' राजानम् । 'वेगावेगात्' वेगस्य हर्ष-वेगस्य आवेगात्-आवेशात् । 'अचिस्खलत्' स्खलयति स्म ॥ १४७ ॥
लक्षपाकैस्ततस्तैलैः, परिणाममनोहरैः । दर्शनानन्दनैः कर्ण-प्रीणनैर्वचनैरिव ॥ १४८ ॥ अङ्गमर्दाः क्षमाभर्तुरङ्गोपाङ्गविदो व्यधुः । संवाहना गणस्येव, गीतार्थास्तां चतुर्विधाम् ॥ १४९ ॥
'ततः' तत्पश्चात् । 'अङ्गोपाङ्गविदः' शरीराङ्गलिप्रमुखानि अङ्गोपाङ्गानि तेषां विदः-विज्ञाः । गीतार्थपक्षे-अङ्गानि आचाराङ्गादीनि, उपाङ्गानि-औपपातिकादीनि तद्विज्ञाः । 'गीतार्थाः इव' जैनतत्त्वभावित-हृदया: उत्सर्गापवादविदः गीतार्थाः झ्व । गणस्य 'गच्छस्य' । 'चतुर्विधां' अस्थिमांसत्वग्रोमभेदैश्चतुर्धा । पक्षे-अशनपानवस्त्रपात्र-रूपाम् । 'अङ्गमर्दाः' देहमर्दनकरा: । 'क्षमाभर्तुः' राज्ञः । 'संवाहनां' अङ्गमर्दनाम् । पक्षे-निर्वहणाम् । 'लक्षपाकैः तैलैः' लक्षौषधपाकेन निर्वृत्तैः तैलैः । 'व्यधुः' कुर्वन्ति स्म । कथम्भूतैः लक्षपाकतैलैः ? 'कर्णप्रीणनवचनैरिव' श्रुतिरम्यवचोभिरिख । 'दर्शनानन्दैः' दर्शनं आनन्दरूपं येषां तैः । 'परिणाममनोहरैः' फलमधुरैः ॥ १४८ ॥ १४९ ॥
स्नानीयगन्धचूर्णेना-पनिन्यस्तैलसम्भ्रमम् । परमार्थोपदेशेन, ते पूर्वमिव संस्तवम् ॥ १५० ॥
'परमार्थोपदेशेन' तत्त्वोपदेशेन । 'पूर्वं संस्तवमिव' पूर्व-कालीनं परिचयमिव । 'ते' अङ्गमर्दकाः । पक्षेगीतार्थमुनयः । 'स्नानीय-गन्धचूर्णेन' स्नानार्हगन्धवासेन । “तैलसम्भ्रमं' तैलसंसर्गम् । 'अपनिन्युः' मर्माजुः ।। १५० ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥१८२॥
Page #271
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERERE
भृङ्गारैर्यमुना- गङ्गा-रूपैर्द्धिधा त्रिधा जलैः । स्नानपीठे मणिस्वर्ण-मये ते तमसिस्त्रपन् ॥ १५१ ॥
'मणिस्वर्णमये' रत्नकनकमये । 'स्नानपीठे' मज्जनासने । 'भृङ्गारैः ' कलशैः । 'द्विधा' द्विप्रकारेण । 'यमुनागङ्गारूपैः' कालिन्दीजाह्नवीरूपैः । 'त्रिधा' पुष्पोदक- गन्धोदक-शुद्धोदक-भेदैः । जलैः । 'ते' अङ्गमर्दकाः । 'तं' राजानम् । 'असिस्नपन्' स्त्रापयन्ति स्म ॥ १५१ ॥
श्रेणिकस्य मुद्रा कूपे पतिता
तदाऽभिषुण्वतस्तस्य मुद्रा कूपेऽपतद्रयात् । वनिता दुर्विनीतेव, कोपाटोपवशंवदा ।। १५२ ॥
'तदा' तस्मिन्नवसरे। 'कोपाटोपवशंवदा' रोषावेशवशीभूता। 'दुर्विनीता वनिता इव' कुलटा स्त्री इव । 'अभिषुण्वतः ' स्नानं कुर्वतः । ‘तस्य' राज्ञ: । 'मुद्रा' हस्ताङ्गुल्या ऊर्मिका। 'कूपे' अवटे। 'रयात्' वेगात् । 'अपतत्' पतिता ॥ १५२ ॥
गलितेनाङ्गुलीयेन, जाङ्गुलीयपदेन वा । सुवर्णातिशयाढ्येन, नरेन्द्रः प्राप जिह्यताम् ॥ १५३ ॥
'सुवर्णातिशयाढ्येन' कनकाऽऽधिक्याऽऽढ्येन । जाङ्गलीयपक्षे-सुवर्णै: प्रधानाक्षरैः, आढ्येन । 'गलितेन' पतितेन । पक्षे-स्मृतिभ्रष्टेन विस्मृतेन । 'जाङ्गुलीय-पदेन वा' जाङ्गुलीयविद्यापदेन इव । अत्र 'वा' इवार्थे । 'नरेन्द्रः' श्रेणिकनृपः । पक्षे- गारुडिकः । नरेन्द्रशब्दः गारुडिकार्थोऽपि वर्तते । 'जिह्यतां' विषादं प्राप ।। १५३ ॥
तपस्विनमिवालोक्य, मुद्राभ्रंशादनीदृशम् । विशामीशं दिदेशाथ, दासीं भद्रा विनिद्रधीः ॥ १५४ ॥ अथ । 'मुद्राभ्रंशात्' ऊर्मिकापातात् । 'अनीदृशं' अनित्थम्भूतम् अस्वस्थमित्यर्थः । 'तपस्विनमिव' वराकमिव ।
KER
चतुर्थः
प्रक्रमः
।। १८३ ॥
Page #272
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERER
'विशामीशं' राजानम् । 'आलोक्य' दृष्ट्वा । 'विनिद्रधीः' विनिद्रा अप्रमत्ता धीः मतिः यस्याः सा । दिदेश - आदिशति स्म ॥ १५४ ॥
भद्रा । दासीं
तदाऽऽज्ञया तया तोये, प्रयोगादपकर्षिते । मुद्रारत्नमयत्नेन, भूपः कूपान्तरैक्षत ॥ १५५ ॥ ‘तदाज्ञया' भद्रादेशेन । ‘तया' दास्या । 'प्रयोगात्' यन्त्रप्रयोगात् । 'तोये' कूपस्थे जले । 'अपकर्षिते' अपनीते बहिष्कृते । ‘भूपः' राजा श्रेणिक: । 'कूपान्तः' कूपमध्ये । 'मुद्रारत्नं' अङ्गुलीयम् । 'अयत्नेन' प्रयासं विना । ' ऐक्षत' पश्यति स्म ॥ १५५ ॥
ग्राम्यं पौरेषु सूरेषु, भीरुं धनिषु निर्धनम् । मूर्ख सुधीषु तन्मेने, भूषणेषु गतप्रभम् ॥ १५६ ॥
'पौरेषु' नागरिकेषु । 'ग्राम्यं' ग्रामीणम् । 'सूरेषु भीरुं' वीरेषु कातरम् । 'धनिषु निर्धनं' श्रीमत्सु दरिद्रम् । 'सुधीषु मूर्ख' विद्वत्सु मूर्खम् । तद्वत् । 'भूषणेषु' कूपस्थेषु अलङ्कारेषु । 'तत्' अङ्गुलीयकम् । 'गतप्रभं' कान्तिहीनम् । 'मेने' मन्यते स्म ॥ १५६ ॥
आसीन्महीधरे लीना, या कान्तिजलवाहिनी । सोर्मिका नोर्मिकाष्ठाम- प्याऽऽपालङ्कारसागरे ॥ १५७ ॥ 'महीधरे' राज्ञि । पक्षे पर्वते । 'लीना' स्थिता। या 'कान्तिजलवाहिनी' कान्तिरसमयी नदी । आसीत् । 'सा ऊर्मिका' अङ्गुलीयकम् । ‘अलङ्कारसागरे' भूषणसमुद्रे । 'ऊर्मिकाष्ठामपि' कल्लोलकक्षामपि । 'न आप' न प्राप्ता ॥ १५७ ॥
दासीं प्राह महीपालः, किमयं भूषणोच्चयः । साऽवदद्देव ! सद्भूतं श्रूयतां भुवनाद्भुतम् ॥ १५८ ॥ 'महीपालः पृथ्वीशः श्रेणिकः । दासीं प्राह- पृच्छति । किं कथम् । अयं भूषणोच्चयः अलङ्कार-समूहः ?
R&R
चतुर्थः
प्रक्रमः
।। १८४ ॥
Page #273
--------------------------------------------------------------------------
________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'सा' दासी । अवदत् । 'देव' हे राजन् ! । 'भुवनाद्भुतं' भुवने जगति अद्भुतं आश्चर्यरूपम् । 'सद्भूतं' सत्यम् । 'श्रूयतां' निशम्यताम् ॥ १५८ ।।
देवा दासा दशास्यस्य, श्रीरामस्यार्णवः स्थलम् । नलस्येव रविः सूदो, याचकः श्रीपतिर्बलेः ॥ १५९ ॥ एवं नृदेवदेवेषु, देवदेवेषु दुर्घटम् । कल्याणमपि निर्माल्य-मेतन्नेतर्ममेशितुः ॥ १६० ॥
'दशास्यस्य' रावणस्य । 'देवाः' सुराः । 'दासाः' सेवकाः । श्रीरामस्य । अर्णवः' समुद्रम् । 'स्थलं' स्थलसमोऽभूत् । नलस्य इव रविः सूर्यः 'सूदः' सूपकारः । 'बलेः' बलिराजस्य । 'श्रीपतिः' विष्णुः । 'याचकः' मार्गणः ॥ १५९ ॥ एवं 'नृदेव-देवेषु' नरपुङ्गवमुख्येषु चक्रिषु । 'देवदेवेषु' इन्द्रेषु अपि । 'दुर्घटं' दुःशकम् । 'नेतः' हे स्वामिन् ! मम ईशितु:स्वामिनः । 'कल्याणमपि' सुवर्णमपि । 'निर्माल्यं' उपभोगाऽयोग्यं व्यर्थं भवति इति श्रेणिकं प्रति दासी-वचनम् ॥ १६० ॥
न माल्यमपि निर्माल्यं, स्वर्गिणां किं पुनर्वसु ? । विधूय सवधूकेन, यदनेन विमुच्यते ॥ १६१ ॥ यदेतत्सवधूकस्य, जनकेनोपनीयते । तत् पनीपत्यते कूपेऽपमानादिव भूषणम् ॥ १६२ ॥
'स्वर्गिणां' देवानाम् । 'माल्यमपि' स्रगपि । 'न निर्माल्यं न उपभोगाऽयोग्यं भवति । किं पुन: वसु-द्रव्यम् ? यद् 'अनेन' शालिभद्रेण । 'सवधूकेन' सभार्येण । 'विधूय' निष्कास्य । 'विमुच्यते' परिहीयते ॥ १६१ ॥ यत् एतत् । 'सवधूकस्य' सपत्नीकस्य शालिभद्रस्य । 'जनकेन' गोभद्र-देवेन । 'उपनीयते' प्रेष्यते । 'तत्' तस्मात् । 'अपमानादिव' मानभङ्गादिव । 'भूषणं' अलङ्कारजातम् । 'कृपे' अवटे । 'पनीपत्यते' भृशं पतति । अहं गोभद्रदेवदत्तोऽस्मि । ममैवंविधः अपमान: ? इति निर्वेदात् अलङ्कारः कूपे पतति इति भावः ॥ १६२ ॥
828282828282828282828282828282828482
॥ १८५ ॥
Page #274
--------------------------------------------------------------------------
________________
चतुर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
शालेः परिमलैरेवं, राज्ञोऽभूदाशितम्भवः । अलमन्येन केनापीति मन्ये स शिरोऽधुनोत् ॥ १६३ ॥
एवम् । 'शालेः' शालिभद्रस्य । पक्षे-शालिपाकस्य । 'परिमलैः' सुगन्धिपदाथैः मर्दनं विभूतिदर्शनं इत्यादिकैः परिमलरूपैः । शालिपाकपक्षे-सुगन्धैः । 'राज्ञः' श्रेणिकस्य । 'आशितम्भवः' तृप्तिः । 'अभूत्' जाता । 'अन्येन' परेण। 'केनाऽपि' विभूत्यादिना । पक्षे-मिष्टान्नादिकेन । 'अलं' कृतम् । इति कथयितुमिव । 'सः' राजा । 'शिरः' मस्तकम् । 'अधुनोत्' अकम्पयत् । इत्यहं मन्ये । धुनोति एव शिर: तृप्तः जनः अधिकाहार-ग्रहणवेलायाम् । अत्र राज्ञः शिर: कम्पः वस्तुतः आश्चर्येण जातः ॥ १६३ ॥
सुधी वल्लभः शाले-र्भोगसूत्रं महार्थयुक् । वर्णाढ्यमश्रुतं पूर्वं, व्याचिख्यासुरचिन्तयत् ॥ १६४ ॥
'शालेः' शालिभद्रस्य । 'भोगसूत्रं' भोगविलासम् । पण्डितपक्षे-सिद्धान्तम् । 'व्याचिख्यासुः' कथनेच्छु: । पक्षेव्याख्यानं कर्तुकामः । 'सुधीः' निर्मलमतिः । पक्षे-विद्वान् । 'भूवल्लभः' राजा । 'अचिन्तयत् विचारयामास । कथम्भूतं. सूत्रम् ? 'महार्थयुक्' महान् अर्थः-द्रव्यं तेन युक्तम् । पक्षे-महता अर्थेन युक्तम् । 'वर्णाढ्यं' वर्णैः रूपैः वर्णिकाभिः वा आढ्यम् । पक्षे-अक्षराढ्यम् । 'पूर्वं' प्राक् । 'अश्रुतं' अनाकणितम् ॥ १६४ ।।
अस्य पृथ्वीधरेभ्योऽपि, पुण्यं मेरुरिवोच्चकैः । मामय॑श्रियौ यस्यो-पत्यकाऽधित्यकाश्रये ॥ १६५ ॥
'अस्य' शालिभद्रस्य । 'पृथ्वीधरेभ्योऽपि' नृपेभ्योऽपि । मेरुपक्षे-पर्वतेभ्योऽपि । मेरुः इव । 'उच्चकैः पुण्यं' उन्नतं सुकृतमस्ति । 'यस्य' पुण्यमेरोः । 'उपत्यकाऽधित्यकाश्रये' अधोभागे उपरितनभूभागे च । 'अधित्यको भूमि: स्यादधोभूमिरुपत्यका' इति हैम्याम् । 'मामवंश्रियौ' मनुष्यदेवलक्ष्म्यौ स्त: । मेरोरधस्तनभागे मनुष्यश्रीरस्ति, तत्र
satasa8RSR88RSONASRSASASASRSASASNA
॥ १८६॥
Page #275
--------------------------------------------------------------------------
________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
युगलिकादिमानवानां वासात् । उपरितनभागे च देवश्री: तत्र देवानामागमनात् निवासाच्च । एवं शालिरपि माऽमर्त्यश्रीभोक्ता अस्ति इत्यर्थः ॥ १६५ ॥
वयं हयप्रियाः स्थानभ्रष्टा यद्दलनादिकम् । सहामः सर्वशस्येषु, परं शालिन खण्ड्यते ॥ १६६ ॥
वयम् । 'हयप्रियाः' हयाः अश्वा: प्रियाः येषां ते राजानः । धान्यपक्षे यवाः । 'यवो हयप्रियः' इति हैम्याम् । ॐ 'यत्' यस्मात् । 'स्थानभ्रष्टाः' राज्यरक्षार्थं इतस्तत: भ्रमणात् स्थानभ्रष्टाः । 'दलनादिकं' राज्यनाशादिकम् । पक्षे-दलनम्। 'सहामः' तितिक्षामहे । 'परं' परन्तु । 'सर्वशस्येषु' सर्वप्रशस्येषु पुरुषेषु । पक्षे-समस्तधान्येषु । 'शालिः' शालिभद्रः । पक्षे-शालिव्रीहिः । 'न खण्ड्यते' न भ्रश्यते । पक्षे-न खण्ड्यते । सहन्ते हि स्थानभ्रष्टाः राजानः यवादिधान्यानि च दलनापमानादिकम् । किन्तु शालिभद्रः शालिव्रीहिर्वा न खण्ड्यते क्वापि ॥ १६६ ॥
नालीकं शालिरेवायं, शस्यश्रीणां शिरोमणिः । यस्य राजशुकाः पुण्य-कणेभ्यः स्पृहयन्त्यहो ॥ १६७॥
'न अलीकं' न असत्यम् । 'शस्यश्रीणां' प्रशस्यलक्ष्मीणाम् । धान्यपक्षे धान्यलक्ष्मीणाम् । 'शिरोमणिः' मुख्यः । 'अयं शालि: एव' शालिभद्रः एव । पक्षे-शालिव्रीहिः एव । यस्य । 'पुण्यकणेभ्यः' पुण्यांशेभ्यः । पक्षे-पवित्रधान्येभ्यः । 'राजशकाः' राजानः । पक्षे-शुकवराः । अहो आश्चर्ये । 'स्पृहयन्ति' इच्छन्ति ।। १६७ ।।
तस्मादकस्मादस्माकमपि शालिविलोकनात् । जज्ञे कृतार्थता मन्ये, जिनमूर्तेरिवेक्षणात् ॥ १६८ ॥
'तस्मात्' तत्कारणात् । 'अकस्मात्' पूर्वमचिन्तनात् । अस्माकमपि । 'जिनमूर्तेः' ईक्षणात् इव' अर्हत्प्रतिमदर्शनादिव। 'शालिविलोकनात्' शालिभद्रदर्शनात् । 'कृतार्थता' कृतकृत्यता । 'जज्ञे' जाता । इति मन्ये ॥ १६८ ॥
828282828282828282828282828282828482
॥१८७॥
Page #276
--------------------------------------------------------------------------
________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अथैवं विस्मितं भद्रा, कल्पद्रुमफलैः कलैः । आहारैरमृतस्येवा-ध्याहारै देवनिर्मितैः ॥ १६९ ॥ वह्निपाकैधूमपाकैः, सूर्यपाकैर्द्विपाकिमैः । चित्रीयमाणं क्षोणीशं, ग्राम्यमारववत् पुरे ॥ १७० ॥ दिव्यैर्नव्यैरलङ्कारैर्माल्यैर्गोशीर्षचन्दनैः । वासोभिः सपरीवारं, सादरं समतूतुषत् ॥ १७१ ॥ (विशेषकम् )
अथ । एवं' विभूतिदर्शनेन । 'विस्मितं' आश्चर्ययुक्तं नृपम् । भद्रा । कलैः' मधुरैः । 'कल्पद्रुमफलैः' सुरतरुफलैः । 'अमृतस्य इव' सुधाया: इवा 'अध्याहारैः' क्षेपैः । 'आहारैः' देवनिर्मितैः भोजनैः ॥ १६९ ॥ 'वह्निपाकैः' वह्निना पच्यन्ते इति वह्निपाकैः । 'धूमपाकैः' धूमैः पच्यन्ते इति धूमपाकैः । 'सूर्यपाकैः' सूर्येण पच्यन्ते इति सूर्यपाकैः । 'द्विपाकिमैः' वह्नि-सूर्यातप-पाचितैः द्विपाकिमैः । 'पुरे' नगरे । 'ग्राम्यमारववत्' ग्राम्य: ग्रामीण: मारव: मरु देशीयजन: तद्वत् । 'क्षोणीशं' नृपम् । 'चित्रीयमाणं' आश्चर्यमनुभवन्तम् ॥ १७० ।। 'दिव्यैः' परमैः । 'नव्यैः' नवीनैः । 'अलङ्कारः' भूषणैः । 'गोशीर्षचन्दनैः' हरिचन्दनैः । 'वासोभिः' वस्त्रैः । 'सपरीवारं' परिवारसहितं नृपम् । 'सादरं' आदरपूर्वकम् । 'समतूतुषत्' तोषयामास ॥ १७१ ॥
श्रेणिकस्य स्वस्थाने गमनम्तुङ्गरङ्गरचना तरङ्गिणीपूरगौरवतरत्तरान्तरः । प्रांशुमाशु मगधक्षितिपतिः, सौधशैलशिखराग्रमग्रहीत् ॥ १७२ ॥
'तुङ्गरङ्गरचना-तरङ्गिणी-पूरगौरव-तरत्तरान्तरः' तुङ्गो योऽसौ रङ्गः हर्षः तस्य रचना सैव नदी तस्याः पूरः तस्य गौरवंगुरुत्वं तत्र 'तरत्तरं'-अतितरत् अन्तरं हृदयं यस्य सः । 'मगधक्षितिपतिः' मगधसम्राट् श्रेणिकः । 'आशु' शीघ्रम् । 'प्रांशुं'
828282828282828282828282828282828482
॥१८८॥
Page #277
--------------------------------------------------------------------------
________________
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
उन्नतम् । 'सौधशैलशिखराग्रं' प्रासादपर्वतशिखराग्रभागम् । 'अग्रहीत्' जग्राह । शालिभद्रप्रासादे हर्षनदीपूरे तरन् श्रेणिकः स्वसौधपर्वतं जग्राह । स्वप्रासादं प्रति गतः इत्यर्थः । रथोद्धतावृत्तमिदम् । 'रान्नराविह रथोद्धता लगौ' इति तल्लक्षणात् ।। १७२ ।।
सौख्यानामुषयेव भोगकलया, पाणौकृतं प्रौढया, बद्धं बाणनिभेन मोहविभुना, प्रेमाहिपाशैर्भृशम् । उल्लङ्घ्य स्मर-वह्नि-वप्र-वलयं, मानेन नागारिणा, शालिर्मोचयति स्म केशव इव, स्वेनानिरुद्धं मनः ॥ १७३ ॥
(शार्दूल) 'केशवः इव' विष्णुः इव । 'शालिः' शालिभद्रः । 'स्वेन' आत्मना । 'अनिरुद्धं' असंयतम् । विष्णुपक्षेअनिरुद्धनामकं कामपुत्रं विष्णुपौत्रम् । 'मनः' चेतः । 'मोचयति स्म' मुमोच । कथम्भूतं तत् ? 'सौख्यानां सुखानाम् । 'उषया' प्रात:कालरूपया भाजनभूतया । पक्षे-उषा अनिरूद्धभार्या तया । 'प्रौढया' उत्कृष्टया । पक्षे-प्रौढस्त्रिया । 'भोगकलया' सुखकलया । पक्षे-भोगमधुरया । 'पाणौकृतं' अङ्गीकृतम् । पक्षे-विवाहितम् । 'बाणनिभेन' बाणतुल्येन । पक्षे-बाणाभिधाऽसुरेण । 'मोहविभुना' मोहराजेन । 'प्रेमाहिपाशैः' स्नेहनागपाशैः । पक्षे-नागपाशैः । 'भृशं' अत्यन्तम् । 'बद्धं' निगडितम् । 'मानेन' गर्वेण । 'नागारिणा' सर्पशत्रुणा । 'गरुडेन' सौपर्णेयेन । 'स्मरवह्निवप्रवलयं' कामाग्निदुर्गमण्डलम्। 'उपय' अतिक्रम्य । पूर्व पातालराजस्य बाणासुरस्य उषया गृहीतपाणि नागपाशबद्धं बाणासुरेणैव कृतवह्निवप्रवलयं अनिरुद्ध प्रद्युम्नपुत्रं गरुडवाहनो माधवो मोचितवानिति पौराणिकाः ॥ १७३ ॥
श्रीशालिचरिते धर्म-कुमारसुधिया कृते । श्रीप्रद्युम्नधिया शुद्धे, चतुर्थः प्रक्रमोऽभवत् ॥ १७४ ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥ १८९॥
Page #278
--------------------------------------------------------------------------
________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
इति श्रीकच्छवागडदेशोद्धारकतपागच्छाचार्यश्रीविजयकनकसूरि-प्रशिष्याचार्य विजयकलापूर्णसूरिजी-शिष्य मुनिश्री कलाप्रभविजयजी (आ. विजय कलाप्रभसूरिजी)-शिष्य
मुनिश्री (पंन्यासश्री) मुक्तिचन्द्र विजयजी-शिष्य
मुनिश्री (पंन्यासश्री) मुनिचन्द्रविजयविरचितायां श्रीशालिभद्र महाकाव्यस्य सानुवादटीकायां चतुर्थः प्रक्रमोऽभवत् ।
8282828282828282828282828282828282
इति श्रीशालिभद्रकाव्ये श्रीश्रेणिकागमनवर्णनो नाम चतुर्थः प्रक्रमः ।।
82828282828282828282828282828282888
॥१९० ॥
Page #279
--------------------------------------------------------------------------
________________
॥ अथ पञ्चमः प्रक्रमः ॥
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
शालेः पुण्यकणश्रेणिः, किं गणेयाः कथञ्चन । इदमीयः परं मान-महिमा परिभाव्यताम् ॥ १ ॥
'शालेः' शालिभद्रस्य । धान्यपक्षे-शालिव्रीहे: । 'पुण्यकणश्रेणिः' पुण्यांशावली । पक्षे-पवित्रकणमाला । किं कथञ्चन। 'गणेयाः' गणयितुं शक्या: ? नैवेत्यर्थः । गयहृदयादयः ॥ (उणा-३७०) ॥ इति एये गणेयं निपात्यते । यद् वाचस्पति:-'गणनीयं तु गणेयम्' इति । 'परं' परन्तु । 'इदमीयः' अस्य अयम् इदमीयः । 'मान-महिमा' गौरखमहिमा । पक्षे-प्रमाणमहिमा । 'परिभाव्यतां' विचार्यताम् ॥ १ ॥
राजालोकात् किलोद्वेले, शालेर्वैराग्यसागरे । मामर्त्यश्रियौ गङ्गा-सिन्धू वैरस्यमीयतुः ॥ २ ॥
'राजालोकात्' श्रेणिकदर्शनात् । सागरपक्षे-चन्द्र-दर्शनात् । किलः निश्चये । 'उद्वेले' उच्चा: वेला: तरङ्गाः यस्मिन् तस्मिन् । 'शालेः' शालिभद्रस्य । वैराग्यसागरे। 'मामर्त्यश्रियौ' मनुष्यदेवलक्ष्म्यौ । 'गङ्गासिन्धू' तन्नाम्न्यौ नद्यौ । 'वैरस्य' क्षारतारूपां विरसताम् । 'ईयतुः' प्रापतुः ॥ २ ॥
महामात्रेण तेनाऽथ, मानोऽयं गन्धसिन्धुरः । वैराग्यरङ्गसिन्दूर-पूरैः श्रृङ्गारितो बभौ ॥ ३ ॥
अथ । 'महामात्रेण इव' हस्तिपकेन इव । 'तेन' शालिभद्रेण । 'अयं मानः गन्धसिन्धुरः' मानरूप: गन्धहस्ती। 'वैराग्यरङ्गसिन्दूरपूरैः' विरक्तिरङ्गसिन्दूर-प्रवाहैः । 'श्रृङ्गारितः' मण्डितः । 'बभौ' भाति स्म ॥ ३ ॥
ARRARAUAYA8A82828282828282888
॥१९१॥
Page #280
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
शालिभद्रस्य मन्त्रणाइन्द्रियेन्द्रेण मनसा, स विवेकबृहस्पतिः । आलुलोचे चतुष्कर्णं, मोहदैत्याभिषणने ॥ ४ ॥
'मोहदैत्याभिषणने' युद्धार्थं मोहासुराभिमुखगमने । सेनया सह वैरिणामभिमुखगमनं अभिषेणनम्'। 'विवेकबृहस्पतिः' योग्यायोग्यविभागे सुरगुरुसमः । 'सः' शालिभद्रः । 'इन्द्रियेन्द्रेण' इन्द्रियाणां इन्द्रेण नाथेन । पक्षे-देवेन्द्रेण । 'मनसा' चेतसा सह । 'चतुष्कर्ण' चतुष्कर्णा आलोचना किल द्वयोः पुरुषयोः भवति तयोः चत्वारः एव कर्णाः भवन्ति । अन्येन श्रुताऽऽलोचना विनश्यति । यदुक्तम् - 'षट्कर्णो भिद्यते मन्त्रः, चतुष्कर्णो न भिद्यते' । 'आलुलोचे' मन्त्रणां चकार ॥ ४ ॥
प्रातर्मङ्गलतूर्याणि, पौरैः साधारणान्यहो । प्रसादवित्तकैर्भोज्यं, तुरङ्गा मन्दुरानरैः ॥ ५ ॥ यामिकैः कलविद्वेश्च, प्रासादाः शिखराण्यपि । परं ममेति सत्तैव, राज्ञामपि सुखावहा ॥ ६ ॥ एवं स्थितेऽपि यद्यन्य-स्वामिना श्रीरधिष्ठिता । तदा दृगस्ति नीरोगा, तारैव पुनरावृता ॥ ७ ॥
'अहो' आश्चर्ये । 'प्रात:' प्रभाते । 'मङ्गलतूर्याणि' मङ्गलवादित्राणि । 'पौरः' नागरैः । 'साधारणानि' श्रोतुं सामान्यानि। 'प्रसादवित्तकैः' कृपापात्रैः । 'भोज्यं' अन्नं भोक्तुं साधारणम् । 'मन्दुरानरैः' अश्वशालापुरुषैः । 'तुरङ्गाः' | अश्वाः साधारणाः ॥ ५ ॥ 'यामिकैः' प्राहरिकैः । 'कलविङ्कः' चटकपक्षिभिः । चः समुच्चये । 'प्रासादाः' राजभवनानि । 'शिखराणि अपि' चन्द्रशालादीनि अपि साधारणानि । 'परं' परन्तु । 'मम इति सत्ता एव' अधिकार-भावना एव । राज्ञामपि सुखावहा भवति। मङ्गलतूर्याणि, मिष्टान्नभोजनम्, अश्वारोहणम्, प्रासादवसनम्, इत्यादिकानि साधारणजनाः अपि प्राप्नुवन्ति । अस्मिन्नर्थे राज्ञां का विशेषता ? किन्तु 'इदं सर्वं मम' इति ममताभावनैव राज्ञामपि सुखदा भवतीत्यर्थ:
satasa8RSR88RSONASRSASASASRSANASNA
॥१९२॥
Page #281
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
॥ ६ ॥ "एवं स्थितेऽपि' सर्वसाधारणे सुखे लब्धेऽपि । 'यदि' चेत् । 'अन्यस्वामिना' परनाथेन । 'श्रीः' लक्ष्मीः । 'अधिष्ठिता' आयत्तीकृता। तदा । 'दृग्' नयनम् । 'नीरोगा' रोगरहिता । अस्ति । किन्तु । 'तारा एव' कनीनिका एव । पुनः । 'आवृता' आच्छादिता अस्ति । किं तया दृशा यस्यास्तारैवोपहता स्यात् ? मुधैव सा दृगित्यर्थः ॥ ७ ॥
पुष्पमाला: पराघ्राता, नार्हन्ति मरुतां यथा । मनस्विनां परायत्ता, वित्ता अपि तथा श्रियः ॥ ८ ॥
'पराघ्राताः' 'परैः' अन्यैः 'आघ्राता:' घ्राणविषयीकृताः । 'पुष्पमाला:' कुसुमस्रजः । यथा । 'मरुतां' देवानाम् । 'न अर्हन्ति' न योग्याः भवन्ति । तथा । 'वित्ता अपि' विख्याताः अपि । 'श्रियः' लक्ष्म्यः । चेत् 'परायत्ताः' पराधीनाः सन्ति तर्हि । 'मनस्विनां' स्वाभिमानानां न अर्हन्ति ॥ ८ ॥
नृसिंहा न समीहन्ते, भक्ष्यं कक्षीकृतं परैः । स्वीकुर्वन्ति तु गोष्ठश्वास्तत्कृत्वा विग्रहाग्रहम् ॥ ९ ॥
'परैः' कक्षीकृतं' अन्यैः स्वीकृतम्। भक्ष्यं खाद्यं वस्तु । नृसिंहा' नरोत्तमाः सिंहाश्च । न समीहन्ते' नेच्छन्ति । गोष्ठश्वाः' स्वस्थानस्था: परद्वेषिणो जनाः, गोष्ठे श्वानः इव । 'स्वस्थानस्थ: पद्धेषी' इति हैम्याम् । पक्षे-गोष्ठे-गोस्थाने स्थिताः श्वानः । 'तु' किन्तु । 'तत्' भक्ष्यम् । 'विग्रहाग्रहं' विग्रहस्य युद्धस्य आग्रहम् । कृत्वा' विधाय ।। 'स्वीकुर्वन्ति' अङ्गीकुर्वन्ति ॥ ९॥
हेमाप्येकाहभुक्तं चे-निर्माल्यं परिकल्प्यते । ध्रुवं तदीश-निर्माल्य-मेवामूर्मम सम्पदः ॥ १० ॥
'एकाहभुक्तं' एकदिनप्रयुक्तम् । 'हेमाऽपि' सुवर्णमपि । 'चेत्' यदि । 'निर्माल्यं' भोक्तुमयोग्यम् । 'परिकल्प्यते' गण्यते । 'तत्' तस्मात् । 'ध्रुवं' निश्चितम् । अमूः मम । 'सम्पदः' विभूतयः । 'ईशनिर्माल्यमेव' श्रेणिकनृपनिर्माल्यं महादेवनिर्माल्यं चैव सन्ति ॥ १० ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥१९३॥
Page #282
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
नाहं तिष्ठापयिष्ये तत्, पुण्यकोशं विकाशिधीः । जिगीषुरिव विज्ञातै- गैरुभयचेतनैः ॥ ११ ॥
'तत्' तस्मात् । 'जिगीषुरिव' शत्रुजयेच्छुरिव । शालिभद्रो मोहशत्रुजिगीषुरेव । “विकाशिधीः' विकसितमतिः । अहम् । 'उभयचेतनैः' उभया मम मोहस्य चापि चेतना येषु तैः । जिगीषुपक्षे-शत्रुपक्ष-स्वपक्षोभयपुरुषैः इत्येवम् ।। 'विज्ञातैः' विदितैः । 'भोगैः' संसारसुखैः । 'पुण्यकोशं' सुकृतनिधिम् । पक्षे-पवित्रनिधिम् । 'न तिष्ठापयिष्ये' नाहं स्थापयितं समीहिष्ये । अत्र 'तिष्ठापयिषिष्ये' इतिरूपमचितं प्रतिभाति । नहि स्थापयति कोऽपि शत्रुजनपावें धननिधिम् । शालिपक्षेऽपि मोहशत्रुपक्षीयभोगपावें स्वपुण्यनिधि स्थापयितुं शालिभद्रो नेच्छति ॥ ११ ॥
यत्रान्तर्भूत्यतादुःखं, सुखच्छाया बहिष्पुनः । तैः स्वगैरप्यलं ताम्रसुवर्णाभरणप्रभैः ॥ १२ ॥
'यत्र' स्वर्गे । 'अन्तर्भूत्यतादुःखं' मध्ये सेवकत्वकष्टम् । बहिः पुन । 'सुखच्छाया' सुखभ्रान्तिः । 'तैः ताम्रसुवर्णाभरणप्रभैः' तामेऽपि-ताम्राभरणेऽपि सुवर्णाभरणानां प्रभा येषु तैः । 'स्वगैरपि अलं' देवलोकैरपि पर्याप्तम् ॥ १२ ॥
राजसर्पः प्रसरन्तं, यकं जेगिल्यतेऽनिशम् । धिगहो भोगिलोकं तं, सकर्णत्वनिराकृतम् ॥ १३ ॥
'यकं' यं भोगिलोकम् । पक्षे-नागलोकं पाताललोकम् । 'प्रसर्पन्तं' गच्छन्तम् । 'अनिशं' सदा । 'राजसर्पः' राजवरः । पक्षे-अजगरः । 'जेगिल्यते' भृशं गिलति । 'अहो' आश्चर्ये । 'तं सकर्णत्वनिराकृतं' दक्षत्वरहितम् । पक्षेकर्णरहितम्। सर्पस्य दृक्कर्णत्वात् । 'भोगिलोकं' विलासिजनम् । पक्षे-सर्पलोकम् । धिगस्तु ॥ १३ ॥
तं मन्त्रं साधयिष्यामि, सेविष्ये देवतां च ताम् । आनन्दो राजमान्द्येन, न बन्दीक्रियते यथा ॥ १४ ॥
ARRARAUAYA8A82828282828282888
॥१९४॥
Page #283
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तं मन्त्रं साधयिष्यामि-सिद्धं करिष्यामि । तां च देवतां-देवम् । अत्र देवात् तल् ७।२।१६२ ॥ इति स्वार्थे तल्प्रत्ययः । 'सेविष्ये' आराधयिष्यामि । यथा मम । 'आनन्दः' प्रमोदः । 'राजमान्द्येन' नृपमौर्येण । पक्षे-क्षयरोगेण । 'न बन्दीक्रियते' न कारागृहे क्षिप्यते ॥ १४ ॥
धर्मघोषसूरीणामागमनम्तदेव भव-भङ्गाय, मानसे सम्प्रधारिते । कल्याणमित्रमभ्येत्याकस्मात्तस्मै व्यजिज्ञपत् ॥ १५ ॥
तत् एवं उपर्युक्तविचारणया। 'भवभङ्गाय' संसारोच्छेदाय । 'सम्प्रधारिते' निर्णीते । 'मानसे' चेतसि सति । 'अकस्मात्' तत्कालम् । कल्याणमित्रं' कल्याणकारि-सुहृत् । अभ्येत्य' आगत्य । तस्मै' शालिभद्राय। 'व्यजिज्ञपत्' ज्ञापयति स्म ।। १५ ।।
श्रीधर्मजययात्रायां, मूर्तं मङ्गलमद्भुतम् । शङ्खघोष इवात्रागात्, धर्मघोषगणेश्वरः ॥ १६ ॥
'श्रीधर्मस्य' श्रीधर्मभूपस्य । 'जययात्रायां' विजयप्रयाणे । 'अद्भुतं' आश्चर्यरूपम् । 'मूर्त' मूर्तिमत् । 'मङ्गलं' शुभम् । 'शङ्खघोषः इव' कम्बुनादः इव । 'धर्मघोष गणेश्वरः' धर्मघोषनामा गणेश्वर: आचार्यः । 'अत्र' राजगृहनगरे। 'आगात्' आगतः ॥ १६ ॥
एकमुन्माथिता कामं, केकिकेकायितं परम् । जाते रसवतीपाके, प्रियातिथिसमागमः ॥ १७ ॥ ग्रामान्तरं प्रतिष्ठासोः, समर्था सार्थसङ्गतिः । प्रौढपोताधिरूढस्य, पवनस्यानुकूलता ॥ १८ ॥ यदयं मम धर्मेच्छोर्महेच्छगुरुसङ्गमः । भद्राऽङ्गभूस्तदा भद्राऽङ्गभूरेवमभावयत् ॥ १९ ॥
ARRARAUAYA8A82828282828282888
॥१९५॥
Page #284
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERER
'एकं' प्रथमं तावत् । 'कामं' अत्यर्थम् । 'उन्माथिता' कामाविष्टा बाला । 'परं' द्वितीयम् । 'केकिकेकायितं' मयूरध्वनिः अभवत् । 'रसवतीपाके जाते' भोजने सिद्धे । 'प्रियातिथिसमागमः ' प्रियस्य इष्टस्य अतिथेः समागमः आगमनम् ॥ १७ ॥ 'ग्रामान्तरं' अन्यग्रामम् । 'प्रतिष्ठासो: ' प्रस्थातुमिच्छुकस्य जनस्य । 'समर्था' क्षमा । 'सार्थसङ्गतिः' सार्थमीलनम्। 'प्रौढपोताधिरूढस्य' महाप्रवहणाधिरूढस्य । 'पवनस्य' वायोः । अनुकूलता ॥ १८ ॥ यत् । 'धर्मेच्छो:' धर्मस्य इच्छो: । मम । 'महेच्छगुरुसङ्गमः' उदारगुरुमीलनम् । अभवत् । 'एवं' उक्तप्रकारेण । 'भद्राङ्गभूः' कल्याणकारणस्थानम् । 'भद्राङ्गभू:' भद्रापुत्रः शालिभद्रः । अभावयत्' अचिन्तयत् ॥ १९ ॥
तुरङ्गमविमानेन, विमानेनेव रंहसा । विमानेनसमश्रीकः, स विमानेन चेतसा ॥ २० ॥
ज्ञान-दर्शन-चारित्र- दुग्ध - दध्याज्य काम्यया । धर्मघोषमिवाचार्य, धर्मघोषमुपस्थितः ॥ २१ ॥
'रंहसा' वेगेन । 'विमानेन इव' विमान तुल्येन । 'तुरङ्गमविमानेन' अश्ववाहनेन । 'विमानेनसमश्रीकः' विमानस्य इनः स्वामी इन्द्रः तस्य समा श्रीः यस्य सः । 'विमानेन' विगतो मानो यस्मात् तेन चेतसा' मनसा ॥ २० ॥ 'ज्ञान-दर्शन- चारित्र दुग्धदध्याज्यकाम्यया' ज्ञान- दर्शन - चारित्राणि एव क्रमशः दुग्धदधिघृतानि तेषां काम्यया वाञ्छया । 'धर्मघोषमिव' धर्मगोरसनिवासे घोषतुल्यं गोकुलतुल्यम् । 'घोषस्त्वाभीरपल्ली स्यात्' इति हैम्याम् । 'धर्मघोषं आचार्यं' घर्मघोषनामकं सूरिम् । 'उपस्थितः ' समीपं गतः ॥ २१ ॥
प्रणम्योपाविशद्दत्वा, विनयागस्त्यदक्षिणाम् । कल्याणदक्षिणां पुण्य-दक्षिणां त्रिः प्रदक्षिणाम् ॥ २२ ॥ 'प्रणम्य' प्रकर्षेण नत्वा । 'विनयागस्त्यदक्षिणां' विनयः एव अगस्त्यर्षिः तस्य निवासाय दक्षिणदिक्समानाम् ।
| CRERERED
पञ्चमः
प्रक्रमः
।। १९६ ।।
Page #285
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
अगस्त्यर्षेः दक्षिणदिग् निवासस्थानमिति पौराणिकाः । 'कल्याणदक्षिणां' कल्याणदात्रीम् । 'पुण्यदक्षिणां' पुण्यानुकूलाम् । 'त्रिः' त्रिवारम् । प्रदक्षिणाम् । 'दत्वा' कृत्वा । 'उपाविशत्' उपविष्टः ॥ २२ ॥
सद्धर्मलक्षणा: सूरिः, सुधाया इव लक्षणाः । मिथ्याविलक्षणा वाचः, प्राह हर्षाविलक्षणाः ॥ २३ ॥
'सूरिः' धर्मघोषाचार्यः । 'सद्धर्मलक्षणाः' सद्धर्मस्य लक्षणानि यासु ता: (वाचः) । 'सुधायाः इव लक्षणाः' अमृतसदृश्यः । अत्र अभ्रादिभ्यः ७।२।४६।। इत्यनेन मत्वर्थीयः अ: प्रत्ययः । 'मिथ्याविलक्षणाः' मिथ्यात्वविपरीताः । 'हर्षाविलक्षणाः' हर्षेण आत्मानन्देन आविल: व्याप्तः क्षणः समय: यासु ताः । 'वाचः' वचनानि । 'प्राह' वदति ॥ २३ ॥
तथाहिभव्याः ! भवाहवे नव्य-शीलसन्नाहशालिनः । सदागमाशिरस्त्राणाः, संयमाश्वसमाश्रिताः ॥ २४ ॥ आदाय दर्शनज्ञानाचारशल्यत्रयं करे । विजयध्वं क्षणामोहरागद्वेषद्विषत्रयम् ॥ २५ ॥
'भव्याः' हे भव्यात्मानः ! । 'भवाहवे संसारसनामे | 'नव्यशीलसन्नाहशालिनः' नवब्रह्मचर्यकवचधारिणः । 'सदागमशिरस्त्राणा:' सुसिद्धान्तशीर्षण्याः । 'संयमाश्वसमाश्रिताः' चारित्रतुरङ्गाधिष्ठिताः ॥ २४ ॥ 'करे' हस्ते । 'ज्ञानदर्शनाचारशल्यत्रयं' रत्नत्रयीरूपं त्रिशल्यम् प्रहरणविशेषम् । 'आदाय' गृहीत्वा । 'क्षणात्' सद्यः । 'मोहरागद्वेषद्विषत्त्रयं' मोहादिशत्रुत्रयम् । 'विजयध्वम्' शत्रून् पराजितान् कुरुत ॥ २५ ॥
पायं पायं कणेहत्य, तदेतद्देशनामृतम् । स पप्रच्छ स्वसन्देह-चर्चा मुनिमचर्चिकाम् ॥ २६ ॥ तद् एतद् । 'देशनामृतं' वाणीसुधाम् । 'कणेहत्य' तृप्ति यावत् । कणेमनस्तृप्तौ ।३।१।६।। इति गति-संज्ञा ।
82828282828282828282828282828282828
॥१९७॥
Page #286
--------------------------------------------------------------------------
________________
श्री शालिभद्र महाकाव्यम्
'पायं पायं' अभीक्ष्णं पानं पायं पायं पीत्वा पीत्वा इत्यर्थः । 'ख्णम् चा०' ५।४।४९ ॥ इति ख्णम्, 'आत ए: कृः |४|३|५३|| इति ऐ: आयादेशे द्वित्वे च रूपम् । 'स' शालिभद्रः । 'मुनिमचर्चिकां' मुनिपुङ्गवम् । 'स्वसन्देहचर्चा' निजसंशयविचारणाम्। पप्रच्छ' पृच्छति स्म ॥ २६ ॥
स्वामिभृत्यप्रवाहोऽयं, मानिचित्तसरः पतन् । केन सत्कर्मबन्धेन, जगद्बन्धो ! निवार्यते ॥ २७ ॥ 'जगद्बन्धो' हे विश्वबान्धव ! 'मानिचित्तसरः' मनस्विमनोजलाशयम् । 'पतन्' आगच्छन् । 'अयं स्वामिभृत्यप्रवाहः' स्वामिसेवकपरम्पराप्रवाहः । 'केन सत्कर्मबन्धेन' पालि-रूपेण पुण्यार्जनेन । 'निवार्यते' रुध्यते ॥ २७ ॥ चारुज्ञानचतुष्काढ्यः क्षमाक्षामोदरीवरः । प्राह श्रीधर्मसाम्राज्यसाधुराजः स राजवत् ॥ २८ ॥
'चारुज्ञानचतुष्काढ्यः' मति श्रुता वधि- मन:पर्ययचतुर्ज्ञानयुतः । राजपक्षे चारुज्ञानेन निपुणतया निर्मितेन चतुष्केन संस्थानेन आढ्यः युतः । क्षमाक्षामोदरीवर: ' क्षमा क्षामोदरी - कृशोदरी वरः पतिः । पक्षे धरणीरमणीपतिः राजा । 'श्रीधर्मसाम्राज्यसाधुराजः ' श्रीधर्मसाम्राज्ये साधुराजः यतिपतिः । पक्षे - लक्ष्मीधर्मयुत - साम्राज्ये साधुराज: । श्रेष्ठराजा । 'सः' धर्मघोषाचार्य: । 'राजवत्' नृपवत् । 'प्राह' कथयति ॥ २८ ॥
विशालकमलाकेलि-चतुःशालस्य शालते । अयमन्तर्मुखः प्रश्नस्तवैवान्तः स्फुरत्तरः ॥ २९ ॥
‘विशालकमलाकेलिचतुःशालस्य' विशाललक्ष्मीक्रीडार्थं चतुःशालतुल्यस्य । तव । एवः अवधारणे । 'अन्तःस्फुरत्तर: ' हृदये अतिशयेन स्फुरन् । 'अयं अन्तर्मुखः' अन्तरङ्गः । 'प्रश्नः' पृच्छा । 'शालते' शोभते । स्वामिसेवकभावनिरोधेच्छारूपः प्रश्नः त्वादृशस्य भोगशालिनः एव शोभते, न सामान्यजनानामिति भावः ॥ २९ ॥
KER
SEREREDER
पञ्चमः
प्रक्रमः
।। १९८ ।।
Page #287
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सङ्गत्यागसमुत्तुङ्गकाष्ठासक्तसुधीमृदा । चारित्र-सेतुबन्धेन, सहसा स निवार्यते ॥ ३० ॥
'सङ्गत्यागसमुत्तुङ्ग-काष्ठासक्तसुधीमृदा' सङ्गत्यागः एव समुत्तुङ्ग महद्यत् काष्ठं तेन आसक्ता-लग्ना सुधी:-शोभना बुद्धिः एव मृत्-मृत्तिका तया । 'चारित्र-सेतुबन्धेन' सर्वविरतिपालिकरणेन । 'सः' स्वामिभृत्यप्रवाहः । 'सहसा' सपदि । 'निवार्यते' रुध्यते ॥ ३० ॥
महास्कन्धाः कदर्थ्यन्ते, पुन्नागा राजकुञ्जरैः । क्षमाभृत्सु पुनस्तेषां, दन्तभङ्गः प्रसङ्गवान् ॥ ३१ ॥
'महास्कन्धाः' महांसा: । वृक्षपक्षे-महास्कन्धभागाः । 'पुन्नागाः' श्रेष्ठपुरुषाः । पक्षे-सुरपणिकाख्या: वृक्षविशेषाः । 'राजकुञ्जरैः' राजमुख्यैः श्रेणिकादिकैः । पक्षे-गजवरैः । 'कदर्थ्यन्ते' पीड्यन्ते । 'तेषां' राजकुञ्जराणाम् । 'क्षमाभृत्स्' पर्वतेषु । पक्षे-मुनिषु । 'पुनः' परन्तु । 'दन्तभङ्गः' रदनदलनम् । 'प्रसङ्गवान्' प्रासङ्गिक : । गजेन्द्राः वृक्षान् पीडयन्ति, न तु पर्वतान् । तथा राजानः सामान्य-जनान् पीडयन्ति, न तु मुनीन् इत्यर्थः ॥ ३१ ॥
पृथग्रूपं सुखं दुग्धं, राजहंसैर्विविच्यते । जडेभ्य: सुधियस्त्वेकरूपं न प्रशमामृतम् ॥ ३२ ॥
'जडेभ्यः' मूर्खेभ्यः । हंसपक्षे-जलेभ्यः, डलयोरैक्यात् । 'पृथग्रूपं' विविक्तम् । 'दुग्धं' धनरूपं दुग्धम् । पक्षेपय: । 'राजहंसः' नृपैः । पक्षे-हंसैः । 'सुखं' सुखपूर्वकम् । “विविच्यते' पृथक्क्रियते । 'तु' परन्तु । 'सुधियः' | शोभनबुद्धेः मुनेः । एकरूपं प्रशमामृतं न विविच्यते । यथा हंस: दुग्धमिश्रितजलात् दुग्धं वेवेक्ति न ह्यमृतम् । तथा राजा जडजनेभ्यः धनं सुखं गृह्णाति, न तु सुधीमुनिभ्य: प्रशमामृतमिति भावः ॥ ३२ ॥
निर्वाप्यन्ते च ताप्यन्ते, राजहंसैर्जलाशयाः । समता स्वर्गगङ्गा तु, न तेषां करगोचरे ॥ ३३ ॥
8282828282828282828282828282828888
॥१९९॥
Page #288
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'राजहंसैः' राजवर्यैः । पक्षे-चन्द्रसूर्यैः, राजा-चन्द्रः हंस:-सूर्यः तैः । 'ब्रनो हंसश्चित्रभानुः' इति हैम्याम् । 'जलाशया' जडाशयाः मूर्खाः । पक्षे-सरोवराणि । 'निर्वाप्यन्ते' धनदानादिना शीतीक्रियन्ते । पक्षे चन्द्रिकया शीतीक्रियन्ते । 'ताप्यन्ते' धनग्रहणादिना पीड्यन्ते । पक्षे-भीष्मातपेन उष्णीक्रियन्ते । 'तु' परन्तु । 'समता स्वर्गगङ्गा' समतारूपा सुरधुनी । 'तेषां' राज्ञां राजहंसानां च । 'करगोचरे' हस्तविषये दण्डविषये वा । पक्ष-किरणगोचरे । न भवति ॥ ३३ ॥
तन्मानिजनमाणिक्यकोटिकोटीर हीर ! ये । त्रियोगकरणैः शुद्धा, रत्नत्रयपवित्रिताः ॥ ३४ ॥ निर्धूतदोषत्रितया, गुप्तित्रिकविभूषिताः । भूर्भुवः स्वस्त्रयीवन्द्यास्ते स्युस्त्रिभुवनेश्वराः ॥ ३५ ॥
'तत्' तस्मात् । 'मानिजनमाणिक्यकोटिकोटीरहीर' हे मनस्विलोकपद्मरागकोटिमौलिरत्न ! शालिभद्र ! 'ये' मुनयः । 'त्रियोगकरणैः' मनोवाक्कायैः । 'शद्धाः' पवित्राः । 'रत्नत्रयपवित्रिताः' ज्ञानादिरत्नत्रयेण पवित्रिताः ॥ ३४ ॥ 'निर्धूतदोषत्रितयाः' निर्धूतं निराकृतं दोषत्रितयं रागद्वेषमोहरूपं यैः ते । 'गुप्तित्रिकविभूषिताः' गुप्तित्रिकेण मनोवाक्कायरूपेण विभूषिताः । 'ते' साधवः । 'भूर्भुवःस्वस्त्रयीवन्द्याः' ऊधिस्तिर्यक्लोकप्रणम्या: । 'त्रिभुवनेश्वराः' त्रिलोकपतयः । 'स्युः' भवेयुः ॥ ३५ ॥
ततः प्रमोदमेदस्वी, स मनस्वी जगौ गुरुम् । भवं मोक्ष्ये मनो मोक्षे, योक्ष्ये यौष्माकशिक्षया ॥ ३६॥
'ततः' तत्पश्चात् । 'प्रमोदमेदस्वी' हर्षमेदुरः । 'स: मनस्वी' गौरवशाली शालिभद्रः । 'गुरूं' धर्मघोषाचार्यम् । 'जगौ' उवाच । हे गुरो । 'यौष्माकशिक्षया' युष्माकमियं यौष्माकी तया शिक्षया । 'मनः' चेतः । 'मोक्षे' मुक्तौ । 'योक्ष्ये' रमयिष्यामि । 'भवं' संसारं । 'मोक्ष्ये' त्यक्ष्यामि ॥ ३६ ॥
82828282828282828282828282828282888
॥ २००॥
Page #289
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERERE
मातरं कातरस्वान्तां यावदापृच्छ्य वत्सलाम् । आगच्छामीत्युदीर्यासौ, प्रविवेश पुनः पुरम् ॥ ३७ ॥ 'कातरस्वान्तां' चकितचित्ताम् । 'वत्सलां' वात्सल्यमयीम् । 'मातरं' जननीम् । 'आपृच्छय' अनुज्ञाप्य 'यावत्' अवधिदर्शकमव्ययम् । 'आगच्छामि' 'आयामि' इति उदीर्य उक्त्वा । 'असौ' शालिभद्रः । 'पुन:' भूयः । 'पुरं' राजगृहम् । 'प्रविवेश' प्रविष्टः ॥ ३७ ॥
प्रतिमानं विमानस्य, स्वप्रासादावतंसकम् । अध्यास्त ध्वस्तसम्मोह-मन्त्रमण्डपसन्निभम् ॥ ३८ ॥ 'विमानस्य' देवविमानस्य । 'प्रतिमानं' प्रतिरूपम् । 'ध्वस्तसम्मोहमन्त्रमण्डपसन्निभं ध्वस्तः- नष्टः सम्मोह:अज्ञानं येषां तेषां जनानां मन्त्रे - मन्त्रणायां विचारणायां मण्डपसमम् । 'स्वप्रासादावतंसकं' निजोत्तमसौधम् । 'सः' शालिभद्रः । 'अध्यास्त' प्रविष्टः ॥ ३८ ॥
इतश्च देहः सस्नेह, मनोराजं महौजसम् । पेशलं प्राञ्जलीभूय, सुसेवक इवावदत् ॥ ३९ ॥ स्वामिन्नहं स्वभावेन, शीतवातातपाक्षमम् । राजश्वासानिलैर्दूनं निन्ये भूमिं त्वयेयतीम् ॥ ४० ॥ तदद्य मम गोस्वामी, परः स्वामीति दूनधीः । मोहं सर्वाभिसारेणाभिषिषेणयिषुर्यदि ॥ ४१ ॥ तन्ममेदं महापर्व, वल्लभं वीरमानिनाम् । प्रभुप्रसादप्रार्णस्य, ऋणार्णं शोधयेऽधुना ॥ ४२ ॥ मा ज्ञासीर्वैक्रियं विज्ञ ! नैवाहारकमेव माम् । जानीह्यौदरिकं मात्रा - धिकमत्यर्थकारिणम् ॥ ४३ ॥ तदहं सासहिः कष्टं, वावहिर्भारमाहितम् । चाचलिस्तव निर्देशै रपकीर्ती न पापतिः ॥ ४४ ॥
KER
पञ्चमः
प्रक्रमः
॥ २०१ ॥
Page #290
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
Terr
भुजिष्यस्ते यतिष्येऽहं, सर्वार्थप्राप्तये तथा । लब्धा यथाऽहमिन्द्रत्वं, गोस्वामी न व्यथिष्यते ॥ ४५ ॥ ( सप्तभिः कुलकम् )
‘इतश्च' शालिभद्रे । ‘सुसेवक: इव' सुदासः इव । 'प्राञ्जलीभूय' सरलीभूय । 'देहः' शरीरं कर्तृपदम् । 'महौजसं' महाबलम् । 'पेशलं' दक्षम् । 'मनोराजं' चित्तनृपम् । 'सस्नेहं' स्नेहपूर्वकम् । 'अवदत् ' अकथयत् । देहः चित्तं प्रति कथयति इति भावः ॥ ३९ ॥ किमवददिति दर्शयन्नाह - 'स्वामिन्' हे नाथ ! चित्त ! 'अहं' देहः । 'स्वभावेन' प्रकृत्या | 'शीतवातातपाक्षमं' शीतलवायुसहने आतपसहने च अक्षमं असमर्थम् । 'राजश्वासानिलैः' श्रेणिकश्वास - वायुभि: । 'दूनं' खिन्नम् । 'त्वया' मनसा । 'इयतीं भूमिं धर्मघोषाचार्यदेशनाभूमिं यावत् । 'निन्ये' 'नीतं' प्रापितम् ॥ ४० ॥ 'तत्' तस्मात् । अद्य । मम । 'परः' अन्यः । 'गोस्वामी' पृथ्वीपतिः श्रेणिकः । 'स्वामी' नाथः अस्ति । इति 'दूनधी: ' खिन्नमतिः । ‘मोहं' महोराजं प्रति । 'सर्वाभिसारणे' सर्वबलेन । 'यदि' चेत् त्वम् । 'अभिषिषेणयिषुः ' वैरिसम्मुखं यियासुः ॥ ४१ ॥ तत् । 'वीरमानिनां' आत्मानं वीरं मन्यन्ते इत्येवंशीलाः तेषाम् । 'वल्लभं' प्रियम् । मम इदं महापर्व - महोत्सव: । 'प्रभुप्रसाद प्रार्णस्य' शालिभद्रस्वामिकृपारूपस्य प्रकृष्ट ऋणस्य 'ऋणार्णं' ऋणस्य ऋणं व्याजसहितम् । 'अधुना' साम्प्रतम् । 'शोधये' दद्याम् । देहः चित्तं प्रति कथयति - शालिभद्रः किल दिव्यभोगैः मां परां पुष्टिं नीतवान् । तस्मादहं ऋणार्णाक्रान्तोऽस्मि । यदि त्वं सहयोगी स्या:, ततः तत् ऋणमहं शोधये इत्यर्थः ॥ ४२ ॥ 'विज्ञ' हे पंडित ! | मां वैक्रियं विक्रियायां भवं वैक्रियं विकारयुक्तं यथाकामरूपं देवदेहं वा । 'मा ज्ञासी:' मा अवगच्छ । नैव च । 'आहारकं' भक्षणशीलं आहारलब्धिमद्देहं वा जानीहि । किन्तु । 'अत्यर्थकारिणं' अत्यन्तकारिणं मोक्षपुरुषार्थकारकं वा ।
KER
पञ्चमः
प्रक्रमः
॥ २०२ ॥
Page #291
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
SASASASA 8282828282828282828282828282
'मात्राधिकं' मात्रया अधिकं भद्रामात्रा वा अधिकं-वृद्धि गतम् । 'औदरिकं' उदरे भवं औदारकरीरं वा । 'जानीहि' अवबुध्यस्व ॥ ४३ ॥ 'तत्' तस्मात् । 'अहं' देहः । 'कष्टं' दुःखम् । 'सासहिः' सोढा । 'आहितं' न्यस्तम् । 'भारं' वीवधम् । 'वावहिः' वोढा । 'तव' मनसः । 'निर्देशैः' आदेशैः । 'चाचलिः' चलिता । 'अपकीर्ती' जनापवादे । 'न पापतिः' न पतिता । 'ङौ सासहिवावहि-चाचलि-पापतिः' ।।५।२।३८॥ इति सूत्रेण यङि द्वित्वे, यङ्लोपे डौं प्रथमासिः, तदन्ता निपात्यन्ते ॥ ४४ ॥ तथा । 'ते' तव मनसः आत्मनो वा । 'सर्वार्थप्राप्तये' सकलहेतुसिद्धये सर्वार्थसिद्धनामकविमानप्राप्तये वा । 'भुजिष्यः' किङ्करः । अहम् 'यतिष्ये' प्रयत्नं करिष्यामि । यथा । 'अहमिन्द्रत्वं' अहं इन्द्रत्वं-स्वामित्वं कल्पातीतत्वं च । 'लब्धा' लप्स्यसे । 'गोस्वामी' आवयोः राजा शालिभद्रः । 'न व्यथिष्यते' न व्यथां प्राप्स्यते ॥ ४५ ॥
देहवाहमनः-सादि-साङ्गत्यमवगत्य तत् । स मेने भवमाश्वीन-मद्यश्वीनं जयोत्सवम् ॥ ४६ ॥
'तत्' तस्मात् । 'देहवाहमन:-सादिसाङ्गत्यं' देहवाह:-शरीराश्वः मनः-सादी-चित्ताश्ववारकः तयोः साङ्गत्यं मित्रताम् । 'अवगत्य' ज्ञात्वा । 'सः' शालिभद्रः । 'आश्वीनं' अश्वमार्ग, 'आश्वीनोऽध्वा स योऽश्वेन दिनेनैकेन गम्यते' इति हैम्याम् । 'भवं' संसारम् । 'अद्यश्वीनं' अद्य श्वो वा भवम् । 'जयोत्सवं' विजयमहम् । 'मेने' मतवान् ॥ ४६ ॥
शालिभद्र-भद्रयोः सम्भाषणम्उपेयिवांसमप्याशु, तं चिरादिव वीक्षितम् । भद्राऽभ्येत्याभ्यधादाय-लकाम्भस्तल्लिका स्वयम् ॥ ४७ ॥ 'आशु' क्षिप्रम् । 'उपेयिवांसमपि' आगतमपि । 'चिरात्' चिरकालात् । 'वीक्षितमिव' दृष्टमिव ।
satasa8RSR88RSONASRSASASASRSANASNA
॥ २०३॥
Page #292
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'आयल्लकाम्भस्तल्लिका' उत्कण्ठाजलटाकिका । 'रणरणोत्कण्ठे आयल्लकारती' इति हैम्याम् । 'भद्रा' शालिमाता । 'स्वयं' आत्मना । 'अभ्येत्य' आगत्य । 'अभ्यधात्' उवाच ॥ ४७ ।।
इयतीनियतं काल-कला: कस्तात ! लम्भितः । दशां देशो वसन्तश्री-मिश्रोपवनवासिनीम् ॥ ४८ ॥
'तात' हे पुत्र ! । 'नियतं' नूनम् । 'इयती: कालकलाः' इयन्त: समयांशाः । 'कः देशः' क: भूमिभाग: 'वसन्तश्रीमिश्रोपवनवासिनी' मधुलक्ष्मीयुक्तकीडावनस्थायिनीम् । 'दशां' अवस्थाम् । 'लम्भितः' प्रापितः? यत्र शालिभद्रः तत्र वसन्तः विलसति । इयत्कालं कुत्र स्थितः इति भद्रापृच्छेत्यर्थः ॥ ४८ ।।
इलातलकलाकेलि-केलिः शालिरथालपत् । मातरद्य मयाऽश्रावि, श्रीधर्मः शर्मकारणम् ॥ ४९ ॥
अथ । 'इलातलकलाकेलि-केलिः' इलातले पृथ्वीतले कलाकेलि: कामः तत्समा केलि:-लीला यस्य सः । 'कलाकेलिरनन्यजोऽङ्गजः' इति हैम्याम् । 'शालिः' शालिभद्रः । 'आलपत्' उवाच । 'मातः' हे अम्ब ! । अद्य मया। 'शर्मकारणं' सुखनिदानम् । 'श्रीधर्मः' अर्हद्धर्मः । 'अश्रावि' श्रुतः ॥ ४९ ॥
सारस्वतप्रवाहाच्च, वहतः परितो गुरोः । उपदेशपयः पूरः प्रागस्थात् कर्णकुण्डयोः ॥ ५० ॥
'गुरोः' धर्मघोषाचार्यस्य । पक्षे-लक्षणार्थत: पर्वतस्य । 'परितः' अभितः । 'वहतः' पूर्वमानस्य । 'सारस्वतप्रवाहात्' वाणीप्रवाहात् । पर्वतपक्षे-नदीप्रवाहात् । 'कर्ण-कुण्डयोः' मम श्रुतिरूपयोः जलाधारयोः । 'प्राग्' पूर्वम् । 'उपदेशपयःपूरः' देशनावारिप्लव:' । 'अस्थात्' स्थितः ॥ ५० ॥
ततो विमर्शकुण्डान्तरत्यन्तामलतामितः । घटनालैस्त्रिभिर्ज्ञानादिकैर्व्याप मनः सरः ॥ ५१ ॥
828282828282828282828282828282828282
॥ २०४॥
Page #293
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'ततः' तदनु । 'विमर्शकुण्डान्तः' विचारकुण्डमध्ये । 'अत्यन्तामलतां' अतिनिर्मलताम् । 'इतः' प्राप्त: पूरः । 'ज्ञानादिकैः' ज्ञानदर्शनचारित्रैः । 'त्रिभिः घटनालैः' त्रिजलमार्गः। 'गरनाळो' इति भाषायाम् । 'मनःसरः' मानसजलाशयम्। 'व्याप' व्याप्तिं गतः ॥ ५१ ॥
तत्रोच्चरसकल्लोलस्नानानन्दाभिनन्दितः । अनन्तब्रह्मलक्ष्मीकः, श्रीजिनः प्रतिभासते ॥ ५२ ॥
'तत्र' मनःसरसि । विष्णुपक्षे-क्षीरसागरे । 'उच्चरस-कल्लोल-स्नानानन्दाभिनन्दितः' उच्चरसः शान्तरस: तद्रूपे कल्लोले नानस्य आनन्देन अभिनन्दितः पूर्णः । पक्षे-उच्चरसानां उच्छ्रितजलानां कल्लोले-तरङ्गे स्नानानन्देन अभिनन्दितः । 'अनन्तब्रह्मलक्ष्मीकः' अनन्ता परब्रह्मणो विशुद्धात्मन: लक्ष्मी: यस्य सः । पक्षे-अनन्त:-शेषाहिः, ब्रह्म-सत्यतत्त्वम्, लक्ष्मी:-विष्णुपत्नी तद्वान् । लक्ष्मीसहितः विष्णुः शेषनागोपरि क्षीरसागरे शेते इति पौराणिका: । 'श्रीजिनः' श्रीवीतरागः । पक्षे-श्रीविष्णुः । 'पीताम्बरो मार्ज-जिनौ' इति हैम्याम् । 'प्रतिभासते' शोभते ॥ ५२ ॥
तदयं श्रीमहाधर्मो, मात रोचतेतराम् । मृष्टं वैद्योपदिष्टं च, भवतात्तु त्वदाज्ञया ॥ ५३ ॥
तत् । 'मातः' हे जननि ! 'अयं श्रीमहाधर्मः' अर्हदुक्तः महान् धर्मः । 'मे' मह्यम् । 'रोचतेतरां' अत्यर्थं रोचते। 'तु' किन्तु । 'त्वदाज्ञया' तवाऽऽदेशेन । 'मृष्टं' वैद्योपदिष्टं च' भवतात्-भवतु ॥ ५३ ।।
अम्बार्बुदगुणे पुत्रे, धर्मकृवंशभूषणे । मानतुङ्गेऽप्यधिष्ठात्री, श्रीमाता युज्यते यतः ॥ ५४ ॥ 'अम्ब' हे मात: ! अर्बुदपक्षे-हे देवि ! 'यतः' यस्मात् । 'अर्बुदगुणे' दशकोटिगुणे पुत्रे । पक्षे-अर्बुदपर्वते ।
82828282828282828282828282828282828
॥ २०५ ॥
Page #294
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'धर्मकृवंशभूषणे' धर्मकारिकुलालङ्कारे । अर्बुदपक्षे-धनु:कुवंशा:-वेणव: भूषणानि यस्मिन् । 'मानतुङ्गेऽपि' गौरवोच्छ्रितेऽपि। पक्षे-प्रमाणेन उच्चेऽपि । 'पुत्रे' तनये । 'श्रीमाता' जननी । पक्षे श्रीमातानामिका देवी । 'अधिष्ठात्री' रक्षिका । पक्षे-अधिष्ठायिका । 'युज्यते' घटते ॥ ५४ ॥
उदात्तया तया वाचा, तदात्वं हि तदात्तया । प्रहृष्यन्तितरा तारं, तमुवाच प्रसूरसौ ॥ ५५ ॥
'तदात्वं' तत्कालम् । हिः निश्चये । 'तदात्तया' तेन शालिभद्रेण आत्तया-गृहीतया उक्त्या इत्यर्थः । 'तदुक्तया' इत्यपि पाठः । 'उदात्तया' उत्तमगुणयुतया । 'तया वाचा' तेन वचनेन । 'प्रहृष्यन्तितरा' अतिप्रमोदमाना । ऋदुदित् । ३।२।६३।। इत्यनेन वा हस्वः । 'असौ प्रसः' माता । 'तं' शालिम् । 'तारं' तारध्वनिना । 'उवाच' अकथयत् ॥ ५५ ॥
तात ! तस्य पितुः सूनुर्न बद्धो भोगतन्तुना । यः पुन्नागोऽवगाढोऽपि, कमलां किल नर्मदाम् ।। ५६ ॥
तात' हे पुत्र ! त्वम् । तस्य पितुः-गोभद्रस्या 'सूनः पुत्रः । यः पुन्नाग:-पुरुषश्रेष्ठः । पक्षे-हस्ती । 'कमला' श्रियम् । हस्तिपक्षे-कं-जलं मालति-धारयति इत्येवंशीला ताम् । 'नर्मदां' लीलादात्रीम् । पक्षे-रेवानदीम् । 'अवगाढोऽपि निमग्नोऽपि । 'भोगतन्तुना' विलासतन्तुना । पक्षे-तन्तुना ग्राहेण जलजन्तुविशेषेण । 'ग्राहे तन्तुस्तन्तुनागः' इति हैम्याम् । 'न बद्धः' न सन्दानितः । पक्षे-न आकृष्टः ॥ ५६ ॥
जैनतत्त्वं स्फुरत्तेजस्ताताधिक्रियते त्वयि । यत: सिंहीपयः स्वर्ण-पात्र एवावतिष्ठते ॥ ५७ ॥
'तात' हे वत्स ! । 'स्फुरत्तेजः' विलसत्कान्ति । 'जैनतत्त्वं' आहेततत्त्वम् । 'त्वयि' पुत्रे । 'अधिक्रियते' स्थातुं अधिकारि भवति । 'यतः' यस्मात् । 'सिंहीपयः' सिंह्याः पयः दुग्धम् । 'स्वर्णपात्रे' कनक-भाजने । एवः अवधारणे ।
828282828282828282828282828282828282
॥ २०६॥
Page #295
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
'अवतिष्ठते' स्थातुं शक्नोति । यतः उक्तम्-क्षीरं श्वानोदरे सिंहीदुग्धमस्वर्णभाजने । निष्पुण्ये श्रीः रसेन्द्रोऽग्नौ, धर्मस्तिष्ठति नाऽधमे ॥ १ ॥ ५७ ॥
द्वादशात्मा गेहिधर्मस्तुङ्गे त्वय्युदयाचले । मच्चित्तकमलोल्लासी, त्रयीतेजोमयः शुचिः ॥ ५८ ॥ उदेतु धातुरङ्गेण, काष्ठा आपूरयन्निव । सञ्जीवनी दर्शनानां, यत्करप्रसरस्थितिः ॥ ५९ ॥
(युग्मम्) 'त्वयि' शालिभद्रे पुत्रे । 'तुङ्गे' उच्चे । 'उदयाचले' उदयेन धर्मोदयेन अचले स्थिरे । सूर्यपक्षे-उदयगिरौ । 'द्वादशात्मा' द्वादशविधः । पक्षे-सूर्यः । 'सूर्यो द्वादशात्मा च हेलिः' इति हैम्याम् । 'गेहिधर्मः' श्रावकधर्मः । 'उदेतु' आगच्छतु । पक्षेउदयं प्राप्नोति । कथम्भूतः सः? 'मच्चित्तकमलोल्लासी' मम मनःपद्मविकासी । 'त्रयीतेजोमयः' ज्ञानदर्शनचारित्रत्रयी प्रकाशमयः। पक्षे-वेदत्रयीमयः । 'त्रयीतेजोमयो भानुरिति वेदविदो विदुः' इति योगशास्त्रे । 'शुचिः' पवित्रः । पक्षेतमोनाशकत्वात् पवित्रः । 'धातुरङ्गेण' सप्तधातुषु रङ्गः राग: धर्मरागः तेन । पक्षे-गैरिकादिधातुतुल्यरक्तरङ्गेण । 'काष्ठाः' उत्कर्षान् हृदयभावान् । पक्षे-दिशः । 'काष्ठाऽऽशा दिग्' इति हैम्याम् । 'आपूरयन्निव' वर्धयन्निव । पक्षे बिभ्रदिव । 'यत्करप्रसरस्थितिः' यदीयकृपापूर्णहस्तप्रसारस्थितिः । पक्षे-किरणप्रसरस्थितिः । 'दर्शनानां' षड्दर्शनानाम् । पक्षे-लोचनानाम् । 'सञ्जीवनी' सञ्जीवन्यौषधितुल्या, षड्दर्शनानां जैनधर्मात् जायमानत्वात् । पक्षे-प्रकाशदानेन सम्यग् जीवनदात्री ॥ ५८ ॥ ५९ ॥
सम्यक्त्वं पदकं यत्र, व्रतद्वादशकं लता । सोऽर्धमाणवहारस्ते, गृहिधर्मोऽस्तु भूषणम् ॥ ६० ॥ 'यत्र' गृहिधर्मरुपे अर्धमाणवहारे, 'सम्यक्त्वं' तत्त्वरुचिरुपं सम्यग्दर्शनम्, 'पदकं' हारान्तर्मणिः । 'व्रतद्वादशकं' व्रतानां
satasa8RSR88RSONASRSASASASRSANASNA
॥ २०७॥
Page #296
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERER
प्राणातिपाताद्यणुव्रतानां द्वादशकम्, 'लता' स्रग्रुपा, 'सरा' इति भाषायाम् । सः, 'अर्धमाणवहार:' द्वादशलतारूप: हारविशेष:, पञ्चमः 'द्वादश त्वर्धमाणवः' इति हैम्याम्, 'गृहिधर्मः ' श्रावकधर्मः, 'ते' तव, 'भूषणं' अलङ्कारः 'अस्तु' भवतु ॥ ६० ॥ हम्यिणामेव धर्माय, जनयित्र्याः पवित्रधीः । सांमत्यमित्यवेत्यासौ, विशेषार्थमुदाहरत् ॥ ६१ ॥
प्रक्रमः
'हयिणामेव' सौधवतां गृहस्थानामेव । 'धर्माय' धर्मपालनाय । 'जनयित्र्याः ' मातुः । 'सांमत्यं' संमतेर्भावः सांमत्यम्, अनुमतित्वमित्यर्थः । साङ्गत्यमित्यपि पाठः । इति पवित्रधीः शुचिमति: । 'असौ' शालिभद्रः । 'अवेत्य' ज्ञात्वा । 'विशेषार्थं स्वमनःस्थं विशेषभावम् । 'उदाहरत्' अवदत् ॥ ६१ ॥
1825
स्वाख्यातकृत्ये विश्रान्ते, कान्ते व्याकरणे निजे । व्याचिख्यासुरसौ न्यास - माशवाचमुपाददे ॥ ६२ ॥
'स्वाख्यातकृत्ये' सु-अतिशयेन आख्यातं कथितं कृत्यं-प्रयोजनं यस्मिन् तस्मिन् (प्रश्ने)। 'निजे कान्ते' स्वीये मनोज्ञे । 'व्याकरणे' प्रतिवचने । 'विश्रान्ते' विश्रान्ति गते । वैयाकरणपक्षे - आख्यातकृत्याः प्रत्ययविशेषाः यस्मिन् तस्मिन् विश्रान्ताभिधाने व्याकरणे । 'व्याचिख्यासुः' वक्तुकामः । पक्षे व्याख्यां कर्तुकामः । 'असौ' शालिभद्रः । 'आशु' क्षिप्रम् । 'न्यास' स्थापनाम् । पक्षे- न्यासनामकं व्याकरणाङ्गम् । न्यासेन हि व्याख्यायते व्याकरणम् । 'वाचं' वाणीम् । 'उपाददे' गृहीतवान् । यथा वैयाकरण: व्याकरणव्याख्यां कर्तुकामः न्यासमुपाददाति तथा शालिभद्रः स्वप्रश्नस्य उत्तरे मात्रा अदत्ते वाचमुपाददे उवाच इत्यर्थः ॥ ६२ ॥
अवादीः सङ्गतं मात-र्यदनादीनवं वचः । पितुस्तस्यासि सुनूस्त्व- मित्यस्यार्थो विभाव्यताम् ॥ ६३ ॥
॥ २०८ ॥
Page #297
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERER
'मात:' हे जननि ! । 'सङ्गतं' युक्तम् । 'अनादीनवं' निर्दोषम् । 'वच: ' वचनम् । 'अवादी' अकथयः । यत् । तस्य पितुः - गोभद्रस्य त्वं सूनुः पुत्रः असि' इति अस्य । अर्थः रहस्यम् । 'विभाव्यतां' विचार्यताम् ॥ ६३ ॥
अतिजातोऽस्तु दूरेण, सुजातोऽपि कथं सुतः ? । यः पञ्चविषयासक्त - स्तस्याहं मुनिचक्रिणः ॥ ६४ ॥ 'मुनिचक्रिणः' साधुसत्तमस्य । 'तस्य' गोभद्रमुनेः । 'अतिजातः' पितुः सकाशादधिक- गुणः पुत्रः । दूरेण अस्तु' दूरे भवतु । 'सुजातोऽपि समानगुणोऽपि । कथमहम् । 'सुतः' तनयः ? यः अहम् । पञ्चविषयासक्तः' संसारसुखलीनोऽस्मि ॥ ६४ ॥
त्वया मात्रैकयाऽप्येव-महमत्र सुखी यदि । किमुच्यते तु चारित्रे, यत्राष्टौ मातरो हिताः ॥ ६५ ॥
त्वया एकया अपि मात्रा - जनन्या । ' एवं ' इत्थम्भूतेन सुखेन । अहम् । 'अत्र' संसारे। यदि सुखी स्याम् । तर्हि । 'यत्र' संयमे । 'हिता:' हितकर्यः । 'अष्टौ मातरः' अष्टौ प्रवचनमातरः समितिगुप्त्यादयः सन्ति । तत्र 'चारित्रे' संयमे । 'किमुच्यते' किं कथ्यते ? ॥ ६५ ॥
क्षमोद्धारवराहेण, पुरुषोत्तममूर्तिना । मया भव सुतेनादिपोत्रिणीवाम्ब ! पुत्रिणी ॥ ६६ ॥
'क्षमोद्धारवराहेण' क्षमायाः आत्मनि प्रच्छन्नायाः क्षमायाः क्षान्तेः उद्धारकरणे वराणि श्रेष्ठानि अहानि दिनानि यस्मात् तेन । अवतारपक्षे-क्षमायाः पृथिव्याः उद्धारे वराहावतारेण । 'पुरुषोत्तममूर्तिना' पुरुषोत्तमा पुरुषेषु उत्तमा श्रेष्ठा मूर्ति: शरीरं यस्य तेन । पक्षे-विष्णुना । मया । 'सुतेन' पुत्रेण । 'अम्ब' हे मातः ! । 'आदिपोत्रिणीव' आदिवराही इव । 'पुत्रिणी' सुतवती । 'भव' एधि ॥ ६६ ॥
KER
पञ्चमः
प्रक्रमः
॥ २०९ ॥
Page #298
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FREREAS
साधु श्रावकयोर्गीता, मेरुसर्षपसाम्यता । गृहिधर्मेण सिद्धार्थः, कथं मातर्भवाम्यहम् ॥ ६७ ॥ ‘साधुश्रावकयोः’ मुनिश्राद्धयो: । 'मेरुसर्षपसाम्यता' मेरुसिद्धार्थतुल्यता, साधुः मेरुसमः श्रावकः सर्षपसम: इति तुल्यता । 'गीता' आगमे कथिता । 'तत्' तस्मात् । 'मातः ' हे अम्ब! 'गृहिधर्मेण श्रावकधर्मपालनेन । 'सिद्धार्थः' कृतकृत्यः सर्षपतुल्यो वा । अहं कथं भवामि ? ॥ ६७ ॥
मच्चित्तभूतले सप्त-तत्त्वधान्यप्ररोहणा । प्रकाशयति चारित्रचैत्यस्थापनयोग्यताम् ॥ ६८ ॥
'मच्चित्तभूतले' मम मानस - पृथ्वीतले । 'सप्ततत्त्वधान्यप्ररोहणा' जीवाजीवाश्रव-संवर निर्जरा - बन्धमोक्षाभिधानि सप्त तत्त्वरूपाणि धान्यानि तेषां प्ररोहणा । पक्षे सप्तप्रकाराणि धान्यानि । यत्र प्रासादः स्थाप्यते तत्र प्रथमं शालि-यवगोधूम - मुद्ग-वल्ल-चणक-चवल धान्यानि उप्यन्ते इति वास्तुव्रते । 'चारित्र चैत्यस्थापनयोग्यतां निर्माणौचित्यम् । 'प्रकाशयति' दर्शयति ॥ ६८ ॥
संयम-मन्दिर
मातर्मा तद्विलम्बध्वं कृतकालम्बनैरलम् । वीरसूः पुष्पमालासु, भव चम्पकमालिका ॥ ६९ ॥
'मात:' हे जननि ! । 'तत्' तस्मात् । 'मा विलम्बध्वं' मा कालक्षेपं कुरुत । 'कृतकालम्बनैः' कृत्रिमालम्बनैः । 'अलं' पर्याप्तम् । 'पुष्पमालासु' कुसुमस्रक्षु । 'चम्पक-मालिका इव' हेमपुष्पकदाम इव । 'वीरसूः' वीरमाता । 'भव' एधि ।। ६९ ।।
झञ्झावातेन तेनाथ, वचसा भ्रमिता भृशम् । भूपीठे लुठिता भद्रा, निष्पत्राकृतवल्लिवत् ॥ ७० ॥ अथ । 'तेन' शालिभद्रोक्तेन । 'झञ्झावातेन' वात्यातुल्येन । 'वचसा' वचनेन । 'भृशं' अत्यर्थम् । 'भ्रमिता'
TRERERY
पञ्चमः
प्रक्रमः
॥ २१० ॥
Page #299
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
भ्रमिं प्राप्ता । 'भद्रा' शालिमाता । 'निष्पत्राकृतवल्लिवत्' निर्गतं पत्रमस्मात् निष्पत्रः, शरीरान्तनिष्कान्तशर: मृगादिः निष्पत्रा कृता उपचारादत्यन्तपीडिता वल्लि: लता तद्वत् । सपत्रनिष्पत्रादतिव्यथने ७२।१३८। इति डाच् । 'कृतवल्लिका' इत्यपि पाठः । 'भूपीठे' पृथ्वीतले । 'लुठिता' पतिता ॥ ७० ॥
दीना मीनादपि मरोः, क्षीणा रीणाऽध्वगादपि । मू»समुच्छ्रयच्छेदे, दूना मौनं मुमोच सा ॥ ७१ ॥
'मरोः' मरुदेशस्य । 'मीनादपि' मत्स्यादपि । 'दीना' वराका । 'रीणाऽध्वगादपि' रुग्णप्रवासिनः अपि । 'क्षीणा' कृशा । 'मूर्छासमुच्छ्रयच्छेदे' मूर्छासमुच्छ्यस्य निश्चेष्टत्वातिशयस्य छेदे विरामे । 'दूना' दुःखिता, 'सा' भद्रा । 'मौनं' तुष्णीम्भावम् । 'मुमोच' त्यक्तवती । वक्तुमुपकान्ता इत्यर्थः ॥ ७१ ॥
श्रीमण्डपे त्वयि प्रौढा, वत्स ! वत्सलतालता । किमिदं चेष्टितं तत्ते, सन्तापौपयिकं मयि ॥ ७२ ॥
'वत्स' हे पुत्र ! । 'श्रीमण्डपे' श्रियाः लक्ष्म्याः मण्डपतुल्ये । त्वयि । मम प्रौढा वत्सलतालता' मम वात्सल्यरूपा दृढा वल्लिः । स्थिता अस्ति । 'तत्' तस्मात् । 'ते' तव । 'मयि' मातरि । 'इदं' दीक्षाभिलाषरूपम् । 'सन्तापौपयिकं' सन्तापस्य उपाय: एव औपयिकम् । उपायाद्मस्वश्च ।७।२।१७०।। इति इकण् । 'चेष्टितं' वर्तनम् । 'किं' कथम् ? ॥ ७२ ॥
कुलकाश्मीर केदारकुङ्कमस्तबकोपमः । विरागाय कथं जात ! जातः स्वपर-रञ्जकः ॥ ७३ ॥
'जात' हे पुत्र ! | 'कुलकाश्मीरकेदारकुङ्कमस्तबकोपमः' कुलकाश्मीरकेदारे वंशघुसृणालवाले कुङ्कुमस्तबकोपमः कुङ्कमगुच्छसमः । 'स्वपररञ्जकः' निजान्यानन्ददायी त्वम् । पक्षे-स्वपररंगकारी 'विरागाय' निर्वेदाय । पक्षे-रंगरहिततायै कथं जातः-भूतः ? ॥ ७३ ॥
8282828282828282828282828282828888
॥२११॥
Page #300
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FREREDE
पुण्याढ्यसार्वभौमेन, दिग्गजेनाङ्गजन्मना । उत्तराऽपि निराधारा, त्वया विरहिता ह्यहम् ॥ ७४ ॥ 'पुण्याढ्यसार्वभौमेन' पुण्याढ्येषु पुण्यशालिषु सार्वभौमेन चक्रवर्तिना । दिग्गजपक्षे सार्वभौमाख्योत्तरदिग्गजेन । 'दिग्गजेन' दिग्गजतुल्येन । त्वया । 'अङ्गजन्मना' पुत्रेण 'विरहिता' वियुक्ता । हिः निश्चये । अहम् । 'उत्तराऽपि ' उत्तमाऽपि । पक्षे उत्तरदिगपि । 'निराधारा' आधारहीनाऽस्मि ॥ ७४ ॥
सुनक्षत्राऽपि विच्छाया, विनेनं द्यौरिवाङ्गना । किञ्चित्कलावता किन्तु, द्योतते नन्दनेन्दुना ॥ ७५ ॥ 'इनं' पतिम् । गगनपक्षे सूर्यम् । 'विना' ऋते । 'द्यौरिव' आकाशमिव । 'अङ्गना' स्त्री । 'सुनक्षत्राऽपि ' शोभननक्षत्रजाताऽपि । पक्षे ग्रहगणयुताऽपि । 'विच्छाया' कान्तिरहिता भवति । किन्तु । 'किञ्चित्कलावता ' किञ्चिद्विज्ञानादिकलायुतेन । पक्षे षोडशकलासु किञ्चित् कलाधरेण (चन्द्रेण ) । 'नन्दनेन्दुना' पुत्रचन्द्रेण । पक्षेआनन्दकारिणा चन्द्रेण । द्योतते' प्रकाशते ।। ७५ ।।
ताम्बूले शर्कराचूर्णं यथा चैत्रे च वर्षणम् । तथा न वत्स ! वैराग्यं, युज्यते नव-यौवने ॥ ७६ ॥
यथा । 'ताम्बूले' मुखवासे । 'शर्कराचूर्णं' सिताक्षोदक्षेपः । यथा च । 'चैत्रे' मधुमासे । 'वर्षणं' मेघवृष्टिः । तथा । 'वत्स' हे नन्दन ! 'नव-यौवने' अभिनववयसि । 'वैराग्यं' विरक्ति: । 'न युज्यते' न घटामञ्चति । ताम्बूले वर्याऽपि शर्करा न युक्ता । न च अकाले वृष्टिः वर्या । भाण्डलीपुराणे यतः उक्तम्- 'चैत्रमासि जई वीजविजोर, वैशाखई जउ किंसु घोइ । जेठमासि जउ जाइ तपं, तऊँ कुण राषइ जलहर वसंतउँ ॥ ७६ ॥
ERERERE
पञ्चमः
प्रक्रमः
।। २१२ ।।
Page #301
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
द्वेधा पितुः क्रमेणैव, क्रममाणः प्रमाणवान् । सुतस्तुतस्ततस्तात ! क्रमायातस्त्वयं विधिः ।। ७७ ।।
'पितुः' जनकस्य । 'द्वेधा' द्विप्रकारेण भोगत्यागभेदात् । 'क्रमेणैव' परिपाट्या एव । 'क्रममाणः' चलन् यतमानः । क्रमोऽनपसर्गात् ।३।३।४७ ।। इति सूत्रेण आत्मनेपदम् । 'प्रमाणवान्' प्रामाणिकः । 'सुतस्तुतः' सुतेषु पुत्रेषु स्तुतः कीर्तितः भवति । 'ततः' तस्मात् । 'तात' हे पुत्र ! । 'क्रमायातः' क्रमेण आयातः । तुश्चकारार्थः । अयं विधि:-परम्परा ॥ ७७ ॥
पुत्रोभयपदी धातुस्त्वं मामर्त्य भोगभूः । ततस्ते युज्यते कर्तुं, प्रियंवद ! पदद्वयी ॥ ७८ ॥
'पुत्र' हे वत्स ! त्वम् । उभयपदी धातुः इव । 'मामर्त्य भोगभूः' नरदेवभोगस्थानमसि । 'ततः' तस्मात् । 'प्रियंवद' हे मधुरवचन ! 'ते' तव । 'पदद्वयी' इहलोकपरलोकद्वयी । धातुपक्षे-आत्मने-परस्मैपदद्वयी । 'कर्तुं' विधातुम् । 'युज्यते' घटते ॥ ७८ ॥
श्री: काशयष्टिवच्चाढ्यम्भावुकेनाबुकेन ते । नीतेक्षुसमतां दक्ष ! सप्तक्षेत्रीनिवेशनात् ॥ ७९ ॥ ___'आढ्यम्भावुकेन' धनाढ्यभविष्णुना । 'ते' तव । 'आबुकेन' पित्रा गोभद्रेण । 'पिता त्वाबुकः' इति हैम्याम् । 'काशयष्टिवत्' काशस्य यष्टिः तद्वत् । काशयष्टिः सप्तवारान् क्षेत्रे निधीयते तदा इक्षुः स्यात् । 'सप्तक्षेत्रीनिवेशनात्' चतुर्विधसङ्घ-जिन-मन्दिर-जिनमूर्ति-जिनागमरूपेषु सप्तक्षेत्रेषु निवेशनात् । 'दक्ष' हे कुशल ! । 'श्रीः' लक्ष्मीः । 'इक्षुसमतां' रसालतुल्यताम्। 'नीता' प्रापिता ॥ ७९ ॥
कुलकानन कर्पूरद्रुम ! त्वमपि पूरय । सर्वाङ्गचङ्ग सर्वाशाः, दानैः परिमलैरिव ॥ ८० ॥
828282828282828282828282828282828282
॥२१३॥
Page #302
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'कुलकाननकर्पूरद्रुम' कुलकानने कर्पूरद्रुम कर्पूवृक्षसम ! । 'सर्वाङ्गचङ्ग' सर्वाङ्गसुन्दर ! हे वत्स ! । त्वमपि । 'परिमलैरिव' सुगन्धैरिव । 'दानैः' धनादिवितरणैः । 'सर्वाशाः' सकलजनमनोरथान् । कर्पूरपक्षे-सकलदिशः । 'पूरय' पूर्णीकुरु ॥ ८० ॥
निन्दात्यागैर्जगद् वश्य, गीतैः पूजा फलोत्तरा । पित्रोभक्त्या महाधर्मः, सन्तोषात् परमं सुखम् ॥ ८१॥ | यथा सुखं सुखेनादस्तथाहि परमार्हतैः । दानशीलतपोभावाः, साध्यन्ते भोगशालिभिः ॥ ८२ ॥
यथा । 'निन्दात्यागैः' परपरिवादपरिहारैः । 'जगत्' विश्वम् । 'वश्यं' वशीभूतं स्यात् । 'गीतैः' स्तुतिभिः यथा । 'पूजा' प्रभु-पर्युपासना । 'फलोत्तरा' फलाधिका भवति । यदुक्तम्-सयं पमज्जणे पुण्णं, सहस्सं च विलेवणे । सयसाहस्सिआ माला, अणंतं गीयवाइए ॥" 'पित्रोः' जननीजनकयो: यथा । 'भक्त्या' सेवया । 'महाधर्मः' परमसुकृतं स्यात् । 'सन्तोषात्' निर्लोभात् यथा । 'परमं' उत्तमम् । सुखं स्यात् ॥ ८१ ॥ यथा च । 'अदः' इदम् । सुखं सुखेन-सुखदानेन स्यात् । तथाहि तेन प्रकारेण । 'भोगशालिभिः' भोगाढ्यैः । 'परमार्हतैः' परमैः आर्हतैः सुश्रावकैः । 'दानशीलतपोभावाः' चतुर्विधः धर्मः । 'साध्यन्ते' सेव्यन्ते ॥ ८२ ॥
त्वया सिंहकिशोरेण, कुलशैले स्वलङ्कृते । सुकृती स कृती कृत्यं, निजं चक्रे पिताऽपि ते ॥ ८३॥
'सिंहकिशोरण' पञ्चाननयूना । त्वया' पुत्रेण । 'कुलशैले' वंशगिरौ । 'स्वलङ्कृते' सुमण्डिते । 'सुकृती' पुण्यवान् । 'कुती' सुधी । 'ते' तव । 'पिताऽपि' जनकोऽपि । 'निजं' स्वम् । 'कृत्यं' कार्यम् । 'चक्रे' कृतवान् ॥ ८३ ।।
8282828282828282828282828282828888
॥२१४॥
Page #303
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तदीयपदवीपान्थ ! श्रीकल्याणाचलं कुलम् । विबुधानन्दनेन त्वं, नन्दनेन परिष्कुरु ॥ ८४ ॥
'तदीयपदवीपान्थ' पितृपथप्रवासिन् ! हे पुत्र ! । 'विबुधानन्दनेन' पण्डितानन्दकारिणा । नन्दनवनपक्षे-देवानन्ददायिना। 'नन्दनेन' पुत्रेण । पक्षे-नन्दनवनेन । त्वम् । 'श्री कल्याणाचलं' श्रीश्च कल्याणं च श्रीकल्याणे ते अचले स्थिरे यत्र तत् । पक्षे-कनकाचलम् मेरुं । 'कल्याणं कनकम्' इति हैम्याम् । 'कुलं' वंशम् । 'परिष्कुरु' अलङ्कुरु ॥ ८४ ॥
पूर्वं दीक्षाऽऽप्रदानान्मे, वत्स ! वात्सल्यनिष्क्रयम् । मातृभक्तिकलाकामधेनुव्रज ! चिरं व्रज ॥ ८५ ।।
'दीक्षाऽऽप्रदानात्' दीक्षायाः आप्रदानात् आदानात् ग्रहणात् । 'पूर्वं' प्रथमम् । 'मे' मह्यम् । 'वात्सल्यनिष्क्रयं' वात्सल्यस्य निष्कयं भाटकं मूल्यम् । देहि इति शेषः । 'मातृभक्तिकला-कामधेनुव्रज' मातृभक्तकला एव कामधेनुः तत्र व्रज गोकुलतुल्य हे पुत्र ! पश्चात् त्वम् । 'चिरं व्रज' प्रव्रज दीक्षां गृहाणेत्यर्थः । दीक्षाग्रहणात् पूर्वं वात्सल्यप्रत्युपकारं कुरु । पुत्रेण कुलमलङ्कृत्य दीक्षां गृहाणेति भावः ॥ ८५ ॥
सुश्राद्धधर्मप्रासादे, प्रतिमाभिविभूषिते । कल्याणकलशान् पश्चात्, न्यसेः पञ्चमहाव्रतान् ॥ ८६ ॥
'सुश्राद्धधर्मप्रासादे' सुश्राद्धधर्मः सुश्रावकधर्मः सः एव प्रासादः तस्मिन् । 'प्रतिमाभिः' श्रावकैकादशप्रतिमाभिः । प्रासादपक्षे-देवमूर्तिभिः । 'विभूषिते' मण्डिते । 'पश्चात्' तदनन्तरम् । 'कल्याणकलशान्' कनककुम्भतुल्यान् । 'पञ्चमहाव्रतान्' प्राणातिपातविरमणादीन् पञ्च । 'न्यसेः' स्थापये: ।। ८६ ।।।
एवं वयस औचित्याद्, धर्मोऽप्याहारवद् वरः । स्वीकृतः कृतिना रुच्या, परिणामेऽतिसुन्दरः ॥ ८७॥ 'एवं' प्रथमं श्रावकधर्मपालनेन । 'वयसः' अवस्थायाः । 'औचित्यात्' योग्यत्वेन । 'कृतिना' सुधिया । 'रुच्या'
satasa8RSR88RSONASRSASASASRSANASNA
॥२१५ ॥
Page #304
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
इच्छया । 'स्वीकृतः' अङ्गीकृत: । 'आहारवत्' अन्नवत् । धर्मः अपि । 'वरः' श्रेष्ठः । 'परिणामे' फले । 'अतिसुन्दरः' अति-मनोहर: स्यात् ॥ ८७ ॥
रूपश्रीरमृतप्राशराशश्रीर्जगतीदृशाम् । मूर्ता कल्याणसिद्धिस्ते, भाग्यसिद्धिः प्रसिद्धिभूः ॥ ८८ ॥ प्रौढमर्त्यश्रिया बाढो-पगूढः प्रतिवासरम् । दिव्यभोगश्रिया नव्यो-पायनैः परिचर्यसे ॥ ८९ ॥ कुलप्राकार ! सर्वाङ्ग-भोगरुद्ध ! कुमार ! तत् । विवेश त्वयि वैराग्यं, कया युक्तया सुरङ्गया ॥ ९०॥
(विशेषकम्) 'जगतीदृशां' जगन्नेत्राणाम् । 'जगती जगत्' इति हैम्याम् । 'अमृतप्रातराशश्रीः' सुधाप्रातर्भोजनसम्पत्तिः । 'रूपश्रीः' तव सौन्दर्यलक्ष्मीरस्ति । 'प्रसिद्धिभूः' कीर्तिस्थानम् । 'ते' तव । 'भाग्यसिद्धिः' सौभाग्यप्राप्तिः । 'मूर्ता' मूर्तिमती । 'कल्याणसिद्धिः' सुवर्णसिद्धिः मङ्गलसिद्धिः वा अस्ति ।। ८८ ॥ 'प्रतिवासरं' प्रतिदिनम् । 'प्रौढमर्त्यश्रिया' श्रेष्ठनरलक्ष्म्या । 'बाढोपगूढः' दृढालिङ्गित: असि । 'दिव्यभोगश्रिया' देवदत्तभोगलक्ष्म्या । 'नव्योपायनैः' नवीनप्राभृतैः । 'परिचर्यसे' सेव्यसे ॥ ८९ ॥ 'सर्वाङ्गभोगरुद्ध' सर्वाङ्गसम्बन्धिभिः भोगैः रुद्ध परिवृत ! । 'कुलप्राकार' वंशवप्र ! हे वत्स ! । 'तत्' तस्मात् । 'त्वयि' तव हदि । 'वैराग्यं' विरक्तिः । कया युक्त्या तर्करूपया । 'सुरङ्गया' भूच्छिद्रेण भूम्यन्तर्मार्गेण । 'सुरंग' इति भाषायाम् । 'विवेश' प्रविष्टम् ॥ ९० ॥
गौभद्रिणाऽथ गौर्भद्रा, भद्रां प्रत्यभिधीयत । धर्मरङ्गमहारङ्ग-भूमिरङ्गावलीकला ॥ ९१ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २१६॥
Page #305
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अथ । 'गौभद्रिणा' गोभद्रपुत्रेण शालिना । अत इञ् ।६।१।३१।। इति इञ् । गोभद्रस्य अपत्यं पुमान् गौभद्रिः तेन । 'धर्मरङ्गमहारङ्ग-भूमिरङ्गावलीकला' धर्मरङ्गः धर्मरागः एव महारङ्गभूमिः मण्डपभूमिः तस्यां ये रङ्गाः हर्षाः तेषां आवलीश्रेणिः तया कला-मधुरा । 'भद्रा' मङ्गला । 'गौः' वाणी । भद्रां प्रति । 'अभ्यधीयत' उच्यते स्म ॥ ९१॥
अम्बाऽऽत्मनीनमुक्तं य-दर्वाचीनतयैव तत् । समीचीनं पराचीनावस्थायाः प्रतिपन्थि तत् ॥ ९२ ॥
'अम्ब' हे मात: ! । 'आत्मनीनं' आत्मने हितं आत्मनीनम् । यद् उक्तं-अभिहितम् । तत् । 'अर्वाचीनतयैव' इहलोकापेक्षया एव । 'समीचीनं' सत्यम् । किन्तु । 'पराचीनावस्थायाः' परलोकावस्थायाः । तत् प्रतिपन्थि विरोधि । अस्तीति शेषः ॥ ९२ ॥
मातः ! कल्याणवार्तेयं, यदाशा दिग्गजेऽङ्गजे । पुण्येरनन्तरूपा त्वं, ध्रुवश्रीव उत्तरा ॥ ९३ ॥
'मातः' हे अम्ब ! 'दिग्गजे' सार्वभौमाख्यदिग्गजतुल्ये । 'अङ्गजे' पुत्रे । 'यत् आशा' य: मनोरथः, उत्तरा दिक् च । तत् । 'इयं कल्याणवार्ता' कुशलभाषितमस्ति । किन्तु । 'पुण्यैः' सुकृतैः । 'अनन्तरूपा' अविनश्वररूपा । 'ध्रुवश्रीः' अचलश्रीः । उत्तरदिक्पक्षे ध्रुवतारकलक्ष्मी: । 'उत्तरा भव' उत्तमा भव । पक्षे-उत्तरा दिग् भव । हे मातः दिग्गजतुल्ये अङ्गजे आशां त्यक्त्वा ध्रुवश्रीयुता उत्तरदिक्तुल्या भव । ध्रुवतारक: किल अचलः तथा त्वमपि पुण्यैः मोक्षेऽनन्तकालं यावत् प्रतिष्ठिता अचला भव इत्यर्थः ॥ ९३ ।।
नास्तिके शकुनाः कुब्जे, वास्तुदोषाः पशौ च्छलम् । निः स्वे नाहारदोषाः स्युः, न वैराग्यमसात्त्विके ॥९४ ॥
ARRARAUAYA8A82828282828282888
॥ २१७॥
Page #306
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
'नास्तिके' अश्रद्धालौ । 'शकुनाः' शुभाशुभसूचकानि निमित्तानि न स्युः । 'कुब्जे' तृणकुटीरके । 'वास्तुदोषाः' शिल्पशास्त्रोक्तदूषणानि न स्युः। 'पशौ' गवादिके । 'छलं' माया न गण्यते । 'नि:स्वे' दरिद्रे । आहारदोषाः न स्युः। तथा । 'असात्त्विके' सत्त्वहीने नरे । वैराग्यं न स्यात् ॥ ९४ ॥
शास्त्रं वचस्विनां शस्त्रं, बलिना महतां निजम् । सर्वं पथ्यं दृढाग्नीनां सर्वं निर्वेदकृत् सताम् ॥ १५ ॥
'वचस्विनां' वचनपटूनाम् । 'शास्त्रं' सर्वं शास्त्रं भवति । 'महतां' शक्तिशालिनाम् । 'शस्त्रं' सर्वं प्रहरणं भवति । 'महतां' महापुरुषाणाम् । 'निजं' सर्वं स्वकीयं भवति । यदुक्तम्-'अयं' निजः परो वेति, गणना लघुचेतसाम् । उदारचरितानां तु, वसुधैव कुटुम्बकम् ॥ १ ॥ 'दृढाग्नीनां' बलिजठराग्नीनाम् ॥ 'सर्व' पक्वापक्वान्नम् । 'पथ्यं' पथ्यकारि भवति । 'सतां' सज्जनानाम् । 'सर्व' जगत् । 'निर्वेदकृत्' वैराग्यकारि भवति ॥ ९५ ॥
इत्यम्ब ! मम वैराग्य-कारणं भवतारणम् । आकर्ण्यतां त्वया तूर्णं, वर्ण्यमानं सकर्णया ॥ ९६ ॥
इति । अम्ब' हे जननि ! 'सकर्णया' प्रबुद्धया । त्वया । भवतारणं' संसारपारकारि । 'वर्ण्यमानं' अभिधीयमानम्। मम वैराग्यकारणं-निर्वेदनिबन्धनम् । 'तूर्णं' क्षिप्रम् । 'आकर्ण्यतां' श्रूयताम् ॥ ९६ ।।
मिताशङ्किपदन्यासं, गार्हस्थ्यं दिव्यमेव मे । तप्तायोगोलकल्पेऽस्मिन्, शुद्धिः सांशयिकी परम् ॥ ९७॥
'मिताशङ्किपदन्यासं' मितं-स्तोकं आशङ्की सशङ्क: पदन्यास: पादस्थापनम् यत्र तत्, कदाचिदेव शालिभद्रस्य गमनात् । 'गार्हस्थ्यं' गृहस्थता । 'मे' मम । 'दिव्यमेव' परममेव अस्ति । 'परं' परन्तु । 'तप्तायोगोलकल्पे' तप्तलोहगोलकतुल्ये। 'अस्मिन्' गार्हस्थ्ये । 'शुद्धिः' कर्मक्षयरूपा आत्मनः शुद्धिः । 'सांशयिकी' संशयवती अस्ति ॥ ९७ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥२१८॥
Page #307
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सुखैः केचन तुष्यन्ति, निभृता एव तैः परे । उद्वेलाः सागरा केचि-दन्ये स्थिरतरोदकाः ॥ ९८ ॥
'केचन' लोका: । 'सुखैः' वैषयिकैः । 'तुष्यन्ति' आनन्देन उच्छलन्ति । 'परे' अन्ये लोकाः । 'तैः' सुखैः । 'निभृताः' शान्ताः सन्तोषवन्तः इत्यर्थः । एवः अवधारणे । अत्र दृष्टान्त:-केचित् उद्वेला:-उत्तरङ्गाः । 'सागराः' समुद्राः ।। 'अन्ये' अपरे । 'केचित्' सागरा: स्वयम्भूरमणादयः । 'स्थिरतरोदकाः' स्तिमितजला: सन्ति ॥ ९८ ॥
निसर्गेणैव तद्भोगा, अभिष्वङ्गाय नाम्ब ! मे । निर्वेदोभेदवेदस्य, प्रणवस्तु प्रणीयते ॥ ९९ ॥
'अम्ब' हे मात: ! 'तत्' तस्मात् । 'निसर्गेणैव' स्वभावेन एव । 'मे' मम । 'भोगाः' संसारसुखानि । 'न अभिष्वङ्गाय' न आसक्तये भवन्ति । 'निर्वेदोझेदवेदस्य' निर्वेदात् वैराग्यात् उद्भेदः आविर्भाव: वेदस्य संवित्ते:ज्ञानस्य यस्य सः तस्य । 'प्रणवः' ओङ्कारः । 'प्रणीयते' कथ्यते ॥ यथा वैराग्याविर्भूतसंवित्तेः पुरुषस्य ओङ्कारजापः एव मुख्यः न तु संसारभोगा: तथा ममाऽपि संसारभोगाः न आसक्तये इत्यर्थः ॥ ९९ ॥
साङ्गोपाङ्गाऽपि भोगाङ्ग-सामग्री मे तनूरिख । स्वामिश्रुत्या शिरोऽर्त्याऽसौ , पीड्यतेऽपीड्यते न हि ॥१०॥
'तनूरिव' शरीरमिव । 'मे' मम । 'साङ्गोपाङ्गाऽपि' सम्पूर्णाऽपि । तनूपक्षे-अङ्गोपाङ्गसहिताऽपि । 'भोगाङ्गसामग्री' सुखावयवसाधनम् । 'स्वामिश्रुत्या' स्वामी इति श्रुत्या-श्रवणेन । 'शिरोऽा' मस्तकपीडया । 'असौ' भोगसामग्री । 'पीड्यते' व्यथ्यते । न अपि हि असौ-भोगसामग्री । 'ईड्यते' स्तूयते ॥ १०० ॥
लक्ष्मीर्मे लक्षणालीव, सर्वसौख्यावहाऽपि हा । मूर्ध्नि काकपदेनान्य-स्वामिशब्देन निष्फला ॥ १०१॥
828282828282828282828282828282828282
॥ २१९॥
Page #308
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERERE
'लक्षणालीव' देहलक्षणश्रेणिरिव । 'मे' मम। 'सर्वसौख्यावहाऽपि सकलसुखप्रदाऽपि । 'सर्वसौख्यावहा अपि इत्यपि पाठः । अस्मिन् पाठे सन्धौ सति सप्ताक्षराणि भवन्ति अतः न सन्धिः क्रियते । 'लक्ष्मी' श्रीः । हा खेदे । 'मूर्ध्नि' शिरसि । 'काकपदेनेव' काकपदतुल्येन 'अन्यस्वामिशब्देन' अन्य: स्वामी इति शब्देन । 'निष्फला' फलहीना जाता । हीरके किल काकपदतुल्यकृष्णरेखा तस्य निष्फलत्वं करोति । शरीरे शुभलक्षणावली अपि काकपदतुल्यरेखया निष्फला भवति ॥ १०१ ॥
जात्यं तेजस्विनं प्रौढं, भोगाभोगं तुरङ्गमम् । अन्यस्वामीति नाम्नाऽपि शृङ्गेणेव त्यजाम्यहम् ॥ १०२ ॥
'जात्यं' जात्या उत्तमम् । 'तेजस्विनं' महस्विनम् । 'प्रौढं' श्रेष्ठम् । 'तुरङ्गममिव' अश्वमिव । "दूबलकन्ना बंकमुहा, घण आहार सरोष । जे हुई तुरियह पंच गुण, तेहज स्त्रीअह दोष ||" इति जात्याश्वलक्षणानि । 'भोगाभोगं' भोगस्य आभोगं विस्तरम् । अश्वपक्षे भोगेन शरीरेण आभोगः विस्तरः यस्य तम् । 'शृङ्गेण इव' भ्रमरेण इव । शिरसि शृङ्गभ्रमरः यस्य अश्वस्य स्यात् स त्यज्यते । 'अन्यः स्वामी' इति नाम्नाऽपि शब्देनाऽपि । अहं त्यजामि परिहरामि । यथा जात्याऽश्वोऽपि भ्रमरदूषितः त्यज्यते तथा 'अन्यः स्वामी' इति शब्ददूषितं भोगविस्तरमहं त्यजामीति भावः ॥ १०२ ॥
इयं विषयसामग्री, शुभा रसवतीव मे । उद्भुक्षिता परादेशा-नलैर्मातर्न रोचते ॥ १०३ ॥
'मात:' हे अम्ब ! 'शुभा' कल्याणी । 'रसवती इव' भोजनमिव । 'मे' मह्यम् । इयं विषयसामग्री- भोगसाधनम् । 'परादेशानलैः' अन्याऽऽज्ञाग्निभिः । 'उद्भुक्षिता' दग्धा 'न रोचते' न रुचि जनयति । सरसाऽपि रसवती अग्निदग्धा न रोचते तथा मह्यमपि दिव्याऽपि भोगसामग्री अन्याऽऽज्ञादग्धा न रोचते इति भावः ॥ १०३ ॥
KER
पञ्चमः
प्रक्रमः
।। २२० ॥
Page #309
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERER
उच्छिष्टं क्रियते यत्तु, भूपभूतै निरङ्कुशैः । निशाभोज्यमिव त्याज्यं, वैभवं तद्विवेकिना ॥ १०४ ॥ यत्तु । 'निरङ्कुशैः उच्छृङ्खलैः । 'भूपभूतैः' नृपप्रेतैः । 'उच्छिष्टं' भुक्तशेषत्वात् व्यर्थम् । 'क्रियते' विधीयते । तद् वैभवं सम्पत्ति: । 'विवेकिना' विवेकसहितेन विदुषा । 'निशाभोज्यमिव' रात्रिभोजनमिव । 'त्याज्यं' हेयम् । यदुक्तं योगशास्त्रे श्रीहेमचन्द्राचार्यै:- अन्नं प्रेत-पिशाचाद्यैः, सञ्चरद्भिर्निरङ्कुशैः । उच्छिष्टं क्रियते यत्र तत्र नाद्याद्दिनात्यये
||३ / ४८ ॥ १०४ ॥
पराज्ञा भोगसौख्येषु, सर्वाङ्गसुभगेस्वपि । त्रसरेखेव रत्नेषु, महामहिमहानये ॥ १०५ ॥
'सर्वाङ्गसुभगेषु अपि सर्वाङ्गतया सम्पूर्णतया सुभगेषु प्रियेषु अपि । 'भोगसौख्येषु' संसारभोगसुखेषु । 'पराज्ञा' परस्य-अन्यस्य आज्ञा-आदेशः । 'रत्नेषु' हीरकेषु । त्रसरेखा इव । 'महामहिमहानये' उच्चरत्नमपि हानिकरं महिमाक्षयकरं च करोति ॥ १०५ ॥
घृतपूरेषु शूरः स्याद्, दुःखाय यदि कर्करः । सुखे स्त्यान इव प्राज्ये, न कथं भूभृदप्ययम् ॥ १०६ ॥
‘घृतपूरेषु' घृतवरेषु मिष्टान्नविशेषेसु । 'यदि' चेत् । 'दुःखाय' सुखापनोदाय 'कर्करः ' दृषत्खण्ड: । 'शूरः' समर्थः । 'स्यात्' भवेत् । तर्हि । 'स्त्याने' पिण्डीभूते । 'थीजेतुं' इति भाषायाम् । 'प्राज्ये इव' प्रकृष्टे आज्ये घृते इव । 'सुखे' शर्मणि । अयं भूभृदपि नृपः पर्वतश्चापि । कथं न दुःखाय शूरः स्यात् । कर्करोऽपि चेद् दुःखाय तर्हि पर्वतः कथं न ? ॥ १०६ ॥
जनानां शर्कराः पद्या, मृदूनां शालितन्दुलाः । विरक्त्यै दुःखमन्येषां कुशाग्रीयधियां सुखम् ॥ १०७ ॥
KER
पञ्चमः
प्रक्रमः
॥ २२१ ॥
Page #310
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
'जनानां' सामान्यनराणाम् । 'शर्कराः' कर्करा: 'पद्याः' पादवेधकाः । पादौ विध्यन्ति इति पद्याः । विध्यत्यनन्येन ७१२८॥ इत्यनेन य: प्रत्ययः । हिम-हति-काषि-ये पद् ।३।२।९६॥ इत्यनेन च पादस्य 'पद्' इति आदेशः । 'मृदूनां' सुकुमाराणां जनानां तु । 'शालितन्दुलाः' अक्षतकणा: अपि । पद्या:-पादवेधकाः भवन्ति एवम् । 'अन्येषां' साधारणजीवानाम्। 'दुःखं' सुखाभाव: । 'विरक्त्यै' निर्वेदाय भवति । किन्तु । 'कुशाग्रीयधियां' सूक्ष्मबुद्धिमताम् । 'सुखमपि' पञ्चेन्द्रियविषयोपभोगोऽपि किल विरागाय भवति ॥ १०७ ॥
मातर्माऽतः परं ज्ञासीः, गुरु वैराग्यकारणम् । स्वाजन्ये लघुके पार-वश्यं हि नरकस्य यत् ॥ १०८ ॥
'मातः' हे अम्ब ! । 'अतः परं' पारवश्यात् अन्यत् । 'गुरु' महत् । 'वैराग्यकारणं' निर्वेदनिबन्धनम् । 'मा ज्ञासीः' मा जानीहि । 'यत्' यस्मात् । 'लघुके' तुच्छे-अल्पे । 'स्वाजन्ये' स्व-अजन्ये-निजोपद्रवे 'अजन्यमीतिरुत्पातः' इति हैम्याम् । हि: निश्चये । 'नरकस्य' कुत्सितनरस्य । कुत्सिताऽज्ञाते ७।३।३॥ इत्यनेन कुत्सितार्थे क: प्रत्ययः । 'पारवश्यं' पराधीनता वैराग्यकारणं भवति । अल्पोपद्रवे जाते सामान्यजनानामपि पराधीनता वैराग्यकारणं भवति तर्हि शालिभद्रस्य का कथा ? ॥ १०८ ॥
कल्याणमौलौ श्रीवीर-स्वाम्यादेशे शिरःस्थिते । कथंसुस्थितकप्राय, राजते राजशासनम् ॥ १०९ ॥
'कल्याणमौलौ' कल्याणेषु मङ्गलेषु मौलि: मुख्यः तस्मिन् । पक्षे-सुवर्णमुकुटे । 'श्रीवीरस्वाम्यादेशे' श्री महावीरजिनाज्ञायाम् । 'शिर:-स्थिते' मस्तकस्थायिनि सति । 'सुस्थितकप्रायं' सुस्थितकतुल्यम् (सुस्थिक-सूथियुं 'इंदुणी' इति भाषायाम्) 'राजशासनं' श्रेणिकनृपाज्ञा । 'कथं राजते' मस्तके कथं शोभते ? ॥ १०९ ॥
ARRARAUAYA8A82828282828282888
॥ २२२ ॥
Page #311
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
राजाज्ञा गृहगोधेव, हिंसाध्याने धुरंधरा । अकस्मात् पतिता मूनि, मातः ! सन्तापसूचिका ॥ ११०॥
'हिंसाध्याने' वध-विचारे । 'धुरंधरा' तत्परा । 'गृहगोधा इव' गृहगोलिका इव । 'गरोली' इति भाषायाम् । 'मूनि' शिरसि । 'अकस्मात्' सहसा । 'पतिता' स्रस्ता । 'राजाज्ञा' नृपादेशः । 'सन्तापसूचिका' विपत्तिज्ञापिका अस्ति । मस्तके पतिता गृहगोलिका अशुभा गण्यते तथा राजाऽऽज्ञाऽपि अशुभेत्यर्थः । यदुक्तम्-श्वेता पल्ली (गृहगोलिका) शिरसि पतिता धनिनो दारिद्रयं कुरुते दरिद्रस्य लक्ष्मी च ॥ ११० ॥
सूरावज्ञारुचिर्नानारूपी चक्रे शिरः स्थितः । कृकलासो नृपादेशः, शिरोर्तिमनिवर्तिकाम् ॥ १११ ॥
'सूरावज्ञारुचिः' सूराणां अवज्ञारुचि: यस्मिन् स: नृपादेशः । कृकलासपक्षे-सूरस्य-सूर्यस्य अवज्ञारुचि यस्य सः । कृकलासस्य नामान्तरमपि प्रतिसूर्यः । स हि सूर्यस्य प्रतीप:-विपरीतः । 'नानारूपी' अनेकाकारधारी । 'शिरःस्थितिः' मस्तकस्थः । 'ककलासः' शयानकः । 'काचींडो' इति भाषायाम् । 'नृपादेशः' राजाज्ञा । अनिवर्तिकां' अविरमणशीलाम् । शिरोति मस्तकपीडाम् । 'चक्रे' कृतवान् ॥ १११ ॥
आत्मानं घोषयन्नुच्चैः, स्वामिस्वीकारवायसः । अरिष्टं सूचयत्येव, शिरसः स्पर्शनेन मे ॥ ११२ ॥
'उच्चैः' उच्चशब्देन । 'आत्मानं' स्वम् । 'घोषयन्' ज्ञापयन् । 'स्वामिस्वीकारवायसः' स्वामिस्वीकाररूप: वायसः काकः । आगतः काकः किल का... का... का... इति महता शब्देन स्वं घोषयति एव । अतः एव 'आत्मघोषः' इति तस्य नामान्तरम् । 'काकोऽरिष्ट: सकृत्प्रजः । आत्मघोषश्चिरजीवी' इति हैम्याम् । 'मे' मम । 'शिरसः' मूर्ध्नः ।
828282828282828282828282828282828482
॥ २२३॥
Page #312
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
स्पर्शनेन । 'अरिष्टं' अमङ्गलम् । 'सूचयति एव' दर्शयति एव । यथा काक: मस्तकस्थ: अमङ्गलं सूचयति तथा । मम स्वामिस्वीकारः अमङ्गलमेव सूचयति इति भद्रां प्रति शालिभद्रस्य कथनम् ॥ ११२ ॥
सुमनःसौरभस्वादलोभादपि शिरः स्थिता । प्राणत्यागाय मे राज - सत्ताऽसौ पद्मनागिनी ॥ ११३ ॥
'सुमन:सौरभस्वादलोभादपि सुमनसा गोभद्रदेवेन निर्मितः सौरभस्वादः सुगन्धपूर्ण: स्वादः यस्य तस्य अन्नस्य लोभादपि। नागिनीपक्षे-पुष्पसुरभिस्वादेच्छातोऽपि । आगच्छन्ति एवं पुष्पसौरभेण नागाद्या: । 'शिरः स्थिता' मस्तकस्था । शिरःश्रिता' इत्यपि पाठ: । 'असौ पद्मनागिनी राजसत्ता' पद्याभिद्यसर्पिणी तुल्या राजसत्ता श्रेणिकशासनम् 'मे' मम । 'प्राणत्यागाय' मरणाय । वर्तते इति शेषः ॥ ११३ ॥
इत्यात्मीयमभिप्रायं, सायं दुष्कर्मणामिव । मातुः प्रकाशयामास, शालिः पालिरिव श्रियाम् ॥ ११४ ॥ इति दुष्कर्मणां-पापानाम् । 'सायमिव' अस्त समयमिव । 'आत्मीयं' स्वकीयम् । 'अभिप्रायं' मनोगतभावम् । ‘श्रियां' लक्ष्मीणाम् । ‘पालिवि' सेतुरिव । शालि: । 'मातुः ' भद्रायाः पार्श्वे । 'प्रकाशयामास' प्रकटीचकार ॥ ११४ ॥ चरणाः प्रस्तरेणाऽपि स्पृष्टाः स्पष्टतरद्युतः । नेत्रं नेत्राञ्चलस्पर्शा दपि दोदूयतेतराम् ॥ ११५ ॥
'प्रस्तरेणाऽपि ' अश्मनाऽपि । 'स्पृष्टाः' घृष्टाः । 'चरणाः' पादा: । 'स्पष्टतरद्युतः ' घर्षणात् स्फुटतरप्रभाः भवन्ति । 'नेत्रं' नयनं पुन: । ‘नेत्राञ्चलस्पर्शादपि सुकुमारवस्त्रविशेषाञ्चलस्पर्शनादपि । 'दोदूयतेतरां' अतिदुःखीभवति ॥ ११५ ॥
सुवर्णं वह्निनिक्षिप्तं, वर्णिकावृद्धिमश्नुते । उष्णश्वासाभियोगेऽपि, मौक्तिकं म्लानिमीयते ॥ ११६ ॥
SANASANA
पञ्चमः प्रक्रमः
॥ २२४ ॥
Page #313
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'वह्निनिक्षिप्तं' अग्निनिहितम् । 'सुवर्णं' कनकम् । 'वर्णिकावृद्धि' वर्णवृद्धिम् । 'अश्नुते' प्राप्नोति । 'मौक्तिकं' मुक्ताफलं पुन: । 'उष्णश्वासाऽभियोगेऽपि' उष्णश्वाससम्पर्केऽपि । 'म्लानिं' विच्छायताम् । 'ईयते' गच्छति ॥ ११६ ॥
सामान्यवसनं क्षारशिलाकुट्टाककुट्टनैः । दीप्यते देवदूष्यं तु, नरस्पर्शेन दूष्यते ॥ ११७ ॥
'सामान्यवसनं' साधारणवस्त्रम् । क्षारशिला-कुट्टाक कुट्टनैः' क्षारः (साबु इति भाषायाम्), शिला-प्रस्तर:, कुट्टाक:काष्ठदण्डः (धोको इति भाषायाम) तेषां कुट्टनैः स्फोटनैः । 'दीप्यते' शुभ्रीभवति । 'देवदूष्यं' देवसम्बन्धि वस्त्रम् । 'तु' किन्तु । 'नरस्पर्शेन' मनुष्यस्पर्श-मात्रादपि । 'दूष्यते' दूषितं भवति ॥ ११७ ॥
राजोच्छिष्टान्नभाजोऽपि, हृष्यन्ति श्रीकरीधराः । जुगुप्सन्ते द्विजाः शुक्लाः , भक्तराज्ञां प्रतिग्रहम् ॥ ११८ ॥
'श्रीकरीधराः' श्रीकरीं धारयन्तीत्येवंशीला: राज्ञां पार्श्ववर्तिनः पुरुषाः । 'छडीदार' इति भाषायाम् । 'राजोच्छिष्टान्नभाजोऽपि' राजभिः उच्छिष्टं अन्नं भजन्ति भुञ्जते इत्येवंशीला: अपि । 'हृष्यन्ति' प्रमोदन्ते । 'शुक्लाः ' शुक्लजातीयाः शुद्धाः वा । 'द्विजाः' ब्राह्मणाः । 'भक्तराज्ञां' भक्तानां राज्ञाम् । 'भक्तराजानाम्' इति अत्र समस्तपदे शुद्धं पदम् । 'भक्तराज्ञाम्' इति पदं चिन्त्यम् । 'प्रतिग्रहं' अन्यदत्ताऽऽदानम् । 'जुगुप्सन्ते' जुगुप्सां कुर्वन्ति । यदुक्तं स्मृतौ-"राजप्रतिग्रहो घोरो, विषमिश्रमधूपमः । पुत्रमांसं वरं भुक्तं, न तु राजप्रतिग्रहः" ॥ ११८ ॥
राज्ञो दास्येऽपि तष्यन्ति, प्रायेण प्राकता जनाः । न्यत्कारं राजसत्कार, मेने गोभद्रनन्दनः ॥ ११९ ।।
'राज्ञः' नृपस्य । 'दास्येऽपि' सेवकत्वेऽपि । 'प्राकृताः' साधारणाः । 'जनाः' नराः । 'प्रायेण' बहुधा । 'तुष्यन्ति' तोषं गच्छन्ति । 'गोभद्रनन्दनः' शालिभद्रस्तु । 'राजसत्कारं' नृपसंमानमपि । 'न्यत्कारं' धिक्कारम् । 'मेने' मनुते स्म ।। ११९ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २२५ ॥
Page #314
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
लोकोत्तराणां कोपाय, सर्वसामान्यसत्कृतिः । यथा सकलदेवानां, मूर्ती वर्णकविस्तरः ॥ १२० ॥
'लोकोत्तराणां' लोकेषु उत्तराणां उत्तमानाम् । 'सर्वसामान्यसत्कृतिः' सर्वसाधारणसम्मानः । 'कोपाय' रोषाय भवति । यथा । 'सकलदेवानां' सकलानां कलया प्रभावकलया सहितानां देवानां सप्रभावाणां स्वयम्भूदेवतानां वा । 'मूतौं' प्रतिमायाम् । 'वर्णकविस्तरः' वर्णकैः चन्दनाद्यैः विस्तर: रचना-अङ्गरचना कोपाय भवति ॥ १२० ॥
सुकुमारा बहिर्देहे, भवन्ति किल कोटिशः । अपमानाशनेघातैर्भिद्यते हृदयं न तु ॥ १२१ ॥
'बहिः' बाह्यभागे । 'देहे' शरीरे । 'सुकुमाराः' सुकोमला: । किल: निश्चये । कोटिशः अनेककोटिसङ्ख्याकाः जनाः । 'भवन्ति' वर्तन्ते । 'तु' परन्तु | 'अपमानाशनेः' अपमान वज्रस्य । 'घातैः' प्रहारैः । 'हृदयं' तेषामन्तःकरणम् । 'न भिद्यते' न स्फुट्यते ।। १२१ ॥
शालिभद्रः सुकुमारः, सबाह्याभ्यन्तरो ध्रुवम् । स्वामिश्रुतेर्मनो दून, यस्य निश्वासतोऽङ्गकम् ॥ १२२ ॥
शालिभद्रः । सबाह्याभ्यन्तरः' सह बाह्याभ्यन्तराभ्यां वर्तते यः सः । 'ध्रुवं' निश्चितम् । 'सुकुमारः' सुकोमलः । यस्य मन:-चेतः । 'स्वामिश्रुतेः' 'स्वामी' इति श्रुतेः श्रवणात् । 'दून' दुःखितम् । अङ्गकं' शरीरं च । 'निश्वासतः' श्रेणिकनिश्वासतः दूनम् । बाह्यान्तराभ्यां शरीरमनोभ्यां शालिभद्रः दून: अतः सः स बाह्याभ्यन्तर सुकुमारः इत्यर्थः ॥ १२२ ।।
अथ श्रीशालिभद्राऽम्बा, शालिकेदारभूरिख । नेत्रनीरप्लवापूर्णा, विवर्णाऽवददीदृशम् ॥ १२३ ॥
अथ । 'श्रीशालिकेदारभूरिव' शालिव्रीहिक्षेत्रपृथ्वीव । 'श्रीशालिभद्राऽम्बा' श्रीशालिभद्रस्य अम्बा-माता । 'नेत्रनीरप्लवापूर्णा' नयनजलपूरपूर्णा । 'विवर्णा' विच्छाया । 'इदृशं' अग्रे वक्ष्यमाणम् । 'अवदत्' उवाच ॥ १२३ ॥
828282828282828282828282828282828282
॥ २२६ ॥
Page #315
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
हा ! कि राजा मयाऽनायि, राजमान्द्यमिवात्मनः । उदघोषि पुनः किं वा, महावात इवाहितः ॥ १२४॥ 12
हा खेदे । 'आत्मनः' स्वस्य । 'राजमान्द्यमिव' क्षयरोगः इव । 'राजा' श्रेणिकः । मया । किं आनायि कथं आनीत:? किंवा । 'महावातः इव' झञ्झावातः इव । 'अहितः' अकल्याणकरः । 'उदघोषि' राजा आगतः' इति शालिभद्राग्रे उद्घोषितम् ? ॥ १२४ ॥
साक्षादजाकृपाणीयमनणीयो विचेष्टितम् । क्षमस्व मे हृदाश्वास ! राजश्वासप्रपीडितः ॥ १२५ ॥
'राजश्वासप्रपीडित' हे राज्ञः श्वासैः प्रपीडितः । 'हृदाश्वास' हृदयाधार ! पुत्र ! 'मे' मम । 'साक्षात्' प्रत्यक्षम् । 'अजाकृपाणीयं' अजा छागिका कृपाण: क्षुरिका अजाकृपाणः तस्य इदं अजाकृपाणीयम् । अजाकृपाणीयन्यायस्तु अयम्एका छागिका वधार्थं सौनिकेन आनीता । किन्तु क्षुरिका भूमिरेण्वन्तर्गता न दृश्यते । तदा छागिकया एव स्वपादैः ।। भूमिः विलिखिता । रेणुमध्याच्च क्षुरिका निर्गता । तयैव क्षुरिकया सौनिकेन तस्याः वध: विहितः । तद्वत् । 'अनणीयः' गुरुतरम् 'विचेष्टितं' वर्तनम् । 'क्षमस्व' सहस्व ॥ १२५ ॥
दुग्धे पूतरका न स्युः, घृते तांस्तु त्वमीक्षसे । यदस्मिन् सुखसाम्राज्ये, दुःखदोषान् विभाषसे ॥ १२६ ॥
'दुग्धे' पयसि । 'पूतरकाः' जलकृमयः । 'पोरा' इति भाषायाम् । 'न स्युः न भवेयुः । 'तु' किन्तु । 'घृते' सर्पिषि । 'तान्' पूतरकान् । 'ईक्षसे' त्वं पश्यसि । यत् । 'अस्मिन् सुखसाम्राज्ये' देवदत्तसुखपूर्णसाम्राज्ये । 'दुःखदोषान्' दुःखानि दोषांश्च तान् । 'विभाषसे' कथयसि ॥ १२६ ॥
त्वत्पित्राऽहं त्वदालम्बा, मुक्ता युक्त्या कृपालुना । कथं वद निराधारां, मुमुक्षुरसि वत्स ! माम् ।। १२७ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २२७॥
Page #316
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'कृपालुना' दयालुना । 'त्वत्पित्रा' गोभद्रेण । अहम् । 'त्वदालम्बा' त्वदाधारा । 'युक्त्या' विचारपूर्वकम् । 'मुक्ता' गृहवासे स्थापिताऽस्मि । कथं निराधारां-निराश्रयां माम् । 'मुमुक्षुः' मोक्षमिच्छु: । 'असि' वर्तसे? 'वद' ब्रूहि ॥ १२७ ।।
नृकुञ्जरस्य ते भाग्या-गलितस्य प्रिया इमाः । सुवृत्तभोगसौभाग्य-श्चतुराः सुप्रतिष्ठिताः ॥ १२८ ॥ रोधाय विहिताः प्रौढा, धात्रा द्वात्रिंशदर्गलाः । धनाबन्धाः समुल्लङ्घ्य, कथं तात ! प्रयास्यसि ? ॥१२९ ॥
'तात' हे प्रिय पुत्र ! 'नृकुञ्जरस्य' नरहस्तिनः । 'भाग्यार्गलितस्य' दैवबद्धस्य । 'ते' तव । 'इमाः प्रियाः' कान्ताः । 'समुल्लुद्ध्य' अतिक्रम्य । कथं प्रयास्यसि गमिष्यसि । कथम्भूता: ता:? 'सुवृत्तभोगसौभाग्याः' सुवृत्तैः सदाचारैः भोगैश्च सौभाग्यां यास ताः । अर्गला पक्षे सुवर्तुलभोगसौभाग्याः । 'चतुराः' दक्षाः । 'सुप्रतिष्ठिताः' सुकुलजाः । पक्षे-चतुरासु हस्तिशालासु, सुप्रतिष्ठिता: सुबद्धाः । 'चतुराः' इति अत्र अर्गलापक्षे विसर्गाभावः विज्ञेयः । 'धात्रा' विधात्रा । 'रोधाय' अवरोधाय । 'विहिताः' निर्मिताः । द्वात्रिंशत् अर्गलाः शृङ्खलाः । 'घनाबन्धाः' दृढाश्लेषाः । पक्षे दृढबन्धनाः इमाः प्रियाः इति सण्टङ्कः ॥ १२८ ॥ १२९ ॥
रम्भास्तम्भैः कथं सौधं, नेत्रवस्त्रैश्च नौपट: । पद्मनालैर्गजालानं, सन्नाहः केतकीदलैः ॥ १३० ॥ विलेखनं कुकूलाग्नेः, किंवा चम्पककोरकैः । कर्पूरफालिकाभिर्वा, प्रासादशिखरं भवेत् ॥ १३१ ॥ विचारय चिरं चारु, चातुरीचतुरानन । साध्यते किं जितानङ्ग, व्रतमङ्ग ! तवाङ्गकैः ॥१३२ ॥ (विशेषकम् ) 'रम्भास्तम्भैः' कदलीस्तभैः । कथं सौध-प्रासादः स्यात् ! 'नैत्रवस्त्रैः' सुकुमारवसनैः । 'नौपट:' प्रवहण-पट:
828282828282828282828282828282828482
॥ २२८॥
Page #317
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
TRERERY
प्रक्रमः
('सढ' इति भाषायाम्) कथं स्यात् ? 'पद्मनालैः' कमलनालैः । 'गजालानं' हस्तिबन्धनं कथं स्यात् ? 'पद्मनालैः ' पञ्चमः कमलनालैः । 'गजालानं' हस्तिबन्धनं कथं स्यात् ? 'केतकीदलैः' क्रकचच्छदपणै: । 'सन्नाहः ' कवचः कथं स्यात् ? ॥ १३० ॥ 'कुकूलाग्नेः' तुषानलस्य । 'विलेखनं' कर्षणम् । 'चम्पककोरकैः' हेमपुष्पक-कलिकाभिः किंवा स्यात् ? 'कर्पूरफालिकाभिः' कर्पूराणां घनसाराणां फालिकाभिः खण्डैः । 'प्रासादशिखरं सौधशृङ्भागः । किंवा भवेत् ? ॥ १३१ ॥ तव अङ्गकैः शरीरैः । 'व्रतं ' दीक्षारूपं किं साध्यते - आराध्यते ? 'अङ्ग' इति सम्बोधनार्थमव्ययम् । चारु 'चातुरीचतुरानन' चातुर्यां चतुरानन ब्रह्मणा तुल्य । 'जितानङ्ग' जितमदन ! पुत्र ! 'चिरं' दीर्घकालम् । 'चारु' सुन्दरतया, क्रिया-विशेषणमिदम् । 'विचारय' चिन्तय ॥ १३२ ॥
शालिः प्राहाम्ब ! सन्देहे, श्रियां सांयात्रिका यदि । त्यक्त्वा पुत्रकलत्रादि, विशन्ति क्षारवारिधौ ॥ १३३ ॥ ततः प्रशमपीयूष - सागरं विजिगाहिषुः । आत्यन्तिकैकान्तिकार्थ सिद्धये व्यवसायवान् ॥ १३४ ॥ विपश्चिन्निश्चितश्चित्ते, विक्रमोपक्रमक्रमः । वधूभिरुपरुध्येऽहं देहमोहेन वा कथम् ॥ १३५ ॥
xxx
'शालि:' शालिभद्रः । 'प्राह' वदति । 'अम्ब' हे मातः । श्रियां' सम्पत्तीनाम् । 'सन्देहे' संशये । 'यदि' चेत् । 'सांयात्रिका: ' पोतवणिजः । 'पुत्रकलत्रादि सुतभार्यादि। त्यक्त्वा' विहाय । 'क्षार वारिधौ' क्षारे लवणसमुद्रे । 'विशन्ति' प्रविशन्ति ॥ १३३ ॥|| 'ततः ' तस्मात् । 'प्रशम- पीयूष सागरं' क्षमासुधाब्धिम् । 'विजिगाहिषुः ' विगाहनेच्छुः । 'आत्यन्तिकैकान्तिकार्थसिद्धये' आत्यन्तिकः एकान्तिकश्च यः अर्थः चतुर्थ पुरुषार्थ: मोक्षः तस्य सिद्धये प्राप्तये । 'व्यवसायवान्' कृतनिश्चयः ॥ १३४ ॥ ' विपश्चिन्निश्चितः ' विद्वद्भिः निर्णीतः परीक्षितः इत्यर्थः । 'चित्ते' मनसि ।
।। २२९ ॥
Page #318
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
'विक्रमोपक्रमक्रमः' विक्रमस्य-पराक्रमस्य य: उपक्रमः आरम्भः तस्मिन् क्रमौ चरणौ यस्य सः । 'अहं' शालिभद्रः । 'वधूभिः' पत्नीभिः । 'देहमोहेन वा' शरीरस्नेहेन वा । 'कथं उपरुध्ये' कथं निवार्ये ? ॥ १३५ ॥
अग्निशौचानि चीराणि, वपूंषि च मनीषिणाम् । स्निग्धानि सुकुमाराणि, शुध्दयन्ति तपसाऽग्निना ॥ १३६ ॥
'मनीषिणां' विदुषाम् । 'स्निग्धानि' दृढानि । 'सुकुमाराणि' कोमलानि । 'चीराणि' वस्त्राणि । 'वषि' शरीराणि । च समुच्चये। 'अग्निशौचानि' अनलपवित्राणि । भवन्ति । 'तपसाऽग्निना' तपश्चर्यावह्निना । 'शुद्ध्यन्ति' तानि निर्मलीभवन्ति । पूर्वकाले एतादृशानि रत्नकम्बलानि अभवन्, यानि अग्नौ शुद्ध्यन्ति स्म । शरीरमपि तपसा अग्निना एव शुद्धयति इति भावः ॥ १३६ ॥
दुर्मोचमाग्रहं मत्वा, तनयस्येति कातरा । कालक्षेपचिकीः कामं, माता सुतमभाषत ॥ १३७ ॥
इति । 'तनयस्य' पुत्रस्य । 'दुर्मोचं' मोचयितुमशक्यप्रायम् । 'आग्रह' दीक्षाविषयकम् । 'मत्वा' ज्ञात्वा । 'कातरा' भयभीता । 'कालक्षेपचिकी:' कालविलम्बं कर्तुकामा । 'माता' भद्रा । 'सुतं' पुत्रम् । 'काम' नितान्तम् । 'अभाषत' कथयामास ॥ १३७ ||
स्वर्भोगै देवदन्तीव, सदैव सुखलालितः । नृगन्धशयनाहार-विहाराभ्यासमातनु ॥ १३८ ॥
हे वत्स ! त्वम् । 'देवदन्तीव' ऐरावणहस्तीव । 'सदैव' नित्यमेव । 'स्वर्भोगैः' दिव्यसुखैः । 'सुख-लालितः' सुखपूर्वकं लालितः असि । तस्मात् प्रथमम् । 'नगन्धशयनाहारविहाराभ्यासं' नृगन्धस्य नरगन्धस्य नरशयनस्य नराहारस्य नरविहारस्य च अभ्यासं प्रयत्नम् । 'आतनु' कुरु ॥ १३८ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २३०॥
Page #319
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
उपश्रुतिमिव श्रुत्वा, वाचं वाचस्पतेः प्रति । प्रत्यहं प्रेयसीमेकामेकामुज्झाञ्चकार सः ॥ १३९ ॥
'उपश्रुतिमिव' उप-समीपे श्रूयतेऽस्यामुपश्रुति:-देवप्रश्न: देववाणीमिव । 'देवप्रश्न उपश्रुतिः' इति हैम्याम् । 'वाचं' मातृवाणीमिव । ' श्रुत्वा' आकर्ण्य । 'वाचस्पतेः प्रति' बृहस्पतेः समानः । यतः प्रतिनिधि० ।।२।७२।। इति सूत्रेण समानार्थे पञ्चमी । 'सः' शालिभद्रः । 'प्रत्यहं' प्रतिदिनम् । एकामेकाम् । 'प्रेयसी' प्रियाम् । 'उज्झाञ्चकार' त्यजति स्म ॥ १३९ ॥
विश्वचित्रे निजे सौख्ये, दत्तरेखाश्च हेलया । तूलिकास्तूलिकाः साक्षात्, सुसूक्ष्ममृदुलोमिकाः ॥ १४० ॥
'विश्वचित्रे' विश्वस्य-जगत: चित्रे आश्चर्यकारिणि । पक्षे चित्रे । निजे सौख्ये । हेलया लीलया । दत्तरेखा: दत्ताः छेदरूपाः रेखा: यासु ताः । चित्रकारपिच्छिकापक्षे दत्ता चित्रे रेखा याभिः ताः । 'सुसूक्ष्ममृदुलोमिकाः' अतिसूक्ष्मकोमलरोमिका: । चित्रकारपिच्छिकापि मृदुलोमिकैव भवति । 'साक्षात्' प्रत्यक्षम् । 'तूलिकाः' चित्रकारपिच्छिकाः । 'तूलिकाः' तूलनिर्मितशयनीयानि । तळाई इति भाषायाम् । चकारो भिन्नक्रमे । 'तत्याज' इति शेषः ॥ १४० ॥
इतश्चेह पुरे देव-कनीनामकनीयसी । कनीयसी स्वसा शाले: सुभद्रा नाम विद्यते ॥ १४१ ॥
अथ शालिभद्रभगिनी सुभद्रा प्रसङ्गः । इतश्च । 'इह' राजगृहे । 'पुरे' नगरे। 'देवकनीनां' सुरकन्यानाम् । 'अकनीयसी' ज्येष्ठा, देवाङ्गनाऽधिका इत्यर्थः । 'शालेः' शालिभद्रस्य । कनीयसी' लध्वी । 'स्वसा' भगिनी सुभद्रा नाम विद्यते ॥ १४१ ॥
तत्प्राणनाथः पुण्याम्भ-स्तल्लिका नृमतल्लिका । श्रीमल्लिका वसन्तर्तु-र्धन्यः सौजन्यभूरभूत् ॥ १४२ ॥ 'तत्प्राणनाथः' तस्याः सुभद्रायाः प्राणनाथः पतिः । 'पुण्याम्भस्तल्लिका' सुकृतजल तटाकिकातुल्यः । 'नृमतल्लिका'
satasa8RSR88RSONASRSASASASRSANASNA
॥ २३१॥
Page #320
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
नरश्रेष्ठः । 'श्रीमल्लिकावसन्तर्तुः' श्री: लक्ष्मी: सैव मल्लिका मालती तद्विकासे वसन्तऋतुतुल्य: । 'सौजन्यभूः' सज्जनतास्थानम्। 'धन्यः' तन्नामा । अभूत् ॥ १४२ ॥
तस्यान्यदा मुदा स्नाने, प्रस्तुते स्कन्धबन्धयोः । दयितानेत्रपत्रान्तात्, पेतुः कोष्णाश्रुबिन्दवः ॥ १४३ ॥
'अन्यदा', अन्येयुः । 'तस्य' धन्यस्य । 'मुदा' आनन्देन । स्नाने । 'प्रस्तुते' कर्तुमारब्धे । 'स्कन्धबन्धयोः' असंबन्धयोः उपरि। 'दयितानेत्रपत्रान्तात्' प्रिया (सुभद्रा) नयनदलान्तात् । 'कोष्णाश्रुबिन्दवः' किञ्चिदुष्णा: अश्रुविपुषः । 'पेतुः' पतिताः ॥ १४३ ॥
बिन्दुर्बिन्दूनसौ सौख्य-शून्यबिन्दून् प्रिया जगौ । निर्यान्त्यश्रुकणाः किं ते, भृङ्गाभा नेत्रपद्मतः ॥ १४४ ॥
'बिन्दून्' विपुषः । 'सौख्यशून्यबिन्दून्' सौख्यस्य शून्यरूपान् बिन्दून् । तृन्नुदन्ता ।२।२।९०॥ इति षष्ठीनिषेधादत्र कर्मणि द्वितीया । 'बिन्दुः' विदुर: जानन् । बवयोरभेदात् । 'वेदिता विदुरो बिन्दुः' इति हैम्याम् । विन्दिच्छू ।५।२।३४|| इति निपात: । 'असौ' धन्यः । 'प्रियां' सुभद्राम् । 'जगौ' कथयामास । 'किं' कथम् । 'ते' तव । 'नेत्रपद्मतः' नयनकमलत: 'भृङ्गाभाः' भ्रमरतुल्याः । 'अश्रुकणाः' बाष्पबिन्दवः । 'निर्यान्ति' निर्गच्छन्ति ? ॥ १४४ ॥
सा प्रत्याह मम स्वामिन् ! सोदरः संयमादरात् । एकैकां प्रेयसी प्रेम-हेमैककषपट्टिकाम् ॥ १४५ ॥ कन्दर्पधूर्तसंमोह-मूलिकामिव तूलिकाम् । मुञ्चति प्रत्यहं हन्त ! तदहं दुःखपूरिता ॥ १४६ ॥ 'सा' सुभद्रा । 'प्रत्याह' प्रत्युवाच । 'स्वामिन्' हे नाथ ! मम सोदरः-भ्राता शालिभद्रः । 'संयमादरात्'
82828282828282828282828282828282828
॥२३२॥
Page #321
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
चारित्रग्रहणमनोरथात् । 'प्रेमहेम्नः' स्नेहसुवर्णस्य परीक्षायाम् । 'एकैकषपट्टिकां' एकशाणपट्टिकातुल्याम् । 'कन्दर्पधूर्तस्य' अधमकामस्य । 'सम्मोहे' सम्मोहने । 'मूलिकामिव' मोहनवल्लीमिव । 'तूलिकां' तूलनिर्मितशयनीयम् । 'एकैकां' एकामेकाम् । 'प्रेयसी' प्रियतमां च । हन्तः खेदे । 'मुञ्चति' त्यजति । 'तत्' तस्मात् । अहं दुःखपूरिता-दुःखपूर्णा । रोदिमीति शेषः ॥ १४५ ॥ १४६ ॥
धर्मवीरपथाध्वन्यः प्राह धन्यः सुधीनिधिः । य एवं कातरः स स्यात्, किं तृष्णादीर्घिकातरः ॥ १४७॥
'धर्मवीरपथाध्वन्यः' धर्मवीराणां पथि-मार्गे अध्वन्य:-प्रवासी । सुधीनिधिः' सुमतिशेवधिः । धन्यः प्राह' वदति य एवं कातर:-भीत: स्यात् सः किं 'तृष्णादीर्घिकातरः' तृष्णा-लोभः सैव दीर्घिका-वापिका तां तरतीत्येवंशील: स्यात्? ॥ १४७ ।।
अभ्यमित्रीणताभाजा-मपि सिंहावलोकितम् । नृणां पिशुनयत्येव, पशुत्वमिव मानिनाम् ॥ १४८ ॥
'अभ्यमित्रीणताभाजामपि' शत्रु प्रति संमुखं गच्छतामपि । 'नृणां' नराणाम् । 'सिंहावलोकितं' सिंहवत् पश्चात् विलोकनम् । गच्छन् हि सिंह: पश्चाद् विलोकते, 'पशुत्वमिव' पशुतातुल्यताम् । 'पिशुनयत्येव' कथयति एव । सिंहोऽपि पशुरेव । तद्वत् पश्चाद् विलोकनं पशुप्रकृतिरेव । सा च मानधनानां न शोभते इति भावः ॥ १४८ ॥
कामार्थयोरपि प्रोक्तं, दीर्घसूत्रः प्रणश्यति । ततः प्रसिद्धमेवैतद्, धर्मस्य त्वरिता गतिः ॥ १४९ ॥
'कामार्थयोरपि' कामार्थविषयेऽपि । 'प्रोक्तं' कथितम् । 'दीर्घसूत्रः' चिरक्रियः चिरेण कार्यं करोतीत्येवंशीलः । 'प्रणश्यति' नाशमुपयाति । 'दीर्घसूत्री विनश्यति' इति नीतिशास्त्रोक्तिः । 'ततः' तस्मात् । 'धर्मस्य त्वरिता गतिः' इति एतत् सूत्रं प्रसिद्धमेव ॥ १४९ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥२३३॥
Page #322
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
GRERERE
भीरु ! भीरुः स ते भ्राता, तनुते तुण्डताण्डवम् । शारदीन इवाम्भोदः, सारदीनतया तया ॥ १५० ॥ 'भीरु' हे प्रिये । सः ते तव । 'भ्राता' बन्धुः शालिभद्रः । ' भीरुः' कातरः अस्ति । यः शारदीनः शरत्कालीनः । 'अम्भोदः इव' मेघ इव । 'सारदीनतया' साररहितत्वात् दीनता दैन्यं तया । 'तुण्डताण्डवं' तुण्डे मुखे- प्रारम्भे एव तुडेन भाषणेन वा ताण्डवं नाट्यम् 'तनुते' करोति । शारदीनो हि जलद : आदौ गर्जनादि बहु करोति न तु वर्षति । यदुक्तम् "शरदि न वर्षति गर्जति, वर्षति वर्षासु निःस्वनो मेघः ।" तद्वत् शालिभद्रोऽपि इत्यर्थः ॥ १५० ॥
शालिभद्रः स ते बन्धु रहो तात्त्विकसात्त्विकः । स्वजानानुनयैषी च क्रमात् त्यजति वल्लभाः ।। १५१ ।।
अहो आश्चर्ये । स ते तव बन्धुः सहोदरः शालिभद्रः । तात्त्विक सात्त्विकः' तात्त्विकेन सत्यतया 'सात्त्विकः ' सत्त्वशाली । यः स्वजनानुनयैषी स्वजनानां अनुनयैषी अभिलाषेच्छुः । चकारः समुच्चये । 'वल्लभाः' पत्नीः । 'क्रमात् ' क्रमेण । 'त्यजति' परिहरति । अत्र वक्रोक्तिः । यदुक्तम्- “अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद् यदि । अन्यश्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ॥ १५१ ॥
तस्यां विहितमौनायां, दूनायामपि सर्वथा । तदीयपक्षपातेन, सप्तान्यास्तं प्रिया जगुः ॥ १५२ ॥ 'सर्वथा' सर्वप्रकारेण । 'दूनायामपि' दुःखितायामपि । 'तस्यां' सुभद्रायाम् । 'विहीतमौनायां' कृततुष्णीम्भावायाम् । 'अन्याः ' सुभद्रां विना अन्याः । सप्त प्रिया: प्रेयस्यः । तदीयपक्षपातेन' शालिभद्रसुभद्रापक्षपातेन । 'तं' धन्यम् 'जगुः ' उचुः ॥ १५२ ॥
कातरा अपि सङ्ग्राम - वार्तामावर्तयन्त्यहो । न श्वसन्त्यपि निःस्वानो - हामसांराविणे रणे ॥ १५३ ॥
KER
TRERER
पञ्चमः
प्रक्रमः
॥ २३४ ॥
Page #323
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
अहो आश्चर्ये । कातराः अपि भीताः अपि नराः । 'सङ्ग्रामवार्तां' युद्धवार्ताम् । 'आवर्तयन्ति' पुनः पुनः कथयन्ति । किन्तु । ‘निःस्वानोद्दामसांराविणे' निःस्वानेन शब्देन उद्दामं भयानकं सांराविणं तुमुलं यत्र तस्मिन् । 'रणे' युद्धे । 'न श्वसन्ति अपि' श्वासमपि न गृहणन्ति । युद्धवार्ताकथकाः अन्यान् युद्धार्थं प्रेरयन्ति किन्तु युद्धे प्रारब्धे स्वयं श्वाससमयमात्रमपि न तिष्ठन्ति । तथा यूयमपि संयमवार्तारसिका एव न पालकाः इति भावः ॥ १५३ ॥
परं प्रति प्रवदतां, संयमः सुकरः परम् । न सूर्यमण्डलस्येव, समीपेऽप्युपवेशनम् ॥ १५४ ॥
'परं प्रति' अन्यं प्रति । 'प्रवदतां' प्रेरणां कुर्वतां नराणाम् । 'संयमः' त्यागधर्मः । 'सुकरः' सुसाध: । 'परं' परन्तु । 'सूर्यमण्डलस्य इव रविमण्डलस्य इव संयमस्य समीपे' पार्श्वे । 'उपवेशनमपि' अवस्थानमपि न सुकरम् ॥ १५४ ॥
प्राणेश ! चारुचारित्र - चारश्चेत् सुकरस्तदा । भोगव्यासमपास्याशु, स्वयमासेव्यते न किम् ? ॥ १५५ ॥ 'प्राणेश' हे हृदयेश्वर ! 'चेत्' यदि । 'चारुचारित्रचारः' मनोरमचारित्रचर्या । 'सुकरः' सुसाधः । ' तदा' तर्हि । 'भोगव्यासं ' विलासविस्तरम् । 'अपास्य' सन्त्यज्य 'स्वयं' आत्मना। 'किं न आसेव्यते' कथं न आराध्यते सः संयमः ? ॥ १५५ ॥
धन्यंमन्यस्ततो धन्यः, प्रमोदादाददे वचः । दिष्ट्या कल्याणि ! कल्याणि मद्भाग्यानि जयन्त्यहो ॥ १५६ ॥
'धन्यंमन्यः' आत्मानं धन्यं मन्यते इत्येवंशीलः । धन्यः । 'ततः ' प्रियावचः श्रुत्वा । 'प्रमोदात्' आनन्दात् । 'वचः 'वचनम् । 'आददे' स्वीकृतवान् । उवाच इत्यर्थ: । 'अहो' प्रमोदे। 'कल्याणि' हे कल्याणकारिणि प्रिये ! दिष्ट्या आनन्ददर्शने । 'कल्याणिमद्भाग्यानि ' कल्याणीनि कल्याणवन्ति च तानि मद्भाग्यानि च । 'जयन्ति' विलसन्ति ॥ १५६ ॥
यूयं श्रृङ्गारवाहिन्यो, गम्भीरा रसपूरिताः । अभूवन् पथदेशिन्यः, सत्त्वाक्षिप्ता इव स्वयम् ॥ १५७ ॥
328
पञ्चमः प्रक्रमः
।। २३५ ।।
Page #324
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
यूयम् 'श्रृङ्गारवाहिन्यः' श्रृङ्गाराणां वाहिन्य: वाहिकाः । पक्षे-नद्यः । कथम्भूताः ? 'गम्भीराः' गम्भीरहृदयाः । नदीपक्षे-गहनाः । 'रसैः' विलासरसैः । पक्षे-जलैः । 'पूरिताः' पूर्णाः । किन्तु । 'स्वयं' आत्मना । 'सत्त्वाक्षिप्ता: इव' मम सत्त्वेन आक्षिप्ताः आकृष्टाः इव । 'पथदेशिन्यः' मार्गदात्र्य: । 'अभूवन्' बभूवुः । अत्र 'अभूवन्' इति स्थाने 'अभूत्' इत्युचितं प्रतिभाति ॥ १५७ ॥
तदहं वरिवस्यामि, तपस्यायै जिनेश्वरम् । भवतीषु भवन्तीषु, भवतीराय कारणम् ॥ १५८ ॥
'तत् तस्मात् । 'भवतीष' युष्मास । 'भवतीराय' संसारतटपारगमनाय । 'कारणं' निदानम् । 'भवन्तीषु' जायमानासु । अहम् । 'तपस्याय' संयमाय । 'जिनेश्वरं' अर्हन्तम् । 'वरिवस्यामि' सेवे पर्युपासे || १५८ ॥
निशम्येति वचो रुक्षं, तमूचुः प्रणयात् प्रियाः । नर्म संवर्मितं कर्म, न शर्म प्रजिघांसति ॥ १५९ ॥
'इति' उपर्युक्तम् । 'रुक्षं' स्नेहरहितं संसारत्यागेच्छापूर्णम् । 'वचः' धन्यवचनम् । 'निशम्य' श्रुत्वा । 'तं' धन्यं पतिम् । 'प्रणयात्' स्नेहात् । 'प्रियाः कान्ताः । 'उचः' वदन्ति स्म । 'नर्मसंवर्मितं' नर्मणा-लीलया संवर्मितं सहितम। 'कर्म' वचनरूपं कर्म । 'शर्म' सौख्यम् । न प्रजिघांसति न हन्तुमिच्छति ॥ १५९ ॥
मूलं धर्मार्थकामानां, स्वयमेवोपलालिताः । कुतः कान्त ! निराधाराः, श्रियः कान्ताश्च मोक्ष्यसि ? ।। १६०॥
'कान्त' हे प्रिय । 'धर्मार्थकामानां' त्रिवर्गस्य । 'मूलं' मुख्यकारणम् । अनाविष्टलिङ्गत्वात् मूलमेव । 'स्वयमेव' आत्मनैव । 'उपलालिताः' परिपोषिताः । 'निराधाराः' निराश्रयाः । 'श्रियः' सम्पत्ती: । 'कान्त' हे स्वामिन् । 'प्रियतमाः' कान्ताः । चः समुच्चये । 'कुतः' कथम् । 'मोक्ष्यसि मोक्तमिच्छसि ? ।। १६० ।।
ARRARAUAYA8A82828282828282888
॥ २३६॥
Page #325
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
भाग्यसौभाग्यसाराणां, सतीनां धर्मधीजुषाम् । श्रीणां स्त्रीणां च मन्येऽहं, त्यागेनैवोत्तमं फलम् ॥ १६१ ॥ इत्युदीर्य लसद्धैर्य, जीववीर्यविशेषवान् । प्रस्थितः स्थिरतामेरुप्रस्थसुस्थमतिस्थितिः ॥ १६२ ॥
'भाग्यसौभाग्यसाराणां' भाग्यसौभाग्ये एव सार: यासां तासाम् । 'सतीनां' साध्वीस्त्रीणां कुलीनानाम् । श्रीपक्षे सत्यमार्गेण उपात्तानां विद्यमानानां वा । 'धर्मधीजुषां' सुकृतमति सहितानाम् । पक्षे-धर्मे धियं जोषन्ति कुर्वन्ति तासाम् । श्रीणां लक्ष्मीणाम् । 'स्त्रीणां च' महिलानां च । 'त्यागेनैव' परिहारेणैव' पक्षे-दानेनैव । 'उत्तम' उत्कृष्टम् । फलं स्यादिति अहं मन्ये ॥ १६१ ॥ इति उदीर्य-कथयित्वा । 'जीववीर्यविशेषवान्' विशिष्टात्मवीर्यवान् । 'स्थिरतामेरुप्रस्थसुस्थमतिस्थितिः' स्थिरतायां स्थैर्ये मेरुप्रस्थवत् मेरुशिखरवत् सुस्था-स्वस्था मतिस्थितिः यस्य सः । 'लसद्धैर्य' यथा लसत् स्फुरत् धैर्य तथा, क्रियाविशेषणमिदम् । 'प्रस्थितः' दीक्षार्थं चलितः ॥ १६२ ॥
सिद्धिः सत्त्वं कलाऽभ्यासं, लक्ष्मी: पुण्यं प्रभा रविम् ।अनुयान्ति यथा नाथ ! तथा कान्तं कुलाङ्गनाः ॥१६३ ॥
यथा । 'सत्त्वं' आत्मबलम् । 'सिद्धिः' प्राप्ति: । 'अभ्यासं' प्रयत्नम् । 'कला' धनुर्विद्यादिकला । 'पुण्यं' सुकृतम् ‘लक्ष्मीः' श्रीः । 'रवि' सूर्यम् । 'प्रभा' कान्तिः । अनुयान्ति अनुगच्छन्ति । तथा नाथ हे स्वामिन् । 'कान्तं' पतिम् । 'कुलाङ्गनाः' सतीस्त्रियः अनुयान्ति ।। १६३ ॥
पतिव्रताव्रतं सत्यं, तीव्र निःसङ्गताव्रतम् । उभे आराधयिष्यामस्तवानुगमलीलया ॥ १६४ ॥ एवमुक्तवतीः प्रीत्या, प्रेयसी: श्रेयसीस्तराः । परं परममित्युक्त्वा, धन्यस्ता अभ्यनन्दयत् ॥ १६५ ॥
ARRARAUAYA8A82828282828282888
॥ २३७॥
Page #326
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
SASAKAsa 8282828282828282828282828282
हे स्वामिन् । तव अनुगमलीलया अनुगमनक्रीडया । सत्यं पतिव्रताव्रतं-पतिव्रतास्त्रिया: व्रतम् । 'तीव्र' भीष्मम्। 'निःसङ्गताव्रतं' मुनिव्रतम् । 'उभे अपि' द्वे अपि । 'आराधयिष्यामः' सेविष्यामहे || १६४ ॥ एवं प्रीत्या-प्रेम्णा । 'उक्तवती:' कथितवतीः । 'श्रेयसीतराः' अतिशयेन श्रेयस्यः श्रेयसीतराः ताः । 'प्रेयसी:' प्रियाः । 'परमं' उत्तमम् । 'परं' भव्यम् । इति उक्त्वा -भाषित्वा । धन्यः । 'ता:' प्रियाः । 'अभ्यनन्दयत्' अभिनन्दितवान् ॥ १६५ ॥
उत्कण्ठया निर्वृतिनायिकायाः, कटाक्षितः संयमकाम्यया च । पूर्वप्रियाभिर्वरिवस्यमानः, स वीरनाथागमनं निदध्यौ ॥१६६ ॥ __'निर्वृतिनायिकायाः' निर्वृतिः मुक्तिः सा एव नायिका तस्याः । 'उत्कण्ठया' उत्सुकतया । 'संयमकाम्यया' । संयमस्य काम्यया-वाञ्छया । चः समुच्चये । 'कटाक्षितः' पुन: पुन: वीक्षितः । 'पूर्वप्रियाभिः' पूर्वपत्नीभिः । 'वरिवस्यमानः' पर्युपास्यमानः । 'स:' धन्य: । 'वीरनाथस्य' महावीरदेवस्य । 'आगमनं' आगतिम् । 'निध्यौ'
चिन्तयामास प्रतीक्षाञ्चके इत्यर्थः । उपजातिवृत्तमिदम् । तल्लक्षणं चेदम् "उपेन्द्रवज्रा जतजास्ततो गौ । स्यादिन्द्रवज्रा यदि | तौ जगौ गः । अनन्तरोदीरितलक्ष्मभाजौ, पादौ यदीयावुपजातयस्ता । इत्थं किलान्यास्वपि मिश्रितासु, स्मरन्ति जातिष्विदमेव नाम ॥ इति वृत्तरत्नाकरे ॥ १६६ ॥
दिव्यश्रीपरिवेषतां रसवती भोगाङ्गभङ्गीमिमा,-मानन्दाश्रुविमिश्रसुन्दरदृशा, श्रीश्रेणिकेनेक्षिताम् । बाष्पापूर्णदृशा चकोरकवरेणेवान्तरुद्यद्विषां, श्रीशालिः किल मानशालिनृपतिः सम्भावयामासिवान् ॥१६७॥
'दिव्यश्रीपरिवेषितां' दिव्यश्रीभिः परिवेषितां-परिवृत्ताम् । पक्षे प्रदत्ताम् । ('पीरसायेली' इति भाषायाम्) । 'भोगाङ्गभङ्गी' भोगाङ्गानां भङ्गी-सामग्री यस्यां ताम् । 'आनन्दाश्रुविमिश्रया' प्रमोद बाष्पाश्रुयुक्तया । 'सुन्दरदृशा'
satasa8RSR88RSONASRSASASASRSANASNA
॥ २३८ ॥
Page #327
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
मनोज्ञनयनेन । 'श्रीश्रेणिकेन' नृपेण । 'ईक्षितां' 'विलोकिताम् । केन इव ? 'बाष्पापूर्णदृशा' बाष्पैः आपूर्णा दृग् नयनं यस्य तेन । 'चकोरकवरेणइव' चकोरपक्षिणा इव । इमां रसवीं-विलासरसयुक्तां मोहविषयुक्तां च पक्षे षडरसपूर्णभोजनं विषयुक्तम् । रसशब्दः विषार्थोऽपि । अयं भावः-विषमिश्रितां रसवीं यदा चकोर: पश्यति तदा रोदिति, अत्र चकोरस्थाने रुदन् श्रेणिकनृपः ग्राह्यः । 'इमां' भोगाङ्गभङ्गीम् । 'अन्तररुद्यविषां' मध्ये स्फुरद् विषां विषमिश्रितामित्यर्थः । 'मानशालिनृपतिः' मानशालिनां गौरवशालिनां नृणां नराणां पति: मुख्यः । श्रीशालिभद्रः । किलः निश्चयार्थे । 'सम्भावयामासिवान्' चिन्तयामासेत्यर्थः ॥ १६७ ॥ श्रीशालिचरिते धर्म-कुमारसुधिया कृते । श्रीप्रद्युम्नधिया शुद्धे, पञ्चमः प्रक्रमोऽभवत् ॥ १६८ ॥
इति श्रीकच्छवागडदेशोद्धारक-तपागच्छाचार्य-विजय कनकसूरि-प्रशिष्याचार्य विजयकलापूर्णसूरि-शिष्यमुनिश्री कलाप्रभविजयजी (विजयकलाप्रभसूरि)-शिष्य
मुनिश्री (पंन्यास) मुक्तिचन्द्रविजयजी शिष्य मुनिश्री (पंन्यास) मुनिचन्द्रविजयविरचितायां श्रीशालिभद्रमहाकाव्यस्य सानुवादटीकायां
पञ्चमः प्रक्रमोऽभवत् । इति श्रीशालिभद्रलीलायां पञ्चमः प्रक्रमः ।
828282828282828282828282828282828282
॥२३९॥
Page #328
--------------------------------------------------------------------------
________________
षष्ठः
॥अथ षष्ठः प्रक्रमः ॥
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
शालेः पुण्यकणश्रेणिः, प्रशस्तां स्वस्तिकश्रियम् । श्रयन्ती देवदेवस्य, पुरतः परिभाव्यताम् ॥ १ ॥
'शाले:' शालिभद्रस्य । पक्षे-शालिव्रीहे: 'पुण्यकणश्रेणिः' सुकृतांशावली । पक्षे-पवित्रकणावली । 'देवदेवस्य' श्रीमहावीरजिनेश्वरस्य । 'पुरतः' अग्रतः । 'प्रशस्तां' कल्याणपूर्णाम् । 'स्वस्तिकश्रियं' स्वस्तिकशोभाम् । 'श्रयन्ती' भजन्ती। 'परिभाव्यतां' विलोक्यताम् ॥ १ ॥
सार्धं श्रीशालिभद्रस्य, श्रद्धयेवाययौ प्रभुः । महतां हि स्पृहाप्राप्ती, युग्मजाते इव ध्रुवम् ॥ २ ॥
श्रीशालिभद्रस्य श्रद्धया-वीरागमनाभिलाषया । 'सार्धमिव' सममिव । 'प्रभुः' श्रीवीरः । 'आययौ' समागतः । 'महतां' महापुरुषाणाम् । हि: निश्चये । 'स्पृहाप्राप्ती' स्पृहा-वाञ्छा प्राप्तिः लाभः ते । 'ध्रुवं' नूनम् । 'युग्मजाते इव' सहोद्भूते इव भवतः ॥ २ ॥
श्रीवीरपाखें धन्यस्य दीक्षाश्रृङ्गारहेतुमुद्धानां दुर्विधानां तु शम्बलम् । वैभारं क्षोणिकल्याणा-लङ्कारं धरणीधरम् ॥ ३ ॥ भूर्भुवः स्वस्त्रयीहीरः श्रीवीरः सुरसेवितः । अलञ्चक्रे प्रभावाढ्यो, भववारितरः प्रभुः ॥ ४ ॥ 'ऋद्धानां' समृद्धानां श्रेष्ठिनाम् । 'श्रृङ्गारहेतुं' शोभाकारणम् । पर्वते पर्यटनादिविलास करणात् । 'दुर्विधानां'
82828282828282828282828282828282888
॥ २४०॥
Page #329
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
दरिद्राणाम् । तुः चकारार्थः । 'शम्बलं' पाथेयम् पर्वते आजविका) काष्ठाद्यानयनात् । 'क्षोणिकल्याणालङ्कार' पृथ्वीमङ्गलमण्डनम् । 'वैभारं' तन्नामकम् । 'धरणीधरं' पर्वतम् ॥ ३ ॥ 'भूर्भुवःस्वस्त्रयीहीरः' त्रिलोकीरत्नम् । 'सुरसेवितः' सुरैः देवैः सेवितः। 'भववारितरः' संसारजलं तरतीत्येवंशील: । 'प्रभावाढ्यः' प्रभावेण तीर्थकृन्नामकर्मजेन महिम्ना आढ्यः पूर्णः । 'प्रभुश्रीवीरः' भगवान् श्री महावीरदेवः । 'अलञ्चक्रे' भूषयामास समागतः इत्यर्थ ॥ ४ ॥
मोहद्रोहापसरणं, शरणं भवभीभृताम् । सुरैरकारि समव-सरणं शरणं श्रियाम् ॥ ५ ॥
'मोहद्रोहापसरणं' मोहः एव द्रोह: संसारकारणात्, अथवा मोहश्च द्रोहश्च तौ तयोः अपसरणं अपक्रमणं यस्मात् तत् । 'भवभीभृतां' भवात् संसारात् भी: भयं तां बिभ्रतां जनानां शरणं आश्रयः । 'श्रियां' बाह्यान्तरलक्ष्मीणाम् । 'शरणं' गृहम् । 'वसतिः शरणं' इति हैम्याम् । 'समवसरणं' देशनासदनम् । 'सुरैः' देवैः । 'अकारि' विहितम् ॥ ५ ॥
धन्य एनःखगश्येनः, स्ववयस्येन शंसितम् । विदाञ्चक्रे विदां चक्र-वर्ती श्रीधर्मचक्रिणम् ॥ ६ ॥
'एनःखगश्येनः' एनांसि-पापानि तानि एव खगाः पक्षिणः तन्मारणे श्येन:-शशादनः, 'बाज' इति भाषायाम । 'विदां' विज्ञानाम् । 'चक्रवर्ती' मुख्यः । धन्यः । 'स्ववयस्येन' निजमित्रेण । 'शंसितं' ज्ञापितम् । 'श्रीधर्मचक्रिणं श्रीवीरं' धर्मचक्रप्रवर्तकं श्रीवीरम् । 'विदाञ्चक्रे' ज्ञातवान् ॥ ६ ॥
दीनादीनां ददद्दानं, याप्ययानं समाश्रितः । सकलत्रोटितस्नेहः, सकलत्र: सुधीर्द्विधा ॥ ७ ॥ सोऽभ्येत्य प्रभुपादान्ते, दान्तेन मनसा भृशम् । मोक्षोपायमुपायंस्त, प्रशस्त: संयमश्रियम् ॥ ८ ॥ 'दीनादीनां' अनाथादीनाम् । अत्र सम्प्रदानाविवक्षायां शेषे षष्ठी । 'विवक्षातः कारकाणि' इति न्यायात् । 'दानं'
satasa8RSR88RSONASRSASASASRSANASNA
॥ २४१ ॥
Page #330
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
वितरणम्। 'ददत्' अर्पयन् । 'याप्ययानं' सुखासनं शिबिकाम् । 'समाश्रितः' अधिरूढः । 'सकलत्रोटितस्नेहः' पत्नीपुत्रादिसकलवस्तुस्तोमात् त्रोटित:-नाशित: स्नेहः प्रेम येन सः द्विधा सकलत्र: कलत्रसहित: प्रियासहितः, सकलान् जीवान् त्रायते इति सकलत्रः इति द्विधा सकलत्रः ॥ ७ ॥ 'सुधीः' सुमतिः । 'प्रशस्तः' मङ्गलरूप: । 'सः' धन्यः । 'प्रभुपादान्ते' वीरविभुचरणान्तिके। 'अभ्येत्य' समागत्य । 'भृशं' अत्यर्थम् । 'दान्तेन' वशीभूतेन । 'मनसा' चेतसा । 'मोक्षोपायं' मोक्षस्य उपायरूपां रत्नत्रयीमयीम्। 'संयमश्रियं' चारित्रलक्ष्मीम् । 'उपायंस्त' परिणीतवान् स्वीकृतवानित्यर्थः ॥ ८ ॥
शालिभद्रस्य दीक्षाश्रीवीरागमनं धन्य-व्रतं मत्वाऽथ शालिना । जितंमन्येन साक्षेपं, जनन्यभिदधे तदा ॥ ९ ॥
अथ । 'श्रीवीरागमनं' श्रीवीरस्य प्रभोः आगमनम् 'धन्यव्रतं' धन्यस्य व्रतं दीक्षाम् । 'मत्वा' ज्ञात्वा । 'जितंमन्येन' आत्मानं धन्येन जितं मन्यमानेन पराजितंमन्येन इत्यर्थः । शालिना । 'तदा' तस्मिन्नवसरे । 'साक्षेपं' आक्षेपपूर्वकम् । 'जननी' भद्रा । 'अभिदधे' उक्ता ॥ ९ ॥
यस्या धन्यः स जामाता, या च माताऽम्ब ! मेऽभवः । सा त्वं किं प्राञ्जले मार्गे, बम्भ्रभिष्यतिपिञ्जला ॥१०॥
'अम्ब' हे मातः ! । 'यस्याः ' तव । 'धन्यः' धन्याभिधः । स जामाता-पुत्रीपतिः । या च त्वं मे-मम । 'माता' जननी । 'अभवः' जाताऽसि । सा त्वम् । 'प्राञ्जले' सरले । 'मार्गे पथि किं' 'अतिपिञ्जला' भृशमाकुला | 'बम्भ्रभिषि' भृशं भ्रमे पतिताऽसि ? ॥ १० ॥
स्वसा स्वसुःपति र्यस्ये-यतु सीरवीरताम् । सोऽहं पाश्चात्ययानाया, स्वच्छया किमु नोत्सहे ॥ ११ ॥
828282828282828282828282828282828482
॥२४२॥
Page #331
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'यस्य' मम । 'स्वसा' भगिनी सुभद्रा । 'स्वसुः पतिः' भगिनीपतिः धन्यः । 'नासीर-वीरतां' 'नासीरे' अग्रगमने 'वीरतां' चारित्रपराक्रमरूपाम् । 'इयतुः' गच्छतः स्म । सः अहम् । 'स्वेच्छया' निजाभिलाषेण । 'पाश्चात्ययानाय' पाश्चात्याय यानाय-गमनाय अनुगमनाय इत्यर्थः । किमु न उत्सहे कथं न सज्जीभवामि ? ॥ ११ ॥
एकं यियासुरग्रे (हि) सार्थोऽप्यथ गृहोत्थितः । सूनुस्तेन कथं रोढुं शक्योऽयमिति निश्चिता ॥ १२ ॥ भद्रा संवर्म्य धैर्येण, वज्रेणेव निजं मनः । प्रवीणतानदीवेणिः, श्रीश्रेणिकमुपागमत् ॥ १३ ॥
'एक' प्रथमं तावत् । 'अग्रे' धन्यदीक्षापूर्वमेव । “यियासुः' यातुमिच्छु: दीक्षेच्छु: अभूत् । अथ 'सार्थोऽपि' सार्थरूपः धन्यजामाताऽपि । 'गहोत्थितः' गृहात् संसारात् उत्थितः निर्गतः । 'तेन' तत्कारणेन । कथम् ? अयं सूनुः पुत्रः । 'रोद्धं शक्यः' गृहे स्थापयितुम् शक्यः । इति निश्चिता निश्चयं गता ॥ १२ ॥ भद्रा । 'वजेण इव धैर्येण' वज्रतुल्येन धैर्येण । 'निजं मनः' स्वीयं चेत: । 'संवर्म्य' वर्मणा सन्नह्य । 'प्रवीणतानदीवेणिः' दक्षतानदीप्रवाहः । 'श्रीश्रेणिकं' राजानम् । 'उपागमत्' समीपे गता ॥ १३ ॥
व्यजिज्ञपच्च राजानं, दिव्यश्रीर्देव ! मेऽङ्गजः । वीराधिवीर: श्रीवीराद्, व्रतादानां समीहते ॥ १४ ॥
राजानं श्रेणिकम् । 'व्यजिज्ञपत्' विज्ञपयामास । 'देव' हे राजन् ! 'मे' मम । 'दिव्यश्रीः' देवार्पितश्रीभोक्ता। 'वीराधिवीरः' वीरेषु अपि वीरः । 'अङ्गजः पुत्रः शालिभद्रः । 'श्रीवीराद्' श्रीवर्धमानस्वामिनः । 'व्रतादानं' दीक्षाम् । 'समीहते' इच्छति ॥ १४ ॥
राज्यश्रीमङ्गले हेम-कुटेन मुकुटेन तत् । पवित्रेणातपत्रेण, चामरै विस्मितामरैः ॥ १५ ॥
ARRARAUAYA8A82828282828282888
॥ २४३॥
Page #332
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
नरेन्द्रचिद्वैराहाय, सुप्रसादं प्रसीद मे । दीक्षामहोत्सवं सूनो-रन्यूनं येन कारये ॥ १६ ॥
'तत्' तस्मात् । 'राज्यश्रीमङ्गले' राज्यश्रीणां-राज्यलक्ष्मीणाम्, मङ्गले मङ्गलविषये । 'पवित्रेण' प्रशस्तेन । 'आतपत्रेण' छत्रेण । 'विस्मितामरैः' विस्मिता: अमरा: देवाः यैः तैः । 'चामरैः' वालव्यजनैः ॥ १५ ॥ 'नरेन्द्राणां' राज्ञाम् । 'चिह्नः' लाञ्छनैः । 'अह्नाय' शीघ्रम् । 'सुप्रसाद' सुकृपापूर्वकं समर्पितैः । 'मे' ममोपरि । 'प्रसीद' कृपां कुरु । 'येन' यतः। । सूनोः पुत्रस्य । 'अन्यून' सम्पूर्णम् । 'दीक्षामहोत्सवं' प्रव्रज्यामहम् । 'कारये' विद्यापयामि ॥ १६ ॥
वज्रातिवर्चसा तेन, वचसा भूभृदाहतः । आह तदुःखतो भद्रा-माता भद्रां वशामिव ॥ १७ ॥
'वजातिवर्चसा' वज्रादपि अतिवर्चसा अतिशायि वर्चः उग्रं तेजः यस्य तेन । 'तेन' भद्रोक्तेन । 'वचसा' वचनेन । 'आहतः' प्रहत: । 'भूभृत्' श्रेणिकनृपः पर्वतश्च । 'तदुःखतः' शालिविरहदुःखतः । आ' पीडिताम् । 'भद्रां' भद्रजातीयाम्। 'वशामिव' हस्तिनीमिव । 'भद्रां' शालिमातरम् । 'आह' कथयति ॥ १७ ॥
सा भोगजलधेर्वेला-हेला सोमा लता व सा ? । शालेः क्व चारुचारित्र-भारोद्धरणधीरता ॥ १८ ॥
क्व सा-तस्मिन् समये दृष्टा । 'भोगजलधेः' विलाससमुद्रस्य शाले: । "वेलाहेला' वेला-जलवृद्धिरूपा तस्याः | हेला लीला ? क्व सा सोमा लता-सोमाभिधवल्लिसमा शाले: काययष्टिः ? क्व शाले: चारुचारित्रभारस्य सुन्दरसंयमवीवधस्य । 'उद्धरणे' उद्घहने । 'धीरता' धैर्यम् ? ॥ १८ ॥
भूधरोऽपि तृणं यत्र, भोगश्रीरस्य सा पृथुः । उन्मग्नवापगा युक्तं, सुतरा सुतरामभूत् ॥ १९ ॥
8282828282828282828282828282828282
॥२४४॥
Page #333
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
'अस्य' शालिभद्रस्य । 'भोगश्रीः' विलासलक्ष्मीः । 'सा' तावती । 'पृथुः' विशाला । स्वरादुतो गुणादखरो: ॥२।४।३५।। इति स्त्रीलिङ्गेन पृथ्वीवत् पृथुरपि । 'यत्र' भोगश्रियाम् । 'भूधरोऽपि' राजा पर्वतश्च । 'तृणं' तृणवत् न किञ्चित् । 'युक्तं' सत्यम् । 'उन्मग्ना' आपगा इव उन्मग्नाऽऽख्या नदी इव, यस्यां भूभृदपि तरति सा उन्मग्ना नदी । 'सुतरां' नितान्तम् । 'सुतरा' सुखेन तर्तुं शक्या दिव्यश्रीः । 'अभूत्' जाता ॥ १९ ॥
विभूतेस्त्यागभोगाभ्यां , धिग् दूनास्तद्धना वयम् । धन्यः श्रीशालिरेवायं, मोक्तुं भोक्तुं च यः क्षमः ॥२०॥
'वयं' राजानः । 'तद्धनाः' कृपणाः । 'कीनाशस्तद्धनः क्षुद्रकदर्यः' इति हैम्याम् । 'विभूतेः' सम्पत्तेः । 'त्यागभोगाभ्यां' दानोपभोगाभ्याम् । 'दूनाः' हीनाः, पतितमुद्राग्रहणात् रत्नम्बलाऽग्रहणाच्च । श्रीशालिः एव अयं धन्य:प्रशस्यः कृतार्थः। यः मोक्तुं त्यक्तुम् । 'भोक्तुं' विलसितुम् । 'क्षमः' समर्थः ॥ २० ॥
तदहं स्वयमेवैत्य, शालेनिष्क्रमणोत्सवम् । विधाय श्वासखेदस्य तस्य दास्यामि निष्क्रयम् ॥ २१ ॥
'तत्' तस्मात् । 'अहं' श्रेणिकः । स्वयमेव' आत्मनैव । 'एत्य' आगत्य । शालेः । 'निष्क्रमणोत्सवं' दीक्षोत्सवम् । 'विधाय' कृत्वा । तस्य श्वासखेदस्य श्वासात् जातस्य खेदस्य । 'निष्क्रयं' मूल्यम् । 'दास्यामि' अर्पयिष्यामि ॥ २१ ॥
इत्यादिश्य समाश्वास्य, राजचिह्नप्रदानतः । व्यम्राक्षीत् प्रीतिफुल्लाक्षी, भद्रां भद्रङ्करः प्रभुः ॥ २२ ॥
इति आदिश्य कथयित्वा । 'राजचिह्नप्रदानत:' राजचिह्नानां मुकुटादीनां प्रदानतः-अर्पणात् । 'समाश्वास्य' आश्वासनं दत्वा । 'भद्रङ्करः' भद्रं करोतीत्येवंशील: । 'प्रभुः' नृपः श्रेणिकः । 'प्रीतिफुल्लाक्षी' प्रीत्या प्रेम्णा फुल्लाक्षी विकसितनयनाम् । भद्राम् । व्यम्राक्षीत् प्रेषयामास ॥ २२ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २४५ ॥
Page #334
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
TRERERE
श्रीशालिस्थ गोभद्रं देवं प्रत्यक्षमुचिवान् । तात दिव्यमहाभोग श्रिया विश्राणनान्मम ॥ २३ ॥ अनुरामं यथा पुत्रा, भ्रातरश्चानुलक्ष्मणम् । भृत्या अनुहनूमन्तमनुत्वां पितरस्तथा ॥ २४ ॥ अथ श्रीशालिः श्रीशालिभद्रः । 'गोभद्रं' पितरम् । 'प्रत्यक्षं' साक्षात् समागतम् । 'देवं' अमरम् । 'उचिवान्' कथयामास । 'तात' हे पितः ! मम दिव्यमहा भोगश्रियाः परमोत्कृष्टविलासलक्ष्म्याः 'विश्राणनात्' दानात् । ॥ २३ ॥ यथा । 'अनुरामं' रामस्य पश्चात् । 'उत्कृष्टेऽनूपेन २।२।२९ ॥ इति द्वितीया । 'पुत्राः ' तनयाः । पुत्रेषु मुख्यः रामः इत्यर्थः। 'अनुहनूमन्तं च भृत्याः ' भृत्येषु मुख्यः हनूमान् इत्यर्थः तथा अनुत्वां पितरः पितृषु मुख्यः त्वं जातः इत्यर्थः ॥ २४ ॥
पितरः सुतसात्कुर्युः विश्वेऽपि श्रियमैहिकीम् । यौष्माकीणा अहं प्राप, लक्ष्मीरामुष्मिकीरपि ।। २५ ॥
‘विश्वेऽपि’ लोकेऽपि । ‘ऐहिकीं' इहलोकसम्बधिनीम् । श्रियं' लक्ष्मीम् । 'सुतसात् पुत्राधीनाम् । सुतेऽधीनामिति सुतसात् । 'तत्राऽधीने' इति स्सात् प्रत्ययः । 'कुर्युः' विदध्युः । अहम् । 'यौष्माकीणाः' युष्माकं इमाः । 'आमुष्मिकी: अपि परलोकसम्बन्धिनीः अपि । 'लक्ष्मी' श्रीः 'प्राप' प्राप्तवान् ॥ २५ ॥
छायातरोः फलं पुष्पोद्गतमश्नन्ति पक्षिणः । सुधियः पुण्यवन्तस्तु प्रभावभवमप्यदः ॥ २६ ॥
‘छायातरोः' छायाप्रधानवृक्षस्य । 'पुष्पोद्गतं फलं' कुसुमजन्यं फलम् । 'पक्षिणः ' विहगाः । 'अश्नन्ति' भक्षयन्ति 'तु' किन्तु । 'सुधियः' सुबुद्धयः । 'पुण्यवन्तः सुकृतशालिनः । 'प्रभावभवमपि धर्मप्रभावजन्यमपि । 'अदः ' प्रत्यक्षोपलक्ष्यं दिव्यश्री भोगरूपं फलम् । 'अश्नन्ति' भुञ्जते ॥ २६ ॥
328
REREDER
षष्ठः
प्रक्रमः
।। २४६ ॥
Page #335
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तव प्रसादाद् दिव्यश्री-रनुभूता मयाऽद्भुता । जीवन्मुक्तिरिवाध्यात्म-विदा योगस्य दुर्लभा ॥ २७ ॥
'तव' पितुः । 'प्रसादात्' कृपातः । 'अद्भुता' आश्चर्यकारिणी । 'दिव्यश्रीः' स्वर्गसम्बन्धिनी लक्ष्मीः । मया । 'अनुभूताः' उपभुक्ताः । केन इव ? 'अध्यात्मविदा इव' अध्यात्मतत्त्वविजेन इव । 'योगस्य' यमनियमाद्यष्टाङ्गरूपस्य योगस्य । 'दुर्लभा' सामान्यजनेन दुष्प्रापा । 'जीवन्मुक्तिः' योगिनि जीवति सति मुक्तिः, सदेहमुक्तिः, मुक्तेरानन्दः इत्यर्थः । अनुभूयते ॥ २७ ॥
स्वसूनोः साम्प्रतं तात ! वीरनाथात् प्रपूरय । प्रशमश्रीपरीरम्भ-संरम्भाऽऽरम्भकौतुकम् ॥ २८ ॥
'तात' हे पितः । 'साम्प्रतं' अधना । 'स्वसनोः' निजपुत्रस्य मम । 'प्रशमश्रीपरीरम्भ संरम्भारम्भकौतुकम्' प्रशमश्रियाः-प्रशान्तिलक्ष्म्याः परीरम्भ:-आलिङ्गनं तस्य संरम्भ:-आटोपः तस्य आरम्भः तस्य कौतुकं कुतुहलम् । 'वीरनाथात्' महावीरप्रभोः। 'प्रपूरय' पूर्णीकुरु ॥ २८ ॥
सुरः प्राह सुजातोऽसि, धीर ! धन्योऽसि धिनीधे । वर्षीयान् यदहं चक्रे, व्रतं तद् यौवने त्वया ॥ २९ ॥
'सुरः' गोभद्रदेव: ‘प्राह' कथयति 'धीर' हे धैर्यवन् ! । 'सुजातः' मत्तोऽपि अधिकगुणः अतिजातः पुत्रः । अतिजात: पुत्रः पितुरपि अतिरिच्यते । यदुक्तम्-"मातुतुल्यगुणो जातोऽ-नुजातश्च पितुः समः । अतिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥" 'असि' वर्तसे । 'धीनिधे' हे मतिनिधान ! । 'धन्यः' प्रशस्यः । असि । 'यत्' व्रतम् । अहम् । 'वर्षीयान्' वृद्धः । 'चक्रे' स्वीकृतवान् । 'तत्' व्रतम् । त्वया । 'यौवने' भोगार्हकाले । 'चक्रे' अङ्गीकृतम् । स्वीकर्तुमिच्छसि इत्यर्थः ॥ २९ ॥
नरश्रियाऽपि बध्यन्ते, नरा रज्ज्वेव रङ्कवः । दिव्यश्रियाऽपि पुत्र ! त्वं, सिंहः श्रृङ्खलयेव न ॥ ३०॥
satasa8RSR88RSONASRSASASASRSANASNA
॥२४७॥
Page #336
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
SASRSasa 8282828282828282828282828282
'रज्ज्वा ' दवरिकया । 'रङ्कवः इव' मृगविशेषाः इव । 'नराः' सामान्यमनुष्याः । 'नरश्रियाऽपि' मानवलक्ष्म्याऽपि । 'बध्यन्ते' आसक्ताः भवन्ति । 'पुत्र' हे वत्स ! त्वम् । 'श्रृङ्खलया इव' लोहनिगडेन इव । 'दिव्यश्रियाऽपि' देवलक्ष्म्याऽपि न बद्ध: । 'सिंहः' पञ्चाननः यथा श्रृङ्खलया न बध्यते ॥ ३० ॥
किं ते भूयः प्रियं तात ! करोमि वद कोविद ! । भवनाटकनिर्वाहसन्धिसन्धाविधायिनः ॥ ३१ ॥
'तात' हे वत्स ! । 'भूयः' पुनः । 'ते' तव । किं प्रियं-इष्टम् । 'करोमि' विदधामि । 'कोविद' हे कृतिन् । 'वद' ब्रूहि । कथम्भूतस्य तव ? 'भव-नाटक-निर्वाह-सन्धि-सन्धा-विधायिनः' भवनाटकस्य यः निर्वाह: तस्य सन्धिविषये या सन्धा-प्रतिज्ञा तां विदधाति-करोति इत्येवंशीलस्य तव ॥ ३१ ॥
आलपत्प्राञ्जलिः शालिः, प्राप्तकालं विशालधीः । मम निष्क्रमणोत्साहै-दिव्यर्द्धि सफलीकुरु ॥ ३२॥
'प्राञ्जलिः' प्रकृष्टः अञ्जलि: बद्ध: येन सः. योजितहस्तः इत्यर्थः । 'विशालधीः' विपुलमतिः । 'शालिः' शालिभद्रः। 'प्राप्तकालं' उचितम् । 'आलपत्' उवाच । मम निष्क्रमणोत्साहै:-दीक्षामहोत्सवैः । 'दिव्यर्द्धि दिव्यां समृद्धिम् । 'सफलीकुरु' सफलां कुरु ॥ ३२ ॥
एवं जनकमापृच्छ्य, स्वच्छ: स्वच्छन्दशौर्यवान् । प्रेयसी: श्रेयसीभक्तीरापपृच्छे महेच्छधीः ॥ ३३ ॥
'एवं' उपर्युक्तप्रकारेण । 'स्वच्छ:' पवित्रः । 'स्वच्छन्द-शौर्यवान्' स्वस्य आत्मनः छन्द:-अभिप्रायः संयमाभिलाषरूपः तस्मिन् शौर्यवान् शालिभद्रः । 'जनक' गोभद्रदेवम् । 'आपृच्छय' अनुज्ञाप्य । 'महेच्छधी:' महेच्छावती
8282828282828282828282828282828282
॥ २४८॥
Page #337
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERER
मोक्षाभिलाषवती धीः मतिः यस्य सः । 'श्रेयसीभक्ती:' श्रेयसी कल्याणमयी भक्तिः यासां ताः । 'प्रेयसी' प्रियतमाः । 'आपपृच्छे' आपृच्छति स्म ॥ ३३ ॥
यूयं मातृपदाम्भोज-सारसंवर्तिका इव । वर्तध्वं सततं प्रीत्या, परस्परसुसंहताः ॥ ३४ ॥
यूयम् । 'मातृपदाम्भोजसारसंवर्तिका इव' भद्रामातुः पदाम्भोजे चरणकमले साराः सारभूताः संवर्तिका: कमलनवदलानि इव । ‘संवर्तिका स्यात् नवं दलम्' इति हैम्याम् । 'परस्परसुसंहताः परस्परं मिथः सुसंहताः सुमीलिताः । 'सततं' सदैव। 'प्रीत्या' प्रेम्णा 'वर्तध्वं' तिष्ठत ॥ ३४ ॥
भवतीनां जिनाज्ञेवा - राध्यमाना ममाम्बिका । चिन्तासम्भारसंसार - निस्ताराय भविष्यति ॥ ३५ ॥
'भवतीनां' युष्माकम् । 'जिनाज्ञा इव' अर्हदाज्ञा इव। 'आराध्यमाना' उपास्यमाना । मम अम्बिका माता भद्रा । 'चिन्तासम्भारसंसारनिस्ताराय' चिन्तानां यः सम्भार: समूह: सः एव संसारः तस्य निस्ताराय - पारगमनाय । भविष्यति ।। ३५ ।।
ततो विजितमोहारि - वीर-वीरजयन्तिका । चैत्येषु धर्मपूर्वाह्न मह्लायाष्टाह्निकां व्यधात् ॥ ३६ ॥
'ततः' तत्पश्चात् । जिनालयेषु । 'विजितमोहारि - वीरजयन्तिका' विजितः यः मोहारि:- मोहशत्रुः सः एव वीरः तस्य जयात् वीरजयन्तिका -विजयपताका तत्तुल्याम् । 'धर्मपूर्वाह्नं' धर्मस्य संयमधर्मस्य 'पूर्वाह्नं' पूर्वदिनम् । 'अष्टाह्निकां' अष्टदिनोत्सवम् । 'अह्नाय' शीघ्रम् । 'व्यधात् अकरोत् ॥ ३६ ॥
विवेकराज्ये सप्ताङ्गीं सप्तक्षेत्रीं घनैर्धनैः । प्लावयित्वाऽयमातेने, प्रशस्यश्रीनिबन्धनम् ॥ ३७ ॥
R
SANASANA
षष्ठः
प्रक्रमः
।। २४९ ।।
Page #338
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
SASRSasa 8282828282828282828282828282
"विवेकराज्ये' धर्मजाते विवेकसाम्राज्ये । 'सप्ताङ्गी' स्वाम्यादीनि सप्त राज्याङ्गानि तद्रूपाम् । 'स्वाम्यमात्यसुहृत्कोशो राष्ट्रदुर्गबलानि च' इति हैम्याम् । 'सप्तक्षेत्रीं' चतुर्विधसङ्घजिनमन्दिर-मूर्ति-जिनागमलक्षणाम् । 'घनैः' बहलैः । क्षेत्रपक्षे-मेघैः । 'धनैः' द्रव्यैः । 'पावयित्वा' आसिञ्च्य । अयं' शालिभद्रः । प्रशस्यश्रीनिबन्धनं' प्रशस्या या श्री: शिवश्री: तस्या: निबन्धनंहेतुं पुण्यरूपम् । पक्षे प्रकृष्टा या शस्यश्री: धान्यसम्पत्तिः तस्याः निबन्धनं-कारणम् । 'आतेने' अकरोत् ॥ ३७ ।।
अथ दीक्षाऽभिषेकाय, स्नानमण्डपमभ्यगात् । अदभ्रशरदभ्रौघ-मिव कन्यादिवाकरः ॥ ३८ ॥
अथ । 'कन्यादिवाकरः' कन्याभिध: य: षष्ठः राशिः तस्मिन् स्थित: दिवाकरः सूर्यः । 'अदभ्रशरदभ्रौघमिव' अदभ्रः-प्रभूत: शरदभ्रौघः शारदजलदसमूहः तमिव । 'दीक्षाभिषेकाय' दीक्षार्थं योऽभिषेकः स्नानं तदर्थम् । 'स्नानमण्डपं' मज्जनस्थानम् । 'अभ्यगात्' आगच्छति स्म । शरदूतावेव सूर्यः कन्याराशिमागच्छतीति प्रसिद्धमेव । शारदजलदा शुभ्रा भवन्ति, अत्रापि मण्डपः शुभ्रः तेनेयं कल्पना ॥ ३८ ॥
अथ चन्द्राधिकैद्वैधा, चर्चितो हरिचन्दनैः । धर्मध्यानैरिवाश्रृिष्टः, परितः स्फुरितप्रभैः ॥ ४० ॥ तेजःसारैरलङ्कारै-भीमदिव्यैर्मणीमयैः । अतिप्रमाणैः कल्याणै-रैहिकामुष्मिकैरिव ॥ ४१ ॥ पारिजातकसन्तान-मन्दारोदारदामभिः । सौरभ्यवासिताशाभिः, मूर्ताभिरिव कीर्तिभिः ॥ ४२ ॥ शमवारिधिडिण्डीर-पिण्डैरिव समुज्ज्वलैः । दुकूलैः सुखमामूलैः, कृतकौतुकमङ्गलः ॥ ४३ ॥ विधायार्चा जिनार्चायाः, कृतकौतुकमङ्गलः । सम्भाव्य दानसंमानैः, वदान्यः सर्वथाऽर्थिनः ॥ ४४ ॥
82828282828282828282828282828282888
॥ २५०॥
Page #339
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
नराष्टाग्रसहस्रोह्य-विमानोत्सङ्गसङ्गतः । सितच्छत्रेण सच्छायः, श्रीकरीशतशालिना ॥ ४५ ॥ चामरैश्चामरै र्वीज्य-मानो मानोन्नतै नतैः । वर्यतूर्यशताराव-स्फूर्जज्जयजयध्वनिः ॥ ४६ ॥ रम्भासङ्गीतसङ्गीत-स्फुरद्धवलमङ्गलः । लसल्लाजाञ्जलिक्षेप-दक्षवृद्धाभिनन्दितः ॥ ४७ ॥ 'भूपाल' दति बालाभिः, मुग्धाभिश्च महेन्द्रवत् । प्रौढाभिः गाढमूढाभिः, 'कन्दर्प' इति कल्पितः ॥ ४८॥ श्रीश्रेणिक नरेन्द्रेण, गोभद्रेण सुपर्वणा । परीतो भद्रया साश्रुचक्षुषा च स्नुषाजुषा ॥ ४९ ॥ दीनानाथदरिदांश्च, लङ्खमङ्खविदूषकान् । प्रीणयन्नप्रमाणाभिः, कल्याणमणिवृष्टिभिः ॥ ५० ॥ वैराग्यसङ्गतोऽनङ्गः, श्रृङ्गारो वाऽथ जङ्गमः । भवभीतः स समवसरणं शरणं ययौ ॥५१॥(द्वादशभिः कुलकम्)
अथ शालिभद्रः समवसरणं-देशनास्थानम् । 'शरणं' सदनम् । 'ययौ' गतः । कथम्भूतः सः? 'परितः' अभितः । 'स्फुरितप्रभैः' उल्लसितकान्तिभिः । 'धर्मध्यानैः' धर्मचिन्तनैः । 'आश्लिष्टः इव' आलिङ्गितः इव । 'द्विधा चन्द्रराधिकैः' चन्द्रादपि द्विधा-द्विप्रकारेण शीतलताप्रकाशाभ्यां अधिकैः उत्कृष्टैः । 'हरिचन्दनैः' गोशीर्षचन्दनैः । 'चर्चितः' विलिप्तः ॥ ४० ॥ 'ऐहिकामुष्मिकैः' इहपरलोकसम्बन्धिभिः । 'अतिप्रमाणैः' अपरिमितैः । 'कल्याणैरिव' मङ्गलैः कनकैश्च इव । 'तेजःसारैः' दीप्तिसारैः ‘भौमदिव्यैः' भौमै:-भूमिजातैः, दिव्यैः-दिवि स्वर्गे जातैः । 'मणीमयैः' रत्ननिर्मितैः, मणिशब्द ईकारान्तोऽपि वर्तते । 'अलङ्कारः' भूषणैः । अलङ्कृत इति अग्रे वक्ष्यति ॥ ४१ ॥ 'पारिजातक-सन्तानमन्दारोदारदामभिः' पारिजातक-सन्तानमन्दाराख्यकल्पवृक्षविशेषाणां उदारदामभि: बृहन्मालाभिः । कथम्भूताभिः ?
8282828282828282828282828282828282
॥ २५१॥
Page #340
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
SASASASA 8282828282828282828282828282
'सौरभ्यवासिताऽऽशाभिः' सौरभ्येण-सुगन्धेन वासिताः आशा:-दिशः याभिः । 'मूर्ताभि:'-शरीरधारिणीभिः 'कीर्तिभिरिव' यशोभिः इव ॥ ४२ ॥ 'शमवारिधिडिण्डीरपिण्डैरिव' शमवारिधेः प्रशमाब्धेः ये डिण्डीरा:-फेनपुञ्जाः तेषां पिण्डैरिव औघेरिव समुज्ज्वलैः अतिशुभैः । 'सुखमामूलैः' सुखरूपा या मा लक्ष्मीः तस्या: मूलैः । 'लक्ष्मीः पद्मा रमा या मा' इति हैम्याम् । 'सुसोमालैः' सुकुमालैः । 'दुकूलैः' क्षौमैः वस्त्रविशेषैः । 'अलङ्कृतः' भूषितः ॥ ४३ । 'जिनार्चायाः' जिनप्रतिमाया: । अर्चाशब्दः प्रतिमार्थोऽपि । यदुक्तं हीरसौभाग्यटीकायाम् - 'जिनवरभवनानां भावतोऽर्चा नमामि' । 'अर्चा' पूजाम् । 'विधाय' कृत्वा । 'कृतकौतुकमङ्गलः' कृतं कौतुकरूपं परम्पराऽऽगतं मङ्गलं येन सः । 'दानसंमानैः' दानैः धनदानैः संमानैः सत्कारैश्च । 'अर्थिनः' याचकान् । 'सर्वथा' सर्वप्रकारेण । 'सम्भाव्य' संमान्य। 'वदान्यः' प्रियवचनः प्रदानशीलश्च सः ॥ ४४ ॥ 'नराष्टाग्रसहस्रोह्यविमानोत्सङ्गसङ्गतः' नराष्टाग्रसहस्रैः अष्टाधिकसहस्रनरैः उह्यः-वाह्यः विमान: याप्ययानं तस्य उत्सङ्गे मध्यभागे सङ्गत:-उपविष्टः । 'श्रीकरीशतशालिना' श्रीकरीणां शतैः शालते शोभते इत्येवंशीलः तेन । (श्रीकरी-'छडीदार' इति भाषायाम्) 'सितच्छत्रेण' श्वेतातपत्रेण सच्छायः युक्तः ॥ ४५ ॥ 'मानोन्नतैः' मानेन गौरवेण उन्नतैः उच्चैः । 'नतैः' ननैः । 'अमरैः' देवैः । चकारः पादपूर्ती । 'चामरैः' वालव्यजनैः । वीज्यमानः। 'वर्यतूर्यशतारावस्फुर्जज्जयजय-ध्वनिः' वर्यतूर्यशतानां सुन्दरशतवादित्राणां ये आरावा शब्दाः तैः स्फूर्जन गर्जन् 'जयजयध्वनि:' जय जय इति शब्दध्वनिः नादः यस्य सः ॥ ४६ ।। 'रम्भासङ्गीतसङ्गीतस्फुरद्धवलमङ्गलैः' रम्भा देवाङ्गना ताभिः सङ्गीतैः प्रारब्धैः सङ्गीतैः गीतैः स्फुरन्ति धवलमङ्गलानि यस्य सः । 'लसल्लाजाञ्जलिक्षेप-दक्षवृद्धाभिनन्दितः' लसन्तो ये लाजा: अक्षताः तेषां अञ्जलि: तस्य क्षेपे प्रक्षेपे दक्षा: प्रवीणाः याः वृद्धाः वृद्धस्त्रियः ताभिः अभिनन्दितः सन्मानितः ॥ ४७ ॥ 'बालाभिः' कन्याभिः । 'भूपालः' राजा इति । 'मुग्धाभिः'
ARRARAUAYA8A82828282828282888
॥ २५२॥
Page #341
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERY
किशोरीभि: । 'महेन्द्रवत्' देवेन्द्रवत् कल्पितः । 'गाढमूढाभिः ' अत्यर्थं मूढाभिः मोहवशाभि: । 'प्रौढाभिः ' प्रौढस्त्रीभिश्च । ‘कन्दर्पः' कामः इति कल्पितः चिन्तितः ॥ ४८ ॥ श्रीश्रेणिकनरेन्द्रेण 'सुपर्वणा' देवेन । गोभद्रेण । 'स्नुषाजुषा' पुत्रवधूहितया । 'साश्रुचक्षुषा' बाष्पपूर्णनयनया । 'भद्रया' भद्रामात्रा । चः समुच्चये । 'परीत' परिगतः ॥ ४९ ॥ ‘दीनानाथदरिद्रान्’ दीनान्-निराशान् अनाथान्-मात्रादिरहितान् दरिद्रान् निःस्वान् । 'लङ्खमङ्कविदूषकान्' लङ्खाः वंशाग्रादौ नृत्यादिकारिणः, मङ्खाः चित्रफलक - हस्ताः, विदूषका:- हास्यनर्मादिकारिणः तान् । 'अप्रमाणाभिः' अपरिमिताभिः । 'कल्याणमणिवृष्टिभिः' सुवर्णरत्नदानैः । 'प्रीणयन्' रञ्जयन् ॥ ५० ॥ 'वैराग्यसङ्गतः ' विरक्तियुक्त: । 'अनङ्गः' कामः ? | 'जङ्गमो वा' चलन् वा । 'श्रृङ्गारः' शृङ्गाररसः । 'भवभीत:' भवात् संसारात् भीतः । सः शालिभद्रः समवसरणं शरणं ययौ ॥ ५१ ॥
याप्ययानान्महामाना-दिवोत्तीर्य जगद्गुरुम् । स त्रिः प्रदक्षिणीकृत्य, प्रणम्येति व्यजिज्ञपत् । ॥ ५२ ॥ 'महामानादिव' महागौरवादिव । 'याप्यायानात्' शिबिकात: । 'उत्तीर्य' अवरुह्य । 'जगद्गुरुं' विश्वेश्वरं वीरम् । 'त्रि:' त्रिवारान् । 'प्रदक्षिणीकृत्य' प्रदक्षिणाः दत्वा । 'प्रणम्य' नमस्कृत्य । 'सः' शालिभद्रः । 'इति' अग्रे वक्ष्यमाणम् । 'व्यजिज्ञपत्' विज्ञप्ति चकार ।। ५२ ।।
निर्वाणश्रीपथे नाथ ! चारित्रेण मनोरथः । प्रमाणभूमिमभ्येतु, धर्मसारथिना त्वया ॥ ५३ ॥
'नाथ' हे स्वामिन् ! | 'निर्वाणश्रीपथे' निर्वाणस्य मोक्षस्य श्रीपथे राजमार्गे 'श्रीपथो राजवर्त्म च' इति हैम्याम् । 'चारित्रेण संयमेन अथवा च + अरित्रेण अरिभ्यः भावशत्रुभ्यः त्रायते अरित्रः तेन त्वया । 'धर्मसारथिना' मम धर्मरथे
R32
षष्ठः
प्रक्रमः
।। २५३ ।।
Page #342
--------------------------------------------------------------------------
________________
षष्ठः
श्री शालिभद्र महाकाव्यम्
प्रक्रमः
8282828282828282828282828282828282
सारथितुल्येन । 'मनोरथः' मम मनः एव रथ: मुक्तिमनोरथो वा । 'प्रमाणभूमि' प्रकृष्टः मानः गौरवं यत्र तथाविधां प्रमाणभूमि-मुक्तिस्थानमित्यर्थः । 'अभ्येतु' गच्छतु ॥ ५३ ॥
इत्युदीर्य लसर्याद्, भूषणान्यस्तदूषणः । तनोस्तत्याज निर्व्याजं, प्रतिबन्धं स चेतसः ॥ ५४ ॥
इति उदीर्य कथयित्वा । 'लसद्धैर्यात्' लसत् स्फुरत् धैर्यं यस्मिन् तस्मात् । 'तनोः' देहात् । 'अस्तदूषणः' अस्तानि नष्टानि दूषणानि यस्मात् स: शालिभद्रः । 'भूषणानि' अलङ्कारान् । 'निर्व्याजं' निष्कपटम् । 'तत्याज' त्यजति स्म । 'चेतसः' मनसः । 'प्रतिबन्धं' आसक्तिम् । चः समुच्चये । तत्याज ॥ ५४ ॥
ततश्च देवदूष्येण परिचीवरितः परम् । उद्दधे कुन्तलान्मोह-प्ररोहानिव मुष्टिभिः ॥ ५५ ॥
'ततश्च परं' तत्पश्चात् । 'देवदूष्येण' दिव्यवस्त्रेण । 'परिचीवरितः' चीवराणि परिहितानि येन सः । चीवरात् परिधानेऽर्जने ।३।४।४१ ॥ इति परिधानार्थे णिङ्। 'मुष्टिभिः' मुचुटिभिः । 'मोहप्ररोहानिव' मोहवृक्षस्य प्ररोहान्-अङ्करानिव । 'कुन्तलान्' केशान् । 'उद्दधे' आकृष्टवान् । केशलुञ्चनं कृतमित्यर्थः ॥ ५५ ॥
भद्रा नदीवाश्रुपूरै-हँसलक्षणशाटिका । सकेशान् भूषणान् दधे, सभृङ्गस्वर्णपद्मवत् ॥ ५६ ॥
'हंसलक्षणशाटिका' हंसलक्षणा हंसवर्णा श्वेता शाटिका यस्याः सा । 'अश्रुपूरैः' बाष्पपूवैः । 'नदीव' सरिद् इव। 'सभृङ्गस्वर्णपद्मवत्' भ्रमरयुक्तकनककमलवत् । 'सकेशान्' बालयुक्तान् । 'भूषणान्' अलङ्कारान् । भूषणशब्दः पुंलिङ्गोऽपि । 'दभ्रे' धारयामास जग्राह इत्यर्थः ॥ ५६ ॥
श्रीवीरः श्रीनिवासेन, पद्महस्तेन चारुणा । निवारितभवव्रज्यां, परिव्रज्यां स्वयं ददौ ॥ ५७ ॥
82828282828282828282828282828282888
॥ २५४॥
Page #343
--------------------------------------------------------------------------
________________
षष्ठः
शालिभद्र महाकाव्यम्
। स्वयं' आत्मना । श्रीनिवासेन' श्री लक्ष्मी: आन्तरलक्ष्मीः तस्याः निव
प्रक्रमः
8282828282828282828282828282828282
'श्रीवीर:' श्रीवर्धमानस्वामी । 'स्वयं' आत्मना । 'श्रीनिवासेन' श्री: लक्ष्मी: आन्तरलक्ष्मीः तस्याः निवासः यत्र तेन । 'चारुणा' मनोहरेण । 'पद्महस्तेन' पद्मतुल्येन हस्तेन । 'निवारितभवव्रज्यां' निवारिता भवस्य संसारस्य व्रज्या भ्रमणा यत्र ताम् । 'परिव्रज्यां' दीक्षाम् । 'ददौ' दत्तवान् ॥ ५७ ॥
संयमश्रीविवाहेऽस्य, धन्यो धन्यमुनिस्तदा । युक्तं स्वसृपतिः प्रापदानुचर्येण वर्यताम् ॥ ५८ ॥
'अस्य' शालिभद्रस्य । संयमश्रीविवाहे' चारित्रलक्ष्मीपाणिग्रहणे । तदा' तस्मिन् काले। धन्यः' सुकृती। 'स्वसृपतिः' भगिनीपतिः धन्यमुनिः । 'आनुचर्येण' अनुचरत्वेन । 'वर्यतां' श्रेष्ठताम् । 'प्रापत्' प्राप्तवान् । 'युक्तं' तत् उचितम् ॥ ५८ ॥
सङ्गतिः सङ्गता शालेः, सर्वशस्यशिरोमणेः । मात्राधिकेन धन्येन, जगज्जीवातुनाऽमुना ॥ ५९ ॥ ___ 'सर्वशस्यशिरोमणेः' सकलप्रशस्यपुरुषमुख्यस्य । धान्यपक्षे-सकल-धान्यमुख्यस्य । 'शालेः' शालिभद्रस्य । पक्षेशालिधान्यस्य । 'जगज्जीवातुना' जगज्जीवरक्षकेण । पक्षे जगज्जीवनदायिना । 'मात्राऽधिकेन' एकदिवसपर्यायाधिकेन । धन्येन मुनिना किल शालिभद्रात् पूर्व दीक्षा गृहीता । पक्षे-धकारे एकया मात्रया अधिकेन, अर्थात् धान्येन । 'अमुना धन्येन' धन्यमुनिना सह । 'सङ्गतिः' मित्रता । 'सङ्गता' उचिता । यथा धान्यशिरोमणिशालेः अन्योत्तमधान्येन सह मैत्री उचिता तथा शालिभद्रस्य पर्यायाधिकेन धन्यमुनिना सह मैत्री उचिता इति भावः ।। ५९ ॥
धार्मिकास्तीर्थयात्रायामर्थयासु सोद्यमः । युवा विवाहे शूरच, युधि पश्चात् स्थितो यथा ॥ ६० ॥ जामातरं सुतां पुत्रं, तपसे प्रस्थितं गृहात् । भद्राऽऽलोक्य तदा मेने, तथा स्वमपि वञ्चितम् ॥ ६१ ॥ यथा । 'तीर्थयात्रायां' शत्रुञ्जयादितीर्थयात्रायाम् । 'धार्मिकाः' पश्चात् स्थिता: धार्मिकजनाः । 'अर्थयात्रासु'
सङ्गतिः सङ्गता शालचर्येण अनुचरत्वेन । वयता प्रष्टहणे । तदा' तस्मिन् काले।"धव्य
satasa8RSR88RSONASRSASASASRSANASNA
॥ २५५ ॥
Page #344
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
धनार्जनप्रवासेषु । 'सोद्यमः' पश्चात् स्थितः उद्यमी पुरुषः । 'विवाहे' पाणिग्रहणे । 'युवा' पश्चात् स्थित: अविवाहितः तरुणः । 'युधि' सङ्ग्रामे । 'शूरः' पश्चात् स्थित: वीरनरः । चः समुच्चये । यथा स्वं वञ्चितं मन्यते ॥ ६० ॥ तथा भद्रा । 'जामातरं' धन्यं मुनिम्। 'सुतां' सुभद्रां साध्वीम् । 'पुत्रं' शालिभद्रं मुनिम् । 'तपसे' संयमाय । 'गृहात्' गेहात्-संसारात् । 'प्रस्थितं' निर्गतम् । 'आलोक्य' दृष्टवा । 'तदा' तत्क्षणे । 'स्वमपि' आत्मानमपि । 'वञ्चितं' अकृतार्थम् । 'मेने' मतवती ।। ६१ ॥
श्रेणिकः श्रीमहावीरं धन्यशालिमुनी अपि । नत्वा राजगृहं प्राप, विस्मयं च महामनाः ॥ ६२ ॥
'महामनाः' महाशयः । 'श्रेणिकः' राजगृहेश्वरः । श्रीमहावीरं धन्यशालिमुनी अपि । 'नत्वा' प्रणम्य । राजगृहं विस्मयं च । 'प्राप' प्राप्तः ॥ ६२ ॥
पुत्रं पोतमिवारोप्य, हित्वा चरणसागरे । भद्रा जगाम विद्राणा, सस्नुषा विमुखायिता ॥ ६३ ॥
'चरणसागरे' संयमसमुद्रे । 'पोतमिव' प्रवहणमिव । 'पुत्रं' सुतम् । 'आरोप्य' संस्थाप्य । 'हित्वा' विहाय । 'विद्राणा' विच्छाया । 'सस्नुषा' पुत्रवधूसहिता । 'विमुखायिता' विमुखाचरिता विमुखीभूता । भद्रा । 'जगाम' गच्छति स्म ॥ ६३॥
देवाराममदेवहूँ, मेने निर्वासवं दिवम् । निःसोमं व्योम विनृपं, देशं सा वेश्म तन्निजम् ॥ ६४ ॥
'सा' भद्रा । 'देवारामं' नन्दनवनम् । 'अदेवहूँ' कल्पवृक्षरहितम् । 'दिवं' स्वर्गम् । 'निर्वासवं' इन्द्ररहितम् । 'व्योम' आकाशम् । 'निःसोमं' चन्द्ररहितम् । 'देशं' राष्ट्रम् । “विनृपं' भूपतिरहितम् । तद्वत् । तत् निजं-स्वम् । 'वेश्म' गृहम् । 'मेने' मतवती ॥ ६४ ॥
8282828282828282828282828282828282
॥ २५६॥
Page #345
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
भृशं रक्षाकृते चिन्ता-हेतुः सूनोर्जनीजनः । तस्या जज्ञे यथा कायः, परकायप्रवेशिनः ॥ ६५ ॥
'रक्षाकृते' रक्षणार्थम् । 'सूनोः' शालिभद्रस्य । 'जनीजन:' वधूजनः । 'तस्याः ' भद्रायाः । 'भृशं' अत्यन्तम् । 'चिन्ताहेतुः सन्तापकारणम् । 'जज्ञे' जातः । यथा परकायप्रवेशिन:-अन्यशरीरावगाहिनः योगिनः । 'कायः' प्राणहीनं शरीरं रक्षणार्थं चिन्ताकारणं भवति तथा । यदि योगिनः प्राणहीनं शरीरं नष्टं स्यात् तहि योगी अन्यस्मिन्नेव शरीरे स्थितः आपत्तिं गच्छेत् ॥ ६५ ॥
सेनाः स्वामिपरित्यक्ताः, ज्ञानशून्याः क्रिया इव । विद्या अमूलमन्त्राश्च, भाग्यहीना गुणालयः ॥ ६६ ॥ करेणवो तथा यूथनाथेन च विवर्जिताः ।शालित्यक्ताः शालिकान्ताः, श्रान्तास्तद्वद्व्यचिन्तयन् ॥६७ ॥(युग्मम् )
यथा । 'स्वामिना' सेनापतिना । 'परित्यक्ताः' विहीनाः । 'सेनाः' सैन्यम् । 'ज्ञानशून्याः' ज्ञानरहिताः । 'क्रियाः' अनुष्ठानानि । 'अमूलमन्त्राः' मूलानि वनस्पतिमूलानि मन्त्राश्च तैः रहिताः । 'विद्याः' वशीकरणादिविद्याः । 'भाग्यहीनाः' भाग्यरहिताः । 'गुणालयः' गणश्रेणयः ।। ६६ ॥ 'यूथनाथेन' यूथस्वामिना । 'विवर्जिताः' रहिताः । 'करेणवः' हस्तिन्यः। तद्वत् । 'श्रान्ताः' क्लान्ताः । 'भ्रान्ताः' अपि पाठान्तरे । 'शालिकान्ताः' शालिभद्रस्य द्वात्रिंशत् प्रेयस्यः । 'व्यचिन्तयन्' अग्रे वक्ष्यमाणं चिन्तितवत्यः ॥ ६७ ॥
अलं परिमलं शालेः, कलयन्त्योऽपि निष्कला: । शस्येन रहितास्तेन, ध्रुवं खलरसा वयम् ॥ ६८॥
'शालेः' शालिभद्रस्य । खलभूमिपक्षे-शालिधान्यस्य । 'अलं' अत्यर्थम् । 'परिमलं' सुगन्धम् । 'कलयन्त्योऽपि' धारयन्त्योऽपि | 'निष्कलाः' धर्मादिकलारहिताः । पक्षे पुष्परहिताः । 'शस्येन' मङ्गलेन । पक्षे-धान्येन । 'रहिताः'
satasa8RSR88RSONASRSASASASRSANASNA
॥ २५७॥
Page #346
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
वर्जिताः स्मः । 'तेन' तस्मात् । 'ध्रुवं' निश्चितम् । वयं खलरसाः-खलानां रसा भूमिः तत्तुल्या: । 'जगती मेदिनी रसा' इति हैम्याम् । खलभूमौ धान्यानि शोध्यन्ते ततस्तत्र धान्यपरिमलो भवति न तु तत्प्ररोहः । एवमेव वयमपि खलभूमिसमाः एव मङ्गलरहिताः इति शालिप्रियाचिन्तनम् ॥ ६८ ॥
सकर्णांस्तूर्णयेत् स्वर्ग-वर्णिका वर्णिताऽप्यहो । निर्वणिताऽप्यकर्णाभिरस्माभिरपकर्णिता ॥ ६९ ॥
अहो आश्चर्ये । 'वर्णिता अपि' कथिता अपि । 'स्वर्गवर्णिका' स्वर्गसम्पत्तिः । 'सकर्णान्' विदुषः । 'तूर्णयेत्' तत्प्राप्तये तूर्णं कारयेत् । अस्माभिः अकर्णाभिः-मुर्खतुल्याभिः । 'निर्वर्णिताऽपि' दृष्टाऽपि स्वर्गसम्पत्तिः । 'अपकर्णिता' अवगणिता ॥ ६९ ॥
यदयं दिव्यभोगाङ्गसुभगः प्राणवल्लभः । नान्वयायि शशीवात्र, तारभिर्ग्रहणक्षणे ॥ ७० ॥
'यत्' यस्मात् । 'ग्रहणक्षणे' ग्रहणस्य समये । 'ताराभिः' तारिकाभिः । 'शशी इव' चन्द्रः इव । 'दिव्यभोगाङ्गसुभगः' दिव्यभोगाङ्गैः सुभगः सौभाग्यवान् । 'प्राणवल्लभः' प्राणप्रियः पतिः । 'अयं' शालिभद्रः । 'अस्माभिः' तत्प्रियाभिः । 'नान्वयायि' न अनुसृतः ॥ ७० ॥
भूगतैरावताद् भृङ्ग्यो , मन्दाराणि धयन्त्यहो । समं तेन तु नो यान्ति, स्वर्गमार्ग तथा वयम् ॥ ७१ ॥
'भृङ्गयः' भ्रमर्यः । 'भूगतैरावतात्' भूगतात्-पृथ्वीप्राप्तात् ऐरावतात्-इन्द्रहस्तिन: । 'मन्दाराणि' कल्पवृक्षपुष्पाणि । 'अहो' आश्चर्ये । 'धयन्ति' लिहन्ति । 'तु' किन्तु । 'तेन' ऐरावतेन । 'सम' सह । 'स्वर्गमार्ग' देवलोकमार्गम् । 'नो यान्ति' न गच्छन्ति । तथा वयमपि तस्य दिव्यसमृद्धिभोगे सहभागिन्यः अभवामः, किन्तु चरित्र मार्गे न ॥ ७१ ॥
828282828282828282828282828282828282
॥ २५८ ॥
Page #347
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
साङ्क्रामिकं हि भाग्यस्य, फलं सत्त्वस्य नो पुनः । शालिपुण्यैः सुखं प्राप्ताः, तत्सत्त्वैर्न वयं व्रतम् ।। ७२ ।। 'भाग्यस्य' शालिपुण्यस्य । 'साङ्क्रामिकं' सङ्क्रमणशीलम् । 'फलं' अस्माकं प्राप्तम् । नो पुनः सत्त्वस्यआत्मबलस्य फलं प्राप्तम् । शालिपुण्यैः' पतिभाग्यैः । वयं सुखं दिव्यर्द्धिरूपम् । 'प्राप्ताः' लब्धवत्यः । किन्तु । 'तत्सत्त्वैः' शालिभद्रसत्त्वैः 'व्रतं' दीक्षाम् । न प्राप्ताः ॥ ७२ ॥
नश्यत्सुखाः स्नुषाः ॥ ७३ ॥
एवं वियोगविवशा, दिवसानत्यवाहयत् । समान् समासहस्त्रस्य तस्याः 'एवं' उपर्युक्तप्रलापेन । 'वियोगविवशाः' विरहव्याकुलाः । 'तस्याः ' भद्रायाः 'नश्यत्सुखाः' नश्यन्ति सुखानि यासां ताः । 'स्नुषा:' पुत्रवध्वः । समासहस्त्रस्य वर्षसहस्रस्य । 'हायनोऽब्दं' समाः शरत्' इति हैम्याम् । 'समान्' तुल्यान् । 'दिवसान्' दिनानि । 'अत्यवाहयत्' अतिवाहितवत्यः ॥ ७३ ॥
धन्य- शालिभद्रयोः संयम साधना
प्राप्याऽथ जिनराजाज्ञां विश्वकर्मापराजितौ । द्रव्यादीनां विचारज्ञौ, सूत्रधारौ महामुनी ॥ ७४ ॥ विहारेण विहारेण, प्रतिमाशतशालिना । तावलञ्चक्रतुः क्षोणीं, श्रीमहोदयहेतुना ॥ ७५ ॥
अथ । 'जिनराजाज्ञा' अर्हतो महावीरस्य । 'आज्ञां' आदेशम् । 'प्राप्य' लब्ध्वा । 'विश्वकर्मापराजितौ' विश्वकर्मभ्यः सकलकर्मभ्यः अपराजितौ । सूत्रधारपक्षे- विश्वकर्मणा देववर्धकिना अपि अपराजितौ । 'द्रव्यादीनां' द्रव्यक्षेत्रकालभावानाम् । 'विचारज्ञौ' आलोचकौ । पक्षे काष्ठादिद्रव्याणां विचारज्ञौ 'सूत्रधारौ' सूत्रं आचाराङ्गादि तद्धारकौ । पक्षे वर्धकी,
षष्ठः
प्रक्रमः
।। २५९ ।।
Page #348
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
देवशिल्पिनौ। 'महामुनी' शालिधन्यौ ॥ ७४ ॥ 'प्रतिमाशतशालिना' प्रतिमानां साधुप्रतिमानां शतेन शालते-शोभते इत्येवंशीलेन । मन्दिरपक्षे-प्रतिमानां जिनमूर्तीनां शतैः शालिना । 'श्रीमहोदयहेतुना' श्रीमोक्षकारणेन । पक्षे लक्ष्मीमुक्तिकारणेन । 'विहारेण' नवकल्पादिरूपविचरणेन । 'विहारेण' प्रासादेन । 'तौ' शालिधन्यौ । 'क्षोणी' पृथ्वीम् । 'अलञ्चक्रतुः' अलङ्करुतः स्म ॥ ७५ ॥
अध्यजीगपदेकाद-शाङ्गी श्रीगौतमस्त्वमू । पात्रे निवेशिता विद्या, कल्याणाय द्वयोरपि ॥ ७६ ॥
'श्रीगौतमः' प्रथम: गणधरः । 'अमू' शालिधन्यौ । 'एकादशाङ्गी' आचाराङ्गादि विपाकसूत्रान्ताम् । 'अध्यजीगपत्' अध्यापितवान् । 'पात्रे' सुपात्रे । 'निवेशिता' प्रदत्ता । 'विद्या' ज्ञानम् । 'द्वयोः' गुरुशिष्ययोः । 'कल्याणाय' मङ्गलाय भवति ॥ ७६ ।।
गुरुणा गौतमेनेह, गोतमेनेव सङ्गतौ । अभूतां कल्यानड्वाहा-विव तौ साधुशिक्षितौ ॥ ७७ ॥
'गोतमेन इव' उत्तमगवा इव । 'गौतमेन गुरुणा' गौतस्वामिना गुरुणा सह । 'सङ्गतौ' युक्तौ । 'इह' भुवि । 'तो' शालिधन्यौ मुनी । 'कल्यानड्वाही इव' प्रधानवृषभौ इव । 'साधुशिक्षितौ' साधु-सम्यक् साधुभिर्वा शिक्षितौअध्यापितौ । 'अभूतां' बभूवतुः ॥ ७७ ॥
गीतार्थौ निर्विगीतार्थों, सुश्रुतावपि विश्रुतौ । धन्यशालिमुनी धन्यौ, तेपाते दुस्तपं तपः ॥ ७८ ॥
'गीतार्थों' गीत: ज्ञात: अर्थः शास्त्रार्थः उत्सर्गापवादाभ्यां याभ्यां तौ । निर्विगीतार्थों, तत्कथम् ? विरोधपरिहारे आह-विगीतं विगानं निन्दितं तस्य अर्थः-कार्य, निर्गत: विगीतार्थः याभ्यां तौ । सश्रुतौ-बहुश्रुतौ अपि विश्रुतौ विगतं
8282828282828282828282828282828282
॥ २६०॥
Page #349
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
विनष्टं श्रुतं शास्त्रं याभ्यां तौ, विरोधपरिहारे आह विख्यातौ । 'धन्यौ' सुकृतिनौ । धन्यशालिमुनी । 'दुस्तपं' दुष्करम् । 'तपः' तपश्चर्याम् । 'तेपाते' तप्तवन्तौ ॥ ७८ ॥
यत्र देहे नृपश्वासैः, सूचीसूचा प्रपञ्चिता । लूका झलझला तत्र, मलयानिलतां गता ॥ ७९ ॥ 'यत्र देहे' यस्मिन् शरीरे। 'नृपश्वासैः' श्रेणिकोच्छवासै: । 'सूचीसूचा' सूचिकाकल्पना । 'प्रपञ्चिता' कथिता । 'तत्र' शरीर 'झलझला' जाज्वल्यमाना । 'लूका' उष्णकालवायुः । 'लू' इति भाषायाम् । 'मलयानिलतां' मलयाद्रिपवनतुल्यतां शीततामित्यर्थः । 'गता' प्राप्ता ॥ ७९ ॥
यद्राजकरसम्पर्का -दपि तापमवाप तत् । चण्डांशुकरसंसर्ग, देहं सेहे मृणालवत् ॥ ८० ॥
'यत्' देहम् । 'राजकरसम्पर्कादपि' राज्ञः श्रेणिकस्य करसम्पर्कादपि हस्तसम्पर्कादपि । कमलनालपक्षेचन्द्रकिरणसम्पर्कादपि । 'तापं' शारीरिकं मानसिकं तापम् । 'अवाप' प्राप्तम् । 'तत्' देहम् । 'चण्डांशुकरसंसर्ग' सूर्यकिरणसम्पर्कम् । 'मृणालनालवत्' कमलनालवत् । 'सेहे' सोढवत् । चन्द्रसंसर्गात् कमलनालं सन्तापं प्राप्नोति किन्तु सूर्यसम्पर्कं सानन्दं सहते तथा शालिमुनेरपि शरीरं श्रेणिकश्वासैः दूनमधुना सूर्यातपं सहते ॥ ८० ॥
यत्र गोशीर्षचर्चाऽपि, स्वर्णे गैरिकतामगात् । मलाविलं तदेवाङ्ग-मूहे किट्टितलोहताम् ॥ ८१ ॥
'यत्र' देहे । 'गोशीर्षचर्चाऽपि ' हरिचन्दनविलेपनमपि । स्वर्णे गैरिकताम् अगात् । सुवर्णे स्वयं सुशोभने स गैरिकघट्टनं मुधा तद्वत् तस्य तदा गोशीर्षचर्चाऽपि मुधा अभवत् । 'तदेवाङ्गं' तत् शरीरमेव । 'मलाविलं' मलेन आविलं
KER
षष्ठः
प्रक्रमः
।। २६१ ।।
Page #350
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
मलिनं सत् । 'किट्टितलोहतां' किट्टितश्वासौ लोहश्च, तस्य भावः तत्ताम् । 'कटायेलुं लोढुं' इति भाषायाम् । अगात् । इति ऊहे-मन्ये ॥ ८१ ॥
तस्य गात्रं कान्तलोह-पात्रं यत्र शमः पयः । उपसर्गाग्नितापेऽपि, शिखामाप विशेषतः ॥ ८२ ॥
'तस्य' शालिमुनेः । 'गात्रं' शरीरम् । 'कान्तलोहपात्रं' कान्तलोहेन निर्मितं पात्रं तत्तुल्यम् । कान्तलोहभाजने अग्नितापे सति दुग्धं न उत्फणतीति लोकोक्तिः । किन्तु 'यत्र' शालिशरीरे । 'शमः पयः' क्षान्तिदुग्धम् । 'उपसर्गाग्नितापेऽपि' परीषहानलतापेऽपि । विशेषतः । 'शिखां' वृद्धिरूपाम् । 'आप' प्राप्तम् । इति आश्चर्यम् ॥ ८२ ॥
मन्दारपुष्पशय्यासु, सुखं तेनाऽन्वभावि यत् । एतत्कठोरभूपीठ-लोठे निर्लोठितं हठात् ॥ ८३ ॥
'मन्दारपुष्पशय्यासु' मन्दारपुष्पाणां कल्पवृक्षकुसुमानां शय्यासु शयनीयेषु । 'तेन' शालिमुनिना । 'यत् सुखं' शर्म। 'अन्वभावि' अनुभूतम्, अनुभवनेन भृतमित्यर्थः । एतत्' सुखम् । 'कठोरभूपीठलोठैः' 'कठोरे' कठिने 'भूपीठे' पृथ्वीतले 'लोठैः' लुण्ठनैः । 'हठात्' बलात्कारेण । 'निर्लोठितं' अधःक्षिप्तम् ॥ ८३ ॥
दिव्यमाभरणं यस्य, विभाति स्म नवं नवम् । कटौ पटच्चरं तस्य, नटति स्म गतस्मयम् ॥ ८४ ॥
'यस्य' शाले: । 'कटौ' कटिप्रदेशे । 'नवं नवं' प्रतिदिनं नूतनम् । 'दिव्यं' परमम् । 'आभरणं' विभूषणम् । 'विभाति' शोभते । 'तस्य' शालिमुनेः कटौ पटच्चरं जीर्णवस्त्रम् । 'जीर्णवस्त्र पटच्चरम्' इति हैम्याम् । 'गतस्मयं' गतगर्वम्, क्रियाविशेषणमिदम् । 'नटति स्म' नृत्यति स्म विभाति स्म इत्यर्थः ।। ८४ ॥
अभूच्चङ्क्रमणं यस्य, मसृणे मणिकुट्टिमे । स वैश्वानररथ्यासु, बम्भ्रमीति त्वसम्भ्रमी ॥ ८५ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २६२॥
Page #351
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'यस्य' शालिभद्रस्य। मसृणे' कोमले। 'मणिकुट्टिमे' रत्नबद्धभूमौ । 'चङ्क्रमणं' भ्रमणम् । अभूत् । 'स' शालिमुनिः । 'असम्भ्रमी' सम्भ्रममुक्त: । 'वैश्वानररथ्यासु' अग्निरथ्यासु, अग्निसमतप्तमार्गेषु । 'बम्भ्रमीति' अभीक्ष्णं भ्रमति ॥ ८५ ॥
राजदारा इवासूर्य-म्पश्या यस्याऽभवत्तनुः । ध्वजा रविरथस्येव, न च्छायामृच्छति स्म सा ॥ ८६ ॥
यस्य तनुः-शरीरम् । 'असूर्यम्पश्या' सूर्यं न पश्यतीत्येवंशीला । 'राजदारेव' राजीव । अभवत् । 'रविरथस्य' सूर्यस्यन्दनस्य । 'ध्वजा इव' पताका इव । 'सा' तनुः । छायां न ऋच्छति स्म-न जगाम्, न प्राप्नोति इत्यर्थः । यथा रविरथध्वजा सदा सूर्यसम्पर्कात् कदापि छायां न प्राप्नोति तथा शालिमुनिरपि सदा सूर्यातपे तिष्ठतीत्यर्थः ॥ ८६ ॥
कल्पद्रुमफलास्वादः सदा यस्य वशंवदः । अटाट्यते प्रतिकुटं, स भिस्साभिस्सट्टाकृते ॥ ८७ ॥
'कल्पद्रुमफलास्वादः' कल्पतरुफलभोजनम् । 'सदा' नित्यम् । 'यस्य' शालिभद्रस्य । 'वशंवदः' आधीनः । 'सः' शालिमुनिः । 'प्रतिकुटं' प्रतिगृहम् । 'भिस्सा भिस्सट्टाकृते' भिस्सा-ओदनः भिस्सट्टा-कुत्सिता भिस्सा भिस्सट्टा, लक्षानुरोधाट्टः, दग्धिका, दग्ध: ओदनः इत्यर्थः । 'भिस्सा दीदिविरोदनः' इति 'भिस्सटा दग्धिका' इति च हैम्याम् । 'अटाट्यते' अभीक्ष्णं अटति ॥ ८७ ॥
दिव्यामृतरसै र्नासीद्, या प्रीतिः स्फीतिशालिनी । शास्त्रविन्नैः कदन्नः सा, तस्याभूद्यापनापरैः ।। ८८॥
तस्य दिव्यामृतरसैः देवदत्तसुधारसैः । या स्फीतिशालिनी-स्फारा । 'प्रीतिः' स्नेहः । 'नासीत्' न अभवत् । 'सा' प्रीतिः । 'यापनाकरैः' निर्वाहकैः । 'शास्त्रविन्नैः' पिण्डविशुद्ध्यादि शास्त्रख्यातैः । 'कदन्नः' कुत्सितान्नैः तस्य अभूत् ॥ ८८ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २६३॥
Page #352
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
दूना या नासिकाऽमुष्य, राज्ञः परिमलैरपि । सेहे श्मशानगन्धं सा, धूपनीमिव रोगिणः ॥ ८९ ॥
'अमुष्य' श्रेणिकस्य । 'राज्ञः' नृपस्य । 'परिमलैरपि' सुगन्धैरपि । 'अमुष्य' शाले: । या नासिका-घ्राणम् । 'दूना' दुःखिता बभूव । 'सा' नासिका । 'रोगिणः' रोगग्रस्तस्य । 'धूपनीमिव' धूपन्याः धूम्रश्रेणिमिव । 'श्मशानगन्धं' श्मशाने मृतकगन्धम् । 'सेहे' सहते स्म ॥ ८९ ॥ ___ बीभत्सवस्तुदुर्गन्धै-रसौ कल्याणसाधकः । दुर्गन्धाया मृदो गन्धै र्धातुवादीव पिप्रिये ॥ ९० ॥
'बीभत्सवस्तुदुर्गन्धैः' मलाविलदेहवस्त्रादिभिः । धातुवादिपक्षे-गन्धकादिभिः । 'कल्याणसाधकः' मङ्गलमुक्तिसाधकः। पक्षे-सुवर्णसाधकः । 'असौ' शालिमुनिः । 'दुर्गन्धायाः' दुष्टः गन्धः यस्याः सा तस्याः । 'मृदः' मृत्तिकायाः । गन्धैः । 'धातुवादी इव' सुवर्णसाधकः इव । 'पिप्रिये' प्रीति प्राप्नोति स्म ॥ ९० ॥
दिव्यनाट्यनटीनाट्य-लौकैरभ्यासमीयुषी । मन्ये दृगप्यभूत्तादृग्, नासावंशाग्रनर्तकी ॥ ९१ ॥
'दिव्यनाट्यनटीनाट्यऽऽलोकैः' दिव्यनाट्यं-देवसम्बन्धि नाटकं नटीनाट्य-मनुष्यसम्बन्धि नटीनाट्यं च तेषां आलौके: दर्शनैः । 'अभ्यास' संस्कारम् । 'ईयुषी' प्राप्तवती । 'दृगपि' नयनमपि । 'तादृग्' नटीतुल्या । 'नासावंशाग्रनर्तकी' नासा एव वंश: तस्य अग्रे अग्रभागे नर्तकी नर्तनकारिका तत्समा । अभूदिति मन्ये । स्थापयन्ति हि योगिनः नासाग्रभागे स्वनयने ॥ ९१ ।।
दृक्प्रीत्यै यस्य कर्पूर-पाञ्चाल्य इव वल्लभाः । आसन्नुत्सङ्गसङ्गिन्य-स्तदाऽस्य पृषताङ्गनाः ॥ ९२ ॥
828282828282828282828282828282828282
साग्रभागे स्वयवशः तस्य अंग्रे याषी' प्राप्तवती । दानटीनाट्य-मन
॥ २६४॥
Page #353
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERER
यस्य दृक्प्रीत्यै-नयनरञ्जनाय । 'कर्पूरपाञ्चाल्य इव' कर्पूरघटितसालभञ्ज्य इव । 'वल्लभाः' प्रियाः आसन् । 'तदा' मुनिवे । अस्य पृषताङ्गना:- हरिणाङ्गनाः । 'उत्सङ्गसङ्गिन्यः ' अङ्कस्थायिन्यः । 'आसन्' बभूवुः । साम्यभावेन कायोत्सर्गस्थितस्य शालिमुनेः समीपे हरिणाद्याः निर्भयमागच्छन्तीति भावः ॥ ९२ ॥
वचांसि स्वामिसत्ताया, अर्शांसि किल कर्णयोः । जनन्या अपि यस्याशु, व्यथां पप्रथिरेतराम् ॥ ९३ ॥ कटूत्काररटच्चेटी-कोटीराटिविघट्टनाः । सुधाचुण्टीघटाघाटा - स्तस्याटाट्यासु जज्ञिरे ॥ ९४ ॥
'यस्य' शालिभद्रस्य । 'स्वामिसत्ताया:' स्वामिनः सत्ताया: सम्बन्धिनी । 'जनन्याः अपि भद्रामातुरपि । 'वचांसि ' वचनानि । 'कर्णयोः' श्रवणयोः । 'किलः' निर्णये । 'अर्शासि इव' अर्शो रोगविशेषः तद्वत् । 'आशु' शीघ्रम् । 'व्यथां' पीडाम् । 'पप्रथिरेतरां' प्रथयन्तितरां स्म ॥ ९३ ॥ 'तस्य' शालिमुने: । 'अटाट्यासु' विहारेषु पर्यटनेषु । 'कटूत्कटाररटच्चेटी कोटिराटिविघट्टनाः कटु च उत्कटं च आरटन्तीनां चेटीनां दासीनां कोट्यः राट्यः कलहशब्दाः तेषां घट्टनाः - श्रवणानि । 'सुधाचुण्टीघटाघाटाः' अमृतवापीसमूहसमा: । 'जज्ञिरे' जाताः ॥ ९४ ॥
उत्तुण्डचण्डफेरुण्डा, मण्डिताखण्डमण्डलाः । तस्य स्फीतरुताः कान्ता - सङ्गीतन्ति वनान्तरे ॥ ९५ ॥ 'उत्तुण्डचण्डफेरुण्डाः' उच्चैः तुण्डानि मुखानि तैः चण्डा: भीषणाः फेरुण्डाः - श्रृगाल्य: । 'मण्डिताखण्डमण्डलाः ' मण्डितं अखण्डं सम्पूर्णं मण्डलं देशः याभिः ते । स्फीतरुता बृहद्रवाः । 'तस्य' शालिमुनेः । 'वनान्तरे' अटवीमध्ये | 'कान्तासङ्गीतन्ति' कान्तासङ्गीतमिव आचरन्ति ॥ ९४ ॥
निःशूकघूकषूत्कारा, भैरवीभैरवारवाः । अस्य सत्पथपान्थस्य, सर्वतः शुभसूचकाः ॥ ९६ ॥
षष्ठः
प्रक्रमः
।। २६५ ।।
Page #354
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'निःशूकधूकघूत्काराः' नि:शूकाः-निर्दया: ये घूका-उलूका- तेषां घूत्कारा:-शब्दाः । 'भैरवीभैरवारवाः' भैरवीणां दुर्गाख्यचटकिकानां भैरवा:-भयानकाः । आरवा:-शब्दाः । 'सत्पथपान्थस्य' शोभने पथि-मुक्तिमार्गे पान्थस्य प्रवासिनः । 'अस्य' शालिमुनेः । 'सर्वतः' परितः । 'शुभसूचकाः' मङ्गलदर्शकाः आसन् ॥ ९६ ॥
अवावरी मतिर्दोषान् शालेः प्रशमधीवरी । पीवरी श्रुतपीयूषं, परमार्थकदृश्वरी ॥ ९७ ॥
'शाले:' शालिमुनेः । 'मतिः' बुद्धिः । 'दोषान्' दूषणानि 'अवावरी' अपनेत्री । ओण अपनयने, औणति दोषान् अवावरी, वन्याङ् पञ्चमस्य ।४।२।६५।। इति आङ् । 'प्रशमधीवरी' प्रशमं दधातीत्येवंशीला । 'श्रुतपीयूषं' आगमामृतम् । 'पीवरी' पीच पाने । पिबतीत्येवंशीला । णस्वरा-ऽघोषाद् ।।४।४॥ इति अवावर्यादयः । 'परमार्थकदृश्वरी' परमार्थं एव एकं पश्यतीत्येवंशीला । आसीत् ॥ ९७ ॥
अदण्डधारिणा चित्रं, सप्तधातून् सुसाधकौ । तपसा पारदेनावर्तयामासतुराशु तौ ॥ ९८ ॥
'सुसाधकौ' श्रेष्ठाराधको । 'तो' शालिधन्यौ । पक्षे-सुवर्णसाधको । 'अदण्डधारिणा' मनोदण्डादिरहितेन पक्षेदण्डरहितेन। 'पारदेन' पारदायिना भवपारकारिणा । पक्षे-रसेन्द्रेण । 'तपसा' तपश्चर्यया । 'सप्तधातून्' रसादीन् । पक्षेताम्रादीन् । 'आशु' क्षिप्रम् । 'आवर्तयामासतः' शोषितवन्तौ । पक्षे-परिवर्तितवन्तौ । अदण्डधारिणा पारदेन इति चित्रंआश्चर्यम् । यो हि पारदः शोधितः सन् मध्येदण्डं ऊवं बिभर्ति ॥ ९८ ।।
प्राज्यैर्भोज्यरसैः षड्भि-र्दृताः सप्ताऽपि धातवः । श्रृङ्गाराद्याश्च तैरष्टौ, ताभ्यां त्यक्ताः षडप्यतः ॥ ९९ ॥ 'प्राज्यैः' प्रचुरैः । षड्भिः ' मधुरादिषड्भिः । 'भोज्यरसैः' भोजनरसैः । 'सप्तापि धातवः' रसादि-सप्तधातवः ।
8282828282828282828282828282828282
॥ २६६॥
Page #355
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
'दृप्ताः' मत्ता: । 'तै:' धातुभि: । 'अष्टौ श्रृङ्गाराद्या: ' शान्तरसरहिता: अष्टरसाः दृप्ताः । 'अतः ' सर्वानर्थमूलमिमे षड्रसाः इति कृत्वा । 'ताभ्यां' शालिधन्याभ्याम् । 'षडपि' भोज्यरसाः । त्यक्ताः' परिहृताः ॥ ९९ ॥
वर्णश्लोकार्थदूरस्थं, मासक्षपणमेतयोः । अभिष्वङ्गलगद्रङ्गबिन्दुच्युतमिवाभवत् ॥ १०० ॥
'वर्णश्लोकार्थदूरस्थं' वर्ण:- शरीरकान्तिः श्लोकः कीर्तिः अर्थः कनकादिकं तेभ्यः दूरस्थं रहितम् । यदुक्तं दशवैकालिके - "नो कित्तिवण्ण सह-सिलोगट्ठयाए तवमहिट्ठिज्जा" ९ / ४ । 'अभिष्वङ्गलगद्रङ्गबिन्दुच्युतमिव' अभिष्वङ्गेन स्नेहेन लगन् यः रङ्गबिन्दुः हर्षबिन्दुः तेन च्युतं - रहितमिव । 'एतयोः ' शालिधन्ययो: । 'मासक्षपणं' मासोपवासतपः । बिन्दुसहितं मांसक्षपणमभूत् ॥ पक्षे- वर्णश्लोकार्थ - रहितोऽयं बिन्दुच्युतालङ्कारोऽभवत् ॥ १०० ॥
अनाहारव्ययैर्मासक्षपणैः कृपणैरिव । चक्रे स्फारं तपः सारं, गेहं देहं कृशं भृशम् ॥ १०१ ॥
'अनाहारव्ययैः' आहारव्ययः नास्ति येषां तैः । 'कृपणैरिव' कदर्यैरिव। 'मासक्षपणैः' मासोपवासैः । 'स्फारं' विशालम् । 'तप:सारं' तपः एव सारः यत्र तद् । 'देहं गेहूं' गेहरूपं देहं शरीरम् । 'भृशं' अत्यर्थम् । 'कृशं' दुर्बलम् । 'चक्रे' ताभ्यां मुनिभ्यां कृतम् ॥ १०१ ॥
एक-द्वि-त्रि- चतुर्मास-क्षपणैरापणैरिव । अगण्यपुण्यपण्यानि क्रीणीतः स्म गतस्मयौ ॥ १०२ ॥ 'आपणैरिव' हट्टैरिव । 'एकद्वित्रिचतुर्मासक्षपणैः' एक मास- द्विमास- त्रिमास- चतुर्मासानामुपवासैः । हट्टतुल्येभ्यः मासक्षपणेभ्यः इत्यर्थः । ‘गतस्मयौ' गतगर्वौ तौ । शालिधन्यौ । 'अगण्यपुण्य पण्यानि अगण्यानि अमेयानि पुण्यपण्यानि पुण्यक्रयाणकानि । 'क्रीणीतः स्म' क्रयं कुरुतः स्म ॥ १०२ ॥
GREDER
षष्ठः
प्रक्रमः
।। २६७ ॥
Page #356
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ततो भद्रमहाभद्रसर्वतोभद्रसंज्ञिताः । यवमध्या वज्रमध्याः, प्रतिमा आरराधतुः ॥ १०३ ॥
'ततः' तत्पश्चात् । 'भद्र-महाभद्र-सर्वतोभद्रसंज्ञिताः' भद्रं महाभद्रं सर्वतोभद्रं इति संज्ञा:-नामानि यासां ताः । 'यवमध्या' 'वज्रमध्या' इत्यपि प्रतिमाविशेषाभिधाने । प्रतिमाः । 'आरराधतुः' आराधयतः स्म ॥ १०३ ॥
उग्रादरात्तपस्याऽथ, तावनाशंसिता भृशम् । हृतमांसासृजौ चक्रे, गौरी भृङ्गिरिटिं यथा ॥ १०४ ॥
अथ । 'अनाशंसिता' निष्कामा । 'तपस्या' तपः, इदं कर्तृपदम् । 'उग्रादरात्' उग्रस्य तीव्रतपसः आदरात् । गौरीपक्षे शङ्करादरात् । 'श्रीकण्ठोग्रौ धूर्जटिः' इति हैम्याम् । 'तौ' शालिधन्यौ । 'भृशं' अत्यर्थम् । 'हृतमांसासृजौ' क्षीणपलरुधिरौ । 'चक्रे' कृतवती । यथा गौरी-पार्वती । 'भृङ्गिरिटिं' शङ्करगणं चक्रे तथा । महादेवस्नेहवतीगौरीप्रेरणया अन्धकासुरो हि रुद्रेण वर्षसहस्राणि शूलं प्रोतो धृतो नाड्यास्थिशेषशरीरश्च दासत्वं प्रपन्नो मुक्तो भृङ्गिगणोऽभूदिति प्रसिद्धिः ॥ १०४ ॥
सदा निष्कोषसम्बन्धं, निर्व्यापार सुनिर्मलम् । अहिंस्रं तत्तपस्तीवं, खड्गधाराधिकं बभौ ॥ १०५ ॥
'सदा निष्कोषसम्बन्धं' नित्यं धननिधिसङ्गहीनम् । खड्गपक्षे युद्धमन्तरेण प्राय: खड्गः कोषेण खड्गपिधानकेन सहितमेव स्यात् । 'निर्व्यापारं' सर्वविरतित्वात् सावधव्यापाररहितम् । खड्ग व्याप्रियते तदैव तेजस्वि, नान्यथा, तपस्तु निर्व्यापारमेव। 'सुनिर्मलं' अत्यमलम् । हिंसातः खड्गे मलिनतैव । 'अहिंस्रं' अहिंसकम् । खड्गं हिंसकं तपस्तु |
अहिंसकमेव । 'तीव्र' तीक्ष्णम् । 'खड्गधाराधिकं' असिधारातः अपि अधिकम् । 'तत्तपः' तयोः शालि-धन्ययोः तपः । 'बभौ' भाति स्म ॥ १०५ ॥
पवनाभ्याससुस्थात्मा, त्रेताऽधिकबलोदयः । अक्षप्राणापहारी च, हनूमांस्तत्तपःक्रमः ॥ १०६ ॥
ARRARAUAYA8A82828282828282888
॥ २६८ ॥
Page #357
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
'पवनाभ्याससुस्थात्मा' पवनाभ्यासैः सुस्थः स्वस्थः आत्मा यस्य सः । हनूमत्पक्षे-पवनाख्यपितुः अभ्यासं समीपं तेन सुस्थः आत्मा यस्य सः । त्रेताधिक- बलोदयः' द्विजसत्काग्नित्रयस्य ' त्रेता' इति नाम, तस्मादग्नित्रयात् अधिकं बलं तस्य उदयः यस्य सः । पक्षे त्रेता युगविशेषाभिधानं तत्र अधिक: बलोदयः यस्य सः । ' अक्षप्राणापहारी' इन्द्रियबलापहारी । पक्षे-अक्षः रावणपुत्रः तस्य प्राणापहारी । चः समुच्चये । तत्तपः क्रमः ' तयोः तपःक्रमः तपःपराक्रमः । 'हनूमान्' हनूमत्तुल्यः इत्यर्थः ॥ १०६ ॥
अकुण्ठोत्कण्ठया सिद्धेरिव क्षामवपुष्टमौ । मुनी मोहेभफालायां, सिंहो सङ्कुचिताविव ॥ १०७ ॥
'सिद्धेः' मोक्षस्य । 'अकुण्ठोत्कण्ठया इव' अकुण्ठया अरुद्धया उत्कण्ठया औत्सुक्येन इव । 'क्षामवपुष्टमी' क्षामं - कृशं वपुः क्षामवपुः, अतिशयेन क्षामवपुः ययोः तौ। 'मुनी' शालिधन्यौ । 'मोहेभफालायां' मोहमतङ्गजोपरि फालायां आक्रमणे । ‘सङ्कुचितौ' संवलितगात्रौ । 'सिंहौ इव' पञ्चाननौ इव भातः ॥ १०७ ॥
मलाविलौ बहिष्कीर्णपापपङ्कौ विभावितौ । संयमश्रीपरीरम्भासक्तकस्तुरिकाङ्कितौ ॥ १०८ ॥
'मलाविलौ' मलेन आविलौ मलिनौ । 'बहिष्कीर्णपापपङ्का' बहिः कीर्णः क्षिप्त: पापपङ्कः याभ्यां तौ । 'संयमश्रीपरीरम्भासक्तकस्तूरिकाङ्कितौ संयमश्रियाः चारित्रलक्ष्म्याः परीरम्भेण - आलिङ्गनेन आसक्ता लग्ना कस्तूरिकामृगमदः तया अङ्कितौ लाञ्छितौ । 'विभावितौ' विभाव्येते स्म । अयं भावः - तौ मलिनौ कथं जातौ ? कविरुत्प्रेक्षतेचारित्रलक्ष्म्या: आलिङ्गनेन लग्नया कस्तूरिकया (कस्तूरिकायाः कृष्णवर्णत्वात्) तौ मुनी अपि मलिनौ भातः ॥ १०८ ॥ स्मरचौरभयाभावाद्, गन्तव्याल्पतयेव वा । मन्थरं पथि निर्ग्रन्थौ, चार चेरतुरीर्यया ॥ १०९ ॥
k32
षष्ठः
प्रक्रमः
॥ २६९ ॥
Page #358
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
CHERER
'स्मरचौरभयाभावाद्' स्मरचौरस्य कामस्तेनस्य भयाभावात् भीते: अभावात् । 'गन्तव्याल्पतयेव' गन्तव्यस्य मार्गस्य अल्पतया इव । वा विकल्पे । 'निर्ग्रन्थौ' शालिधन्यौ मुनी । 'पथि' मार्गे । 'ईर्यया' ईर्यासमित्या । 'मन्थरं' शनैः शनैः । 'चारु' सुन्दरम् । 'चेरतुः ' विचरतः स्म ॥ १०९ ॥
अल्पाक्षोपाङ्गशीलाङ्गभृताङ्गशकटस्य किम् । चीत्कारः कीकशारावस्तयोश्चङ्क्रमणक्रमे ॥ ११० ॥ 'तयोः' साध्वोः । 'चङ्क्रणक्रमे गमनविधौ । 'कीकशारावः' अस्थिध्वनिः । किं अल्पाक्षोपाङ्गशीलाङ्गभृताङ्गशकटस्य-अल्पः स्तोके, अक्षाणि इन्द्रियाणि उपाङ्गानि - १८००० शीलाङ्गरथभृतः शरीरशकटस्य । क्षे स्तोकं अक्षस्य धुरः उपाङ्गं तैलक्षेपणम् । 'उंजवं' इति भाषायाम् । इत्येवंरूपशकटस्य । 'चीत्कार:' ध्वनिः । यथा अल्पतैलक्षेपे शकटे चीत्कारध्वनिः समुच्छलति तथा स्निग्धाहारऽभावात् शालिधन्य देहयोरपि अस्थिरवः समुच्छलति इत्यर्थः
॥ ११० ॥
द्वादशात्मप्रभासारं, तपो द्वादशभेदभृत् । द्वादशाब्दी समाराध्य, धृतद्वादशभावनौ ॥ १११ ॥
श्रीमता वीरनाथेन सहितौ रहितौ मदैः । समेतौ समितिप्रष्ठौ, पुना राजगृहं परम् ॥ ११२ ॥ ( युग्मम् ) 'द्वादशभेदभृत्' बाह्यान्तरद्वादशविधम् । 'द्वादशात्मप्रभासारं' सूर्यकान्तिसारं सूर्यवत् उग्रतेजः । तपः । 'द्वादशाब्दी' द्वादशवर्षाणि यावत् । 'समाराध्य' सेवित्वा । 'धृतद्वादशभावनौ' धृताः चिन्तनरूपेण अनित्यतादिद्वादश भावनाः याभ्यां तौ ॥ १११ ॥ ' श्रीमता' अतिशयलक्ष्मीवता । 'वीरनाथेन' महावीरस्वामिना । 'सहितौ' सङ्गतौ। 'मदैः' जात्याद्यष्टमदैः । ‘रहितौ' वर्जितौ । ‘समितिप्रष्ठौ ' समितिगुप्तिषु प्रष्ठौ- प्रधानौ । 'पुनः ' भूयः । राजगृहं पुरं समेतौ समागतौ ॥ ११२ ॥
xxx
षष्ठः प्रक्रमः
।। २७० ।।
Page #359
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
जननी जन्मभूमिश्च, प्रिया सामान्यजन्मिनाम् । जन्मभूमिः कथं प्रीत्यै, ह्रिये जन्मैव यत्तयोः ॥ ११३ ॥
'सामान्यजन्मिनां' साधारणप्राणिनाम् । 'जननी जम्मभूमिश्च' माता मातृभूमिश्च । 'प्रिया' अभीष्टा भवति । यदुक्तम्"जणणी य जम्मभूमी, पच्छिमनिद्दा सुहासियं वयणं । मणइ8 माणुस्सं, पंचवि दुक्खेण मुच्चंति ॥" लङ्काविजयानन्तरं लक्ष्मणं प्रति रामकथनम्-"अपि स्वर्णमयी लङ्का, न मे लक्ष्मण ! रोचते । जननी जन्मभूमिश्च, स्वर्गादपि गरीयसी ॥" "तयोः' शालिधन्ययोः । जन्मभूमिः कथं प्रीत्यै स्यात् ? 'यत्' यस्मात् । तयोः जन्म एव हिये-लज्जायै बभूव ॥ ११३ ॥
लोकानां स्वजनग्रामसीमाऽऽलोकः सुखायते । विश्वाऽपि सदृशी विश्वा, जगन्मित्रतया तयोः ॥ ११४ ॥
'लोकानां' सामान्यनराणाम् । 'स्वजनग्रामसीमालोकः' स्वजनग्रामसीमानां स्वजनानां स्वग्रामाणां स्वग्रामसीमानां | च आलोक:-दर्शनम् । 'सुखायते' सुखकारणं भाति । 'तयोः' शालिधन्ययोः । 'जगन्मित्रतया' विश्वसुहत्तया सूर्यतया वा। 'विश्वाऽपि' सकलाऽपि, 'विश्वा' पृथ्वी । 'सदृशी' समाना अस्ति । यदुक्तम्
'अयं निज: परो वेति, गणना लघुचेतसाम् । उदारचरितानां तु, वसुधैव कुटुम्बकम् ॥" ॥ ११४ ।। अथ श्रीवीरनाथोऽपि, सुमनः श्रेणिसेवितः । अवाततार वैभारगिरिश्रृङ्गे वसन्तवत् ॥ ११५ ॥
अथ श्रीवीरनाथोऽपि । 'वसन्तवत्' वसन्तर्तुवत् । 'वैभारगिरिश्रृङ्गे' वैभारादिशिखरे । सुमनः श्रेणिसेवितः' सुमनसां-देवानां श्रेणिभिः सेवितः । वसन्तपक्षे पुष्पाणां श्रेणिभिः सेवित: । 'अवावतार' अवतरति स्म ॥ ११५ । ।
त्रिप्राकारपरीवेषं, त्रिलोकीतिलकोपमम् । अध्यासामास समवसरणं रत्नवद् विभुः ॥ ११६ ॥
82828282828282828282828282828282888
॥ २७१ ॥
Page #360
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'त्रिप्राकारपरीवेषं' त्रिप्राकारा: त्रय: वप्राः परीवेष: परिधिः यत्र तत् । 'त्रिलोकी तिलकोपम' त्रिलोक्या: त्रिजगत्याः तिलकोपमम् । 'रत्नवत्' रत्नयुक्तम्, मतुप्रत्यये रूपम् । 'समवसरणं' देशनासदनम् । 'विभुः' श्रीवीरः । 'अध्यासामास' उपविष्टवान् । अधेः शीङ् ।२।२।।२०॥ इत्याधारस्य (समवसरणस्य) कर्मसंज्ञा ॥ ११६ ॥
ततोऽहम्पूर्विकापूर्वमपूर्वमिव सेवितुम् । जना जिनं समासेदुः, श्रीमन्तं स्वजना इव ॥ ११७ ॥
'ततः' तेन कारणेन । 'अपूर्वमिव' अद्वितीयमिव । 'अहम्पूर्विकापूर्वं' अहं पूर्वं अहं पूर्वं इति जल्पः यस्यां सा अहम्पूर्विका तत्पूर्वकम् । 'सेवितुं' आराधितुम् । 'स्वजनाः' स्वज्ञातीया: । 'श्रीमन्तं' धनाढ्यम् । तद्वत् । जनाः जिनं-वीरम् ‘समासेदुः' प्राप्ताः ॥ ११७ ॥
इतश्च तौ मुनी मान्यौ, शब्दार्थाविव सङ्गतौ । परमार्थाय पर्याप्तौ, साधुवृत्तविशेषकौ ॥ ११८ ॥ अनुत्सुकावनुत्सेको, मासक्षपणपारणे । श्रीसर्वज्ञमनुज्ञायै, प्राप्तकालं प्रणेमतुः ॥ ११९ ॥
इतश्च तौ-शालिधन्यौ । 'मान्यौ' माननीयौ । 'मुनी' साधू । 'शब्दार्थों इव सङ्गतौ' वागर्थौ इव संयुक्तौ । 'परमार्थाय' मोक्षाय । 'पर्याप्ती' कृतादरौ । 'साधुवृत्त' विशेषको' साधुजनाचारतिलकौ ॥ ११८ ॥ 'अनुत्सुकौ' क्षिप्रं स्वमन्दिरं यावः पश्याव:-इति उत्सुकतारहितौ । अनुत्सेको' आवां धनाढ्यकुलोद्भवौ महान्तौ इति उत्सेकेन-गर्वेण रहितौ । मासक्षपणपारणे' मासोपवासपारणे । 'अनुज्ञायै' 'श्रीसर्वज्ञ' श्रीकेवलज्ञानिनं वीरम् । प्राप्तकालं' यथावसरम् । 'प्रणेमतुः' वन्देते स्म ।। ११९ ।।
आदिदेश जिनाधीशः, शालिभद्रं विलोकयन् । यत्सवित्री भवित्री ते, वत्स ! पारणकारणम् ॥ १२० ॥
8282828282828282828282828282828282
॥ २७२॥
Page #361
--------------------------------------------------------------------------
________________
श्री शालिभद्र महाकाव्यम्
BREKER
शालिभद्रं विलोकयन् पश्यन् । 'जिनाधीशः' जिनेन्द्रः श्रीवीरः । 'आदिदेश' आदिशति स्म । यत्-वत्सहे मुने! 'ते' तव । 'सवित्री' माता पारणकारणं भवित्री - भविष्यति ॥ १२० ॥
तमथादाय निर्देशं, सुमनोमार्गदीपकः । समं धन्येन सञ्चेरे, स दिनेन दिनेशवत् ॥ १२१ ॥
अथ दिनेन - दिवसेन समम् । 'दिनेशवत्' सूर्यवत् । 'सः' शालिमुनि: । 'सुमनो मार्गदीपक:' 'पण्डितपथदर्शक: । सूर्यपक्षे-देवमार्ग (आकाश) प्रकाशक: । 'धन्येन समं' धन्यमुनिना सह । 'तं आदेशं' तां श्रीवीराऽऽज्ञाम् । 'आदाय' गृहीत्वा । 'सञ्चेरे' सञ्चरति स्म । समस्तृतीयया | ३| ३ |३२|| इति सम्पूर्वाच्चरेस्तृतीयान्तेन योगे कर्तर्यात्मनेपदम् ॥ १२१ ॥
मृष्टं वैद्योपदिष्टं च, मम सङ्घटते पुरा । निर्ममो नैवमप्यन्तर्विममर्श विमर्शवान् ॥ १२२ ॥
मम मृष्टं-मधुरम् वैद्योपदिष्टं च सङ्घटते युज्यते मातृगृहगमनविषये । एवं विमर्शवान्-विचारवान् । 'निर्ममः ' ममतारहितः। ‘अन्तरपि' मनस्यपि । न विममर्श न विमृशति स्म । स्वगृहगमनाऽऽदेशं प्राप्य न कोऽपि हर्षः जातः इत्यर्थः सर्वत्र साम्यभावात् ॥ १२२ ॥
मोहसैन्यमिवात्यन्तं, परावृत्तिपरौ पुरम् । दक्षौ प्राविक्षतां साक्षाद्, धर्मभूभृच्चराविव ॥ १२३ ॥ 'साक्षात्' प्रत्यक्षम् | 'धर्मभूभृत:' धर्मनृपस्य । 'चरौ इव' गूढपुरुषौ इव । 'दक्षौ' कुशलौ। 'भृशं' अत्यन्तम् । 'परावृत्तिपरौ' पुनरागमनतत्परौ । 'मोहसैन्यमिव' मोहराजबलमिव । 'पुरं' राजगृहनगरम्। 'प्राविक्षतां' प्रविशतः स्म ॥ १२३ ॥ नामर्षेण न हर्षेण, विस्मयेन स्मयेन च । व्रीडयाऽपीडया स्पृष्टौ संस्तवेन स्तवेन न ॥ १२४ ॥ सगोत्रैभित्तिचित्रैर्वा, दक्षैर्वृक्षैरिवायतौ । सवयोभिर्वयोभिर्वा न कैश्चिदुपलक्षितौ ॥ १२५ ॥
KER
षष्ठः
प्रक्रमः
।। २७३ ।।
Page #362
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
श्रीपथे सञ्चरन्तौ तौ, श्रीमहावीरवारबलात् । भद्राप्रासादमेवाशु, रागदुर्गमिवेयतुः ॥ १२६ ॥
'अमर्षेण' कुधा । 'हर्षेण' प्रमोदेन । 'मर्षेण' इत्यपि पाठः । 'विस्मयेन' आश्चर्येण । 'स्मयेन' मदेन । 'वीडया' लज्जया । 'ईडया' स्तुत्या । 'संस्तवेन' सम्यक् परिचयेन । 'स्तवेन' प्रशंसया । च: समुच्चये । 'न स्पृष्टौ' न ग्रस्तौ तौ शालिधन्यौ मुनी ॥ 'भित्तिचित्रैर्वा' भित्तौ निर्मितालेख्यैरिव, चित्रतुल्यैरित्यर्थः । 'वा' इवार्थे । 'सगोत्रैः' सज्ञातिभिः जनैः । 'वृक्षरिव' वृक्षतुल्यैः । 'दक्षैः' चतुरै । 'आयतौ' आ समन्तात् यतौ सङ्गयत मुनी इत्यर्थः । 'वयोभिर्वा' पक्षिभिरिव । अत्रापि वा इवार्थ: । 'सवयोभिः' सुहृद्भिः । 'कैश्चित्' कैरपि जनैः । 'न उपलक्षितौ' न अभिज्ञातौ ॥ १२५ ॥ 'श्रीमहावीरवाग्बलात्' श्रीमहावीरवचनस्य बलात्-कारणात्, मातृगृहे पारणं भावीति वचनबलात्। 'श्रीपथे' राजमार्गे । 'सञ्चरन्तौ' चलन्तौ । 'तौ' शालिधन्यौ मुनी । 'रागदुर्गमिव' प्रेमप्राकारमिव । 'भद्राप्रासादं' भद्रायाः सौधम् । एव: अवधारणे । 'आशु' क्षिप्रम् । 'ईयतुः' गतौ ॥ १२६ ॥
वैडूर्यधुतिदूर्वासु, मुक्तमुक्ताकणोत्करे । बम्भ्रमीति न तदृष्टिगवी परिवाङ्गणे ॥ १२७ ॥
'पङ्गरिव' पादविकलनरः इव । 'तदृष्टिगवी' शालिधन्यनयनधेनुः । 'वैडूर्यधुतिदूर्वासु' वैडूर्यद्युतयः एव दूर्वाः तासु। 'मुक्तमुक्ताकणोत्करे' मुक्ताः न्यस्ता: मुक्ताकणानां मौक्तिककणानां गवीपक्षे-मौक्तिकतुल्यधान्यकणानां उत्करा: समूहा: यत्र तस्मिन् । 'अङ्गणे' अजिरे । 'न बम्भ्रमीति' न अभीक्ष्णं भ्रमति ॥ १२७ ।।
आत्मीय इति सस्नेह, सपूर्व इति सादरम् । रुग्णः क्वापीति साशङ्क, तादृगेवेति सस्पृहम् ॥ १२८ ॥ आ: ! शून्य इति सोद्वेगं, त्यक्तोऽयमिति सस्मयम् । आलुलोकेऽपि नानेन, स्वप्रासादावतंसकः ।। १२९ ।।
8282828282828282828282828282828282
वड्या
आशु' विप्रम् । 'यतुभन्यौ मुनी । 'रागदुर्गमिवार
॥ २७४॥
Page #363
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
भद्राप्रासादप्रवेशे शालिमुनेः चेत:स्थिति दर्शयन्नाह-आत्मीयः-स्वकीय: इति सस्नेह-प्रेमपूर्वकम् । 'सपूर्वः' पूर्वेणभूतकालेन सहितः इति सादरं-आदरपूर्वकम् । 'क्वापि' कुत्रचित् रुग्ण:-भग्नः, (रुजोत् भङ्गे) इति साशङ्क-आशङ्कासहितम् । 'तादृगेव' तादृशः एव अयं यादृशः अस्माभिः त्यक्तः इति सस्पृहं-सकामम् ।। १२८ ॥ 'आ' खेदे । 'शून्यः' दासदास्यादिभिः रहितोऽयं प्रासादः इति सोद्वेगं-उद्वेगपूर्वकम् । 'त्यक्तोऽयं' परिहृतोऽयं ऋद्धिसहितः प्रासादः इति सस्मयं-सगर्वम् । 'स्वप्रासादावतंसकः' निजोत्तमप्रासादः । 'अनेन' शालिमुनिना । 'न आलुलोकेऽपि' न दृष्टोऽपि ॥ १२९ ॥
इतः स्थितमिह भ्रान्तमत्रासितमिहाशितम् । रागमङ्करयत्येव, शून्याऽपि हि विलासभूः ॥ १३० ॥
इतः स्थितं-स्थितिः कृता । इह भ्रान्तं-पर्यटितम् । अत्र आसितं-उपविष्टम् । इह अशितं भुक्तम् । इत्येव शून्याऽपिनिर्जनाऽपि । हि: निश्चये । 'विलासभूः' विलासस्थानम् । 'रागं' स्नेहम् । 'अङ्करयति' प्ररोहयति । किन्तु नीरागस्य शालिमुनेः शून्या विलासभूः न रागं प्ररोहयति इत्यर्थः ॥ १३० ।।
घनागमैः प्रथितया, प्रतिभाति स्म तस्य तु । तरङ्गिण्या समतया, सर्वमेव समीकृतम् ॥ १३१ ॥
'तु' परन्तु । 'तस्य' शालिमुनेः । 'घनागमैः' बहलसिद्धान्तैः । नदीपक्षे-मेघागमनैः । 'प्रथितया' विख्यातया । पक्षे-विशालया । 'समतया' साम्येन । 'तरङ्गिण्या' नद्या । सर्वमेव समीकृतं-समानं विहितम् । 'प्रतिभाति स्म' प्रत्यभात् । यथा नदीपूरे प्रसर्पति सर्वं स्थलं समानं जायते तथा समतया शालिमुनेः सर्वं तुल्यं प्रतिभाति इत्यर्थः ॥ १३१ ॥
अतीत्याङ्गणवेदी ताममितां ममतामपि । अन्यभिक्षाचरौचित्या, तस्थतुः सुस्थितौ पुरः ॥ १३२ ॥ तां अङ्गणवेदी-अजिरस्थलम् । 'अतीत्य' अतिक्रम्य । 'अमितां' अपरिमिताम् । ममतामपि अतीत्य ।
8282828282828282828282828282828282
॥ २७५ ॥
Page #364
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'अनन्यभिक्षाचराणां' सामान्ययाचकानाम् । 'औचित्या' मर्यादया । 'सुस्थितौ' स्वस्थौ । 'पुरं' उग्रे । 'तस्थतुः' तिष्ठतः स्म ॥ १३२ ॥
प्रददे धर्मलाभाशीः, किन्तु नोच्चैर्न सादरम् । दर्शिता दर्शनाचारविचारे चातुरी परम् ॥ १३३ ॥
'धर्मलाभाशी:' 'धर्मलाभः' इति आशी: आशीर्वादः । 'प्रददे' प्रदत्ता । किन्तु साऽपि । 'न उच्चैः' न महारवेण। 'न सादरं' न सस्नेहं प्रदत्ता । 'परं' केवलम् । दर्शनाचारविचारे । 'चातुरी' कौशल्यम् । 'दर्शिता' प्रकटिता ॥ १३३ ।।
विवर्णी चित्रलिखितौ, निर्लेपौ लेपनिर्मितौ । अतुल्यौ धर्मसौधस्य, तुल्यकुड्याविव स्थितौ ॥ १३४ ॥
चित्रलिखितौ अपि विवौँ वर्णरहितौ अत्र विरोधपरिहारे चित्रलिखितौ चित्राङ्किततुल्यौ रोषतोषरहितौ । 'विवौँ' शरीररूपरङ्गरहितौ । लेपनिर्मिती लेपेन निर्मितौ अपि निर्लेपौ-लेपरहितौ अत्र विरोधपरिहारे लेपनिर्मितौ लेपकृदाहारनिर्मितिः तत्र निलेपौ-अनासक्तौ । 'धर्मसौधस्य' धर्मप्रासादस्य । 'अतुल्यौ' असमौ । 'तुल्यकुड्यौ इव' समानभित्ती इव । 'स्थितौ' तिष्ठतः स्म ॥ १३४ ॥
नैकं पदं पुरोऽभूतां, पदमेकं च नोचतुः । सर्वार्थसिद्धिदं मौनमेतावेकपदेऽकृताम् ॥ १३५ ॥
एकमपि पदं-चरणम् । 'न पुरः' न अग्रे । 'अभूतां' जातौ । एकं च पदं-शब्दरूपम् । 'न उचतुः' न जगदतुः । 'एकपदे' सहसा । 'सर्वार्थसिद्धिदं' सकलप्रयोजनप्राप्तिप्रदम, सर्वार्थसिद्धविमानप्रदं वा । तष्णीम्भावं 'मौन' मनेर्भावं वा। 'अकृतां' कृतवन्तौ । अकृतामिति क्रियास्थाने अकार्टामित्येवंरूपः प्रयोगः सम्भाव्यते ॥ १३५ ।।
पल्लवी सल्लकीस्तम्भः, सद्मभारधरोऽप्यलम् । रसासङ्गेन जायेत, तथा शीलाङ्गभागपि ॥ १३६ ॥
ARRARAUAYA8A82828282828282888
॥ २७६ ॥
Page #365
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'सद्मभारधरोऽपि' गृहभारधरोऽपि । 'सल्लकीस्तम्भः' सल्लकी-लताविशेषः तस्याः स्तम्भः । 'सल्लकी तु गजप्रिया' इति हैम्याम् । 'रसासङ्गेन' पृथ्वीयोगेन । 'पल्लवी' पल्लवा: किसलयानि विद्यन्ते यस्य सः, अत: इन् । 'जायेत' स्यात् । तथा शीलाङ्गभागपि शीलाङ्गधरोऽपि साधुः । 'रसासङ्गेन' रसानां-मधुरादीनां श्रृङ्गारादीनां च 'आसङ्गेन' संयोगेन । 'पल्लवी' रागवान् । जायेत ॥ १३६ ॥
साधुः स्वजनसंसर्गाद्, भवेद् रागाकरोद्धरः । तयोः परं रसावेशात्, न भेदः कीरदारुवत् ॥ १३७ ॥
'स्वजनसंसर्गात्' स्नेहिजनसंयोगात् । 'साधुः' सामान्यसाधुः । 'रागाङ्करोद्धरः' रागाङ्कराणां उद्धरः उद्भवः यस्मिन् तादृशः । भवेत् । 'परं' परन्तु । 'तयोः' शालिधन्ययोः । 'रसावेशात्' रसानां मधुरादिश्रृङ्गारादिरसानां अवेशात् अप्रवेशात् । कीरकाष्ठपक्षे रसायां पृथिव्यां आवेशात् आ समन्तात् वेशात् प्रवेशात् । 'कीरदारुवत्' कीरजातीयकाष्ठवत् । 'न भेदः' न रागादीनामुद्भेदः । पक्षे न अङ्कराणामुद्भेदः अभूत् ॥ १३७ ॥
शालिभद्र-धन्यौ स्वजनैः न लक्षितौतथा मनोवचःकायैः, परावृत्तिरभूत्तयोः । यथा स्वगृहजैर्मोहस्नेहरागैर्न लक्षितौ ॥ १३८ ॥
'तयोः' शालिधन्ययोः । 'मनोवचःकायैः' चेतोवचनदेहैः । 'तथा' तेन प्रकारेण । 'परावृत्तिः' परिवर्तनम् । 'अभूत्' जातम् । यथा मोहस्नेहरागै:-मोहश्च स्नेहश्च रागश्चच येषां तैः । 'स्वगृहजैः' स्वजनैरपि । 'न लक्षितौ' न उपलक्षितौ ।। १३८ ।
पुत्रिकापुत्रजामातृश्रीवीरागमजैरितः । काष्ठागतैश्चतूरूपैर्हर्षपूरैः प्रपूरिता ॥ १३९ ।। ध्यानान्तरतरुच्छेदच्छेका भद्रातरङ्गिणी । रसैश्चिरण्टिकाचुण्टीरप्यपूरयदञ्जसा ॥ १४० ॥
82828282828282828282828282828282888
॥ २७७॥
Page #366
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
इतः । 'पुत्रिका-पुत्र-जामातृ-श्रीवीरागमजैः' पुत्रिका-सुभद्रा, पुत्रः शालिः, जामाता-धन्य: श्रीवीरश्च प्रभुः तेषां आगमात्-आगमनात् जातैः । 'चतूरूपैः' पुत्री-पुत्र-जामातृप्रभुगतैः चतुर्विधरूपैः । नदीपक्षे-चतुर्दिग्गतैः । 'काष्ठागतैः' काष्ठां-पराकाष्ठां गतैः-प्राप्तैः । पक्षे दिग्गतैः चतूरूपैः । 'हर्षपूरैः' प्रमोदप्लवैः । 'प्रपूरिता' प्रपूर्णा ॥ १३९ ॥ 'ध्यानान्तरतरुच्छेदच्छेका' ध्यानान्तराणि-वीराद्यागमनध्यानाद् अन्यध्यानादि तानि एव तरवः तेषां छेदकारिका, पूरे प्रसृते भज्यन्ते हि तरवः । 'भद्रातरङ्गिणी' भद्रामाता । पक्षे-भद्रानदी । 'रसैः' स्नेहरसैः । पक्षे-जलैः । 'चिरण्टिकाचुण्टी: अपि' वधूकूषिका: अपि । 'अञ्जसा' द्राग् । 'अपूरयत्' पूरितवती ॥ १४० ॥
अचिन्तयच्च दिष्ट्याऽद्य, भाग्यैर्जागरितं मम । आययौ श्रीमहावीरस्त्रिलोकीतिलकोऽत्र यत् ॥ १४१॥
'अचिन्तयच्च' चिन्तितवती च भद्रा । अद्य दिष्ट्या-आनन्दद्योतकमव्ययम् । मम भाग्यैः-पुण्यैः जागरितं-प्रकटितम् । यत् त्रिलोकीतिलकः-त्रिजगदवतंसः । श्रीमहावीरः आययौ ॥ १४१ ॥
अन्यच्च मम सर्वस्वं, मम जीवितजीवितम् । वत्सः श्रीशालिभद्रश्च, सांयात्रिक इवागमत् ॥ १४२ ॥
'अन्यच्च' अपरं च । मम सर्वस्वं-सर्वधनतुल्यम् । जीवितजीवितं' मम प्राणानामपि प्राणाः । वत्सः' प्रियपुत्रः श्रीशालिभद्रः। 'आगमत्' आगतः । कः इव ? 'सांयात्रिकः इव' पोतवणिग् इव । सांयात्रिक: समुद्रयात्रां कृत्वा पुनरागच्छति तथा ।। १४२ ।।
सौधस्य सुतशून्यस्य, द्वादशः परिवत्सरः । विस्मृतं मुखमप्यस्य, न च भद्रा न जीवति ॥ १४३ ॥ 'सुतशून्यस्य' पुत्ररहितस्य । 'सौधस्य' प्रासादस्य । अयं द्वादशः परिवत्सर:-इदं द्वादशं वर्षम् वर्तते । 'अस्य'
828282828282828282828282828282828482
॥ २७८ ॥
Page #367
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
शाले: । 'मुखमपि विस्मृतं' कीदृशं तस्य मुखमासीत् इत्यपि न स्मरामि । 'न च भद्रा न जीवति' जीवत्येव इत्यर्थः । द्वौ नौ प्रकृतमर्थं दर्शयतः । हा ! कथं जीवामि इति चिन्तयति सा ॥ १४३ ॥
त्यक्तताम्बूलकल्पेऽत्र, भाव्यन्ते शालिवैभवे । कर्पूरपारिकाकारा, रङ्गरेखाजुषः स्नुषाः ॥ १४४ ॥
अत्र त्यक्तताम्बूल कल्पे-उज्झितताम्बूलतुल्ये । 'शालिवैभवे' शालिसमृद्धौ । 'रङ्गरेखाजुषः' वर्णलेखायुक्ताः अपि। 'स्नुषाः' पुत्रवध्वः । 'कर्पूरपारिकाकाराः' घनसारघट तुल्याः पाण्डुवर्णाः । 'भाव्यन्ते' दृश्यन्ते ॥ १४४ ॥
विना पतिं च पुत्रं च, वशेवाहो निरङ्कशा । सुखं निद्रायते भद्रा, निष्कृपा निरपत्रपा ॥ १४५ ॥
'पतिं च पुत्रं च विना' गोभद्रं शालिभद्रं च विना । अहो आश्चर्ये । 'वशा इव' हस्तिनी इव । 'निरङ्कशा' स्वच्छन्दा। 'निष्कृपा' निष्करुणा । 'निरपत्रपा' निर्लज्जा । भद्रा । 'सुखं निद्रायते' सानन्दं घूर्णायते-इति भद्रा-चिन्तनम् ॥ १४५ ।।
सा शालिजननीत्वेन, सम्भाव्ये कोविदैः कथम् । याऽहं शस्येषु गण्यापि, भद्रिकेव हि वातिका ॥१४६ ॥
या अहं-भद्रा । 'शस्येषु' प्रशस्येषु । पक्षे धान्येषु । 'गण्याऽपि' माननीयाऽपि 'भद्रिकेव' 'भद्रिका' तुच्छधान्यविशेष: तत्समा । 'भाद्रडी' इति भाषायाम् । हिः निश्चये । 'वातिका' वातुला-वायुकरी । 'भद्रिकेवातिवातिका' इत्यपि पाठः। 'सा' अहं भद्रा । 'कोविदैः' विचक्षणैः । 'शालिजननीत्वेन' शालिभद्रमातृत्वेन । पक्ष-शालिधान्यभूमित्वेन । कथं सम्भाव्ये-सम्भावनाविषयीभवामि ? ॥ १४६ ॥
शिरीषसुकुमाराङ्गी, नन्दना मे सुयौवना । सासह्यते व्रतं कष्टं, निदाघमिव पद्मिनी ॥ १४७ ॥
8282828282828282828282828282828888
॥ २७९ ॥
Page #368
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
'शिरीषसुकुमाराङ्गी' शिरीषपुष्पवत् सुकोमलाङ्गी । 'सुयौवना' शोभनं यौवनं यस्याः सा । 'नन्दना' पुत्री, सुभद्रा साध्वी । 'कष्टं' कष्टेन आचर्यते इत्थम्भूतम् । 'व्रतं' दीक्षाम् । 'सासह्यते' भृशं सहते । का इव ? 'पद्मिनी' कमलिनी। 'निदाघमिव' धर्ममिव ॥ १४७ ।।
अहं जराभिभूताऽपि दुःखैरपि सुखैरिव । विप्लाविता शिवाऽन्धेव, कुलिकैर्बदरोद्भवैः ॥ १४८ ॥
अहं जरया-वार्धक्येन । 'अभिभूताऽपि' उपप्लुताऽपि । सुखैरिव दुःखैरपि । 'विप्लाविता' विप्रतारिता । दृष्टान्तमाह'बदरोद्भवैः' बदरजातैः । 'कुलिकैः' फलैः । 'अन्धा शिवेव' अन्धश्रुगाली इव । यदुक्तम्-'बदरेणाऽपि हि प्रभवेत्, शृगालस्य महान् महः ।' श्रुगालीवत् अहमपि तुच्छसांसारिकसुखैः वस्तुत: दुःखरूपैः विप्रतारिताऽस्मीत्यर्थः ॥ १४८ ।।
भद्रं तस्याः सुभद्रायाः, शालिभद्रस्वसुर्यया । व्रतेनैकेन सत्येनानुगतौ वर-सोदरौ ॥ १४९ ॥
शालिभद्रस्य स्वसुः-भगिन्याः तस्याः सुभद्रायाः भद्रं-मङ्गलं भूयात् । यया एकेन सत्येन व्रतेन-सत्याः इदं | तेन सतीव्रतेन वरसोदरौ-पतिभ्रातरौ अनुगतौ-अनुसृतौ ॥ १४९ ॥
स्त्रीणां भ्राता च भर्ता च, श्रृङ्गारौ भुवि दुर्लभौ । तस्याः किमुच्यते यत्तौ, श्रीवीरेण विशेषितौ ॥१५०॥
'भुवि' जगत्याम् । स्त्रीणां भ्राता च भर्ता च सोदरः पतिश्च द्वावपि । 'श्रृङ्गारौ' भूषणरूपौ दुर्लभौ स्तः । 'तस्याः' सुभद्रायाः । किमुच्यते ? 'यत्' यस्मात् । 'तौ' शालिधन्यौ । 'श्रीवीरेण' भगवता । 'विशेषितौ' प्रभुनिश्रया विशेषतां गतौ ॥ १५० ॥
रूपश्रिया जयन्तीव, वैजयन्ती निजान्वये । सा मे सुता समायाता, शीलशैलेशचूलिका ॥ १५१ ॥
8282828282828282828282828282828888
॥ २८०॥
Page #369
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'रूपश्रिया' रूपलक्ष्म्या । 'जयन्तीव' इन्द्रपुत्रीव । 'निजान्वये' स्वकुले । 'वैजयन्ती' पताका । 'शीलशैलेशचूलिका' ब्रह्मचर्यमेरुशिखारूपा । सा मे-मम सुता-पुत्री सुभद्रा समायाता-समागता ॥ १५१ ॥
धन्यः सुतापतिर्धन्यः, स नमस्यो महाव्रती । रेजेऽष्टाभिः प्रियाभिर्यो, मूर्ताभिरिव मूर्तिभिः ॥ १५२ ॥
'सुतापतिः' जामाता । 'स धन्यः' धन्याभिधः मुनिः । 'धन्यः' पण्यवान् । स महाव्रती-महामनि: पक्षे-शकरः। 'महाव्रती वह्निहिरण्यरेताः' इति हैम्याम् । 'नमस्यः' नमनीय: । यः मूर्ताभिरिव अष्टाभिः मूर्तिभिः अष्टमूर्तितुल्याभिः । 'प्रियाभिः' प्रेयसीभिः । 'रेजे' राजते स्म । शङ्करपक्षे-क्षिति-जल-पवन-हुताशन-यजमानाऽऽकाश-चन्द्र-सूर्याभिधाभिः मूर्तिभिः अष्टमूर्तिः शङ्करः यथा रेजे । 'मृत्युञ्जय: पञ्चमुखोऽष्टमूर्तिः' इति हैम्यां शिवनामसु || १५२ ॥
सङ्गतं सङ्गतं निस्सङ्गतं मेऽद्य कुटम्बकम् । सुप्रभातं प्रभातं तत्, स्ववशे श्वोवसीयसम् ॥ १५३ ॥
अद्य मे-मम निःसङ्गतं-निरीहं कुटुम्बकं-दीक्षित पुत्र-पुत्री-जामातृरूप: परिवारः । 'सङ्गतं' मीलितम् । 'सङ्गतं' तत् युक्तम् । 'प्रभातं' प्रत्युषम् । 'सुप्रभातं' सुष्टु प्रकाशितम् । 'स्ववशे श्वोवसीयसं' स्वाधीनं च जातं कल्याणम् ॥ १५३ ॥
विभाव्यैवमसम्भाव्यप्रमोदभरभास्वरा । भद्राऽवादीद्विनिद्रास्या, जननीव जनीजनम् ॥ १५४ ॥
'एवं' उक्तप्रकारेण । 'विभाव्य' विचार्य । 'असम्भाव्यप्रमोदभरभास्वरा' असम्भाव्येन-अचिन्त्येन प्रमोदभरणहर्षभरेण भास्वरा-देदीप्यमाना । 'विनिद्रास्या' प्रफुल्लवदना । भद्रा । 'जननीव' माता इव न तु श्वश्रूरिख । 'जनीजनं' वधूजनम्। 'अवादीत्' भाषितवती ॥ १५४ ॥
वत्सा वधूटिकाः ! कल्पकोटिकल्पा विकल्पिता । युष्माभिर्द्वादशाब्दीयं, दुर्लभे प्राणवल्लभे ॥ १५५ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २८१॥
Page #370
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
'वत्साः' हे पुत्र्यः । 'वधूटिकाः' हे पुत्रवध्वः । 'प्राणवल्लभे' प्राणप्रिये शालिभद्रे । 'दुर्लभे' दुष्प्रापे सति । युष्माभिः इयं द्वादशाब्दी-द्वादशानां अब्दानां वर्षाणां समाहारः । 'कल्पकोटिसमा' युगकोटितुल्या । “विकल्पिता' चिन्तिता ॥ १५५ ।।
युष्मद्ध्यानैः स्फुरद्धातैः, किं मनोरथिकैरिव । महापोत इवानिन्ये, दूरदेशान्तरात् प्रियः ॥ १५६ ॥
'मनोरथिकैरिव' मनोरथानां आशानां अयं तैरिव, मनःसारथिभिरिव वा । 'स्फुरद्वातैः' उल्लसद्वायुसमैः । 'युष्मद्ध्यानैः' युष्माकं ध्यानैः शालिविषयकैः । किं दूरदेशान्तरात्-दूरस्थितान्यदेशात् । 'महापोतः इव' महाप्रवहणमिव । 'प्रियः' स्वामी। 'आनिन्ये' आनीत: ? ॥ १५६ ॥
तदद्य सोद्यमा यूयं, पुरा परिचितं चिरात् । श्रृङ्गारमनुगृहीत, विनीतमिव सेवकम् ॥ १५७ ॥
'तत्' तस्मात् । अद्य सोद्यमा:-सप्रयत्नाः । यूयं पुरा-पूर्वम् । चिरात्-चिरकालम् । 'परिचितं' सदा परिहितत्वात् परिचितम् । 'श्रृङ्गार' पट्टदुकूलादि मण्डनम् । 'विनीतं' विनम्रम् । 'सेवकमिव' दासमिव । 'अनुगृह्णीत' परिधत्त इत्यर्थः ॥ १५७ ॥
द्रुतं सवनपीठं तद्, यात स्नातानुलिम्पत । अलङ्कारानलं कारागृहादद्य विमुञ्चत ॥ १५८ ॥
'तत्' तस्मात् । 'द्रुतं' क्षिप्रम् । 'सवनपीठं' स्नानपीठम् । 'यात' गच्छत । 'स्नात' स्नानं कुरुत । 'अनुलिम्पत' पश्चाद् विलेपनं कुरुत । अद्य कारागृहात्-गुप्तिगृहात् । अलङ्कारान्' भूषणानि । 'अलं' अत्यर्थम् । 'विमुञ्चत' निष्कासयत ।। १५८ ॥
इति श्वश्रूनिदेशात्ता, उच्चरोमाञ्चकञ्चुकाः । देहे गेहेऽप्यसंमान्त्यस्तदा तत्वरिरेतराम् ॥ १५९ ॥ इति श्वश्रूनिदेशात्-भद्राऽऽदेशात् । 'उच्चरोमाञ्चकञ्चकाः' उच्चा: रोमाञ्चाः एव कञ्चका यासां ताः । 'देहे' शरीरे ।
828282828282828AURUARAURURURURU
॥ २८२॥
Page #371
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
'गेहेऽपि गृहेऽपि । 'असंमान्त्यः' हर्षोत्कर्षत्वाद् अमान्त्यः । ताः' पुत्रवध्वः । तदा' तत्क्षणे । 'तत्वरिरेतरां' शीघ्रतां चक्रुः ॥ १५९ ॥
तदाऽऽदिष्टः सुसन्तुष्टः, परिवारोऽप्यवारितः । अन्योन्यं पूर्णपात्रार्थी, हर्षसांराविणं व्यधात् ॥ १६० ॥
तदा । 'आदिष्टः' भद्रया आदेशं प्राप्तः । तयाऽऽदिष्टः' इत्यपि पाठः । 'सुसन्तुष्टः' सम्यक् तृप्त: । 'अवारितः ' केनाऽपि अनिरुद्धः । 'परिवार:' दासदास्यादिपरिजन: । 'पूर्णपात्रार्थी' पूर्णपात्रस्य अर्थी इच्छुक: । 'उत्सवेषु सुहृद्भिर्यद्, बलादाकृष्य गृह्यते । वस्त्रपात्रादि तत्पूर्णपात्रं पूर्णानकं च तत् ॥” इति हैम्याम् । 'अन्योन्यं' मिथः । 'हर्षसांराविणं' हर्षेण सम्मदेन सांराविणं शब्दमयम् । अभिव्याप्तौ |५|३|१०|| इत्यनेन जिनि नित्यं ञजिनोऽण् |७|३|५८ || इत्यनेन नित्यमण् । 'व्यधात्' करोति स्म ॥ १६० ॥
प्रमोदसागरे तत्र, कल्लोला इव किङ्कराः । एहिरेयाहिराञ्चक्रुर्नृत्यन्तोऽत्यन्तचञ्चलाः ॥ १६९ ॥
तत्र प्रमोद सागरे - आनन्दाब्धौ । 'कलोल्ला इव' तरङ्गाः इव । 'अत्यन्तचञ्चलाः' अतिचपलाः । 'नृत्यन्तः ' धावन्तः । 'किङ्कराः ' सेवका: । 'एहिरेयाहिराञ्चक्रुः' एहि रे याहि रे इत्येवंविधान् शब्दान् कुर्वन्ति स्म ॥ १६१ ॥
सत्वरं तत्र यास्यामि, दास्ये तत्र प्रदक्षिणाम् । साधुमण्डलसारस्य, ह्रीङ्कारस्येव वेष्टनाम् ॥ १६२ ॥ वन्दनेन मुनेस्तस्य, चन्दनेनेव निर्भरम् । सन्तापमपनेष्यामि, कुटुम्बायोगरोगजम् ॥ १६३ ॥ कपोलपालिलालित्ये, नेत्रराजीवराजिते । वेल्लभ्रूवल्लिके भालस्थले तन्मुखपल्वले ॥ १६४ ॥
THERE
षष्ठः
प्रक्रमः
॥ २८३ ॥
Page #372
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
चिरं मरुकुरङ्गीव, मम दृष्टिः पिपासिता । लावण्यसलिलं धीरा, मनोहत्य प्रपास्यति ॥ १६५ ॥ पुत्रमामन्त्रयिष्येऽहं, दिव्याहारेण लालितम् । अपि मोचितैरन्नपानाम्येव नागरम् ।। १६६ ॥ एवं मनोरथरथव्यूहोदूतरजश्चयैः । निरुद्धनयनेवाम्बा, नालुलोके सुतं मुनिम् ॥ १६७ ॥
अथ भद्रामनोरथान् षङ्भिः श्लोकैः दर्शयति-तत्र' शालिमुनिसमीपे । 'सत्वरं' क्षिप्रम् । 'यास्यामि' गमिष्यामि । या 'हिङ्कारस्य' ह्रीं इति मन्त्रबीजस्य । 'वेष्टनामिव' त्रिरेखावर्तुलमिव । तस्य साधुमण्डलसारस्य-मुनिसमूहे सारभूतस्य
शालिमुनेः। प्रदक्षिणां दास्ये ॥ १६२ ॥ तस्य मुनेः । 'चन्दनेन इव' श्रीखण्डेन इव । 'निर्भरं' अत्यर्थम् । 'वन्दनेन' नमस्कारेण । 'कुटम्बाऽयोगरोगजं' कुटुम्बस्य अयोग: वियोग: सः एव रोगः तस्मात् जातम् । 'सन्तापं' मनस्तापम् । 'अपनेष्यामि' निवारयिष्यामि ॥ १६३ ॥ 'कपोलपालिलालित्ये' कपोलपालिः-गण्डपालिरेव लालित्यं यत्र तस्मिन् । 'नेत्रराजीवराजिते' नयनकमलशोभिते । 'वेल्लद्भवल्लिके' वेल्लन्त्यः-चलन्त्यः भ्रवः एव वल्लय: लता: यत्र तथाविधे, क: स्वार्थिकः । 'भालस्थले' भालं-ललाटमेव स्थलं यत्र । 'तन्मुखपल्वले' शालिवदनलघुसरसि ॥ १६४ ॥ मरुदेशस्य कुरङ्गीव-मृगीव । 'पिपासिता' तृषिता । मम धीरा-धैर्य प्राप्ता दृष्टिः । 'चिरं' चिरकालं यावत् । 'मनोहत्य' तृप्ति यावत् । 'लावण्यसलिलं' लावण्यजलम्। 'प्रपास्यति' पानं करिष्यति ॥ १६५ ॥ 'दिव्याहारेण' दिव्येन आहारेण स्वर्गीयेण अनेन । 'लालितमपि' वर्धितमपि । 'पुत्रं' तनयम् । मयोचितैः' मनुष्ययोग्यैः । अन्नपानैः । अहं आमन्त्रयिष्येनिमन्त्रणं करिष्यामि । दृष्टान्तमाह-'ग्राम्या' ग्रामीणा स्त्री । 'नागरमिव' नगरनिवासिनं पुरुषमिव आमन्त्रयति ॥ १६६ ॥ एवम् । 'मनोरथरथव्यूहोध्दूतरजश्चयैः' मनोरथा: एव रथाः तेषां व्यूहस्य-समूहस्य उध्दूतैः ऊर्ध्वं गतैः रजश्चयैः पांशुसमूहैः ।
8282828282828282828282828282828282
॥ २८४॥
Page #373
--------------------------------------------------------------------------
________________
षष्ठः
श्री शालिभद्र महाकाव्यम्
प्रक्रमः
8282828282828282828282828282828282
'निरुद्धनयना इव' आच्छादितनेत्रा इव । 'अम्बा' भद्रा माता 'सुतं मुनि' गृहागतं शालिमुनिम् । 'न आलुलोके' न दृष्टवती ॥ १६७ ॥
यथा निधानं निष्पुण्या, दायं छूतोद्यता निजम् । हन्त भ्रान्ता न पश्यन्ति, दुर्दैवहताशयाः ॥ १६८॥ ध्यानधाराधिरोहेऽपि, भद्रा भद्रविनाकृता । तथा सम्भावयामास, गृहाङ्गणगतौ न तौ ॥ १६९ ॥
यथा । 'निष्पुण्याः ' निर्भाग्या: । 'निधानं' धननिधिम् । न पश्यन्ति । यदुक्तम्-"पदे पदे निधानानि, योजने रसकूपिका। भाग्यहीना न पश्यन्ति, बहुरत्ना वसुन्धरा ॥" यथा । 'दुर्दैवहताशयाः' दुर्भाग्यनष्टमनोरथा: । 'भ्रान्ताः' भ्रान्ति प्राप्ताः । 'छूतोद्यताः' द्यूते उद्यता:-तत्पराः । निजं दायम् । 'दाव' इति भाषायाम् । न पश्यन्ति । हन्तः खेदे ॥ १६८ ।। तथा । ध्यानधाराधिरोहेऽपि' शालिध्यानधारायाः अधिरोहे आरोहे अपि । 'भद्रविनाकृता' भद्रेण मङ्गलेन विनाकृति रहिता । भद्रा। 'गृहाङ्गणगतौ' गृहाङ्गणं गतौ-प्राप्तौ । तौ शालिधन्यौ मुनी । 'न सम्भावयामास' न दृष्टवती ॥ १६९ ॥
सम्भूय ललना: शालेर्जगदु जगदुत्तमाः । विरहः सुसहः प्राणप्रिये प्रायः प्रवासजः ॥ १७० ॥ एकग्रामप्रवासस्तु, मरणादपि दुःसहः । प्रियालोकेऽपि सोऽस्माकं, साम्प्रतं न प्रयास्यति ॥ १७१ ॥ |
शालेः जगदुत्तमा:-विश्वश्रेष्ठः । 'ललनाः' प्रियाः । 'सम्भूय' सम्मील्य । 'जगदुः' वदन्ति स्म । 'प्रायः' बहुधा। 'प्राणप्रिये' पत्यौ गृहस्थे सति । 'प्रवासजः' नामान्तरप्रवासेन जात: । 'विरहः' वियोग: । 'सुसहः' सुखेन सह्यो भवति ॥ १७० ॥ 'त' परन्तु । 'एकग्रामप्रवासः' एकस्मिन्नेव ग्रामे राजगृहे प्रवासः । 'मरणादपि दु:सहः' स्त्रीणां हृदये प्रायेण इयं इच्छा वर्तते यत् पतिः सम्मुखं आगत्य मां सङ्गच्छत्, किन्तु अत्र स्वयमेव तत्र गन्तव्यम् । तत्र स्वयं
828282828282828282828282828282828282
॥ २८५ ॥
Page #374
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
गमने न काऽपि गरिमा स्त्रीणाम् । अत: एकग्रामेऽपि प्रवास: मरणादपि दुःसहः प्रतिभाति । अस्माकम् । 'सः' विरहः । 'प्रियालोकेऽपि' प्रियस्य-प्रेयस: आलोकेऽपि दर्शनेऽपि 'साम्प्रतं' इदानीम् । 'न प्रयास्यति' न गमिष्यति ॥ १७१ ।।
यद् वयं निजनाथस्य, स्वपाणिकमलार्चने । देवस्येवापवित्राङ्गा, दूरिता: पापपूरिताः ॥ १७२ ॥
'यतः' यस्मात् । 'देवस्य इव' जिनस्य इव । 'अपवित्राङ्गाः' ऋतुमत्य: स्त्रियः । 'स्वपाणिकमलार्चने' निजहस्ताम्बुजाभ्यां अर्चने-पूजने । 'दूरिता' दूरे गताः । तथा वयं पापपूरिता: दुरितपूर्णाः । 'निजनाथस्य' स्वस्वामिनः शालेः । स्वपाणिकमलार्चने दूरिताः वयं न स्वामिस्पर्शसौभाग्यं लप्स्यामहे इति भावः ॥ १७२ ।।
हृदि प्रतिनिधिः स्नात्रप्रतिमेव निजेशितुः । श्रीमूलनायकस्यास्य, स्नाप्या हर्षजलैर्यदि ॥ १७३ ॥
अस्य श्रीमूलनायकस्य-मन्दिरमूलनायकतुल्यस्य शालिमुनेः । 'स्नात्रप्रतिमेव' स्नात्रबिम्बमिव । 'निजेशितुः' स्वस्वामिनः । 'हृदि हृदये । 'प्रतिनिधिः' प्रतिमा । 'यदि' चेत् । 'हर्षजलैः' प्रमोदपानीयैः । 'स्नाप्या' स्नपनीया । इदमपि महत् सौभाग्यमिति शेषः । यथा मूलनायकप्रतिमायां गर्भगृहस्थितायां पूजकैः स्नात्रबिम्बं बहिः निष्कास्य पूज्यते तथा वयं हदि शालिभद्रप्रतिनिधि स्नापयिष्यामः इति भावः ।। १७३ ।।
समं चेत् प्राव्रजिष्याम, प्राणेशेन तदा मुदा । नाऽभविष्यत्तदा लोकापवादैः सुखखण्डना ॥ १७४ ॥
'तदा' स्वामिदीक्षासमये । 'मुदा' आनन्देन । 'प्राणेशेन' शालिना स्वामिना । 'सम' सह । 'चेत्' यदि । 'तदामुना' इत्यपि पाठः । 'प्रावजिष्याम' प्रव्रज्यां अग्रहीष्याम । 'तदा' तहि । 'लोकापवादैः' अहो ! सतीभिरपि आभिः पतिः न अनुसृतः इत्येवंविध: लोकापवाद:-लोकनिन्दा तैः । 'सुखखण्डना' सुखदलनम् । न अभविष्यत् ॥ १७४ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २८६॥
Page #375
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
वयं सम्प्रति पद्मिन्यः, सद्मदुःखजलाशये । पत्युः सूरस्य सत्तैव, न संवासः पुनर्यतः ॥ १७५ ॥
'सम्प्रति' अधुना । वयं सद्मदुःखजलाशये गृहदुःखसरसि । 'पद्मिन्यः' पद्मिनीस्त्रियः । सूर्यपक्षे-कमलिन्य: स्मः। 'यतः' यस्मात् । 'सूरस्य' धर्मवीरस्य । पक्षे-सूर्यस्य । 'पत्युः' पतिदेवस्य । 'सत्तैव' अस्तित्वमेव । न पुनः संवास:सहवासः । यथा सरसि स्थिता पद्मिनी केवलं सूर्यप्रकाशमेव प्राप्नोति न संवासम् । तथा वयमपि सम्प्रति पतिसत्तामेव प्राप्नुमः, न सहवासमिति भावः ॥ १७५ ॥
इति हर्षाश्रुसम्पृक्तविरहानलजैरिव । ध्रुवं धूमैविधुरिताः, कान्ता ददृशिरे न तम् ॥ १७६ ॥
इति 'हर्षाश्रुसम्पृक्तविरहानलजैरिव' हर्षाश्रुसम्पृक्तैः आनन्दाश्रुसंयुक्तैः विरहानलजैः-वियोगाग्निजातैः । अल्पजलसंयोगात् वर्धते एव धूमः अग्नौ । 'धूमैः' धूम्याभिः । 'विधुरिताः' व्याकुलाः । 'कान्ताः' प्रेयस्यः । 'ध्रुवं' निश्चितम् । 'तं' शालिमुनिम् । 'न ददृशिरे' न पश्यन्ति स्म ॥ १७६ ॥
तपःश्रिया वल्लभया, पूर्वकान्ताभयादिव । मन्ये प्रचण्डयोगिन्या, निन्ये स किमदृश्यताम् ॥ १७७ ॥
'मन्ये' अहं कवि: मन्ये । 'प्रचण्डयोगिन्या' अत्युग्ररोषणशीलया योगिन्या । 'तपः श्रिया' तपश्चर्यालक्ष्म्या । 'वल्लभया' प्रियया । 'पूर्वकान्ताभयादिव' मा पूर्वप्रियासु आसक्तः स्यादिति भयादिव । 'सः' शालिमुनिः । किमदृश्यतां निन्ये? मा पूर्वप्रियासु आसक्तः स्यात् शालिमुनिः इति ईjया इव योगिनीतुल्यया तपश्चर्यया स अदृश्यतां नीतः इति कविकल्पना ।। १७७ ।।
तन्नाममन्त्रमेवाभिर्जञ्जपूकाभिरप्यहो । न वरः प्राप्यसत्त्वाभिर्देवीवर इवागतः ॥ १७८ ॥
8282828282828282828282828282828282
॥ २८७॥
Page #376
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'तन्नाममन्त्रमेव' शालिभद्रनाममन्त्रमेव । 'जञ्जपूकाभिरपि' जपनशीलाभिरपि । 'आभिः' शालिप्रियाभिः । 'असत्त्वाभिः' सत्त्वहीनाभिः । 'देवीवर: इव' देवीवरदानमिव । आगतः वर:-पतिः शालिमुनिवरः । 'न प्रापि' न प्राप्तः । गृहागतः शालिमुनिः न दृष्टः इत्यर्थः ॥ १७८ ॥
तेन कायस्तथा चक्रे, क्षामः प्रतिपदिन्दुवत् । यथा नादर्शि कान्ताभिरुषारूपाभिरप्यहो ॥ १७९ ॥
'तेन' शालिमुनिना । 'प्रतिपदिन्दुवत्' प्रतिपच्चन्द्रवत् । 'कायः' शरीरम् । तथा क्षाम:-कृशः । 'चक्रे' कृतः । यथा 'उषारूपाभिरपि' कामपुत्रः अनिरुद्ध तत्पत्नी उषा तद्वद् रूपं यासां ताभिरपि । चन्द्रपक्षे-कामधेनुभिरपि । यतः उक्तम्प्रतिपच्चन्द्रं सुरभिर्नकुलो नकुलीं पयश्च कलहंसः । कृष्णकवल्ली पक्षी, सूक्ष्मं धर्म सुधीर्वेत्ति ॥" (सुरभि:-धनुः) निशागोकामपुत्रवध्वर्थः उषाशब्दः । अहो आश्चर्ये । 'कान्ताभि:' शालिपत्नीभिः । 'न अदर्शि' न दृश्यते स्म । उषा (सुरभिः) प्रतिपच्चन्द्रं पश्यति किन्तु अत्र उषातुल्यभिरपि शालिपत्नीभिः कृशः शालिमुनिः न दृष्टः इति आश्चर्यम् ॥ १७९ ॥
अवस्थाय प्रतस्थाते, तत्र सौधक्षणे क्षणम् । साधू अगाधमाध्यस्थ्यसुधाम्भोनिधिसिन्धुरौ ॥ १८० ॥
तत्र सौधक्षणे-प्रासादोत्सवे । 'क्षणं' मनाक् । 'अवस्थाय' अवस्थानं कृत्वा । 'अगाधमाध्यस्थ्यसुधाम्भोनिधिसिन्धुरौ' अगाध-माध्यस्थ्यमेव सुधाम्भोनिधिः-अमृतसमुद्रः तत्र सिन्धुरौ-कुञ्जरौ । 'साधू' शालिधन्यौ । 'प्रतस्थाते' प्रस्थानं कुर्वतः स्म ॥ १८० ॥
स्वाम्यादेशात्तमावासं, विशतोरथ निर्यतोः । राज्याभिषेककाले श्रीरामलक्ष्मणयोरिव ॥ १८१ ।। समचित्ततया हन्त ! क्षमापुत्र्या सशोभयोः । प्रकार: कोऽपि नाकारविकारस्य तयोरभूत् ॥ १८२ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २८८ ॥
Page #377
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
'राज्याभिषेककाले' अयोध्याराज्याभिषेकसमये । 'स्वाम्यादेशात्' श्रीवीरविभोरादेशात् । रामपक्षे-दशरथादेशात् । 'तमावासं' भद्राप्रासादम् । 'विशतोः' प्रविशतोः पक्षे-राज्याभिषेकाय प्रविशतोः । अथ निर्यतो:-निर्गच्छतो:-पक्षे-वनाय निर्गच्छतोः ॥ १८१ ॥ हन्तः खेदे । 'समचित्ततया' प्रासादप्रवेशे ततः निर्गमे वा चेतसः साम्यभावात् । पक्षे-राज्याभिषेके वनवासे वा साम्यभावात् । 'क्षमापुत्र्याः' क्षमायाः पुत्री समता तया । पक्षे पृथ्वीसुतया सीतया । 'सशोभयोः' समतया शोभितयोः । पक्षे सीतया शोभितयोः । 'तयोः' शालिधन्यमुन्योः । पक्षे-रामलक्ष्मणयोः । 'आकारविकारस्य' आकृतेः विकारस्य । कोऽपि प्रकार:-विशेषः । 'न अभूत्' न जातः । यदुक्तम् आहूतस्याभिषेकाय, विसृष्टस्य वनाय च । न मया लक्षितस्तस्य, स्वल्पोऽप्याकारविभ्रमः ॥ १८२ ।।
क्व सा नृपतिमानेऽपि दुःखदा सुकुमारता । क्व मातुरपमानेऽपि, सुखदा तु कठोरता ॥ १८३ ॥
'नृपतिमानेऽपि' श्रेणिकभूपसत्कारे अङ्कोपवेशनरूपेऽपि । क्व सा दुःखदा-कष्टदा । 'सुकुमारता' सुकोमलता? क्व मातुः-भद्रायाः । अपमानेऽपि' गृहे सत्काराऽभावात् । 'सुखदा' आनन्ददायिनी । तुश्चकारार्थः । कठोरता' कठिनता? ॥ १८३ ॥
मा भूवन् सम्प्रति रागाङ्करा नीरसयोस्तयोः । चित्रं नादीपि कोपाग्नि-र्यत्तदा शुष्ककाष्ठयोः ॥ १८४ ॥
'नीरसयोः' नीरागयोः । काष्ठपक्षे-शुष्कयोः । 'तयोः' मुन्योः । 'साम्प्रतं' अधुना अपमानेऽपि । 'रागाङ्कराः' स्नेहप्ररोहाः । 'मा भूवन्' मा भवन्तु । किन्तु तदा । 'शुष्ककाष्ठयोः' शुष्कन्धनसमयोः तयोः । 'कोपाग्निः' रोषानलः । 'न अदीपि' न अज्वालि । इति चित्रं-आश्चर्यम् । शुष्ककाष्ठे अङ्कराः न प्ररोहन्ति, किन्तु घर्षणे जाते अग्निः आविर्भवत्येव, किन्तु अत्र शालिधन्यचेतसि अपमानेऽपि कोपाग्निरपि न जातः इति चित्रम् ॥ १८४ ॥
8282828282828282828282828282828282
॥ २८९॥
Page #378
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अतिस्निग्धं जगन्मैत्र्या, मनः किं युग्मिकालवत् । निर्ममत्वेन किं चाति-रुक्षं प्रान्तारवत् तयोः ॥ १८५ ॥ संयमात्यन्तिकरतेः, स्वर्गसर्गायितं किमु ? । आविर्भावयतः प्राप, नात्र द्वेषवृषाकपिः ॥ १८६ ॥
'तयोः' मुन्योः । 'मनः' चेतः । किं जगन्मैत्र्या। 'युग्मिकालवत्' अवसर्पिण्या: प्रथम-द्वितीय-तृतीयारकवत् । 'अतिस्निग्धं' अतिस्नेहयुक्तम् । किञ्च निर्ममत्वेन-ममतारहिततया । 'प्रान्तारवत्' प्रान्त:-चरमः षष्ठार तद्वत् । 'अतिरुक्षं' अतिरुक्षता-युक्तम् ? ॥ १८५ ॥ किमु संयमात्यन्तिकरते:-संयमे चारित्रे आत्यन्तिकरते: अतिशयितरागात् । 'स्वर्गसर्गायितं' स्वर्गसृष्टितुल्यम् ? चारित्ररागात् सरागसंयमात् लभ्यते एव स्वर्गः । 'आविर्भावयतः' प्रकटयत: जनस्य । 'अत्र' मनसि । 'द्वेषवृषाकपि:' कोपानल: । 'वृषाकपिः पावक-चित्रभानू' इति हैम्याम् । 'न प्राप' न प्राप्तः । युग्मिकाले षष्ठारके देवलोके च कालस्य अतिस्निग्धत्वात् अतिरुक्षत्वाद् वा अग्निः न उत्पद्यते, तेन कवेरियं कल्पना ॥ १८६ ।।
स्थानान्तरानपेक्षौ तौ, संवेगान्मुनिपुङ्गवौ । ववलाते शिरःस्थायि-स्वाम्याज्ञारश्मिराजितौ ॥ १८७ ॥
'स्थानान्तरानपेक्षौ' अन्यस्थानगमने निरपेक्षौ । 'शिरःस्थायिस्वाम्याज्ञारश्मिराजितौ' शिरसि-मस्तके स्थायिन्य: स्वामिनः वीरस्य आज्ञा-रश्मयः आज्ञाकिरणानि तैः राजितौ-शोभितौ । वृषभपक्षे-शिरःस्थायिशाकटिकरज्जुराजितौ । तौ मुनिपुङ्गवौ-मुनिसत्तमौ शालिधन्यौ । पक्षे-पुङ्गवौ-प्रधानवृषभौ । 'संवेगात्' वैराग्यात् । पक्षे-सम्यग् वेगात् । 'ववलाते' वलत: स्म ॥ १८७ ॥
निरीयमाणयोः पुर्याः काचिन्मथितहारिका । तयोः संमुखमायासी-इधिपात्रावली दधिः ॥ १८८ ॥ 'पुर्याः' राजगृहपुर्याः । निरीहमाणयोः निर्गच्छतोः । तयोः साध्वोः । 'संमुखं' पुः । दधिपात्रावली
satasa8RSR88RSONASRSASASASRSANASNA
॥२९०॥
Page #379
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
गोरसभाजनश्रेणिम्। 'दधिः' धारयित्री, दधातीति दधिः । काचित् मथितहारिका-दध्यादिविक्रेत्री स्त्री । 'महीआरी' इति भाषायाम् । 'आयासीत्' आगच्छति स्म ॥ १८८ ॥
सा विद्यैव सदाभ्यासा, वृद्धभावेऽपि सस्फुरा । सतां मतिरिवात्यन्तं परिणामसुनिर्मला ॥ १८९ ॥ प्राज्यसौराज्यसन्नीतिरिवादण्डकरग्रहा । अहीनकरणस्थैर्यसिद्धव्यापारगौरवा ॥ १९० ॥ कात्यायनी निभाल्याऽथ सा युक्तं ब्रह्मचारिणम् । दधती विस्मिते नेत्र-कुमुदे मुमुदेतराम् ॥ १९१ ॥
'सा' मथितहारिका स्त्री। 'सदाभ्यासा विद्या इव' सदा अभ्यास: यस्यां सा विद्या तद्वत् । वृद्धभावेऽपि सस्फुरा वार्धक्येऽपि स्फूर्तिमती । 'सतां मतिः इव' सज्जनानां बुद्धिः इव । अत्यन्तं परिणामसुनिर्मला अत्यन्तं भृशं परिणामे फले सुनिर्मला अत्यमला ॥ १८९ ॥ 'प्राज्यसौराज्यसन्नीति: इव' विशालसुराज्यसुनीति: इव । 'अहीनकरण स्थैर्यसिद्धव्यापारगौरवा' सम्पूर्णकार्य(साधन)स्थैर्येण सिद्धं व्यापारस्य वाणिज्यस्य गौरवं यस्याः सा । पक्षेअहीनकरणस्थैर्येण-सम्पूर्णेन्द्रियस्थिरतया सिद्धं व्यापारस्य गौरवं यस्याः सा । 'अदण्डकरग्रहा' यस्मिन् करदण्डाद्या न गृह्यन्ते सा वृद्धापक्षे-करे दण्डस्य अग्रहणात् ॥ १९० ॥ 'कात्यायनी' अर्धवृद्धा मथितहारिका । पक्षे-गौरी । 'मृडानीकात्यायन्यौ' इति हैम्याम् । 'युक्तं' धन्यमुनिना युक्तं शालिभद्रमनिम् । पक्षे-गणपति-सहितं (कार्तिकेयम) । 'ब्रह्मचारिणं' ब्रह्मशालिनं मुनिम् । पक्षे-कार्तिकेयम् । पाण्मातुरो ब्रह्मचारी इति हैम्याम् । अथ सा । निभाल्य विलोक्य । 'विस्मिते नेत्रकुमुदे' प्रफुल्ले नयनकैरवे । 'दधती' धारयन्ती । 'मुमुदेतरां' मोदतेतरां स्म ॥ १९१ ।।
सा प्राचीव रविं प्राप्य, विकस्वरमुखाम्बुजा । अमन्दानन्दपूर्णाङ्गी, चिन्तयामास चेतसि ॥ १९२ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २९१ ॥
Page #380
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'रवि' सर्यम् । 'प्राप्य' लब्ध्वा । 'प्राचीव' पर्वा दिगिव । 'विकस्वरमुखाम्बुजा' प्रफुल्लवदनपद्या । 'अमन्दानन्दपूर्णाङ्गी' अनल्पप्रमोदेन पूर्ण-भृतं अङ्गं यस्याः सा । 'चेतसि' मनसि । 'चिन्तयामास' विचारयामास ॥ १९२ ।।
सुधान्धुः किमयं बन्धुः, सुन्दरः सोदरः किमु ? । आशाव्यासनिवासाय, दिग्गजः किं ममाङ्गजः? ॥ १९३ ॥
'अयं' शालिमुनिः । किं सुधान्धुः-अमृतकूपः । 'बन्धुः' स्वज्ञातीयो बान्धव: ? किमु सुन्दरः सोदरः-भ्राता ? कि 'आशाव्यासनिवासाय' मनोरथविस्तारनिवासाय । पक्षे-दिग्व्यासनिवासाय । मम दिग्गजः-दिग्गजसमः । 'अङ्गजः' पुत्रः ? || १९३||
किं वाऽहं राज्यमापन्ना, किं वाऽहं स्वर्गमागता । किं वा प्रमोदमेदस्वि-दुग्धाब्धिजलमानुषी ॥ १९४ ॥
किंवा अहं राज्यं आपन्ना प्रप्त ? किंवा अहं स्वर्ग-देवलोकं आगता-आयाता ? किंवा प्रमोदमेदस्विदुग्धाब्धिजलमानुषी हर्षमेदुरक्षीरसागरे जलसुन्दरीसमा अहं जाता ? ॥ १९४ ।।
आत्मानं नाभिजानामि, नाभिजानामि कोऽप्ययम् । किं त्वेवमभिजानामि, पर्व सर्वोत्तमं मम ॥ १९५ ॥
'आत्मानं' स्वम् । 'नाभिजानामि' नोपलक्षयामि कोपि अयमिति । किन्तु एवं अभिजानामि यत् अयं शालिमुनिः मम सर्वोत्तमपर्व-पर्वदिनम् ॥ १९५ ॥
एवमस्या विकल्पालीप्रणालीमार्गलालितम् । हर्षाम्बुनेत्र-मार्गेणा-पूरयत् क्षेत्रभूमिकाम् ॥ १९६ ॥ एवं अस्याः-मथितहारिकायाः । नेत्रमार्गेण नयनाध्वना । विकल्पालीप्रणालीमार्गलालितं विकल्पा: एव आली
satasa8RSR88RSONASRSASASASRSANASNA
॥२९२॥
Page #381
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
श्रेणिः सैव प्रणालीमार्गः कुल्यामार्गः तेन लालितं नीतम् । 'हर्षाम्बु' आनन्दाश्रुजलम् । क्षेत्रभूमिका शरीरम् । पक्षेक्षेत्रभूमिम् । 'अपूरयत्' पूरितवत् ॥ १९६ ॥
सर्वाभिसार: स्नेहस्य, स्तनयोः क्षीरकन्दयोः । प्रससार पयः पूरस्ततस्तस्याश्चिरादपि ॥ १९७ ॥
ततः तस्याः-वृद्धायाः । चिरादपि वृद्धभावेऽपि । 'क्षीरकन्दयोः' दुग्धमूलयोः' । 'स्तनयोः' वक्षोजयोः । 'स्नेहस्य' | प्रेम्णः । 'सर्वाभिसारः' सर्वतः अभितः सारभूतं सर्वस्वम् । ‘पयःपूरः' दुग्धपूरः । प्रससार प्रसरति स्म ॥ १९७ ॥
भूमिष्ठे सकले देवे, दुग्धं क्षरति गौर्यथा । अज्ञातेऽपि तथा पुत्रे, प्रस्नुता साऽप्यसंस्तुता ॥ १९८ ॥
'सकले' सप्रभावे । देवे भूमिष्ठे भूमिस्थिते । यथा गौः धेनुः । दुग्धं पयः । क्षरति स्रवति । तथा असंस्तुताऽपिअपरिचिताऽपि । 'सा' वृद्धा । 'अज्ञातेऽपि' अविदितेऽपि । 'पुत्रे' शालिमुनौ । 'प्रस्नुता' दुग्धं प्रस्तुतवती ॥ १९८ ॥
तत्र व्यतिकरे धर्म-सर्गादौ मुनिदर्शनात् । दुग्धं ववर्ष सोत्कर्ष, क्षीरकादम्बिनीव सा ॥ १९९ ॥
'मुनिदर्शनात्' शालिमुनिविलोकनात् । तत्र व्यतिकरे वृत्तान्ते । 'धर्मसर्गादौ' धर्मसृष्टेः आदौ, धर्मस्थापनात् पूर्वम् । 'क्षीरकादम्बिनीव' दुग्धमेघमाला इव । 'सा' मथितहारिका । 'सोत्कर्ष' उत्कर्षसहितम् । दुग्धं पयः । ‘ववर्ष' वृष्टवती। यथा युगादौ मेघमाला वर्षति तथेयमपि ॥ १९९ ॥
व्यजिज्ञपच्च सा दाना-शया शालिं शुभाशया । भवतः किं किमातिथ्यं, प्रशये नाथ! निर्धना ॥ २००॥ 'दानाशया' दाने-दानकरणे आशय: इच्छा यस्या: सा । 'शुभाशया' कुशलाशया । चः समुच्चये । 'सा' वृद्धा।
ARRARAUAYA8A82828282828282888
॥ २९३॥
Page #382
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828282 8282828282828282828282828282
'शालिं' मुनिम् । 'व्यजिज्ञपत्' विज्ञपयामास । 'नाथ' हे स्वामिन् ! । 'निर्धना' । अहं भवत: किं किं आतिथ्यंसत्कारम् । 'प्रथये' करोमि ? || २०० ॥
तथापि नाथ ! नाथे यत्, सत्पथे पान्थ ! ते शुभम् । शकुनं दधि तद्धीर ! गृहाणानुगृहाण माम् ॥ २०१॥
तथापि नाथ-हे प्रभो । 'सत्पथे' सन्मार्गे । 'पान्थ' हे प्रवासिन् । । 'ते' तव । 'शुभं' कल्याणम् । 'नाथे' याचे वाञ्छे । 'तत्' तस्मात् । 'धीर' हे धैर्यशालिन् ! । 'शकुनं दधि' मङ्गलरूपं दधि । 'गृहाण' आदस्त्व । मां अनुगृहाण मयि अनुग्रहं कुरु ॥ २०१ ॥
इत्युदीर्य प्रदायासौ, दधिभिक्षां मुमुक्षवे । धन्यंमन्या मुदाऽनंसी-च्चञ्चद्रोरामाञ्चकञ्चुका ॥ २०२ ॥
इति उदीर्य-कथयित्वा । 'मुमुक्षवे' मुनये । दधिभिक्षा प्रदाय-प्रकृष्टभावेन दत्वा । 'धन्यंमन्या' आत्मानं धन्यं मन्यते इत्येवंशीला । चञ्चद्रोमाञ्चकञ्चका उच्छलत्पुलककञ्चका । 'असौ' मथितहारिका धन्या । 'मुदा' आनन्देन । 'अनंसीत्' नमति स्म ॥ २०२ ॥
दुग्धमेघायिता पूर्व, महामेघायिताऽश्रुभिः । दधिमेघायिता दानात्, सुधामेघायिता गिरा ॥ २०३ ॥
'पूर्व' दुग्धमेघायिता प्रस्नवेन दुग्धमेघतुल्या । 'अश्रुभिः' नयनजलैः । 'महामेघायिता' महामेघसमा । 'दानात्' दधिदानात् । दधिमेघायिता दधिमेघसमा । 'गिरा' मधुरवचनेन । 'सुधामेघायिता' अमृतमेघसमा । असौ मथितहारिका बभूव ॥ २०३ ॥
संसिच्य पुण्यबीजानि, यथास्थानमियाय सा । साधू सर्वोपधाशुद्धं, तदेवादाय जग्मतुः ॥ २०४ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥२९४॥
Page #383
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'पुण्य-बीजानि' सुकृतबीजानि । 'संसिच्य' दानजलेन संसिच्य । 'यथास्थानं' इष्टं स्वस्थानम् । 'सा' वृद्धा । 'इयाय' गता । 'तदेव' आदत्तं दधि एव । 'सर्वोपधाशुद्ध' सर्वपरीक्षाशुद्धम् । 'आदाय' गृहीत्वा । 'साधू' शालिधन्यौ। 'जग्मतुः' गतौ ॥ २०४ ॥
श्रीवीरं प्रणिपत्येर्या-पथिकीपूर्वकं ततः । शालिः प्राह मम स्वामिन् ! पारणं मातृतः कथम् ? ।। २०५ ॥ ।
'तत:' तत्पश्चात् । 'ईर्यापथिकीपूर्वकं' ईर्यापथिकीप्रतिक्रमणपूर्वकम् । श्रीवीरं प्रणम्य-वन्दित्वा । शालि: प्राह स्वामिन् ! मम पारणं मातृतः-भद्रातः कथम् ? || २०५ ॥
आदिदेशाथ सर्वज्ञः, शालिभद्र ! महामुने ! । प्राग्जन्मजननी वत्स ! तवेयं दधिदानकृत् ॥ २०६॥
अथ सर्वज्ञः-सर्ववेत्ता श्रीवीरः । 'आदिदेश' उवाच, 'महामुने' हे मुनिवर ! शालिभद्र ! । 'इयं' वृद्धा मथितहारिका धन्या । 'दधिदानकृत्' दनः प्रतिलम्भिका । 'प्राग्जन्मजननी' तव पूर्वजन्ममाता अस्ति ॥ २०६ ॥
पुरा नाम्नैव धन्याऽऽसीत, शालिग्रामनिवासिनी । सैव सत्याऽधुना जाता, भवतो दधिदानतः ॥ २०७॥
शालिग्रामनिवासिनी पुरा पूर्व नाम्ना एव 'धन्या' आसीत् । अधुना भवतः दधिदानतः सा एव सत्या यथार्था धन्या जाता ॥ २०७ ॥
स्वरूपं श्रीवीरात्तदिदमखिलं पूर्वभवजं, निशम्य श्री शालिः प्रबलतरवैराग्यकलितः । प्रयोक्ष्ये भोज्ये त्वां दिवि बहिरिति प्रेक्ष्य च मनः, स धन्यः कायस्य स्थितिरियमतः पारणमधात् ।। २०८ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥२९५ ॥
Page #384
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
SASASASA 8282828282828282828282828282
श्री वीरात् भगवत: तद् इदं अखिलं पूर्वभवजं पूर्वजन्मसम्बन्धि स्वरूपं निशम्य आकर्ण्य प्रबलतरवैराग्यकलितः प्रकृष्टतरनिर्वेदसहित: श्रीशालिः मुनिः । हे देह ! भोज्ये-भोजने प्रयोक्ष्ये-प्रयुक्तं करिष्यामि । इति दिवि आकाशे स्वर्ग 'बहिः' शरीराद् बहिः । चः समुच्चये । मनः प्रेक्ष्य दृष्ट्वा स्थापयित्वा इत्यर्थः । शरीरात् मनः पृथक्कृत्य इत्यर्थः। स धन्यः-सुकृती। 'इयं भोजनादिका । 'कायस्य' शरीरस्य 'स्थितिः' स्वभावः । 'अतः' इतिकृत्वा पारणम् अधात्अकरोत् । शालिभद्रस्य आत्मा उक्तवान् हे देह ! त्वां भोजने योक्ष्ये हे मनः त्वां च दिवि योक्ष्ये एवं कृत्वा पारणं कृतम् । मनसा विना भुक्तमित्यर्थः । शिखरिणीवृत्तमिदम् । तल्लक्षणं चेदम्-"रसै रूद्रैश्छिन्ना यमनसभला गः शिखरिणी" || २०८ ।।
विशालां श्रीशालेः कथमहमिह स्तौमि समतां, जनन्यायादुच्चैरिव निजजनन्याऽपि जनितैः । असंमानैरेतैरशनिनिशितैः पश्य पतितै, रपि क्षीराम्भोधि ज्वलति विगलत्येव हिमवान् ॥२०९॥(शिखरिणी)
श्री शालेः विशाला:-विपुलां समतां-मध्यस्थतां तुल्यतां वा । 'इह' भुवि । 'कथं' स्तौमि कथं शब्दैः स्तुतिविषयीकरोमि? "जनन्यायादुच्चैरिव लोकन्यायादपि उपरिस्थितैरिख । निजजनन्याऽपि स्वमात्रा भद्रया अपि । "जनितैः" उत्पादितैः । एतैः अशनिनिशितैः-वज्रतीक्ष्णैः । 'असंमानैः' असत्कारैः अपमानैः । समताभङ्गो नाभूदिति शेषः । 'पश्य' विलोकय । “पतितैः" दिवः पतितैः अशनिभिः । क्षीराम्भोधिरपि दुग्धजलधिरपि । 'ज्वलति' दहति । 'हिमवानपि' हिमपर्वतोऽपि । 'गलति एव' द्रवति एव अयं शालिस्तु न, तत्कथं तेन समुद्रेण गिरिणा वा समता (तुल्यता) स्यात् ? ॥ २०९ ॥ क्षमाभृतः प्रापुरिहापमाना-शनिप्रहारैर्निजपक्षहानिम्।असौतुसाम्यामृतसिन्धुशायी, मैनाकवन्नाकलयाञ्चकार॥२१०॥
(उपजाति)
8282828282828282828282828282828282
॥२९६॥
Page #385
--------------------------------------------------------------------------
________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
'अपमानाशनिप्रहारः' अपमानवज्राघातैः । 'क्षमाभृतः' अन्ये मुनयः पर्वताश्च "निजपक्षहानि' मुनिपक्षे समतापक्षनाशम्। पर्वतपक्षे-निजपक्ष('पांख' इति भाषायाम्)नाशम् 'तु' कितु । 'असौ' शालिभद्रः । 'साम्यामृतसिन्धुशायी' समतासुधाम्भोनिधिशायी । 'मैनाकवत्' मैनाकनामा हिमालयपुत्रः पर्वतः तद्वत् । न
आकलयाञ्चकार निजपक्षहानि न प्राप्नोति स्म । नाकपर्वतः सागरे निमग्नोऽस्ति तत: स अशनिप्रहारविषयो न भवति । तद्वत् शालिमुनेरपि समतामृतसागरनिमग्नत्वात् समताभङ्गाभावः इति भावः ॥ २१० ॥
पूर्वं पायसशम्बलेन तनयं, निन्ये कुलं तादृशं, पश्चाद् गोरसशम्बलेन किल या, सर्वार्थसिद्धिश्रियम्। धन्या सैव जनन्यतः परतरां भद्रामभद्रामथो, नो मन्येऽन्तरवासकेऽपि वसतो मातेति यद्गीः सताम् ॥ २११ ॥
'पूर्व' सङ्गमभवे । 'पायसशम्बलेन' परमान्नपाथेयेन । 'यया' धन्यया । 'तादृशं कुलं' गोभद्रस्य ऋद्धिमत् कुलम् । 'निन्ये' सङ्गमं नीतवती । 'पश्चात' शालिभद्रभवे । 'या' धन्या मथितहारिका किल: निश्चयार्थः । 'गोरस-शम्बलेन' दधिपाथेयेन । 'सर्वार्थसिद्धिश्रियं' पञ्चमानुत्तर-विमानलक्ष्मी नेष्यति । 'धन्या' पुण्यवती मथितहारिका धन्या । सा एव जननी-माता । अथो अतः परतरां अन्याम् । 'अभद्रां' अधन्यां अमङ्गलाम् । 'भद्रां' मातरम् । नो मन्ये । 'यत्' यतः । 'अवासकेऽपि' प्रासादादिकं अदत्वा अवासकेऽपि मातृजने । 'अन्तर' चेतसि । 'वसतः' निवसतः पुत्रजनस्य । 'माता' जननी सत्या । इति सतां-सज्जनाम् । 'गी:' वचनम् । अयं भाव:-धन्यया यद्यपि शालिभद्राय प्रासादादिकं न दत्तम् । तथापि यदा सा शालिमुनिदृष्टि-पथे समायाता तदा सा शालिमनसि प्रविष्टैव । तस्याः दध्न: शालिमनिना आदत्तत्वात् ॥ २११ ॥
8282828282828282828282828282828282
॥ २९७॥
Page #386
--------------------------------------------------------------------------
________________
श्री शालिभद्र महाकाव्यम्
KANDYDDERUR
श्री शालिचरिते धर्म-कुमार सुधिया कृते । श्रीप्रद्युम्नधिया शुद्धे, षष्ठोऽयं प्रक्रमोऽभवत् ॥ २१२ ॥ इति श्रीकच्छवागड देशोद्धारक तपागच्छाचार्य श्री विजय कनक सूरिजी प्रशिष्याचार्य विजय कलापूर्ण सूरिजी शिष्य मुनिश्री कलाप्रभ विजयजी (आ. विजय कलाप्रभसूरिजी ) - शिष्य मुनिश्री (पंन्यास) मुक्तिचन्द्र विजयजी शिष्य मुनिश्री (पंन्यास) मुनिचन्द्र विजय विरचितायां श्रीशालिभद्र महाकाव्यस्य सानुवादटीकायां षष्ठः प्रक्रमोऽभवत् ।
इति श्री शालिलीलाकथायां श्रीशालिभद्र विहार मातृगृहागमनपारणवर्णनो नाम षष्ठः प्रक्रमः ।
REDERER
षष्ठः प्रक्रमः
।। २९८ ।।
Page #387
--------------------------------------------------------------------------
________________
॥ अथ सप्तमः प्रक्रमः ॥
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
श्रीशालेः साधुमूर्धन्यामनुत्तरफलोदयाम् । विचारयन्तु चतुरा, मङ्गल्यामक्षतश्रियम् ॥ १ ॥
'चतुराः' हे प्रवीणजनाः ! । 'श्रीशालेः' श्री शालिभद्रमुनेः । पक्षे शालिधान्यस्य । 'साधुमूर्धन्यां' मुनिमुख्याम् । पक्षे-शोभनधान्येषु प्रधानाम् । 'अनुत्तरफलोदयां' अनुत्तर विमानफलोदयाम् । पक्षे अद्वितीयफलोदयाम् । 'मङ्गल्यां' मङ्गलरूरपाम् । 'अक्षतश्रियं' अखण्डां मोक्षलक्ष्मीम् । पक्षे-शालिधान्यशोभाम् । 'विचारयन्तु' चिन्तयन्तु ॥ १ ॥
शालि-मुनेः अनशन-विषयणी विचारणाअथ श्रीवीरवाक्यानां, शालिभद्रमुनिः स्मरन् । विममर्श मनस्येवमषडक्षीणमन्त्रवित् ॥ २ ॥
अथ श्री वीरवाक्यानां-श्रीवीरवाक्यानि, अत्र कर्मार्थे षष्ठी, स्मृत्यर्थदयेशः ।।२।१०॥ इति वैकल्पिकी कर्मसंज्ञा । 'स्मरन' चिन्तयन् । शालिभद्रमुनिः । 'अषडक्षीणमन्त्रवित्' चतुष्कर्णमन्त्रणावेत्ता । 'मनसि' हृदये । “एवं' अग्रे वक्ष्यमाणम्। 'विममर्श' विमृशति स्म ॥ २ ॥
प्रविश्य गर्भे नेपथ्यं, परावृत्य पुनः पुनः । नरीनति नटः प्राणी, कटरे भवनाटके ॥ ३ ॥
'कटरे' आश्चर्यद्योतकमव्ययम् । 'नट:' नटसमः प्राणी, गर्भ-गर्भरूपायां जवनिकायाम् । 'प्रविश्य' मध्ये गत्वा । 'नेपथ्यं' वेषम् । पुनः पुनः परावृत्य । 'भवनाटके' संसार-रङ्गभूमौ । 'नरीनति' वारं वारं नृत्यति ॥ ३ ॥
828282828282828282828282828282828282
॥ २९९ ॥
Page #388
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
कुत्र सा कुक्कुटग्रामवासव्यासविडम्बना ? । क्व मे सुपर्वदेशीयगुणगौराङ्गपौरता ? ॥ ४ ॥
'कुक्कुटग्रामवासव्यासविडम्बना' कुक्कुटग्रामे कुत्सितग्रामे वासव्यासात्-निवासप्रपञ्चात् विडम्बना-कदर्थना। कुत्र सा? 'सुपर्वदेशीयगुणगौराङ्गपौरता' सुपर्वदेशीया देवतुल्या गुणगौराङ्गा गुणोज्ज्वल शरीरा पौरता-नागरिकता क्व मे-मम? ॥ ४ ॥
पराभवपदं न्यूना, सर्वथा कण्टकाशना । सदाभीरीदृगाभीरी, माता मळ्व मे पुरा ॥ ५ ॥
'पुरा' पूर्वं सङ्गमभवे । 'मे माता' मम जननी धन्या । 'सर्वथा पराभवस्थानं' सर्वप्रकारेण अभिभव-स्थानम् । 'न्यूना' तुच्छा । 'कण्टकाशना' कण्टकमयाहार भक्षणा । 'सदाभी:' सदा भयवती । 'ईदृगाभीरी' इत्थम्भूता मथितहारिका । मञ्जा इव । अजा इव । अभूत् । अजाऽपि कण्टकभक्षिका सदा भीता तुच्छा पराभवस्थानं च भवति ॥ ५ ॥
इदानीं जननी राजवल्लभा दुर्लभान् पुनः । वधूकृत्यविधौ रत्नकम्बलानप्यपीपटत् ॥ ६ ॥
इदानी इह भवे जननी-भद्रा पुनः । 'वधूकृत्यविधौ' पुत्रवधूकार्यकरणे । 'राजवल्लभादुर्लभान्' राजराज्ञीभिः चेल्लणादिभिः दुर्लभान् । रत्नकम्बलानपि । 'अपीपटत्' पाटयामास ॥ ६ ॥
पितुर्नामाऽपि नाज्ञायि, तत्र दूरेऽस्तु दर्शनम् । एहिरेयाहिराऽकारि, गोभद्रेणाऽत्र मत्कृते ॥ ७ ॥
'तत्र' सङ्गमभवे । पितुः-जनकस्य । नाम अपि । 'न अज्ञायि' न ज्ञातम् । दर्शनं तु दूरे अस्तु । 'अत्र' इहभवे। 'मत्कृते' मदर्थम् । 'गोभद्रेण' पित्रा देवेन । 'एहिरेयाहिरा' गमनागमनक्रिया । 'अकारि' कृता ॥ ७ ॥
पशुदासस्तदाऽभूवं, ग्रामादपि बहिश्चरः । पण्यमज्ञासिषं भूपं, त्विदानी ललितेश्वरः ॥ ८ ॥
828282828282828282828282828282828282
॥३००॥
Page #389
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तदा ग्रामादपि बहिश्चर:-शालिग्रामादपि बहि: पर्यटक- । 'पशुदासः' गोपालः । अभूवम् । इदानीं तु ललितेश्वरःमहेभ्यः अहम् । भूपं-श्रेणिकम् । 'पण्यं' क्रयाणकम् । 'अज्ञासिषं' ज्ञातवान् ॥ ८ ॥
कृपालुभ्यः प्ररुदिता, परान्नं प्रापयत् प्रसूः । पूर्व प्रमुदितस्तेन, प्राप्तराज्य इवाभवम् ॥ ९ ॥ भवेऽस्मिन् वैभवाभोगानुभावानुभवं निजम् । परस्वाम्यभिधानेन, मेनेऽहं व्याघ्रबालितम् ॥ १० ॥
'पूर्वं' प्राक् । 'प्ररुदिता' प्रकर्षेण रुदिता माता धन्या । 'कृपालुभ्यः' दयालुभ्यः प्रातिवेश्मिकेभ्यः महिलाजनेभ्यः । 'परान्नं' क्षीरम् । 'प्रापयत्' प्रापयति स्म । तेन' परमान्नेन । 'प्रमुदितः' प्रहृष्टः सन्नहम् । 'प्राप्तराज्य इव' समासादितसाम्राज्य इव । अभवम् ॥ ९॥ अस्मिन् भवे निजम् । 'वैभवाभोगानुभावानुभवं' वैभवानां आभोग: विस्तार तस्य अनुभाव:प्रभाव: तस्य अनुभवम् । 'परस्वाम्यभिधानेन' पर: स्वामी इति अभिधानेन कथनेन । 'व्याघ्रबालितं' व्याघ्रबालाचरितम्। 'अहं मेने' मन्ये स्म ॥ १० ॥
अभविष्यत्तदा जन्मनाशो मे ग्रामवासिनः । मदीयभाग्यैर्नायास्यद्, यद्यानुपदिको मुनिः ॥ ११ ॥ तदा मे ग्रामवासिनः जन्मनाश:-मृत्युः अभविष्यत् यदि मदीयभाग्यैः आनुपदिकः-पृष्ठलग्न: मुनिः न आयास्यत्
828282828282828282828282828282828282
ध्रुवं यस्याः प्रशस्यायाः, सत्त्वसाहाय्यसाहसैः । प्राप्तोऽहमियती भूमिमश्वः क्षेत्रगुणैरिव ॥ १२ ॥ सा तद्रूपैव दुःस्था च, मम जन्मान्तरस्थितेः । पारणे कारणं जज्ञे, वात्सल्यामृततल्लिका ॥ १३ ॥
॥३०१॥
Page #390
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
'ध्रुवं' नूनम् । 'प्रशस्यायाः ' उत्तमायाः । 'यस्याः ' पूर्वमातुः धन्याया: । 'सत्त्वसाहाय्य साहसैः' परमान्नभक्षणावसरे दधिदानावसरे च एतल्लक्षणैः गुणैः । अहं इयतीं भूमिं कक्षाम् । अश्वपक्षे भुवम् । प्राप्तः । 'क्षेत्रगुणैरिव' रेणुरहितादिभूमिगुणैरिव । यथा अश्वः रेणुरहितादिभूभागे क्षिप्रं गच्छति तथा अहमपि धन्यामातुः सत्त्वसाहाय्यसाहसैः गुणैः इयतीं कक्षां प्राप्तोऽस्मीत्यर्थः ॥ १२ ॥ 'सा' धन्या माता अधुनाऽपि तद्रूपैव तद्विधा एव । 'दुःस्था' दरिद्रा । 'जन्मान्तरस्थिते:' जन्मान्तरं अन्यजन्म तस्मिन् स्थितिः यस्य तस्य मम । 'वात्सल्यामृततल्लिका' वात्सल्यामृतस्य तल्लिकातटाकिका सा। पारणे कारणं जज्ञे जाता ॥ १३ ॥
अपाङ्गाङ्गणकोणस्थं, शोणभागमिवाहता । भद्रादृष्टिरिहाद्राक्षीत्, न मां परिचितं सदा ॥ १४ ॥
'अपाङ्गाङ्गणकोणस्थं' अपाङ्गाङ्गणस्य, अपाङ्गं भिक्षाचरोचितत्वात् । नेत्रपक्षे- नेत्रप्रातरूपाङ्गणस्य, कोणे विभागे स्थितम्। 'सदा परिचितं' नित्यं सुज्ञातम् । नेत्रपक्षे सदा सन्निहितत्वात् परिचितम् । 'शोणभागमिव' रक्तांशमिव । मां न अद्राक्षीत् न पश्यति स्म । यथा दृष्टिः स्वकोणस्थितमपि रक्तांशमपि न पश्यति तथा अहमपि स्वाङ्गणस्थितोऽपि भद्रया न दृष्टः इति भावः ॥ १४ ॥
न पूर्वया न परया, मम मात्राशयाऽद्य तत् । कल्याणाद्रिं जिगमिषोः, कार्यमुत्तरकाष्ठया ॥ १५ ॥
'तत्' तस्मात् । ‘कल्याणाद्रि' शिवगिरिं मुक्तिमित्यर्थः । पक्षे कनकाचलं मेरुम् । 'जिगमिषो:' गमनेच्छो: । मम अद्य । न पूर्वया मात्रा - न पूर्वभवमात्रा धन्यया । पक्षे आशया पूर्वदिशा । 'न परया मात्रा' न पाश्चात्यया भद्रया जनन्या । पक्षे आशया पश्चिमया दिशा । 'कार्य' अपेक्षा । किन्तु । 'उत्तरकाष्ठया' उत्तरक्रियया अनशनक्रियया । पक्षे
Interns
सप्तमः प्रक्रमः
॥ ३०२ ॥
Page #391
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8888888 8282828282828282828282828282
उत्तरदिशा कार्यम् । इतः मेरुः उत्तरदिशि वर्तते तत्र गन्तुकामः यथा उत्तरदिशमेव वाञ्छति तथा अहमपि उत्तरक्रियामनशनक्रियामेव समीहे इत्यर्थः ॥ १५ ॥
प्रयोगमिव निर्वेदवेदस्येति विमृश्य सः । श्रेयः पुरीपथाध्वन्यं, धन्यं मुनिमुवाच च ॥ १६ ॥
इति 'निर्वेदवेदस्य' वैराग्यवेदस्य । 'प्रयोगमिव' प्रणवं ओङ्कारमिव अनशनप्रयोगम् । “विमृश्य' चिन्तयित्वा । 'सः' शालिमुनिः । 'श्रेयःपुरीपथाध्वन्यं' मुक्तिनगरीमार्गप्रवासिनम् । धन्यं मुनिम् । 'उवाच' कथितवान् ॥ १६ ॥
धन्यानामपि धान्यानामिव दुःखै घरट्टकैः । दलितानां भवेत्प्रायो, धर्माङ्करप्ररोहणा ॥ १७ ॥
'घरट्टकैः' घरट्टतुल्यैः । दुःखैः । 'दलितानां' पिष्टानाम् । 'धान्यानामिव' ब्रीहीणामिव । 'धन्यानामपि' पुण्यवतामपि । प्रायः धर्माङ्करप्ररोहणा भवेत् । दुःखितानां भवति प्रायेण धर्ममार्गे गतिः यथा घरट्रैः पिष्टानां धान्यानां सुपात्रदानात् दानधर्माङ्करप्ररोहणा भवति ॥ १७ ॥
धूर्तराज महामोहं, विप्रतार्य पुनर्भवान् । सुधी विसाधयामास, वर्करेण महावृषम् ॥ १८ ॥
'धूर्तराज' वञ्चकमुख्यम् । महामोहं विप्रतार्य-वञ्चयित्वा । 'भवान्' तत्रभवान् । 'सुधीः' सुमतिः । 'वर्करेण' लीलया। 'खेला ललनं वर्करोऽपि च' इति हैम्याम् । पक्षे-अजापुत्रेण । 'बकरो' इति भाषायाम् । 'महावृषं' महापुण्यम् । पक्षे-महावृषभम् । 'विसाधयामास' विशेषेण साधितवान् । यथा कोऽपि अजापुत्रं (बर्करम्) दत्त्वा महावृषभं गृह्णीयात् तथा भवताऽपि महापुण्यं लीलया अर्जयित्वा मोहराजः वञ्चित:-इति धन्यमुनि प्रति शालिमुनिकथनम् ॥ १८ ॥
श्रीमद्धर्मसुनासीरनवनासीर वीर ! ते । रोगद्वेषादयो दूरे, दानवाः सर्वदा नवाः ॥ १९ ॥
828282828282828282828282828282828482
॥३०३॥
Page #392
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'श्रीमद्धर्मसुनासीरनवनासीर वीर' धर्मदेवेन्द्रसेनायां नव्याग्रयाने वीर हे मुने ! । 'ते' तव । 'सर्वदा' सदा । 'नवाः' नूतनाः । 'रागद्वेषादयः दानवाः' अशुभ भावरूपा: दैत्याः । 'दूरे' दूरे गताः ॥ १९ ॥
विक्रान्तेन त्वया क्रान्तं, मोहदुर्गं सुदुर्गमम् । बाढं प्रौढं समारूढा, मादृशाः कातरा अपि ॥ २० ॥
'विक्रान्तेन' पराक्रमिणा । त्वया । 'सुदुर्ग' अतिदुर्लङ्घम् । 'मोहदुर्ग' मोहराजस्य विषमवप्रम् । 'क्रान्तं' लङ्घितम् । 'मादृशाः' कातराः अपि भीरखोऽपि । 'बाढं' अत्यर्थम् । प्रौढताशालिनं भवन्तं । 'समारूढाः' समाश्रिताः ॥ २० ॥
सद्यस्तदन्तरङ्गारिचक्रे समितिनिर्जिते । आवयोर्दधिभोज्येन, संजज्ञे वीरपाणकम् ॥ २१ ॥
'तत्' तस्मात् । 'सद्यः' सपदि । 'अन्तरङ्गारिचक्रे' भावशत्रुसमूहे । 'समितिनिजिते' समितिगुप्तिभिः जिते । शत्रुपक्षे-सङ्ग्रामैः जिते । 'समिति-सङ्गरौ' इति हैम्याम् । 'दधिभोज्येन' दनः भोजनेन । आवयोः वीरपाणकं-वीराणां पानम् । 'वृत्ते भाविनि वा युद्धे, पानं स्याद् वीरपाणकम्' इति हैम्याम् । पानस्य भावकरणे ।२।३।६९|| इति णत्वम् । 'संजज्ञे' जातम् । दनः मङ्गलत्वात् ॥ २१ ॥
श्रीगौतमं पुरोधाय, श्रीवीराग्रे नृपानिव । तटे कृत्वा कषायांश्च, जयश्रीरुपयम्यते ॥ २२ ॥
'श्रीवीराग्रे' श्रीवीरस्य प्रभोः अग्रे । श्रीगौतमं पुरोधाय अग्रे कृत्वा पुरोहितं कृत्वा च । 'नृपानिव कषायान्' शत्रुभूपानिव क्रोधादीन् । 'तटे कृत्वा' अध: कृत्वा । 'जयश्री:' विजयलक्ष्मीः । 'उपयम्यते' परिणीयते ॥ २२ ॥
प्रमोदादभ्यधात् धन्यः,शालिः क्वापि न खण्ड्यते ।सत्त्वसार! त्वया सत्या,लौकिकी सा कृता श्रुतिः।।२३ ॥
82828282828282828282828282828282888
॥३०४॥
Page #393
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
SASApsa 8282828282828282828282828282
धन्य:-मुनिः । प्रमोदात् अभ्यधात्-उवाच । 'सत्त्वसार' हे सत्त्वनिष्ठ शालिमुने । त्वया 'शालिः (धान्यं) क्वापि न खण्ड्यते-न दल्यते' इत्येवंविधा 'लौकिकी' लोके प्रचलिता । 'श्रुतिः' वार्ता । सत्या कृता ॥ २३ ॥
प्राग्मानस्य न केनापि, संयमस्य परीषहैः । नोपसर्गश्च भावारिप्रहारैस्ते न खण्डना ॥ २४ ॥
शालिः कथं न खण्ड्यते ? इति दर्शयन्नाह-'प्राग्' पूर्वं गृहावासे । 'मानस्य' गौरवस्य । न केनाऽपि खण्डना जाता । अधुना ते-तव संयमस्य । 'भावारिप्रहारैः' रागाद्यान्तरशत्रुघातैः परीषहै: उपसर्गः खण्डना न जाता ॥ २४ ॥
श्रृङ्गारोदारमन्दारमालाभिः किल खेलनात् । अभिमानः परिम्लानिमानशे मानसे न ते ॥ २५ ॥
'श्रृङ्गारोदारमन्दारमालाभिः' श्रृङ्गाराय उदारमन्दारमालाभिः उत्तमकल्पद्रुस्रग्भिः । किल: निश्चयार्थः । 'खेलनात्' कीडनात् । 'ते' तव । 'मानसे' मनसि मानसरसि वा । 'अभिमानः' गौरवम् । 'परिम्लानिं' परित: ग्लानिम् । 'न आनशे' न प्राप्त: ॥ २५ ॥
स्वः श्रीस्त्वयाऽल्पकालीना, प्रविशन्ती गृहं मुहुः । निरस्ता स्वर्णनिर्माल्यव्याजतः शाश्वतश्रिये ॥ २६ ॥
'स्वर्णनिर्माल्यव्याजतः' सुवर्णनिर्माल्यस्य व्याजत:-मिषात् । 'गृहं' सौधम् । 'मुहुः' वारं वारम् । प्रविशन्ती । अल्पकालीना-आशाश्वता । स्वः श्रीः स्वर्गलक्ष्मीः । 'शाश्वतश्रिये' मुक्तिश्रीकृते । त्वया निरस्ता-दूरे कृता ॥ २६ ॥
तद् विलम्बः प्रलम्ब: किं, मर्मवेधी कलम्बवत् । त्वया पूर्वं न दानेऽपि, सूत्रिता दीर्घसूत्रिता ॥ २७ ॥ 'तत्' तस्मात् । 'कलम्बवत्' बाणवत् । 'मर्मवेधी' मर्मभेदी । 'प्रलम्बः' प्रकृष्टः लम्बः प्रलम्बः दीर्घः । विलम्बः ।
82828282828282828282828282828282888
॥३०५ ॥
Page #394
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
'किं' कथम् ? 'पूर्वं' सङ्गमभवे । त्वया । 'दानेऽपि' मुनये क्षीरदानेऽपि । 'दीर्घसूत्रिता' चिरक्रियता । 'न सूत्रिता' न विहिता ॥ २७ ॥
क्षमाधुर्यो समाधुर्यो, सम्प्रधार्य तदूर्जितम् । नन्तुं प्रयातौ श्रीवीरं, पुष्पदन्ताविवोदितौ ॥ २८ ॥
'तत् तस्मात् । 'ऊजितं' बलिष्ठं अनशनविषयकं सङ्कल्पम् । 'सम्प्रधार्य' अवधार्य। 'समाधयौं' मैत्रीमाधुर्यसहितौ। 'क्षमाधुर्यो' शमधुरीणौ । 'उदितो पुष्पदन्ताविव' उदितौ सूर्य-चन्द्रौ इव । शालि-धन्यौ श्रीवीरं नन्तुं प्रयातौ ॥ २८ ॥
व्यधत्तां श्रीमहावीरं, प्रणम्याराधनाविधिम् । शमिनी संयमोतुङ्गप्रासादाने ध्वजं किल ॥ २९ ॥
श्रीमहावीरं प्रणम्य । 'संयमोत्तुङ्गप्रासादाने' संयमा:-चारित्रं तदेव उत्तुङ्गः-उच्च: प्रासादः तस्याग्रे । 'ध्वजं' पताकातुल्यम् । किल:-निश्चयार्थः । 'आराधनाविधि' अन्तिमाराधनाविधिम् । 'शमिनौ' शमवन्तौ मुनी । तौ व्यधत्तांकुर्वतः स्म ॥ २९ ॥
मोहध्वंसिशुभध्यानयोधस्कन्धाविवाथ तौ । सुवर्णपुष्पैः श्रीवीरः, स्वयं स्वामी व्यभूषयत् ॥ ३० ॥
स्वयं श्रीवीर: स्वामी । 'मोहध्वंसिशुभध्यानयोधस्कन्धाविव' मोहनाशककुशलध्याने मुख्यवीरौ इव । 'तौ' इदं कर्मपदम् । 'सुवर्णपुष्पैः' शोभनाः वर्णाः अक्षराणि यत्र तत् सुवर्णं-प्रशंसनं तद्रूपैः पुष्पैः । युद्ध पक्षे-कनककुसुमैः । 'व्यभूषयत्' विभूषितवान् । यथा युद्धात् प्राग् वीराः स्वर्णपुष्पैः अभिनन्द्यन्ते तथा श्रीवीरेण शालिधन्यौ प्रशंसात्मकवचनैः उपबृंहितौ अभिनन्दितौ इत्यर्थः ॥ ३० ॥
वत्सौ स्वस्थौ युवां धन्यौ, कृतपुण्यौ सलक्षणौ । सुलब्धं युवयोर्जन्म, साधु संयमजीवितम् ॥ ३१ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३०६॥
Page #395
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
कथं तदित्याह-वत्सौ ! युवा स्वस्थौ-आत्मस्थौ । धन्यौ कृतपुण्यौ । सलक्षणौ-सुलक्षणैः सहितौ स्थ: इति शेषः । युवयोः जन्म सुलब्धं-सफलम् । संयमजीवितं साधु-श्रेष्ठम् । अस्तीति शेषः ॥ ३१ ॥
पराक्रमं धनुः कृत्वा, विनियोज्याशुगं मनः । लक्ष्यध्यानावधानेन, राधावेधो विधीयताम् ॥ ३२ ॥
पराक्रमं धनुः कृत्वा तत्र आशुगं-आशु-क्षिप्रं गच्छति इत्येवंशीलं बाणं तद्पं मनः । 'विनियोज्य' निवेश्य । 'लक्ष्यध्यानावधानेन' लक्ष्यवेधध्याने अवधानेन । 'राधावेधः' राधा-सप्तचक्रोपरि भ्रमन्ती पुत्तलिका तस्याः वेधः तत्तुल्या कठिना साधना । 'विधीयतां' क्रियताम् ॥ ३२ ॥
तमेवं श्रीजिनादेशं, नेत्रपट्टमिवोज्ज्वलम् । शिरस्याधाय समितिदीक्षां शिक्षामपि क्षणात् ॥ ३३ ॥ श्रीगौतमं पुरस्कृत्य, विशुद्धाध्यवसायवत् । मैत्रीभावमिवोत्तुङ्ग, वैभारगिरिमीयतुः ॥ ३४ ॥
एवं नेत्रपट्टमिव-बहुमूल्यवस्त्रमिव । उज्जवलं तं श्रीजिनादेशम् । 'समितिदीक्षां' समितिगुप्तिव्रतम् । युद्ध पक्षेसनामव्रतम् । 'शिक्षामपि' अनशनयोग्यहितशिक्षामपि । 'क्षणात्' तूर्णम् । 'शिरसि मस्तके । 'आधाय' कृत्वा ॥ ३३ ॥ 'विशुद्धाध्यवसायवत्' पवित्रमन:-परिणाममिव । श्रीगौतमं पुरस्कृत्य । मैत्रीभावमिव उत्तुङ्गं वैभारगिरि ईयतुःगतौ ॥ ३४॥
शनैः शनैः समारुह्याधित्यकां मुदितामिव । माध्यस्थ्यमिव सौस्थ्याय, प्रत्युपेक्ष्य शिलातलम् ॥ ३५ ॥ स्मृतपञ्चनमस्कारकृतपञ्चाङ्गिरक्षणौ । क्षमयित्वा समग्रं च, जन्तुजातं कुटुम्बवत् ॥ ३६ ॥
ARRARAUAYA8A82828282828282888
॥३०७॥
Page #396
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
आहारांश्चतुरो हित्वा, कषायानिव सर्वथा । आशंसायाः प्रयोगांश्च, चतुर्गतिगमानिव ॥ ३७ ॥ पादपोपगमं नामानशनं प्रतिपद्य तौ । निष्पकम्पौ बहिश्चान्तर्गिरिवत्तस्थतुः स्थिरौ ॥ ३८ ॥ (कलापकम्)
'शनैः शनैः' मन्दं मन्दम् । 'मुदितामिव' प्रमोदभावनामिव । 'अधित्यकां' गिरेः उपरितनभूमिम् । समारुह्य । 'सौस्थ्याय' हृदये सुस्थताकृते । 'माध्यस्थ्यमिव' उपेक्षाभावनामिव । 'प्रत्युपेक्ष्य' दृष्टिप्रतिलेखनं कृत्वा ॥ ३५ ॥ 'स्मृतपञ्चनमस्कारकृतपञ्चाङ्गिरक्षणौ' स्मृतैः पञ्चनमस्कारमन्त्रैः कृतं पञ्चाङ्गिरक्षणं याभ्यां तौ । पादौ हस्तौ शिरश्च इति पञ्चङ्गानां समाहारः पञ्चाङ्गि । 'कुटुम्बवत्' स्वजनवत् । समग्रं जन्तुजातं-प्राणिसमूहम् । क्षमयित्वा ।। ३६ ॥ कषायानिव चतुर:-चतुविधान् । 'आहारान्' अशन-पान-खादिम-स्वादिमलक्षणान् । 'सर्वथा' मनोवच:कायैः सर्वप्रकारेण । 'हित्वा' त्यक्त्वा । 'चतुर्गतिगमानिव' चतुर्गतिं गमयन्ति चतुर्गतिगमाः तानिव । 'आशंसाया: प्रयोगान्' इहलोक-परलोककामभोग-मरणाशंसारूपान् चतुरः, जीवितप्रयोगाऽऽशंसायाः अत्रैव समाविष्टत्वात् इह चत्वारः प्रयोगा: ज्ञेयाः । चः समुच्चये । हित्वा ॥ ३७ ॥ 'पादपोपगम नाम अनशनं' यत्र पादपवत्-वृक्षवत् स्थिरीभूयते तत् पादपोपगमं अनशनं कथ्यते । 'प्रतिपद्य' स्वीकृत्य । 'बहिः अन्तश्च' शरीरे मनसि च । 'निष्प्रकम्पौ' कम्परहितौ । गिरिवत् स्थिरौ तस्थतुः-तिष्ठतः स्म ॥ ३८॥
श्री गौतममुनीन्द्रोऽपि, मोहव्याधिचिकित्सकौ । तौ सत्याविव नासत्यौ, मुनिसिंहावुपावृहत् ॥ ३९ ॥
श्रीगौतममुनीन्द्रोऽपि । 'नासत्यौ इव' अश्वनीकुमारौ स्वर्गवैद्यौ इव । 'सत्यौ' तथ्यौ । 'मोहव्याधिचिकित्सकौ' मोहरोगप्रतिकारको 'तौ मुनिसिंहौ' यतिश्रेष्ठौ । 'उपावृहत्' उपवृहितवान्-प्रशंसितवानित्यर्थः ॥ ३९ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३०८ ॥
Page #397
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
TRERERE
भगवतः पार्श्वे गच्छन्ती भद्रा
इतो भद्रा निजावासे, हर्षोत्कर्षवशंवदा । किङ्करैः कारयामास सुतागमनमङ्गलान् ॥ ४० ॥ इतः निजावासे - स्वप्रासादे। 'हर्षोत्कर्षवशंवदा' प्रमोदप्रकर्षाधीना। भद्रा किङ्करैः सेवकैः। सुतागमनमङ्गलान् । 'कारयामास' कारयति स्म ।। ४० ।।
अजिरे रेजिरे तत्र, तोरणानां परम्पराः । अमन्दानन्दमाकन्दे, वेल्लन्तः पल्लवा इव ॥ ४१ ॥
तत्र अजिरे - अङ्गणे । 'अमन्दानन्दमाकन्दे' 'अमन्दानन्दः प्रकृष्टः प्रमोदः सः एव माकन्दः- चूतः तत्र । 'वेल्लन्तः ' चलन्त: । 'पल्लवा इव' किसलयानि इव । तोरणानां परम्पराः - श्रेणयः । 'रेजिरे' राजन्ते स्म ॥ ४१ ॥
कौसुम्भं शुशुभे वासः, सुतरामधितोरणम् । श्रीशालिभद्राभिमुख-भक्तिरागसमप्रभम् ॥ ४२ ॥
'अधितोरणं' तोरणे । 'कौसुम्भं वासः' काषायं वस्त्रम् । 'सुतरां शुशुभे' अत्यन्तं शोभते स्म । कथम्भूतं तत् ? 'श्रीशालिभद्राभिमुखभक्तिरागसमप्रभं' श्रीशालिभद्रस्य अभिमुखं सम्मुखं भक्त्याः रागेण समा रक्ता प्रभा यस्य तत् ॥ ४२ ॥
हसन्तीव मुहुर्मुक्तास्वस्तिकस्तबका मही । धन्यशालिपदस्पृष्टा, तद्वीक्षावञ्चिताः प्रियाः ॥ ४३ ॥
'धन्यशालिपदस्पृष्टा' धन्यशालिपदैः स्पृष्टा । 'मुक्तास्वस्तिकस्तबका' मौक्तिक स्वस्तिकानां स्तबका; यस्यां सा । 'मही' पृथ्वी । 'तद्वीक्षावञ्चिताः' शालिदर्शन वञ्चिता: । 'प्रियाः ' कान्ता: । 'मुहुः' अनिशं 'हसन्तीव ' उपहासं
328
सप्तमः
प्रक्रमः
॥ ३०९ ॥
Page #398
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
कुर्वती इव । मौक्तिक-शुभ्रकिरणव्याजात् हसन्तीव पृथ्वी शालिपत्नी: कथयति रे मुग्धाः ! अहं धन्यशालिपदैः स्पृष्टा, युष्माभिस्तु दर्शनमपि न प्राप्तमित्यर्थः ॥ ४३ ।।
अथ भद्रास्नुषाः क्षामाः, प्रियस्यैवानुकारतः । वसाना वाससी श्वेते, श्रीशालेरिव कीर्तयः ॥ ४४ ॥ प्रेमक्षीरनिधेर्वेलाः, श्रीचन्दनविलेपनैः । लताः कृतयुगस्येवामुक्तमुक्ताफलव्रजैः ॥ ४५ ॥ नीरङ्गीच्छन्नवदनाः, सदनाद् वन्दनाकृते । निश्चलभक्तयश्चेलुः, श्वश्रूमनु जिनं प्रति ॥ ४६ ॥ (विशेषकम् )
अथ भद्रास्नुषा:-भद्रापुत्रवध्वः । 'प्रियस्यैवानुकारतः' प्रियस्य शालेः एव अनुकारत:-सादृश्यात् । 'क्षामा:' कृशाः। श्रीशाले: कीर्तयः इव श्वेते वाससी-वस्त्रे वसाना-परिदधाना ।। ४४ ॥ श्रीचन्दन-विलेपनैः प्रेमक्षीरनिधेः-स्नेहदुग्धाब्धेः । 'वेलाः' तरङ्ग-स्वरूपाः । 'आमुक्तमुक्ताफलव्रजैः' परिहितमौक्तिक-मालासमूहैः । 'कृतयुगस्य लताः इव' सत्ययुगस्य चतुर्थारकस्य लता:-वल्लय: इव ॥ ४५ ॥ 'नीरङ्गीछन्नवदनाः' नीरङ्गी-कौसुम्भवसनं तेन छन्नं वदनं-मुखं यासां ताः । 'निश्चलभक्तयः' निश्चला-स्थिरा भक्ति: यासां ताः । 'वन्दनाकृते' वन्दनार्थम् । 'सदनात्' गृहात् । 'श्वश्रूमनु' भद्राश्वश्रुः पश्चात् । जिनं प्रति चेलुः-चलन्ति स्म ॥ ४६ ॥
ततोऽभयकुमारेण, समं श्रेणिकभूपतिः । श्रीवीरस्य नमस्याय, तत्रागाद् भद्रया सह ॥ ४७ ॥
ततः अभयकुमारेण-मन्त्रिणा समं-सह श्रेणिक-भूपतिः श्रीवीरस्य नमस्यायै-वन्दनाय भद्रया सह तत्र-समवसरणे आगात्-आयातः ॥ ४७ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३१०॥
Page #399
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
स्वामिनं विधिवन्नत्वा, भद्रा साधुसभामभि । वेलां प्रतीव कमठी, दृशं प्रीतिमती ददौ ॥ ४८ ॥
स्वामिनं-महावीरं विधिवत्-विधिपूर्वकं नत्वा । 'वेलां' समुद्रजलवृद्धि प्रति कमठीव-कच्छपी इव । भद्रा । 'साधुसभामभि' मुनिपर्षदं प्रति । 'प्रीतिमती दृशं' प्रेममयीं दृष्टिम् । 'ददौ' अर्पितवती । साधुसभा विलोकिता इत्यर्थः ॥ ४८ ॥
पुरं स्वस्वजनेनेव, सुभिक्षं स्वधनेन वा । सूनुना शून्यमालोक्य, सदः सा खेदमासदत् ॥ ४९ ॥
'स्व-स्वजनेन' निजस्वजनेन । 'शून्य' रहितम् । 'पुरमिव' नगरमिव । 'स्वधनेन' स्वकीयेन द्रव्येण शून्यं सुभिक्षमिव-सुकालमिव । 'सूनुना' पुत्रेण शालिमुनिना शून्यं सदः-सभाम् । 'आलोक्य' दृष्ट्वा । 'सा' भद्रा । खेदंग्लानिम् । 'आसदत्' प्राप्ता ॥ ४९ ॥
साभिशङ्कमनाः सार्थ-वाही नाथं व्यजिज्ञपत् । क्व तौ नाथ ! सुचारित्रौ, धन्यशालिमहामुनी ॥ ५० ॥
'साभिशङ्कमनाः' अभिशङ्कया सहितं मनः यस्याः सा सार्थवाही भद्रा नाथं व्यजिज्ञपत्-नाथ-हे स्वामिन् ! तौ सुचारित्रौ-सुसंयमौ धन्यशालिमहामुनी व वर्तेते ? ॥ ५० ॥
साधु माधुकरी वृत्ति, चरन्तौ चारुचर्यया । मद्गेहे हेतुना केन, नायातौ ममतोज्झितौ ॥ ५१ ॥
'चारुचर्यया' सुन्दरगत्या । 'साधु' सम्यक्तया । 'माधुकरी वृत्ति' भ्रामरी भोजनवृत्तिम् । 'चरन्तौ' पालयन्तौ । 'ममतोज्झितौ' - ममताया: उज्झितौ-रहितौ । 'मद्गेहे' मम गृहे । केन हेतुना न आयातौ ? ॥ ५१ ॥
जगौ जगद्गुरुर्भद्रे ! स्वहितावहितौ हि तौ । मया वचनविज्ञानात्, प्रहितौ तव वेश्मनि ॥ ५२ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३११॥
Page #400
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
'जगद्गुरुः' विश्वनाथ: वीरः । 'जगौ' उवाच । भद्रे ! 'स्वहितावहितौ' स्वहिते निजकल्याणे अवहितौ-जागृतौ । हिः निश्चये । 'तौ' शालिधन्यौ । 'वचनविज्ञानात्' अद्य माता तव पारण-कारणं भविष्यति' इति वचोविज्ञानात् । मया तव वेश्मनि गेहे । 'प्रहितौ' प्रेषितौ ॥ ५२ ॥
न निध्यातवती पुत्रं, ध्यायन्त्यपि तदागमम् । सुखेच्छुरिव सौख्यस्य, मूलं धर्ममिव स्वकम् ॥ ५३॥
'तदागर्म' पुत्रागमनम् । 'ध्यायन्ती अपि' स्मरन्ती अपि । त्वम् । पुत्रं न निध्यातवती-न दृष्टवती । क इव ? सुखेच्छु: सौरव्यस्य मूलं-कारणं स्वकं धर्ममिव न पश्यति ॥ ५३ ॥
युष्मदुत्तरमप्राप्य, वलितौ प्राग्भवाम्बया । धन्यया दत्तधना तौ, मासक्षपणपारणम् ॥ ५४ ॥ विधाय सह धन्येन, सुज्ञानौ मदनुज्ञया । इदानीमेव वैभारे, पादपोपगमं श्रितौ ॥ ५५ ॥
युष्मदुत्तरं अप्राप्य वलितौ-प्रत्यागतौ । 'प्राग्भवाम्बया' पूर्वभवस्य मात्रा धन्यया दत्तदध्ना दत्तेन दध्ना तौ मासक्षपणपारणम् ॥ ५४ ॥ 'विधाय' कृत्वा । 'धन्येन' मुनिना सह । 'मदनुज्ञया' मम अनुमत्या । 'सुज्ञानौ' शोभनश्रुतौ। इदानीमेव वैभारे पर्वते पादपोपगम-अनशनं श्रितौ-सेवेते स्म ॥ ५५ ॥
जगज्जीवातुभिस्तैस्तु, जिनेन्दोर्वचनामृतैः । पद्मिन्यस्ता: परिम्लाना, बभूवुरिति साम्प्रतम् ॥ ५६ ॥
'जिनेन्दोः' जिनचन्द्रस्य । 'जगज्जीवातभिः' जगतां जीवातुभि:-जीवनौषधैः । वचनामृतैः । 'पद्मिन्यः' सूर्यविकासिनीकमलिन्य: पद्मिनीस्त्रियः । 'ता:' शालिप्रिया: । 'परिम्लाना' परितः म्लानाः । 'बभूवुः' जाता: । इति 'साम्प्रतं' योग्यम् । भवत्येव म्लाना चन्द्रोदये किल पद्मिनी ॥ ५६ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३१२॥
Page #401
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
ERERERE
हंसी वीतंसवश्येव, झषी वा जालकीलिता । हरिणी बाणभिन्नेव, नितान्तं भ्रान्तमानसा ॥ ५७ ॥ निःश्वसन्ती स्खलन्ती च निपतन्ती पदे पदे । रुदती रोदयन्ती च भद्रा तं देशमासदत् ॥ ५८ ॥
'वीतंसवश्या' वीतंसे-पक्षिबन्धने वश्या आधीना । 'हंसीव' मराली इव । 'जालकीलिता झषी वा' जालेन कीलिता - बद्धा झषी मत्स्यी इव । 'बाणभिन्ना' शरविद्धा । 'हरिणी इव' मृगी इव । 'नितान्तं' अत्यन्तम् । 'भ्रान्तमानसा' भ्रान्तं मानसं यस्याः सा ॥ ५७ ॥ निःश्वसन्ती' दीर्घान् निःश्वासान् मुञ्चती । 'पदे पदे' प्रतिपदम् । 'स्खलन्ती' स्खलनं प्राप्नुवती । स्वयं रुदती अन्यानपि रोदयन्ती भद्रा तं देशं वैभारगिरिं यत्र शालिधन्यौ अनशनं प्रतिपन्नौ स्तः । 'आसदत् '
प्राप्ता ।। ५८ ।।
विस्मितः श्रेणिकोऽप्याशु, तत्रागान्मन्त्रिणा समम् । वीराधिवीरौ श्रीवीरस्वामिशिष्यौ विलोकितुम् ॥ ५९ ॥ विस्मितः श्रेणिकः अपि । 'आशु' क्षिप्रम् । 'मन्त्रिणा' अभयकुमारेण । 'समं' सह। 'वीराधिवीरौ वीरेभ्योऽपि वीरौ - शूरौ । ' श्रीवीरस्वामिशिष्यौ' शालिधन्यौ । 'विलोकितुं' द्रष्टुम् । 'तत्र' वैभारे। आगात् ॥ ५९ ॥ भद्रायाः विलपनम् -
शिलातले शयानौ सा, तौ वज्रघटिताविव । उत्कीर्णाविव निर्वर्ण्य, मुमूर्च्छ सपरिच्छदा ।। ६० ।। शिलातले शयानौ - कायोत्सर्गमुद्रया सुप्तौ । 'वज्रघटितौ इव' वज्रनिर्मितौ इव । 'उत्कीर्णौ इव' टङ्केन उल्लिखितौ इव । 'निर्वर्ण्य' विलोक्य । 'सपरिच्छदा' सपरिवारा 'सा' भद्रा । 'मुमूर्च्छ' मूच्छ प्राप्ता ।। ६० ।।
पुनर्गिरिसमीरेण, सचैतन्या शुचाकुला । विरोक्य वदनं शाले-विललाप मुहुर्मुहुः ॥ ६१ ॥
328
सप्तमः
प्रक्रमः
॥ ३१३ ॥
Page #402
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'गिरिसमीरेण' वैभारगिरिवायुना । 'पुनः' भूयः । 'सचैतन्या' जागृता । 'शुचा' शोकेन । 'आकुला' विह्वला। शाले: वदनं विलोक्य मुहुः महुः विललाप विलपति स्म ॥ ६१ ।।
हा वत्स ! वत्स ! हा स्वच्छ ! हा पुत्र ! सुपवित्र हा ! । हा वीर ! धीर गम्भीर ! साधुकोटीरहीर ! हा ॥ ६२ ॥ स्पष्टार्थः । साधुकोटीरहीर-मुनिमौलिरत्न ! ॥ ६२ ॥ हा निर्मम ! हहाऽनीह!, हा नीरजनिरञ्जन ! हा काम्य ! साम्य ! हा सौम्य ! हहा तात्त्विक-सात्त्विक ॥६३ ॥
स्पष्टार्थः । अनीह-नि:स्पृह । 'नीरजनिरञ्जन' नीरजं-कमलं तद्वत् निरञ्जन ! । 'काम्य' स्पृहणीय ! । 'साम्य' समतामय ! ॥ ६३ ॥
निये म्रिये तवास्यस्य, न्युञ्छनं तव नेत्रयोः । बलि: क्रिये च ते यामि, निर्ममत्वेऽवतारणम् ॥ ६४॥
स्पष्टार्थः । आस्यस्य-मुखस्य । 'न्युच्छनं' प्रोञ्छनम् । 'लुछणुं' इति भाषायाम् । अवतारणं 'ओवारणु' इति भाषायाम् ॥ ६४॥
द्वात्रिंशत्तूलिकासुप्त ! तात ! तप्तशिलातले । लीनोऽपि न विलीनोऽसि, सुकुमार कुमार ! किम् ।। ६५ ॥
'द्वात्रिंशत्तूलिकासुप्त' द्वात्रिंशत्तूलिकासु (तळाइ इति भाषायाम्) सुप्त हे तात-प्रियनन्दन ! 'तातोऽभीष्ट पुत्रे स्यात्' इति वचनात् । 'तप्तशिलातले' तप्ते शिलातले । 'लीनोऽपि' स्थितोऽपि । 'सुकुमार' हे कोमल ! । किं न विलीनोऽसिकथं न द्रुतोऽसि ॥ ६५ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३१४॥
Page #403
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
आ: ज्ञातं हेतुरत्रायं, मया जातोऽसि भद्रया । दम्भोलिश्चुलुकं लेभे, समुत्थाय यदग्रतः ॥ ६६ ॥
'आ: ज्ञातं' हुं... ज्ञातम् । अत्र अयं हेतुः । त्वं मया भद्रया जातोऽसि । 'यदग्रतः' ममाग्रे । 'दम्भोलिः' वज्रम् । 'समुत्थाय' आगत्य । 'चुलुकं' गण्डुषम् । 'लेभे' लभते स्म । वज्रादपि कठोरहृदयाहमिति भावः ॥ ६६ ॥
पूर्वमेवैकवत्साऽहं, विधिना वत्स ! निर्मिता । निजाङ्गज-सदाऽनिष्ट शङ्कापङ्काकुला भृशम् ॥ ६७ ॥
वत्स ! पूर्वमेव विधिना-ब्रह्मणा अहं एकवत्सा निर्मिता । कथम्भूता अहम् ? 'भृशं' अत्यर्थम् । 'निजाङ्गजसदानिष्टशङ्कापङ्काकुला' निजाङ्गजे-स्वपुत्रे सदानिष्टशङ्कापङ्कः-नित्यमप्रियशङ्काकर्दमैः आकुलाव्याकुला || ६७ ॥
त्वादृशस्तनयो यस्यास्तीव्र स्वीकुरुते व्रतम् । साऽपि जीवत्यहो ! माता, स्त्रीणां धिग् जीवितं दृढम् ॥ ६८॥ स्पष्टार्थः । कुन्ती देवी परं धन्या, सुतैः सह ययौ वनम् । कौशल्येव सशल्याऽहं, पतिपुत्रनिराकृता ॥ ६९ ॥ स्पष्टार्थः । कुन्ती पाण्डवमाता । कौशल्या श्रीराममाता । पतिपुत्रनिराकृता पतिपुत्रैः रहिता ॥ ६९ ॥ कथं न कठिना भद्रा, यस्याः पश्य निरन्तरम् । सकर्णा भल्लयः साराः, स्नुषाः खाट्कुर्वते हृदि ॥ ७० ॥
स्पष्टं पूर्वार्धम् । 'पश्य' विलोकय । 'यस्याः' मम । 'हृदि' अन्तःकरणे । 'सकर्णाः' चतुराः । भल्लिपक्षे कर्णसहिताः । (कर्ण-'कानो' इति भाषायाम्) 'साराः' प्रधानाः । पक्षे-आरसहिताः । आरं लोहविशेष: तेन सहिताः । 'भल्लयः' कुन्ताः ।
828282828282828282828282828282828282
॥३१५॥
Page #404
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'स्नुषाः' पुत्रवध्वः । 'खाट्कुर्वते' खाट् इति शब्दं कुर्वते । 'खटके छे' इति भाषायाम् । भल्लितुल्याभिः पुत्रवधूभिः भिद्यमानाऽपि अहं न भेदं प्राप्नोमि तस्मात् कठिनाऽहमिति भावः ॥ ७० ॥
सत्यं त्याज्यसुखा भद्रा, पुण्यकर्मनिराकृता । त्वद्दानवञ्चिताया मे, प्रान्तेऽपि न परं जयः ॥ ७१ ॥
'सत्यं' उचितम् । 'पुण्यकर्मनिराकृता' पुण्यकर्मभिः दानादिकैः सुकृतैः निराकृता रहिता । विष्टिपक्षे पुण्यकर्माणि पवित्रकार्याणि तैः निराकृता । ज्योति:शास्त्रानुसारेण भद्रायां पवित्रकार्याणि न क्रियन्ते । 'भद्रा' शालिमाता । पक्षेज्योति:शास्त्रप्रसिद्धा भद्रा । 'त्याज्यसुखा' त्याज्यं-त्यागयोग्यं सुखं यस्याः सा अस्ति । 'परं' परन्तु 'प्रान्तेऽपि' चरमेऽपि। 'त्वद्दानवञ्चितायाः' हे शाले ! त्वद्दानवञ्चितायाः । 'मे' मम । जयः न अभवत् । 'विष्टिपुच्छे ध्रुवं जयः' इति ज्योतिःशास्त्रवचनात् 'भद्रा' प्रान्ते विजयदायिनी भवति, किन्तु अहं प्रान्तेऽपि सुपात्रदानेन न विजयिनी अभवम् । अहो मे अधन्यता ! इति भद्राविलापः ॥ ७१ ।।
भ्रान्ताऽस्मि धूर्तिता वाऽस्मि, धिर धिग् धत्तूरिताऽपि वा । मुषिताऽस्मि हहा वत्स ! हा निष्फलमनोरथा ॥७२ ॥ स्पष्टार्थः । धत्तूरिता-पीतधत्तूरा ॥ ७२ ॥ मया कामगवी गेहा-गता दण्डेन ताडिता । दत्वा कपाटौ व्यासेधि, पूर्णकुम्भकर: करी ॥ ७३ ॥
स्पष्टार्थः । कामगवी-कामधेनु: । 'पूर्णकुम्भकरः' पूर्णकुम्भः करे-शुण्डायां यस्य सः । करी-हस्ती । 'व्यासेधि' निषिद्धः ॥ ७३ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३१६॥
Page #405
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सूनुर्महामुनिर्मासोपवासी स्वयमागतः । प्रत्यलाभि मया यन्न, यावज्जीवमियं व्यथा ।। ७४ ॥
मासोपवासी स्वयं आगतः सूनः-पुत्रः महामुनिः मया यत् न प्रत्यलाभि न प्रतिलभ्यते स्म । इयं व्यथा| पीड यावज्जीवं भविष्यति ॥ ७४ ॥
हताऽहं हन्त दग्धाऽहं, स्वाङ्गजं यद् गृहाङ्गणे । नाजीगणं गणनया, भिक्षुकस्याऽपि निर्गुणा ॥ ७५ ॥
हन्तः खेदे । अहं हताऽस्मि । अहं दग्धाऽस्मि । यद् गृहाङ्गणे स्वाङ्गजं निजपुत्रं भिक्षुकस्यापि गणनया निर्गुणा अं न अजीगणं - न गणितवती ॥ ७५ ॥
त्वदागमोत्सवव्यग्रा, त्वां नाज्ञासिषमागतम् । विवाहव्याकुलेवाह, व्यस्माष पाणिपीडनम् ॥ ७६ ॥
'त्वदागमोत्सवव्यग्रा' तव आगमनोत्सवव्याकुला अहम् । आगतं त्वां न अज्ञासिषं-न ज्ञातवती । विवाहव्याकुला युवती पाणिपीडन-हस्तमेलनमिव । अहं व्यस्मार्ष विस्मृतवती ॥ ७६ ॥
नैवोत्तरमपि प्रादां, तदा तद् वत्स ! साम्प्रतम् । उत्तरं तव नास्त्येव, यज्जात ! जगतीतले ॥ ७७ ॥
तदा उत्तरमपि अहं न प्रादां-न दत्तवती । हे वत्स ! तत् साम्प्रतं युक्तमस्ति । यत् यस्मात् जात हे पुत्र ! जगतीतले भूतले तव उत्तरं अतिशायि किञ्चित् वस्तुजातं नास्ति एव ॥ ७७ ॥
कुविजातं भवेत्प्रायः कुमाता नैतदप्यसत् । निर्ममोऽप्यागतः सद्म, मयाऽदर्शि न पापया ॥ ७८ ॥
प्राय: कुविजातं-कुपुत्रं प्रति माता कुमाता न भवति, परन्तु एतदपि असत्-असत्यं जातम् । यत् सद्म-गृहं आगतः निर्ममोऽपि पुत्रः पापया मया न अदर्शि-न दृष्टः ।। ७८ ॥
82828282828282828282828282828282888
॥३१७॥
Page #406
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
पूर्वं त्वदीयतातस्य, वियोगेन तवाप्यथ । पश्चात्तापैस्तवाभक्ते-स्तापितं वह्निभिस्त्रिधा ॥ ७९ ॥ हतं घनै जनावाक्यैः, स्फुटितं हृदयं न यत् । त्वदम्बाया निरालम्ब, त्रिपरीक्षितवज्रति ॥ ८० ॥
पूर्वं त्वदीयतातस्य गोभद्रस्य वियोगेन अथ तवाऽपि वियोगेन, तव अभक्तेः अदानात् पश्चात्तापैः-इति त्रिधा वह्निभिः तापितम् । जनावाक्यैः जनानां अवाक्यैः दुष्टवाक्यैः । अत्र नञ् दुष्टार्थे । यथा-लज्जा चत्ता सीलं च खंडिअं, अजसघोसणा दिन्ना । जस्स कए पिअसही ! सो जणो 'अजणो' जाओ । घन:-मुद्गरैः हतं त्वदम्बायाः तव मातुः निरालम्बं निराधारं यत् हृदयं न स्फुटितं तत् त्रिपरीक्षितवज्रति-त्रिवारं परीक्षित वज्र तद्वत् आचरति तत्समं कठिनमित्यर्थः ॥ ७९ ॥ ८ ॥
वत्स ! मातुः कलत्राणां, परीक्षा वीक्षिता त्वया । धर्मस्येव तु धन्यस्य, प्रीतिनिर्वाहसुन्दरा ॥ ८१ ॥
वत्स ! मातुः कलत्राणां प्रियाणां च परीक्षा त्वया । वीक्षिता-दृष्टा । 'तु' किन्तु धर्मस्य इव धन्यस्य मुनेः प्रीति: निर्वाहसुन्दरा निर्वाहेण पारगमनेन सुन्दरा अस्ति ॥ ८१ ॥
हास्येऽवश्यं सहायः स्यात्, प्रायः पुंसां स्वसुः पतिः । जातः सुकृतकृत्येषु, धन्यो धन्यतमस्तु ते ॥ ८२ ॥
प्रायः पुंसां-पुरुषाणां स्वसुःपतिः भगीनिपतिः हास्ये अवश्यं सहायः स्यात् तु-परन्तु ते तव धन्यतमः-प्रकृष्टपुण्यवान् धन्यः सुकृतकृत्येषु सहायो जातः ॥ ८२ ॥
जगतीमान्यसौजन्य !, तप:श्रीधन्य ! धन्य हे । सहकृत्वा त्वमेवासि, मम पुत्रस्य संयमम् ॥ ८३ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३१८॥
Page #407
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'जगतीमान्यसौजन्य' जगत्यां मान्यं सौजन्यं यस्य तत्सम्बोधने । 'तप:श्रीधन्य' तप:श्रिया धन्य सुकृतिन् ! । धन्य मुने ! त्वमेव मम पुत्रस्य संयम सहकृत्वा-सहकारी । सहराजभ्या ।५।१।१६७।। इति क्वनिप् प्रत्ययेन 'सहकृत्वन्' शब्दः । असि ॥ ८३ ॥
सुतादपि हि जामाता, प्रियः स्त्रीणां मया तु हा ! । न दानं न च संमानं, तुभ्यं नाप्युत्तरं ददे ।। ८४ ॥
सुतादपि स्त्रीणां हि जामाता प्रियः भवति । यदुक्तम्-इत्थीण ए त्रण वल्लहां, कलह-कज्जल-सिन्दूर । ए पुण अतिहि वल्लहा, दूध-जमाई-तूर ॥ तु-किन्तु मया हा ! तुभ्यं-गृहागताय न दानं न च संमानं नापि उत्तरं ददे दत्तम् ।। ८४ ॥
शालिभद्रस्वसा मन्ये, सुभद्रा न ममाङ्गजा । यया पक्षत्रयी रत्न-त्रयीव विमलीकृता ॥ ८५ ॥
'मन्ये' अहं चिन्तयामि । सुभद्रा शालिभद्रस्वसा, किन्तु न मम अङ्गजा-न मम पुत्री । यया रत्नत्रयीव-ज्ञानादित्रयीव पक्षत्रयी-मातुः पितुः पत्युश्च पक्षत्रयम् । विमलीकृता-धवलीकृता । ८५ ॥
आत्मानमित्युपालभ्य, सर्वपर्वसु वञ्चितम् । प्रशशंस भृशं शाले-मातरं पूर्वजन्मनः ॥ ८६ ॥
इति सर्वपर्वसु-दीक्षा-भिक्षादानादिसर्वप्रसङ्गेषु । 'वञ्चितं' विप्रतारितम् । आत्मानं उपालभ्य दोषपात्रीकृत्य । शाले: पूर्वजन्मनः मातरं धन्यां भृशं प्रशशंस-प्रशंसति स्म ॥ ८६ ॥
निर्वीराऽपि दरिद्राऽपि, चिरायुरपि सा वरम् । दुग्धधौतैः हृदो नेत्रैः, पुत्र ! त्वं लक्षितो यया ॥ ८७ ॥
सा धन्या निर्वीराऽपि-पतिपुत्र-रहिताऽपि । 'निर्वीरा निष्पतिसुता' इति हैम्याम् । दरिद्राऽपि चिरायुरपि वरं श्रेष्ठा । यया दुग्धधौतैः स्तनजातेन दुग्धेन धौतैः । 'हृदः' हृदयस्य अन्तःकरणस्य । नेत्रैः लक्षितः त्वं अभिज्ञातः ॥ ८७ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३१९॥
Page #408
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
अहं जीवन्मृता तात ! गृहकर्मणि कर्मठा । वत्सला न निजोत्सङ्ग-लालितेऽपि हहा त्वयि ॥ ८८ ॥
तात-हे वत्स ! अहं जीवन्मृता-जीवन्ती सती अपि मृता इव । गृहकर्मणि कर्मठा-परायणा अस्मि । हहा ! निजोत्सङ्गलालितेऽपि त्वयि-स्वीयाङ्के लालितेऽपि त्वयि न वत्सला अभवम् ॥ ८८ ॥
धन्या नान्यास्ति धन्याया, या जन्मान्तरनन्दनम् । ऋजुरज्ञा मुनि स्नेहात्, प्रस्नुता प्रत्यलाभयत् ॥ ८९ ॥
'धन्यायाः' मथितहारिकाया: । 'अन्या' परा । 'धन्या' पुण्यशालिनी नास्ति या जन्मान्तरनन्दनं पूर्वभवपुत्रं मुनि शालि ऋजुः-भद्रा अज्ञाना स्नेहात् प्रस्नुता-प्रसुता प्रत्यलाभयत्-प्रतिलम्भयति स्म ॥ ८९ ॥
अभद्राऽन्या न भद्राया, वित्ते लोकोत्तरे यया । पुत्रे सर्वोत्तमे पात्रे, नो ददे दानशम्बलम् ॥ ९० ॥
भद्रायाः मत्तः अन्या अभद्रा-अमङ्गला नास्ति, यया वित्ते-विख्याते लोकोत्तरे सर्वोत्तमे पात्रे पुत्रे दानशम्बलं नो ददे-न दत्तम् ॥ ९० ॥
साहाय्यादथवा यस्याः, पुत्र ! ते सम्पदः शुभाः । त्वयाऽपि हेलया तस्यै, पुण्यलाभः प्रकल्पितः ॥ ९१॥
अथवा हे पुत्र ! यस्या:-धन्याया: साहाय्यात् ते-तव शुभाः सम्पदः भविष्यन्ति, अत: त्वयाऽपि तस्यै हेलयालीलया पुण्यलाभः धर्मलाभ: प्रकल्पितः-प्रदत्तः ॥ ९१ ।।
प्रथमं पायसं सूनु-रन्यून भोजितस्तया । परलोकं प्रतिष्ठासोः, कृतं च दधिमङ्गलम् ॥ ९२ ॥
तया-धन्यया प्रथम-सङ्गमभवे अन्यूनं सम्पूर्ण पायसं-क्षीरं त्वं सूनुः भोजित: परलोकं प्रतिष्ठासो:-भवान्तरं प्रस्थातुमिच्छोः तव अधुना दधिमङ्गलं-दना मङ्गलं कृतम् ॥ ९२ ॥
ARRARAUAYA8A82828282828282888
॥३२०॥
Page #409
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
आदेशकारिणी तस्याः, केवलं प्रातिवेश्मिकी । अभिज्ञानेन केनाहं, प्रार्थये लाभमद्भुतम् ॥ ९३ ॥
तस्या:-धन्यायाः आदेशकारिणी केवलं प्रतिवेश्मिकी अहं केन अभिज्ञानेन चिह्न अद्भुतं लाभं-धर्मलाभं प्रार्थये वाञ्छे ? दधिदानेन धन्या धर्मलाभ प्राप्ता किन्तु अहं केन अभिज्ञानेन धर्मलाभं प्रार्थये ? मया न किमपि दध्यादिकं दत्तमिति भावः ॥ ९३ ॥
तथापि समतासिन्धो ! समसज्जनदुर्जन ! । वासीचन्दनकल्पस्त्व-मिति मामनुकम्पय ॥ ९४ ॥
तथापि समतासिन्धो समतारससमुद्र ! समसज्जनदुर्जन सज्जनदुर्जनेषु सम-समानचित्त ! हे मुने ! त्वं वासीचन्दनकल्पः वास्या छेदकेषु चन्दनेन च लेपकेषु कल्प:-तुल्यमनोवृत्तिः असि, इति मां अनुकम्पय-मयि दयां कुरु ॥ ९५ ॥
हीनाया दीननेत्राया, देहि प्रत्युत्तरं मम । निजाम्बिकां हहा वत्स ! सम्भावय दृशापि माम् ॥ ९५ ॥
दीननेत्रायाः हीनाया: मम प्रत्युत्तरं देहि । हहा ! वत्स ! निजाम्बिकां मां दृशाऽपि-नयनेनाऽपि सम्भावयविलोकय ॥ ९५ ॥
एवं विविधभङ्गीभिर्भद्रा प्ररुदिता सती । रोदसी रोदयामास, मृगपक्षिगणाकुलाम् ॥ ९६ ॥
एवं विविधभङ्गीभिः, विविधाभि: भङ्गीभिः प्रकारैः । 'प्ररुदिता' प्रकर्षेण रुदिता सती भद्रा । 'मृगपक्षिगणाकुलं' पशुपक्षिगणैः आकुलां-सङ्कीर्णाम् । 'रोदसी' द्यावापृथिव्यौ । 'रोदयामास' रोदयति स्म ॥ ९६ ॥
82828282828282828282828282828282888
॥३२१॥
Page #410
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
दयितानां परिदेवनम्शालेः शिलापरीरम्भारम्भकेलि विलोक्य ताः । दधिरे विधुरास्तस्य, दयिताः परिदेवनम् ॥ ९७ ॥
शाले: मुनेः शिलापरीम्भाऽऽरम्भकेलि-गिरिशिलाऽऽलिङ्गनोपक्रमक्रीडां विलोक्य विधुराः व्याकुला: ताः तस्य शाले. दयिता: शालिप्रियाः परिदेवनं-विलापं दधिरे-चक्रुः ॥ ९७ ॥
हा प्राणवल्लभ प्रौढपुण्यैरपि सुदुर्लभ ! । हा रूपविजितानङ्ग ! हहा जीवितजीवितम् ॥ ९८ ॥
हा प्राणवल्लभ ! प्रौढपुण्यैरपि-प्रकृष्ठपुण्यकर्मभिरपि सुदुर्लभ ! रूपविजितानङ्ग-रूपेण विजित: अनङ्गः काम: येन तत्सम्बोधने । हहा ! जीवितजीवितं-जीवितस्यापि जीवितम् ! ॥ ९८ ॥
गोभद्रस्य कुलेऽस्माकं, सुकृतस्त्वमवातरः । जीमूतवाहनस्येव, गेहे कल्पद्रुमोऽर्थिनाम् ॥ ९९ ॥
अस्माकं सुकृतैः पुण्यैः त्वं गोभद्रस्य कुले अवातर:-अवतीर्णवान् । क: इव ? अर्थिनां-याचकानां पुण्यैरिव । जीमूतवाहनस्य मेघवाहनस्य-इन्द्रस्य, इन्द्रो हि मेघानाविश्य वर्षतीति कविसमयः । 'गेहे' गृहे स्वर्गे । 'कल्पद्रुमः इव' सुरतरुरिव ॥ ९९ ॥
अन्यथा क्व वयं नाथ ! मर्त्यलोकैककीटिकाः । भोगभङ्गी क्व सा दिव्याऽस्माकं स्वप्नेऽपि दुर्लभा ॥१०॥
नाथ हे स्वामिन् ! अन्यथा मर्त्यलोकैककीटिका:-मर्त्यलोके एककीटिकारूपाः वयं क्व? अस्माकं स्वप्नेऽपि दुर्लभा सा भोगभङ्गी-दिव्यविलासविच्छित्तिः क्व ? ॥ १० ॥
ARRARAUAYA8A82828282828282888
॥३२२॥
Page #411
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
परं प्राणेश ! निःसत्त्वाः, किं बूमो विदुषिब्रुवाः । प्रेमहेमतुलाकाले, व्यञ्जिता गुञ्जया समाः ॥ १०१॥
परं-किन्तु प्राणेश ! विदुषिबुवाः आत्मानं विदुषर्षी ब्रुवन्ते इत्येवंशीला: मिथ्याविदुष्यः । निःसत्त्वाः-सत्त्वहीनाः वयं किं ब्रूमः ? यतः प्रेमहेमतुलाकाले-स्नेहसुवर्णतुलनासमये दीक्षाऽवसरे वयं गुञ्जया-कृष्णलया रक्तिकया समाःतुल्या: व्यञ्जिताः-प्रकटिताः ॥ १०१ ॥
अपि कल्याणरूपास्ते, नाथ ! सेवाच्युता वयम् । भवकूपं पतिष्यामस्त्वदलङ्कृतयो यथा ॥ १०२॥
नाथ ! ते-तव कल्याणरूपा:-मङ्गलरूपा:- । अलङ्कारपक्षे-सुवर्णरूपाः । सेवाच्युता:-सेवात: च्युताः-भ्रष्टाः । वयं भवकूपं-संसारान्धुम् । पक्षे-कूपम् । पतिष्यामः । यथा त्वदलङ्कृतयः-तव अलङ्काराः कूपे पतन्ति स्म तथा ॥ १०२॥
एकवृन्तादिवोत्खाताः, गोभद्रस्य वधूटिकाः । लोकोक्तिरिति सत्यैवा-स्माकं निःसत्त्वतागुणैः ॥ १०३ ॥
गोभद्रस्य वधूटिका:-पुत्रवध्वः एकवृन्तादिव-एकपुष्पबन्धनादिव उत्खाता:-उन्मूल्य आनीताः इति लोकोक्तिः अस्माकं निःसत्त्वतागुणैः सत्या एव अस्ति ॥ १०३ ।।
एवं संवित्तिसम्पन्ना, निःस्नेहा निस्त्रपागुणाः । इयन्त्यो हन्त निःसत्त्वाः , कुतो दैवेन सञ्चिताः ॥ १०४ ॥
एवं संवित्तिसम्पन्ना:-बुद्धियुताः निःस्ननेहाः स्नेहरहिताः निस्त्रपागुणा:-लज्जागुण रहिताः । इयन्त्यः निःसत्त्वाः दैवेन कुत: हन्त ! सञ्चिताः-एकत्रीकृता:? | १०४ ॥
828282828282828282828282828282828282
॥३२३॥
Page #412
--------------------------------------------------------------------------
________________
श्री शालिभद्र महाकाव्यम्
FRERERY
एषाऽपकीर्तिरस्माकमायुगान्तं विजृम्भिता । यत्प्रियः प्राङ्गणस्थोऽपि न दृशाऽपि हि पस्पृशे ।। १०५ ।।
अस्माकं एषा अपकीर्तिः आयुगान्तं युगान्तं यावत्, विजृम्भिता - प्रकाशिता, यत् प्राङ्गणस्थः अपि प्रियः दृशाऽपि - नयनेनाऽपि हि न पस्पृशे स्पृष्टः । विलोकितोऽपि न इत्यर्थः ॥ १०५ ॥
पुनरेवैष्यति प्रेयान्, प्रीत्याऽस्माभिः प्रणंस्यते । सोऽन्यसामान्यया हाऽस्मान् दृशा सम्भावयिष्यते ।। १०६ ।। एवमाशावशान्नाथ ! नीता द्वादशवत्सरी । अनेनानशनेनाशु ही ! विलीना मनोरथाः ॥ १०७ ॥
पुनः एव प्रेयान्पतिः एष्यति - आयास्यति । अस्माभिः प्रीत्या प्रणंस्यते - पलायिष्यते । सः पतिः अन्यसामान्ययाअन्येषु अपि सामान्यया साधारणया दृशा नयनेन अस्मान् सम्भावयिष्यते विलोकयिष्यति ॥ १०६ ॥ एवं आशावशात् नाथ ! अस्माभिः द्वादशवत्सरी- द्वादशाना वत्सराणां वर्षाणां समाहारः, नीता - गमिता । किन्तु अनेन अनशनेन, ही खेदे, आशु - क्षिप्रं मनोरथाः विलीनाः प्रणष्टाः ॥ १०७ ॥
प्राणनाथ ! प्रसादात्ते, प्रिया पृथ्वीपतेरपि । तदाऽस्मानभ्यनीनन्दत्, वणिक्कुलभवा अपि ।। १०८ ॥ प्राणनाथ ! ते तव प्रसादात् कृपातः, तदा रत्नकम्बलग्रहणसमये पृथ्वीपतेरपि श्रेणिकनृपस्याऽपि प्रिया - चेल्लणा, वणिक्कुलभवाः अपि-वणिक्कुले भवा: - जाताः अपि अस्मान् अभ्यनीनन्दत् - अभिनन्दितवती ॥ १०८ ॥
त्वत्करस्पर्शपुण्येन, दिव्याहारेण लालिताः । दिव्याङ्गगरागमालाभिः, स्वामिन् दुर्ललिता वयम् ॥ १०९ ॥ त्वत्करस्पर्शपुण्येन-त्वदीयहस्तस्पर्शेन पुण्येन पवित्रेण, दिव्याहारेण - दिव्येन आहारेण, लालिताः- पालिता
k32
सप्तमः
प्रक्रमः
॥ ३२४ ॥
Page #413
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
वयं स्वामिन् ! दिव्याङ्गरागमालाभिः-दिव्यैः अङ्गरागैः-विलेपनैः मालाभिश्च, दुर्ललिता: दु:-अतिशयेन ललितं यासां ताः ॥ १०९ ॥
देवीभूयमिव प्राप्ताः, किं तेनाविरता वयम् । अनलम्भूष्णवः कान्त ! तवानुमरणेऽपि हा ॥ ११० ॥
वयं देवीभूयमिव-देवीत्वमिव, प्राप्ताः किं तेन वयं अविरता:-अविरतिमत्यः ? देवा: खलु विरतिग्रहणे असमर्थाः । हा ! तव अनुमरणेऽपि मृत्योः पश्चादपि, कान्त-हे नाथ ! अनलम्भूष्णवः-विरतिग्रहणं प्रति अशक्ताः ॥ ११० ॥
तदन्त्यां प्रार्थनां नाथ ! नाथेमहि महीयसीम् । निजं वागमृतं हन्त, हन्तकारः प्रदीयताम् ॥ १११ ॥
तत्-तस्मात् नाथ ! अन्त्यां-चरस महीयसी-महत्तरां-प्रार्थना-नाथेमहि-याचामहे । हतः करुणास्पदस्थितिदर्शकमव्ययम्। निजं वागमृतं-वचनामृतं, हन्तकारः, सिद्धान्नपक्वान्नफलादीनां प्रथममतिथि-ब्राह्मणादीनां दानं 'हन्तकार:' कथ्यते, प्रदीयतां-अर्प्यताम् ॥ १११ ॥
एवं प्रलपिता वीक्ष्य, वधूसङ्घघट्टिता । भद्रा मुमूर्च्छ मूर्छान्ते, मुक्तकण्ठं रुरोद सा ॥ ११२ ॥
एवं प्रलपिताः-प्रलापं कुर्वती: स्रुषाः, वीक्ष्य प्रेक्ष्य, वधूसङ्घघट्टिता-वधूसङ्घट्टेन घट्टिता-सङ्क्रान्तदुःखा, भद्रा मुमूर्च्छ-मूछौँ प्राप्ता, मूर्छान्ते-मूछविगमे सा मुक्तकण्ठं-उच्चस्वरेण रुरोद-रोदिति स्म ॥ ११२ ॥
श्रेणिकनरेन्द्रस्तां, विषादविषमूछिताम् । चञ्चद्वचनपीयूषतुषारैर्निरवापयत् ॥ ११३ ॥
विषादविषमूच्छितां-विषादविषेण मूच्छितां तां भद्रां श्रीश्रेणिकनरेन्द्रः चञ्चद्वचन पीयूष तुषारैः स्फुरद्वाणीसुधातुहिनैः, निरवापयत्-निर्वाणं शान्ति प्रापिता ।। ११३ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३२५ ॥
Page #414
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
गुणैस्त्वं गणनीयाऽसि, माननीयाऽसि मानिनाम् । वन्द्यानां वन्दनीयाऽसि, महनीया महात्मनाम् ॥ ११४ ।। स्पष्टार्थः ॥ ११४ ॥ नन्द्यास्त्वं नन्दनोर्वीव, पारिजाततरुः सुतः । यस्यां पश्यावतीर्णोऽयं, वरिवस्यः सुरैरपि ॥ ११५ ॥
नन्दनोर्वीव-नन्दनवनपृथ्वी इव, त्वं नन्द्या:-आनन्दं लभस्व, यस्यां-नन्दनोाम्, सुरैरपि वरिवस्यः-सेव्यः, पारिजाततरु:-कल्पवृक्षविशेषः, अयं सुतः-शालिभद्रमुनिः, अवतीर्णः-उत्पन्नः, इति पश्य-विलोकय ॥ ११५ ॥
कल्याणि ! तव कल्याण-वर्णिकां वर्णयन्तु के । यद्भः पुरुषकोटीरः, पार्थिवार्थितसङ्गमः ॥ ११६ ॥
'कल्याणि' हे मङ्गलमयि भद्रे ! मुकुटपक्षे-हे सुवर्णदे पृथ्वि ! तव कल्याणवर्णिकां-मङ्गलवर्णनम् । मुकुटपक्षेसुवर्णवणिकाम् । 'के' बुधाः । 'निर्णयन्तु' निश्चिन्वन्तु ? 'यद्भः' यज्जातः पुत्रः, यस्याः भवति जायते यद्भः शालिः । सुवर्णपक्षे-मुकुटः । 'पुरुषकोटीर:' पुरुषेषु कोटीर:-मुकुटसमः । 'पार्थिवार्थितसङ्गमः' पार्थिवेन श्रेणिकेन राज्ञा अर्थितः सङ्गमः यस्य सः शालिभद्रः । मुकुटोऽपि राजभिः धार्यते एव शिरसि ॥ ११६ ॥
सर्वदा नर्मदा भद्रा, करेणुस्त्वं यदङ्गजः । गम्भीरवेदी पुन्नागो, मोहदुर्गस्य भञ्जकः ॥ ११७ ॥
त्वं सर्वदा-सर्वकाले सर्वं दात्रीति वा सर्वदा । 'नर्मदा भद्रा' नर्म मधुरवचनं ददातीत्येवंशीला भद्रा । पक्षेनर्मदानद्यां भद्रा भद्रजातीया करेणुः-हस्तिनी । 'यदङ्गजः' यदीयपुत्रः । 'गम्भीरवेदी' गम्भीरतत्त्ववेत्ता । पक्षे-अवगणिताङ्कशः हस्ती। 'पुन्नागः' प्रधानपुरुषः । पक्षे-गजवरः । मोहदुर्गस्य भञ्जकः अस्ति ॥ ११७ ।।
satasa8RSR88RSONASRSASASASRSANASNA
॥३२६॥
Page #415
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सीमा सुकृतिनां चूला, भोगसौभाग्यभागिनाम् । चूडामणिर्मुनीन्द्राणामहङ्कारवतामपि ॥ ११८ ॥ तेन प्रारम्भनिर्वाहधौरेयेण सुतेन ते । पतिव्रताव्रतं तीर्थं, प्रभावेणेव कीर्तितम् ॥ ११९ ॥
सुकृतिनां-पुण्यवतां सीमा-मर्यादा, भाग्यसौभाग्यभागिनां चूला-शिखा, अहङ्कारवतामपि-ज्ञानादौ गर्वभाजामपि मुनीन्द्राणां चूडामणि:-शिरोरत्नम् ॥ ११८ ॥ तेन ते-तव, प्रारम्भनिर्वाहधौरेयेण-प्रारम्भस्य निर्वाहे-पारगमने धुर्येण-शक्तेन, सुतेन पुत्रेण-तव पतिव्रताव्रतं कीर्तितं-भुवि स्तुतम् । किमिव ? प्रभावेण-महिम्ना तीर्थमिव कीर्त्यते-इति भद्रां प्रति श्रेणिकोक्तिः ॥ ११९ ॥
स्त्रीषु हाटकपट्टस्ते, भालपट्टे निवेश्यताम् । सूता सिंहीव या मोहकुम्भिकण्ठीरवं सुतम् ॥ १२० ॥
या सिंही इव, मोहकुम्भिकण्ठीरवं-मोहमतङ्गजमारणे मृगेन्द्रतुल्यम्, सुतं-पुत्रम्, सूता-प्रसूता, तस्याः ते-तव भालपट्टे-ललाटदेशे, स्त्रीषु हाटकपट्टः सुवर्णपट्टः निवेश्यतां-स्थाप्यताम् ॥ १२० ॥
तद् वृथा मा कृथाः शोकं, भद्रे वीरप्रसूरसि । दृढं परिकरं बद्ध्वा, वधूभिः परिवारिता ॥ १२१ ॥ धैर्यप्रोत्साहनावाक्यै मधुरैः सलिलैरिव । महासमरसंरम्भे, सम्प्रीणय निजाङ्गजम् ॥ १२२ ॥
तत्-तस्मात् हे भद्रे ! वृथा शोकं मा कृथाः मा कुरु । त्वं वीरप्रसूः-वीरमाता असि । तत: दृढं-प्रौढं परिकरंपरिवारं बद्ध्वा -कृत्वा, वधूभिः-पुत्रवधूभिः परिवारिता-परिवेष्टिता त्वम् ।। १२१ ॥ महासमरसंरम्भे-रम्भे-हे रम्भातुल्ये महासमरसं मुनिम्, युद्धपक्षे-महासमरस्य-महासङ्ग्रामस्य संरम्भे-आवेशे । निजाङ्गजं-स्वपुत्रम्, सलिलैरिव-जलैखि, मधुरैः धैर्यप्रोत्साहनावाक्यैः-धैर्यस्य प्रोत्साहनाकारकैः वाक्यैः वचनैः, सम्प्रीणय-रञ्जय ॥ १२२ ।।
satasa8RSR88RSONASRSASASASRSANASNA
॥३२७॥
Page #416
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
श्रीश्रेणिकवचोभिस्तैर्भद्रा निन्ये रसान्तरम् । गुरूपदेशैः सद्भूतैश्चित्तवृत्तरिवाधिकम् ॥ १२३ ॥
तैः श्रीश्रेणिकवचोभिः भद्रा रसान्तरं-अन्यरसं, करुणरसात् शान्तरसम्, निन्ये-नीता, कैरिव ? सद्भूतैः-सत्यैः, गुरूपदेशः इव चित्तवृत्तिः इव अधिकं-उच्चस्थानं नीयते ।। १२३ ॥
भद्रा शोकं पराभूय, समाश्वास्य जनीजनम् । आशीर्वादैः सुधास्वादैः, नन्दयामास नन्दनम् ॥ १२४ ॥
भद्रा शोकं पराभूय-निराकृत्य, जनीजन-वधूजनं समाश्वास्य, सुधास्वादै:-अमृतमधुरैः आशीर्वादैः नन्दनंशालिमुनि नन्दयामास-नन्दयति स्म ॥ १२४ ॥
भद्रायाः आशीर्वादाः । जय त्रिजगतीवीर !, जय वीरावतंसक ! । जय वीरविभोः शिष्य !, जय वीरपथाध्वग ! ॥ १२५ ॥ स्पष्टार्थः । वीरावतंसक-वीरमुख्य ! । वीरपथाध्वग-वीरमार्गप्रवासिन् ॥ १२५ ॥ मृत्तिकेव सुतीर्थस्य, वन्द्याऽहं ते प्रसादतः । स्मरणीया जनानां तु, वधूट्यो वनवीथिवत् ॥ १२६ ॥
हे पुत्रमुने ! ते-तव प्रसादतः-कृपात: अहं सुतीर्थस्य मृत्तिका इव वन्द्या जाता। वनवीथिवत् सुतीर्थस्य वनराजिवत्, जनानां तु वधूट्यः-पुत्रवध्वः स्मरणीयाः जाताः ॥ १२६ ॥
शिवास्ते सन्तु पन्थानः, पारमार्थिकपान्थ ! हे । निष्प्रत्यूह समभ्येतु, साध्यसिद्धिः स्वयंवरा ॥ १२७ ॥
82828282828282828282828282828282888
॥३२८॥
Page #417
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
हे पारमार्थिकपान्थ परमपदप्रवासिन् ! ते-तव पन्थान: मार्गाः शिवाः कल्याणाः सन्तु । स्वयंवरा साध्यसिद्धिः लक्ष्यसिद्धिः मुक्तिः, निष्प्रत्यूह-निर्विघ्नं समभ्येतु समागच्छतु ।। १२७ ॥
युवां संसारपारीणौ, भूयास्तामस्तविस्तरौ । शाश्वतश्रीपरीरम्भ-सुभगम्भावुकस्थिती ॥ १२८ ॥
हे शालिधन्यौ ! युवां संसारपारीणी-भवपारङ्गतौ, अस्तविस्तरौ नष्टसंसारविस्तरौ, शाश्वतश्रीपरीरम्भसुभगम्भावुकस्थिती शाश्वतश्रिया-मुक्तिलक्ष्म्याः, परीरम्भे आलिङ्गने, सुभगम्भावुका सौभाग्यपूर्णा स्थिति: ययोः तौ, भूयास्तां भवताम् ॥ १२८ ॥
भद्रेत्याशास्य रुदती, स्वं च सन्धीरयन्त्यपि । शरद्यौरिव वर्षन्ती, क्वापि क्वापि महोज्ज्वला ॥ १२९ ॥ ततोऽभयकुमारेण, धैर्येणेवावलम्बिता । समं कुटुम्बनिर्वाहावष्टम्भेनेव भूभृता ॥ १३० ॥ परिष्कृता वधूटीभिः, पुण्यप्रकृतिभिर्यथा । नगरं भवितव्यस्य, नियोगमिव साऽविशत् ॥१३१ ॥ (विशेषकम् )
इति आशास्य-आशीर्वादं दत्वा रुदती भद्रा स्वं-आत्मानं, सन्धीरयन्ती अपि-आश्वासयन्ती अपि, शरद्द्यौरिव शरदाकाशमिव, महोज्ज्वला, क्वापि-क्वापि शरद्वत्, वर्षन्ती-अश्रुभिः ॥ १२९ ॥ ततः धैर्येण इव अभयकमारेण अवलम्भिता-अवष्टम्भिता, कुटुम्बनिर्वाहावष्टम्भेन इव-कुटुम्ब-निर्वाहे अवष्टम्भेन आधारभूतेन इव, भूभृता श्रेणिकनपेण सम-सार्धम् ॥ १३० ॥ पुण्यप्रकृतिभि: यथा-इव, वधूटीभिः-पुत्रवधूभिः, परिष्कृता-मण्डिता, भवितव्यस्य-भाग्यस्य, नियोगमिव शासनमिव, सा-भद्रा, नगरं-राजगृहम्, अविशत-प्रविष्टा ॥ १३१ ।।
धन्य-शालिभद्रयोः सर्वार्थसिद्धविमानगमनम्व्यक्तं मुक्तामयौ युक्तौ, तप:श्रीकुण्डलाविव । तौ वज्रकर्णिकासारी, वीर्यश्रीकङ्कणाविव ॥ १३२ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३२९॥
Page #418
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
कल्यकल्याणरूपौ च, ज्ञानश्रीनूपुराविव । निष्प्रकम्पौ शान्तिदान्त्योः, क्रीडाभूमीधराविव ॥ १३३ ॥ धन्यः श्रीशालिभद्रश्च, मुनिवृन्दारको ततः । परीषहोपसर्गादि-वैरिवृन्दविदारकौ ॥ १३४ ॥ गुरुगौतमनिर्याम, संन्यासं पोतमास्थितौ । भावनित्यगते।गाद्, ध्रुवध्यानप्रमाणत: ॥ १३५ ॥ सुदुस्तरमतिक्रम्य, प्रतिज्ञाभरनीरधिम् । कल्पानल्पश्रियोऽतीत्य, स्वामिसेवाकर्थितान् ॥ १३६ ॥ अभव्यैरपि सम्भाव्यवैभवानुभवानहो । अधिकारानिवोत्सृज्य, नवग्रैवेयकानपि ॥ १३७ ॥ सिद्धेः शाखापुरे किंवा, वेशविश्रामशाखिनि । विवोढुं शाश्वती लक्ष्मी, जन्यावासेऽथवाऽङ्गणे ॥ १३८ ॥ अनुत्तरसुखागारे, तौ पञ्चानुत्तरोत्तरे। महाविमाने सर्वार्थसिद्धेऽभूतां सुरोत्तमौ ॥१३९ ॥(अष्टभिः कुलकम् )
अथ पादपोपगमनानशनस्थौ शालिधन्यौ वर्णयति 'तप:श्रीकुण्डलौ इव' तप:श्रियाः कुण्डलौ-कर्णकुण्डलौ इव । 'व्यक्तं' स्पष्टम् । 'मुक्तामयौ', मुक्ता:-त्यक्ताः आमया: भावरोगा: याभ्यां तौ । कुण्डलपक्षे-मुक्ताफलनिर्मितौ । युक्तौउचितौ । पक्षे-संयुक्तौ । 'वनकर्णिकासारौ' वज्ररत्नस्य कर्णिका एव सारभूता ययोः तौ, वीर्यश्रीकङ्कणौ इव-वीर्यश्रियाः कङ्कणौ-वलयौ इव ॥ १३२ ॥ ज्ञानश्रीनूपुरौ इव, कल्यकल्याणरूपौ-सुन्दरमङ्गलरूपौ, नूपुरपक्षे-शुद्धसुवर्णभूतौ । 'शान्तिदान्त्योः' शान्तिदान्तिसुन्दर्यो: निष्पकम्पो-निश्चलौ, क्रीडाभूमीधरौ इव-क्रीडापर्वतौ इव ॥ १३३ ॥ ततः धन्यः श्रीशालिभद्रश्च मुनिवृन्दारको-मुनिमुख्यौ, परीषहोपसर्गादिवैरिवृन्दविदारकौ ॥ १३४ ॥ 'गुरुगौतमनिर्यामं' गुरुः गौतम निर्यामः निर्यामक: पोतपक्षे-कर्णधारः यस्य तम्, संन्यासं-संयमम् पोतं-प्रवहणम् आस्थितौ-आश्रितौ ।
Satasa8RR88RSASRURSASRSASRSASASNA
॥३३०॥
Page #419
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
ध्रुवध्यानप्रमाणत:-निश्चल ध्यानप्रमाणतः, पोतपक्षे ध्रुवतारकावधानप्रमाणतः, नाविकाः किल दिग्विनिर्णयार्थं ध्रुवतारकं विलोकन्ते, भावनित्यगतेः भावानां-भावनानां नित्यं गति: यस्मिन् तस्मात् वेगात्-रयात् ॥ १३५ ॥ 'सुदुस्तरं' अतिदुःखेन तीर्यते एवंविधम्, प्रतिज्ञाभरनीरधि-प्रतिज्ञाभरः एव नीरधिः समुद्रः तम्, अतिक्रम्य-उल्लङ्घ्य । स्वामिसेवाकदर्थितान्इन्द्रादिस्वामिसेवाभिः कर्थिता विडम्बितान्, अल्पश्रियः-अल्पा श्रीः समृद्धिः यत्र तान्, कल्पान् -सौधर्मादिद्वादशदेवलोकान् अतीत्य-अतिक्रम्य ॥ १३६ ॥ अहो-आश्चर्ये, अभव्यैरपि जीवैः सम्भाव्यवैभवानुभवान्-सम्भाव्य: वैभवस्य अनुभवः यत्र तान्, अधिकारानिवकारासु गुप्तिषु इति अधिकाराः तानिव, नवग्रैवेयकानपि-लोकपुरुषे ग्रीवास्थानीयान् नव देवलोकान् उत्सृज्य-परित्यज्य ॥ १३७ ।। 'सिद्धेः' मुक्तिनगरस्य, शाखापुरे-उपरे किंवा सिद्धे वेशविश्रामशाखिनि-प्रवेशे विश्रामशाखी-विश्रान्तिवृक्षः तत्र, अथवा शाश्वती मुक्तिं लक्ष्मी विवोढुं-परिणेतुं जन्यावासे जनी वधूः तस्याः आवासे, विवाहसमये यत्र स्थीयते, जन्यानां वा वधूसुहृदानां आवासे, अङ्गणे ॥ १३८ ॥ अनुत्तरसुखागारे-अनुत्तरस्य अनुपमस्य सुखस्य अगारे-गृहे, पञ्चानुत्तरोत्तरे पञ्चानां अनुत्तराणां विमानानां उत्तरे-उत्तमे, सर्वार्थसिद्धे महाविमाने-तन्नामके पञ्चमे विमाने । तौ शालिधन्यौ, सुरौत्तमौ-देवश्रेष्ठौ, अभूताम् ॥ १३९ ॥ ।
नात्रान्यस्वामिनामापि, तदस्थीयतामिति । शालिमस्थापयलक्ष्मीनिरुत्तरमनुत्तरा ॥ १४० ॥
अत्र-विमाने अन्यस्वामिनाम अपि न अस्ति तत्-तस्मात् अवस्थीयां-अवस्थानं क्रियताम्-इति अनुत्तरा लक्ष्मी:अनुत्तरविमानश्रीः, निरुत्तरं-अनुत्तरं शालि-मुनि अस्थापयत् स्थापितवती ॥ १४० ॥
आत्रायस्त्रिंशतं वार्धीन्, सौख्याम्भोधिगयोरपि । नाभ्याययुरभिष्वङ्गतरङ्गाः पुनरेतयोः ॥ १४१ ॥
828282828282828282828282828282828282
॥३३१॥
Page #420
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
आत्रायस्त्रिंशतं वार्धीन्-त्रयस्त्रिंशतं सागरोपमान् यावत्, सौख्याम्भोधिगयोरपि-सुखसमुद्रगतयोरपि, एतयो:-शालिधन्ययोः पुनः अभिष्वङ्गतरङ्गा-आसक्तिकल्लोलाः, न अभ्याययुः-न अभिगच्छन्ति स्म । समुद्रस्थितावपि तरङ्गस्पर्शाभावः आश्चर्य व्यनक्ति ॥ १४१ ॥
व्यामोहेन महाहिमेन मथितं, नो मायया लूकया, कोपेन प्रबलातपेन न मदै रोगाभियोगैरिव, पश्चात्तापभरैविहङ्गनिकरै र्नासूयया वात्यया, सौख्यं सौमनसं वनं तदनयो र्लोकोत्तरं कीर्त्यते ॥ १४२ ॥
व्यामोहेन अज्ञानेन, महाहिमेन-महातुहिनेन, न मथितं न नष्टम्, नो लूकया-न उष्णवायुना ('लू' इति भाषायाम्) मायया; न प्रबलेन आतपेन कोपेन; न रोगाभियोगैरिव न रोगाणां अभियोगै: उद्यमैरिव मदैः मानैः, न पश्चात्तापभरैः विहङ्गनिकरैः-पक्षिसमूहै: । न असूयया-न ईय॑या, वात्यया-वायुसमूहेन मथितमिति सर्वत्र सम्बध्यते । तत्-तस्मात् अनयो:शालिधन्ययोः सौख्यं, सौमनसं-सुमनसां देवानामिदं सौमनसं तन्नामकं मेरस्थितवनम्, वनं लोकोत्तर-अलौकिकं कीर्त्यतेकथ्यते ॥ १४२॥
ब्रह्मज्योतिरिव स्वयं समुदितं, नोपाधिसंसाधितं, पीवज्जीवमिवोपजीव्यमिह नो, नासारसंज्ञादिभिः । निष्प्रत्यूहसमूहमुज्ज्वलकल-श्रीकेवलालोकवद्, द्वैतातीतमहो ! महोदयसखं तावन्वभूतां सुखम् ॥ १४३॥
ब्रह्मज्योतिः इव-परमतेजः इव, स्वयं समुदितं प्रकटितम्, न उपाधिसंसाधितं-उपाधिभि: साधनैः न संसाधितंप्राप्तम्, पीवज्जीवमिव-पीवत्-पुष्टीभवत् जीव: जीवनं तदिव, इह-संसारे, असारसंज्ञादिभिः आहार-भयादिसंज्ञाभिः, न उपजीव्यं-न अपेक्ष्यमाणम्, निष्प्रत्यूहसमूहं निर्विघ्न समूहम्, उज्ज्वलकलश्रीकेवलालोकवत् उज्ज्वल:-अवदातः कल:
satasa8RSR88RSONASRSASASASRSANASNA
॥३३२॥
Page #421
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
मनोज्ञः श्रीकेवलालोकः श्रीकैव्यल्यप्रकाश: तद्वत्, द्वैतातीतं-अद्वैतं एकम्, अहो ! महोदयसखं-महोदय: मोक्षः एव सखा मित्रं यस्य तत्, सुखं तौ शालिधन्यौ देवी, अन्वभूतां-अनुभवतः स्म ॥ १४३ ॥
दुष्कर्म ताभ्यां तु पुरा विदेहे, जन्माधिगम्याथ पुराविदेहे। निरन्तरानन्दसदाविदेहे, प्रयास्यतस्तौ हिपदे विदेहे ॥१४४ ॥
ताभ्यां शालिधन्यदेवाभ्याम्, दुष्कर्म दुरितम्, तुः चकारार्थः, पुरा-पूर्वजन्मनि-शालिधन्य जन्मनि, विदेहे विशेषेण दग्धम् । अथ पुराविदिहे-पूर्वमहाविदेहे क्षेत्रे, जन्म अधिगम्य-प्राप्य । निरन्तरानन्दसदाविदेहे-निरन्तरेण-निबिडेन आनन्देन सदा विदेहः उपचयः (दिहीक् लेपे) यस्मिन् तस्मिन्, विदेहे देहरहिते, पदे-स्थाने मोक्षे इत्यर्थः, तौ प्रयास्यत:-गमिष्यतः ॥ १४४ ॥
अनुत्तरंदानमुत्तरश्रियो-ऽप्यनुत्तरंमानमनुत्तरंयशः । श्रीशालिभद्रस्य गुणा अनुत्तरा, अनुत्तरं धैर्यमनुत्तरं पदम् ।। १४५ ॥
श्रीशालिभद्रस्य दानं अनुत्तरम्, बाल्यभावेऽपि प्रथमवारमेव प्राप्तस्याऽपि परमान्नस्य मुनये दानात् । अनुत्तरश्रियः शालिभद्रजन्मनि नित्यं दिव्यर्द्धिभोगात् । मानं अनुत्तरम्, राजालिङ्गनेऽपि अपमानचिन्तनात् । यशः अनुत्तरम्, श्रीमहावीरस्वामिगौतमस्वामि-श्रेणिकाभयादिभि: महानुभावै: गीयमानत्वात् । गुणाः अनुत्तराः स्वगृहे सन्मानाऽभावेऽपि समताभङ्गाऽभावात् । धैर्य अनुत्तरम्, अनशन-काले तप्तशिलायामपि अखण्डधैर्यात् तदानीं पत्नी-मात्रादिषु ममतात्यागाद् वा । अनुत्तरं पदम्, तन्नामकं स्वर्गस्थानमनुत्तरविमानम् । अनुत्तरपदं मुक्तिर्वा । वंशस्थवृत्तमिदम्, तल्लक्षणं चेदम्-'जतौ तु वंशस्थमुदीरितं जरौ" ॥ १४५ ॥
जयतु शम समुद्रः, प्राप्तमौनीन्द्रमुद्रः, कलिकलुषदरिद्रस्त्यक्तसम्मोहनिद्रः ।। मदनदमनरुद्रः, सर्वतो भाविभद्रः, शिवपथरथभद्रः, श्रीमुनिः शालिभद्रः ॥ १४६ ॥
ARRARAUAYA8A82828282828282888
॥३३३॥
Page #422
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र | महाकाव्यम्
SASApsa 8282828282828282828282828282
श्रीमुनिः शालिभद्रः जयतु । कथम्भूत: स: ? शमसमुद्रः प्रशमपयोधिः । प्राप्त-मौनीन्द्रमुद्रः-मुनीन्द्रस्य इयं मौनीन्द्री, प्राप्ता मौनीन्द्री मुद्रा येन सः । कलिकलुषदरिद्रः-कलिकलुषाभ्यां दरिद्रः रहित: 'त्यक्तसम्मोहनिद्रः' त्यक्ता सम्मोहनिद्रा येन सः । 'मदनदमनरुद्रः' मदनस्य कामस्य दमने रुद्रः शिवः । शिवेन किल काम: दग्धः इति पौराणिकाः । सर्वतः परितः, भाविभद्रः भाविनि कालेऽपि भद्रं मुक्तिरूपं मङ्गलं यस्य सः । 'शिवपथ रथभद्रः' शिवपथरथेमुक्तिमार्गस्यन्दने भद्रः उत्तमः वृषभः ॥ १४६ ॥
श्री शालिगुरुराजकुञ्जरवराध्यारूढया प्रौढया, श्रीमद्धर्मधराधिपप्रहितया, वैराग्यभङ्ग्या स्वयम् । स्वीचक्रे गजमुद्रयेव सहसा, सर्वार्थसिद्ध्यैव यः, तस्यैतच्चरितं सतां प्रदिशतां, कल्याणमालाश्रियः ॥१४७॥
(शार्दूल.) य श्रीशालिः सर्वार्थसिद्ध्या-सर्वार्थसिद्धसुन्दर्या कर्तृभूतया, सहसा एव स्वीचक्रे-स्वीकृतः । कथम्भूतया सर्वार्थसिद्ध्या ? गुरुराजकुञ्जरवराध्यारूढया-गुरुराजः एव कुञ्जरवर: गजवरः तं आरूढया, प्रौढया-उत्कृष्टया, श्रीमद्धर्मधराधिपप्रहितया श्रीमद्धर्मनृपेण प्रहितया-प्रेषितया, स्वयं वैराग्यभङ्ग्या -विरागप्रकारेण गजमुद्रया इव हस्तिमुद्रया इव (नृपेण गजमुद्रा गजारूढश्रीकरणाय प्रहीयते) यः सर्वार्थसिद्ध्या स्वीचके । तस्य शालिभद्रस्य एतत् चरितं-काव्यरूपमिदं जीवनम्, सतां-सज्जनानाम्, कल्याणमालाश्रियः-मङ्गलश्रेणिलक्ष्मी:, प्रदिशतां-प्रदेयात् ॥ १४७ ॥
प्रस्तुतं दानधर्मेण, श्रीशालिचरितं शुभम् । गोभद्रेण श्रीविबुधप्रभेण तु विशेषितम् ॥ १४८ ॥ श्रीमद् भद्रेश्वरे वीर-पादोपान्ते समर्थितम् । भूयात् सकर्णकर्मानाममृतप्रातराशवत् ॥ १४९ ॥
ARRARAUAYA8A82828282828282888
॥३३४॥
Page #423
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
SASASAsa 8282828282828282828282828282
शुभं श्रीशालिचरितं दानधर्मेण-मासोपवासिनः यतेः क्षीरदानधर्मः तेन । ग्रन्थपक्षे-प्रस्तुतग्रन्थका धर्मकुमारपण्डितेन। प्रस्तुतं-प्रारब्धं, 'श्रीदानधर्मकल्पद्रुः' इतः प्रारब्धम् । 'श्रीविबुधप्रभेण' श्रीविबुधेषु देवेषु प्रभा यस्य तेन (गोभद्रदेवेन)। पक्षे एतद्ग्रन्थोपदेशकविबुधप्रभसूरिणा । 'गोभद्रेण' शालिपित्रा । पक्षे-गवि-भुवि भद्रेण मङ्गलेन, अथवा गौ: वाणी तया भद्रेण (विबुधप्रभसूरिणा) । तुश्चकारार्थः । 'विशेषितं' विशिष्टतां गतम् ॥ १४८ ॥ 'श्रीमद्भद्रेश्वरे' कच्छदेशस्थिते भद्रेश्वर इति नाम्ना प्रसिद्ध तीर्थे । 'वीरपादोपान्ते' तीर्थपतिश्रीमहावीरदेवचरणान्तिके । 'समर्थितं' विरचितम् । इदं चरितम् । 'सकर्णकर्णानां' प्रवीणजनकर्णानाम् । 'अमृतप्रातराशवत्' अमृतमयप्रातर्भोजनवत् । 'भूयात्' भवतु ॥ १४९ ॥
श्रीनागेन्द्रमुनीन्द्रवंशविपुल-क्षीरार्णवैरावणाः, श्रीहेमप्रभसूरयः प्रसृमरश्रीकीर्तिसाराविणाः । तत्पट्टे प्रभुधर्मघोषगुरवो रेजुः स्फुरद्गौरवाः, श्रीसोमप्रभसूरयस्तरणयस्ततट्टपूर्वाचले ॥ १५० ॥ (शार्दूल.)
'श्रीनागेन्द्रमुनीन्द्रवंशविपुलक्षीरार्णवैरावणाः' श्रीनागेन्द्रमुनीन्द्रवंश: श्रीनागेन्द्र इति नाम्ना ख्यात: मुनीन्द्रवंशः मुनीश्वराणां गच्छः सः एव विपुलक्षीरार्णवः-विशालक्षीराब्धिः तस्मिन् ऐरावणा: ऐरावणहस्तितुल्याः । 'प्रसृमरश्रीकीर्तिसांराविणाः' प्रसृमराभ्यां विस्तरणशीलाभ्यां श्री-कीर्तिभ्यां सांराविणं-अभिव्याप्तः ध्वनिः येषां ते । अभिव्याप्तौ ।५।३।९०॥ इत्यनेन सांराविणम् । श्रीहेमप्रभसूरयः अभवन् । 'तत्पट्टे' तेषां पट्टे स्फुरदगौरवाः प्रभुधर्मघोषगुरवः रेजुः राजन्ते स्म । 'तत्पट्टपूर्वाचले' तेषां पट्टः एव पूर्वाचल:-उदयाचलः तस्मिन् तरणयः-सूर्याः श्री सोमप्रभसूरयः रेजुः ॥ १५० ॥
ब्रह्माणः किल भारती श्रितवती यत्कण्ठपीठीमठी, गोविंदा: कमला यदंहिकमलासेवासु हेवाकिनी ।
satasa8RSR88RSONASRSASASASRSANASNA
॥३३५ ॥
Page #424
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ईशानाः किमु गङ्गयेव महिता गौर्या सुकीर्त्या च ये, श्रीसोमप्रभसूरयः सुमनसां मूर्धन्यतां ते दधुः ।। १५१ ॥
(शार्दूल.) 'यत्कण्ठपीठीमठी' यत्कण्ठपीठी-श्रीसोमप्रभसूरिकण्ठपीठिका यस्यां सा मठी-मठः ताम् । किल: निश्चये। भारतीसरस्वती श्रितवती, इमे सूरयः किं ब्रह्माणः प्रजापतयः ? सरस्वती ब्रह्मपुत्रीति ख्याता । यदंहिकमलासेवासु-यत्पादपद्मयोः आसेवासु-पर्युपासनासु, हेवाकिनी तत्परा, कमला-लक्ष्मीः, तस्मात् किं इमे सोमप्रभसूरयः गोविन्दाः-नारायणाः, लक्ष्मी: विष्णुपत्नीत्वेन ख्याता । ये च गङ्गया इव गौर्या-श्वेतया, ईशानपक्षे-पार्वत्या सुकीर्त्या महिता:-पूजिताः तत् किमु ईशाना: महादेवाः? ते श्री सोमप्रभसूरयः सुमनसां-देवानां पण्डितानां च, मूर्धन्यतां-मुख्यता, दधुः धारयन्ति स्म । ब्रह्मविष्णुमहेशा: अपि देवेषु मूर्धन्यतां धारयन्ति इति प्रसिद्धिः । ॥ १५१ ॥
तत्पट्टाचलचूलिका विजयते, दम्भाख्यजम्भाजित-श्रीः श्रीमान् विबुधप्रभः प्रभुरसौ, सुज्ञानलीनाशयः। तस्य प्राप्य निदेशलेशमनिशं, गीर्देवताध्यानतः, चक्रे धर्मकुमारसाधुरमलां श्रीशालिलीलाकथाम् ॥ १५२ ॥
तत्पट्टाचलचूलिका-तत्पट्टादिशिखरम्, 'तत्पट्टे किल चूलिका' इत्यपि पाठ: । दम्भाख्यजम्भाजितश्री:-दम्भाख्यः दम्भनामा जम्भदैत्यः तेन अजिता श्री: यस्य सः । सुज्ञानलीनाशयः-सुज्ञाने लीन: आशयः भावः यस्य सः, श्रीमान् प्रभुः असौ विबुधप्रभः तन्नामा गुरुः, पक्षे इन्द्रः, विजयते । तस्य निदेशलेशं-आज्ञांशम्, प्राप्य अनिशं-सदा गीर्देवताध्यानतः सरस्वतीध्यानतः, धर्मकुमारसाधुः धर्मकुमारनामा मुनिः, अमला-उज्ज्वलाम्, श्री शालिलीलाकथां चक्रे-कृतवान् ॥ १५२ ।।
satasa8RSR88RSONASRSASASASRSANASNA
॥३३६ ॥
Page #425
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
इयं कथा वृद्धकुमारिकेव, सदूषणा भूषणवर्जिताऽऽसीत् । प्रद्युम्नदेवस्य परं प्रसादात्, बभूव पाणिग्रहणस्य योग्या ॥ १५३ ॥
वृद्धकुमारिका इव इयं कथा सदूषणा काव्यदोषसहिता, वृद्धा पक्षे-वृद्धत्वादिदोषयुता । भूषणवर्जिताकाव्यालङ्काररहिता-पक्षे आभूषणहीना । आसीत् । परं' किन्तु । 'प्रद्युम्नदेवस्य' तन्नामकमुनेः, पक्षे-कामदेवस्य । प्रसादात्कृपातः । पाणिग्रहणस्य पाणौ हस्ते ग्रहणस्य, पक्षे-विवाहस्य । योग्या-उचिता । बभूव-जाता ॥ १५३ ॥
प्रभाचन्द्रेण गणिना, गुणगौरवशालिना । अलेखि प्रथमादर्श, भक्तिव्यक्तिनिदर्शनम् ॥ १५४ ॥
गुणगौरवशालिना प्रभाचन्द्रेण गणिना प्रथमादर्श-प्रथमप्रतौ इदं चरितं अलेखि-लिखितम् । इदं किल भक्तिव्यक्तिनिदर्शनं भक्तिप्रकाशनदृष्टान्तः ॥ १५४ ॥
यावद्दानदिवाकरः शुभदिन-श्रीसौविदल्लोऽर्हतः, तीर्थे पूर्वगिरावुदेति तिमिर-ध्वंसी विवेकारुणः । स्फीता तावदियं यतिक्षितिपतेः श्रीशालिभद्रप्रभोः, बुद्धैर्बोधकरैः सुमङ्गलकला-भोगावली कीर्त्यताम् ॥१५५ ॥
(शार्दूल.) यावद् दानदिवाकर:-दानसूर्यः, पूर्वगिरौ-उदयाचले, अर्हत:-जिनस्य, तीर्थे-शासने उदेति । कथम्भूत: स: ? शुभदिनश्रीसौविदल्ल:-शुभदिनस्य श्रियाः-शोभाया: रक्षणे सौविदल्लः अन्तःपुर-स्त्रीरक्षकः । तिमिरध्वंसी-तमोनाशी, तमः पापं अन्धकास्च । विवेकारुणः-विवेकः अरुण:-सूर्यसारथिः यस्य सः । तावत् यतिक्षितिपते:-मुनिमहीपतेः,
satasa8RSR88RSONASRSASASASRSANASNA
॥३३७॥
Page #426
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
SASASASA 8282828282828282828282828282
श्रीशालिभद्रप्रभोः बोधकरैः-बोधकैः, पक्ष-वैतालिकैः-स्तुतिव्रतैः । 'वैतालिका बोधकराः' इति हैम्याम् । बुद्धैः-पण्डितैः, स्फीता विस्तृता इयं सुमङ्गलकला भोगावली-सुमङ्गला: कला: त्यागरूपा: कला: यस्यां सा भोगानां आवली श्रेणिः, पक्षे-भोगावली नामकः ग्रन्थः, वैतालिकाः तं पठन्ति, यत् श्री हैम्याम्-'नग्नःस्तुतिव्रतस्तस्य, ग्रन्थो भोगावली भवेत्।" कीर्त्यतां गीयतां पठ्यताम् ॥ १५५ ॥
श्री शालिचरिते धर्म-कुमार सुधिया कृते । श्रीप्रद्युम्नधिया शुद्धे, सप्तमः प्रक्रमोऽभवत् ॥ १५६ ॥ अयं दानमहाधर्मः, कल्पद्रुम इवाद्भुतः । भूयात् समस्तभव्यानां, मनोवाञ्छितसिद्धये ॥ १५७ ॥ स्पष्टार्थः । ब्राह्मी निर्मलशब्दसिद्धिकलिता, मन्ये पवित्राशया, लक्ष्मीर्वा पुरुषोत्तमप्रियतमा, नानार्थजातप्रसूः । गौरी मङ्गलशालिभद्रचरिता सर्वप्रियम्भावुका, जीयाद्धर्मकुमारपण्डितमति विस्तारिधर्मोन्नतिः ॥ १५८ ॥
धर्मकुमारपण्डितमतिः जीयात् । कीदृशी सा ? 'निर्मलशब्दसिद्धिकलिता'-निर्मलाभिः व्याकरणदोषरहिताभिः शब्दसिद्धिभिः कलिता-भूषिता, पवित्राशया-शुचिभावा, सरस्वतीपक्षे-पवित्रहृदया, ब्राह्मी सरस्वती । नानार्थद्रव्यप्रसू:विविधार्थसमूहजनयित्री, लक्ष्मीपक्षे-अनेकधनसमूहजनयित्री, पुरुषोत्तमप्रियतमा-उत्तमपुरुषाणां प्रियतमा अतीव प्रिया, पक्षे विष्णुपत्नी लक्ष्मीः । वा विकल्पे । मङ्गलशालिभद्रचरिता-मङ्गलं शालिभद्रस्य चरितं यस्याः सा, पक्षे-मङ्गले: शालते मङ्गलशाली भद्रः-वृषभ: नन्दी यस्य सः शम्भुः तेन सहचरिता चलिता (गौरी), सर्वप्रियम्भावुका-सर्वजनानां प्रिया
satasa8RSR88RSONASRSASASASRSANASNA
॥३३८ ॥
Page #427
--------------------------------------------------------------------------
________________
पक्रमः
शालिभद्र महाकाव्यम्
भवति इत्येवंशीला, गौरी-शिवप्रिया, 'मन्ये' अहं कवि: मन्ये । विस्तारिधर्मोन्नतिः-विस्तरणशीला धर्मोन्नति: यस्यां सा, धर्मकुमारपण्डितस्य मति: जीयात्-जयतु ॥ १५८ ॥ जिनातिशय-यक्षाख्य-वत्सरे विहिता कथा । ग्रन्थेन द्वादशशती, चतुर्विंशतिसंयुता ॥ १ ॥
जिनानां अतिशयाः ३४, यक्षाः १३, 'अङ्कानां वामतो गतिः' इतिन्यायात् वि.
सं. १३३४ वर्षे इयं कथा विहिता । ग्रन्थाग्रं १२२४ श्लोकाः ।
8282828282828282828282828282828282
इति श्री शालिभद्रचरिते सर्वार्थसिद्धिसम्प्राप्तिवर्णनो नाम सप्तमः प्रक्रमः ।
828282828282828282828282828282828282
॥३३९॥
Page #428
--------------------------------------------------------------------------
________________
| टीकाकार - प्रशस्तिः ।
टीकाकार प्रशस्तिः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
कच्छोद्धारकरो मुनिः समभवत्, पद्माभिद्यः श्रीतपा-गच्छे स्वच्छगुणे सरोवरसमे, य: पद्मशोभां गतः । तच्छिष्यो मुनिपुङ्गवो मनफरा-जातश्च जीताभिधः, यस्याऽद्यापि प्रकीर्त्यते भुवि चमत्कारान्वितं जीवितम् ॥ १ ॥
(शार्दूल.) तच्छिष्यो गुरुपादपद्ममधुलिट्, श्रीहीरनामाऽभवत्, तत्पट्टे कनकाख्यसूरिवृषभो, वात्सल्यवारांनिधिः । कारुण्यं विनयः क्षमा श्रुतरतिर्गम्भीरता धीरता, यस्मिन् भूरिगुणाः स्थिता गुरुवरे, रत्नानि वाधौं यथा ॥ २ ॥
(शार्दूल.) तदीये पट्टेऽति-स्मृतिबल-युतः संयमरतः, मुनीन्द्रो देवेन्द्रो मुखविजितचन्द्रोऽभवदिह । गुरुभ्राता तस्य प्रखरचरणासेवनपरः, महाज्योतिर्वेत्ता जगति विदितः कञ्चनमुनिः ॥ ३ ॥
(शिखरिणी) तदीयः सच्छिष्यः प्रशमकरुणापूर्णहृदयः, महायोगी ध्यानी प्रभुचरणलीनश्च सततम् । यशस्वी वर्चस्वी यतिततिपतिः सम्प्रति भुवि, कलापूर्णाचार्यों जनहृदय-धार्यो विजयते ॥ ४ ॥
(शिखरिणी)
828282828282828282828282828282828282
॥३४०॥
Page #429
--------------------------------------------------------------------------
________________
टीकाकार प्रशस्तिः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
कलाप्रभस्तस्य विनेय धुर्यः, सौभाग्यशाली मुनिवृन्दवर्यः । तच्छिष्यमुख्यो मुनिमुक्तिचन्द्रः, मुक्तिक्रियामग्नमना अतन्द्रः ॥ ५ ॥
(उपजाति) मुनिना मुनिचन्द्रेण, तस्य शिष्याणुना किल । मुनिश्री पुण्यपालस्य, प्राप्य प्रकृष्टप्रेरणाम् ॥ ६ ॥ टीका विरचितेयं श्री मनफरापुरे वरे । यत्रोपलब्धजन्मानो, बहवः साधवोऽभवन् ॥ ७ ॥ पूर्वं श्रीमत्तपागच्छे, विजयप्रभसूरयः । श्रीजीतविजयाद्याश्च, रत्नान्यस्य पुरस्य हि ॥ ८ ॥ प्रारब्धा तत्र टीकेयं, जयपुरे च पूर्णताम् । प्राप्ता श्रीवैक्रमे वर्षे, विधु-वेद-ख-लोचने ॥ ९ ॥
(वि.सं. २०४१) श्रीमन्मनफरा-पाठ-शालायाः पाठकेन च । विदुषाऽमूलखेनैषा, संशोधिताऽस्ति यत्नतः ॥ १० ॥ तथापि मतिदोषाद् वा, मुद्रणदोषतोऽथवा । याः काश्चित् क्षतय: स्युस्ताः, बुधैः शोध्या: क्षमाधनैः ॥ ११ ॥ नुर्गच्छतो हि क्षतयो भवन्ति, प्रमादतो वा मतिमान्द्यतो वा । दौर्जन्यतस्तत्र हसन्ति केचित्, सौजन्यतः कोऽपि समादधाति ।। १२ ।।
(उपजाति) यावज्जगति सूर्येन्दू यावच्च जैनशासनम् । तावज्जीयादिदं काव्यं, वाच्यमानं विचक्षणैः ॥ १३ ॥ इति समाप्तं सगूर्जरानुवाद-टीकाविभूषितं श्रीशालिभद्रमहाकाव्यम् ॥
॥ शिवमस्तु सर्व जगतः ॥
82828282828282828282828282828282888
॥३४१॥
Page #430
--------------------------------------------------------------------------
________________
પ્રક્રમ-૧
પ્રક્રમ - ૧
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
સૌભાગ્ય અને ભાગ્યની ભૂમિ, પ્રથમ અને અંતિમ તીર્થકરોની બાહ્ય-આંતર લક્ષ્મીના ભોગોના ફળવાળું શ્રીદાનધર્મરૂપી કલ્પવૃક્ષ જય પામો. // ૧ //
જેઓ ધન સાર્થવાહના ભવમાં ઘીના વાદળ બની તે રીતે વરસ્યા, જેથી વિશાળ ધાન્યશ્રી (રાજય લક્ષ્મી). પેદા થઇ, તે શ્રી આદિનાથ ભગવાન તમને બાહ્યાન્તર લક્ષ્મી માટે બનો. // ૨ //
પ્રથમ ભાવ (નયસાર)ના સુપાત્ર દાનના મૂળવાળું જેમનું સમ્યક્ત્વવૃક્ષ ઉત્કટ મિથ્યાત્વરૂપી હાથીએ ઉખેડ્યું નથી, વળી દયા-દાન એવી પરમ કોટિને પામ્યા, જેથી નિઃસંગ છતાંય જેમણે દેવદૂષ્યનું (બ્રાહ્મણને) દાન કર્યું તે શ્રીમહાવીરસ્વામી તમારા કલ્યાણ (મોક્ષ) માટે બનો. || ૩ || ૪ ||
પંડિતોએ સારી રીતે વિચારેલી, ત્રણ લોકના વિષયવાળી, પવિત્ર ઉચ્ચારવાળી સરસ્વતીદેવી ઇચ્છિતને આપનારી બનો.
બીજો અર્થ : દેવોએ સારી રીતે ચરાવેલી, ત્રણેય લોકમાં ફરનારી અને ચરનારી (ત્રણેય લોક જેના માટે ‘ગોચર’ છે.) પવિત્ર મૂત્ર અને છાણવાળી કામધેનુ (ગાય) ઇચ્છિતને આપનારી બનો. || ૫ ||
જેમના હસ્ત (કિરણ) સંસર્ગથી પથ્થર (ચન્દ્રકાન્ત મણિ) જેવા મારામાંથી પણ કાવ્યરસનું સ્કુરણ થયું તે ચન્દ્રશા ગુરુશ્રી સોમપ્રભસૂરિ પ્રસન્ન થાઓ. | ૬ ||
8A%A88888A YAUAAAAAAAAA
રૂ૪૨ |
Page #431
--------------------------------------------------------------------------
________________
પ્રક્રમ-૧
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
શ્રી દેવાનંદના શિષ્ય શ્રીકનકપ્રભના શિષ્યશ્રી પ્રદ્યુમ્નમુનિ દીર્ઘકાળ જય પામો, જેઓ આ ગ્રન્થના સંશોધક છે. // ૭T. જેમના દ્વારા જૈનધર્મની મોક્ષમાર્ગ પ્રકાશક પ્રભા પ્રગટી, તે પૂજયશ્રી ઉદયપ્રભસૂરિ જય પામો. || ૮ ||
સંસાર-સાગરમાં દુર્લભ, અક્ષીણ લક્ષ્મીનો હેતુ, સારી કીર્તિ (શબ્દ) ફેલાવનાર દક્ષિણાવર્તશંખ જેવો દાનધર્મ છે. દાનધમ્ (શંખે) જે અનશ્વર લક્ષ્મીવાળા (વિષ્ણુ) સંગમ (શાલિભદ્રનો જીવ)નો પરમાત્રદાનથી મંગળમય હાથ લીલાપૂર્વક શોભાવ્યો છે, તે શ્રી શાલિભદ્રને હું કથા દ્વારા પ્રસિદ્ધ કરું છું. // ૯ // ૧૦ ||
તો, શ્રી રામચન્દ્રજીની જેમ જેની કથા બાળ, ગોપાળ, સ્ત્રી-સૌમાં પ્રસિદ્ધ છે, તે શ્રી શાલિભદ્રનું સૌભાગ્ય હું કંઇક કહું છું. || ૧૧ ||
શાલિભદ્ર કથા પ્રારંભ :
ધન-ધાન્યથી અગાધ લક્ષ્મીવાળો, સજજનો-પંડિતો અને ગાયોના ધણથી ખીચોખીચ ભરેલો, પર્વતો અને વૃક્ષોની શ્રેણિથી મનોહર મગધ નામનો દેશ છે. || ૧૨ ||
મોટા ચોખાના ખેતરોની પાળથી જેના સીમાડાની ભૂમિ શોભી રહી છે, રમણીયતાથી જે ગામોમાં મુખ્ય છે, તે ‘શાલિગ્રામ' નામનું અહીં (મગધ દેશમાં) ગામ હતું. / ૧૩ ||
જયાં (શાલિગ્રામમાં) દોહવાનો અવાજ, ગાયોનાં ધણનું દર્શન, ખીરની સુગંધ, ભોજનનો સ્વાદ, કોમળ કાંબલીનો સ્પર્શ-વગેરેથી પાંચેય પ્રકારનું વિષયસુખ (દશ સુખી રહેલું હતું. મેં ૧૪ //
8A%A88888A YAUAAAAAAAA
/ રૂ૪
|
Page #432
--------------------------------------------------------------------------
________________
પ્રક્રમ-૧
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
પાણીમાં પડતા પ્રતિબિંબોનાં ઘરેણાવાળું (સજજન-પાણી જેવા સ્વચ્છ અલંકારવાળો) ઘણાં ધાન્યની પેદાશથી ઉપકાર કરનારું (મોટા ભાગે પરોપકારી) સીધા અને ગંદકી વિનાના માર્ગોવાળું (સરળ-નિષ્પાપ જીવનમાર્ગે ચાલનારો) તે ગામ સજ્જનની જેમ શોભી રહ્યું હતું. || ૧૫ /
ધન્યા વર્ણન :
ધનુષ્યના કામઠાની જેમ મૂળ વંશ-કુળ (વાંસ)થી કપાયેલી છતાં ગુણ (દોરી)થી યુક્ત, સુદ એકમ-બીજના ચંદ્ર જેવી દુર્બળ છતાં નિષ્કલંક, કેળના થડ જેવી અસાર છતાંય સરળ-શીતળ અને કોમળ, તારાઓની શ્રેણીની જેમ નિરાધાર છતાંય સદાચારી (તારાની શ્રેણિ; સદા ફરનારી) સર્વત્ર સૌજન્ય દાખવનારી, પોતાના ગુણથી સર્વત્ર માન્ય ધન્યા નામની ત્યાં ગરીબ સ્ત્રી રહેતી હતી. || ૧૬ || ૧૭ || ૧૮ ||.
તે ધન્યાનો, હાલતો-ચાલતો ખજાનો, મનોરથરૂપી રથમાં ઘોડો, સંપૂર્ણ અંગવાળો, સુખના સંગમરૂપ સંગમ નામે પુત્ર હતો. // ૧૯ //
સંગમ વર્ણન :
તે સંગમ, ચંદ્ર જેવો સૌમ્ય, ચકોર જેવો ચતુર, પોપટ જેવો અહિંસક, કોયલ જેવો મીઠાબોલો, વિનય કરવામાં નેતર જેવો, હંસ જેવો વિવેકી, સ્વભાવથી જ હરણ જેવો નિષ્કપટ હતો. | ૨૦ || ૨૧ ||
ધન્યાના વિસામા માટે તે વૃક્ષ જેવો હતો. નાનો છતાં કુલીન (વક્ષ: પૃથ્વીમાં લીન) અવળચંડાઇ વગરનો (પંખી રહિત) દુ:ખથી બચાવનારો (પાંદડા વગરનો) હતો. તો પણ તેનાથી આશાભરી ધન્યા આનંદિત થઇ ઉઠી. (વૃક્ષથી દિશા આનંદિત થઇ.) || ૨૨ //
8A%A88888A YAUAAAAAAAA
/ રૂ૪૪
Page #433
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERERE
ચંદ્ર વગરની પણ દિવાળીની રાત જેમ દીવાઓથી ઝળહળે છે તેમ ધન્યા, પતિ વિનાની હોવા છતાં પણ પુત્રરૂપ દીવાથી શોભી રહી હતી. ॥ ૨૩ ॥
જેમ કારતક સુદ પૂનમ દિવાળી જેવી (દેવદીવાળી) ગણાય છે તેમ ધન્યા, વિધવા હોવા છતાં પણ પુત્રના લીધે સધવા જેવી હતી. || ૨૪ ||
‘ઉત્તમ પુરુષો સ્વગુણોથી પ્રખ્યાત હોય છે અને મધ્યમ માણસો પિતાના ગુણોથી પ્રખ્યાત હોય છે.’ આ નીતિવાક્યના અનુસાર જાણે સંગમના પિતાનું નામ જણાતું નથી. (માટે જ સંગમ સ્વનામધન્ય હોવાથી ઉત્તમ પુરુષ હતો.) | ૨૫ ॥
ધન્યાની દરિદ્રતા :
પોતાના પુત્રના પોષણ માટે, પૂર્વ કર્મના શોષણ માટે નિર્મળ અને નિષ્કપટ ધન્યા પારકા ઘરોમાં કામ કરતી હતી. || ૨૬ ||
પુત્રરૂપી આંબાના ઝાડને સિંચવા માટે, ગરીબાઇરૂપી આગને બૂઝવવા માટે, ચિન્તા-સત્તાપના નાશ માટે, દુઃખરૂપી કાદવ દૂર કરવા માટે, દક્ષ, દંભ વિનાની, ઉગ્ર આન્તર રોગથી પીડાતી ધન્યા જલયોગ-ઇચ્છુકની જેમ આક્રોશપૂર્વક પાણીના ઘડા ઠાલવતી હતી. ॥ ૨૭ || ૨૮ ||
તે હવેલીઓની સફાઇ કરતી હતી... જાણે કર્મોની સફાઇ કરતી હતી ! તે ઘંટીથી દળતી હતી... જાણે તે ઘંટી દુ:ખોને દળનારી હતી. ॥ ૨૯ ||
| EREREREREREI
પ્રક્રમ-૧
॥ ૩૪૬ ॥
Page #434
--------------------------------------------------------------------------
________________
પ્રક્રમ-૧
शालिभद्र महाकाव्यम्
82828282 8282828282828282828282828282
સજ્જનોને ખુશ કરનારી કુશળ ધન્યા મુશળ (સાંબેલા)થી એકધારું ખાંડતી હતી... જાણે ભયંકર પાપોને ખાંડતી શોભી રહી હતી. || ૩૦ ||
જેમ તે શ્રીમંતોના ઘરોમાં શરીર પર ભારે કષ્ટ સહેતી હતી, તેમ ભોજન-વસ્ત્રના સંદેહમાં ચિન્તાની આગથી (મનમાં પણ) બળતી હતી. / ૩૧ //
વાછરડા ચરાવતો સંગમ :
હવે આઠ વર્ષનો, ઊછળતા ઉદ્યમવાળો, ધબકતા ઉત્સાહવાળો પ્રેમાળ સંગમ ગોચરમાં વાછરડા ચરાવવા લાગ્યો. || ૩૨ //. - સૂર્યના જિનેશ્વરદેવના) દર્શનપૂર્વક જાગેલો, (પ્રબુદ્ધ મુનિ) શુદ્ધ બુદ્ધિવાળો, પોતાનાં દેશ-ગામ (વિષયસુખ) છોડતો, લાકડી (દાંડો) અને કામળીનો ટુકડો લેતો, વિદ્વાન મુનિ જેમ પુણ્યકર્મને આગળ કરીને નીકળે તેમ પવિત્ર ગાય (વાણી)થી પેદા થયેલા વાછરડાઓને (જિનાજ્ઞા) આગળ કરીને માત્સર્યરહિત તે સંગમ જંગલો તરફ નીકળી પડતો. અથવા વિદ્વાન જેમ પુણ્યકર્મ તરફ જાય તેમ તે જંગલોમાં જતો હતો. || ૩૩ / ૩૪ || - સ્ત્રીઓની વાણી સત્ય હોય છે, પણ કુમારી સ્ત્રીની વાણી વિશેષ કરીને સત્ય હોય છે. તેમ ગાયની રજ (ગોધૂલિ) હિતકર હોય છે... પણ વાછરડાઓની રજ તો તેને વિશેષ કરીને હિતકર બનતી હતી. // ૩૫ //
તૃપ્ત, હિતકર ઇન્દ્રિયો જેવા વાછરડાઓ ચરાવીને (ચિંતવીને) પાણી (સંવર) પીવડાવીને, કંબલધારી, પેટ પૂરતા જ ભાતાવાળો (કુક્ષિશંબલી), નાનપણથી જ ગુણ-સમૂહની સંગતિવાળો, (મૂળ-ઉત્તર-ગુણ-ધારી) માતા પર
828282828282828282828282828282828282
/ રૂ૪૬ |
Page #435
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
ભક્તિવાળો (પ્રવચન-માતાનો પાલક), ઉદાત્ત મતિવાળો સંગમ રાતના સમયે સુખ શય્યામાં સાધુની જેમ સૂઇ જતો હતો. ॥ ૩૬ || ૩૭ ||
સંગમની ખીર માટેની ઇચ્છા :
એક વખતે ક્યાંક કોઇ તહેવારમાં તુચ્છ આહાર કરનાર ઉંચા મુખવાળા તે બાળ સંગમે ઘેર ઘેર ખીર જોઇ. ॥ ૩૮ ॥ આ મહાન ઉત્સવ છે-એમ માનીને સાચું ખોટું નહિ વિચારનાર તે સંગમ પોતાની માતા પાસે શેઠના દીકરાની જેમ સભ્યતાપૂર્વક બોલ્યો. ।। ૩૯ ।।
ઓ મા ! આજે નીરોગી એવા મારા માટે-મારા દેહના પોષણ માટે જલદી ખીર બનાવી દે. સાકરવાળી
અને ઘીથી લચપચતી ! || ૪૦ ||
મા બોલી : ઓ વત્સ ! તું રૂપમાં કનૈયો છે. પોતાની રમતમાં મસ્ત છે. ઓ બાળ ! તારા માટે હું મારું બલિદાન આપી દઉં ! || ૪૧ ||
તારી આંખોનું હું લુછણું લઉં છું. તારા વચનના હું ઓવારણું લઉં છું. ઓ બટકબોલા બાબા ! તારી ભુજાઓની આસપાસ હું આંટા મારું ! તારા માટે હું મરી ફીટું. ॥ ૪૨ ॥
આનંદિત ચિત્તવાળા સદા સંતોષી ઓ પુત્ર ! તું બાળ હોવા છતાં અબાલ છે-પંડિત છે. તને કદી કદાગ્રહ થયો નથી. ॥ ૪૩ ||
| SE
RERERERER
પ્રક્રમ-૧
॥ ૩૪૭ ||
Page #436
--------------------------------------------------------------------------
________________
પ્રકમ-૧
शालिभद्र महाकाव्यम्
BACA SUR 8282828282828282828282828282
તારી આશા હું પૂરીશ. તારી આશંકા (અમંગળ) હું દૂર કરીશ. ખરેખર માતાઓ કદી પણ પુત્ર સામે પ્રતિકૂળ બોલતી નથી. || ૪૪ ||
સાક્ષાત્ અમૃતભર્યા મીઠાં વચનોથી માતા દ્વારા પ્રમાણથી પણ વધુ અતિ ખુશ થયેલો બાળક તે જ વખતે ઘરથી બહાર ચાલ્યો ગયો. || ૪૫ //.
પુત્રરૂપી હાથીના આવા વૃત્તાન્તરૂપી દાંતથી હલાવાયેલી જંગલની વેલડી જેવી બિચારી ધન્ય કરમાઇ ગઇ. // ૪૬ // ધન્યાનો વિલાપ :
પુત્રને ફોગટ આશ્વાસન આપવાથી વ્યાકુલ હૃદયવાળી તે વિચારવા લાગી; વિધાતાએ મારાથી અધિક દુર્દશાધીન બીજી કઇ સ્ત્રી બનાવી હશે ? || ૪૭ ||
દુનિયામાં એક તો સ્ત્રી જન્મ હલકો છે. ત્યાં પણ વિધવાપણું નવાં દુ:ખો કરનારું છે. ગરીબાઇ અવિશ્વાસનું સ્થાન છે. વળી ત્યાં દાસપણું હાસ્યાસ્પદ છે. ||. ૪૮ || પૂર્વ સુખને યાદ કરી કરીને તે જોરજોરથી રડવા લાગી. જગતમાં દુ:ખી સ્ત્રીઓની શક્તિ રુદન છે. / ૪૯ |
ઓ મા ! તે મને કેમ જન્મ આપ્યો ? હાય ! પિતાજી ! તમે કેમ મને પાળી-પોષી ? અરેરે ! હું તો વિપત્તિઓની વાનગી બની છું. દુ:ખોનું સ્થાન બની છું. || ૫૦ ||
ખરેખર હું નામથી જ ધન્યા છું. (વસ્તુતઃ અધન્યા જ છું.) જેમ પેલી તિથિ અભદ્ર હોવા છતાં ‘ભદ્રા' કહેવાય છે ને ? કારણ કે એકના એક પુત્રને એક વખત પણ હું સારું ભોજન આપી શકતી નથી ! (તો હું ધન્યા શી રીતે ?) || ૫૧ ||
ARRARAUAYA8A82828282828282888
/ રૂ૪૮ |
Page #437
--------------------------------------------------------------------------
________________
પ્રકમ-૧
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
પાડોશણોનું આગમન :
ધન્યાનો આવો વિલાપ સાંભળીને તેના શોકથી આવેશવાળી પોતાની જ તર્જના વડે તર્જની આંગળી જેવી, સુખને આપનારી પાડોશણો આવી પહોંચી. | પર //
રાજાને જેમ પાડોશી રાજા શત્રુ હોય છે, તેમ પાડોશીનો પ્રાયઃ પાડોશી શત્રુ હોય છે. પરંતુ ધન્યાને તો ખેતરની ભૂમિની સરવાણીની જેમ રડતી પાડોશણો રસોઇ (જલ) માટે બની. || પ૩ ||.
ઓ બેન ! નિસાસા બંધ કર. મા ! ઓ મા ! હવે રડીશ નહિ. ઓ કલ્યાણમયી ! કલ્યાણની વેલડીને અટકાવનારું કારણ કહે. | ૫૪ //
‘તારા પુત્રનું મંગળ થાઓ... મંગળ થાઓ... અમંગળ શાંત થાઓ... શાંત થાઓ...' આ પ્રમાણે સ્નેહ દ્વારા સર્વસ્વ - સમર્પણને સૂચિત કરતી પાડોશણો ત્યારે બોલી ઊઠી. || પ૫ //.
હવે કામળીના છેડાથી આંખનાં આંસુ લૂછીને સરળ અને પવિત્ર ધન્યા બોલી : હતભાગી હું મારા આત્માનો શો શોક કરું ? / પદ // વિલાપનું કારણ કહેતી ધન્યા :
ઓ સ્વચ્છ મનવાળી બહેનો ! તમે હોશિયાર છો છતાં અજાણ વ્યક્તિની જેમ, જન્મથી માંડીને અત્યાર સુધી દુઃખથી દાઝેલી મને શું પૂછો છો ? ઇંટના નીંભાડાની ઉંદરડીને તાપનું શું પૂછો છો ? || પ૭ //
82828282828282828282828282828282888
/ રૂ૪૬ ||
Page #438
--------------------------------------------------------------------------
________________
પ્રક્રમ-૧
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
વિશેષ આ વાત છે. તે વિશેષજ્ઞ બહેનો ! આજે સારથી જેવા મારા અજ્ઞાની દીકરાએ ઘરડી ગાય જેવી મને મનોરથના રથમાં જોડી છે. / ૫૮ /
તે મનોરથ પૂરવામાં અસમર્થ, દુર્બળ હું વિષાદ કરું છું. બેસો. આપના સામીપ્યારૂપ ખજાનાથી વધુ સુખનો કેતુ (નિશાની) બીજો કોઇ હેતુ નથી. (આપની હાજરી એ જ મારું સુખ.) || પ૯ //
પાડોશણોનો મધુર જવાબ :
ત્યાર પછી વિસ્મિત થયેલી તે પાડોશણો બોલી : ઓ અસમર્થ બાઇ ! શું તારો બાબો ઐરાવણ હાથીની જેમ કલ્પવૃક્ષનાં ફળો ઇચ્છે છે ! | ૬૦ ||
હવે તે ગદગદ સ્વરે બોલી : ઘીથી લચપચતી, ધરતીનું અમૃત, દેવોને પણ સ્વભાવથી જ પરમ પ્રીતિ માટે પ્રખ્યાત થયેલી ખીર ગરીબ માણસોને ક્યાંય મળતી નથી. જેમ સારાં વચનો ક્યાંય સાંભળવા ન મળે. તે ખીરની તેણે માંગણી કરી છે, કારણ કે બાળકો હંમેશાં જોયેલી વસ્તુની ઇચ્છા કરનાર હોય છે. || ૬૧ || ૬૨ // - પોતાને સર્જન માનતી તે પાડોશણો બોલી : આપણે તો સમાન સુખ-દુઃખવાળી છીએ. ઓ ભાગ્યશાળી બહેન ! આ વાત કરવાથી તેં આપણે પરસ્પર પ્રેમરહિત છીએ - એમ જણાવ્યું. || ૬૩ ||
ઓ ધન્યા ! તું ખરેખર ધન્ય છે. માનનું રક્ષણ કરવા માની પુરુષો પ્રાણ છોડી દે છે. પરંતુ તું તો પ્રાણથી પણ અધિક પુત્ર માટે માનને છોડતી નથી. // ૬૪ .
ઝાકળ-ધુમ્મસ જેવી અમે છીએ. અમારાથી કદાચ તારા દુ:ખનો દાવાનળ શાંત ન થાય, પરંતુ સૂર્ય જેવા આ બાળકની ઇચ્છા (કિરણ) કેમ ન પૂરી શકીએ ? | ૬૫ ||
8A%A88888A YAUAAAAAAAA
/ રૂ૦ ||
Page #439
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERERE
કોઇ બોલી : આ પુત્રને હું મારે ઘેર જમાડીશ. બીજી બોલી : બરાબર છે. આમ દરેકના ધેર ક્રમશઃ જમાડવો
જોઇએ. || ૬૬ ||
વિશિષ્ટ બુદ્ધિવાળી કોઇ બોલી : માતા આમ રાજી ન થાય. બીજી બોલી : આપણે સૌ સાથે મળીને આ (ખીર) બનાવીએ. || ૬૭ ||
ખીરની સામગ્રી લાવતી પાડોશણો :
આમ કહી એક સ્ત્રીએ ગુણ જેવા ઊજળા ચોખા મોકલ્યા. બીજીએ દૂધથી ભરેલી પારી (ઘડો) મોકલી. જાણે તે પોતાના યશથી ભરેલી હતી. બીજી કોઇ સ્ત્રી ઘણું ઘી લાવી. જાણે રસલક્ષ્મીનું સામ્રાજ્ય લાવી ! અને અન્ય કોઇ મીઠી-મીઠી સાકર લાવી. જાણે પ્રીતિનો વિસ્તાર લાવી ! || ૬૮ || ૬૯ ||
રેંટ ચલાવનારો, કેટલું પાણી રેંટે કાચું ? - એના અનુમાનથી તેલ (સ્નેહ) આપે છે. પરંતુ ધન્યાએ આંખમાંથી છોડેલી અશ્રુધારથી વધારે સ્નેહ સખીઓ પાસેથી મેળવ્યો. ॥ ૭૦ |
સેંકડો (રૂપિયા)થી સારો પાડો (પોળ-મહોલ્લો) મળે. હજારોથી સારો પાડોશી મળે. ધન્યાને તો (એક પણ રૂપિયાના ખર્ચ વિના) પાડોશણો ઉત્તમ કોટિને પામી. ।। ૭૧ |
દુઃખમાં આરીસા સમી (જેમાં દુ:ખનું પ્રતિબિંબ પડે) પાડોશણો પણ દુર્લભ હોય છે. પરંતુ ધન્યાની આ પાડોશણો તો દુઃખરૂપી શલ્યને બહાર કાઢવામાં લોહચુંબક સરખી બની. (પહેલાંના જમાનામાં શરીરમાં ઘૂસી ગયેલા બાણ વગેરે લોખંડનાં શસ્ત્રોને બહાર કાઢવા માટે લોહચુંબકનો ઉપયોગ થતો હશે.) II ૭૨ |
CREDER
TET
પ્રક્રમ-૧
રૂપ ॥
Page #440
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERERE
ત્યારપછી પોતાને ધન્ય માનતી ધન્યા સંગમ માટે ખીર મેળવીને રાજી રેડ થઇ ગઇ. || ૭૩ || વાછરડાઓને વિદાય આપી, સ્નાન કરી, થાક ઉતારી, ભાવિમાં પુણ્યના સંગમવાળો સંગમ પોતાને ઘેર આવ્યો. ॥ ૭૪ ||
નિઃશલ્ય, નિશ્ચલ, માતાએ તૈયાર કરેલા આસન પર તે ઉત્તર દિશા સન્મુખ બેઠો. જાણે નિર્મળ જૈન-ધર્મ પર બેઠો.
ગૌણાર્થ : ઉત્તમ નિષ્ઠાને આગળ કરી, પ્રવચનમાતાથી બનેલા નિશ્ચલ અને નિઃશલ્ય જૈનધર્મ પર તે પ્રતિષ્ઠિત થયો. ॥ ૭૫ ||
માતા જાણે ભાવિના ફળને જાણનારી હતી. તેણે બાળકની આગળ ગૃહસ્થધર્મરૂપી વૃક્ષ પરથી દાનનું ફળ લેવા જાણે બાજોઠ-પાટલો મૂક્યો. (ઊંચા ઝાડ પરથી નાનું બાળક ફળ શી રીતે તોડી શકે ? નીચે બાજોઠ તો મૂકવો જ પડેને ?) || ૭૬ ||
તે પાટલા પર ગોળ કુંડાળું દોરતી ભવ્ય ભવિતવ્યતા શી માતાએ જાણે તેના પાપ-કર્મને કુંડલિત (સીમિત) કર્યું. || ૭૭ ||
સજ્જનના ચિત્ત જેવી વિશાળ (ઉદાર), સજ્જનના વાક્યની જેમ સારી રીતે માંજેલી (વિચારાયેલું) સજ્જનના શરીરની જેમ રુચિ (કાન્તિ)ના સ્થાન સમી થાળી તેણીએ પાટલા પ૨ મૂકી. ॥ ૭૮ ||
TRERERE
પ્રક્રમ-૧
॥ રૂપર
Page #441
--------------------------------------------------------------------------
________________
પ્રકમ-૧
शालिभद्र महाकाव्यम्
ટિકિટ 8282828282828282828282828282
ઝટપટ આવી પહોંચનારી દાનસમ્પત્તિરૂપ ધર્મનદી (સેના)નું, હસ્ત (ટેક્સ) શુદ્ધિ કરનારું પાણી, સૈન્યની અગ્રગામી ટુકડીની જેમ શોભી રહ્યું. || ૭૯ ||
સૈનિકના મનની જેમ ગરમ, ન્યાયના પૈસાની જેમ સુખકારી, માતાના ચિત્તની જેમ સ્નિગ્ધ (સ્નેહાળ), સજ્જનના ચરિત્રની જેમ રસવાળી, ગુરુની હિતશિક્ષાની જેમ સર્વ રીતે મનોહર ખીર આનંદિત થયેલી માતાએ તેને પીરસી. | ૮૦ || ૮૧ ||
નીતિ અને ઉત્સાહ સાથે જેમ વૈભવ વિશાળ બને તેમ ઘી અને સાકર સાથે (થાળીમાં રહેલી) ખીરને પહોળી કરી મીઠી નજર લાગવાના ભયથી માતા બીજે સ્થળે ચાલી ગઈ. || ૮૨ ||
તપસ્વી મુનિનું આગમન :
આ બાજુ અચિન્તિત ચિન્તામણિ, અકલ્પિત કલ્પવૃક્ષ અને ઇશ્યા વિના મળેલી કામધેનુની જેમ કોઇ સાધુ આવી ચડ્યા. તે યોગાભ્યાસમાં ૨તિવાળા, સર્વવિરતિમાં ઉલ્લસિત મતિવાળા માસક્ષમણમાં રતિવાળા અને મોક્ષમાર્ગમાં ગતિ કરનારા હતા. || ૮૩ / ૮૪ ||
જેવી રીતે દક્ષિણાવર્ત શંખ અને કાળી ચિત્રાવેલ અગણિત પુણ્યથી નજરે ચડે તેમ તેને મુનિ નજરે ચડ્યા. / ૮૫ /
ત્રણ જગતના મિત્ર સૂર્ય શા તે મુનિ દ્વારા આરીસા જેવા નિર્મળ સંગમે અંતરંગ અંધારું હરનાર જ્ઞાન-જાગૃતિમય પ્રકાશ પ્રાપ્ત કર્યો. || ૮૬ //.
ઉત્પન્ન થયેલા જાતિ સ્મરણ જ્ઞાનવાળા અથવા તો જન્મ પામેલા દેવની જેમ સંગમ ‘આ શું ?' એમ સંભ્રમમાં પડી ગયો અને ચિત્તમાં વિચારવા લાગ્યો. // ૮૭ ||
ARRARAUAYA8A82828282828282888
/ રૂંક |
Page #442
--------------------------------------------------------------------------
________________
પ્રકમ-૧
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
સંગમનો આનંદ :
અહો મારું કેવું ભાગ્ય જાગ્યું ? અહો મારું કેવું ભાગ્ય જાગ્યું ? અહો આજે મારે ત્યાં મોટો ઉત્સવ મંડાયો. અહો ! મને ધર્મસામગ્રી મળીઅહો ! મારા કર્મની લઘુતા થઇ. / ૮૮ ||
મારે તો આજે અણધાર્યો વાદળ વિના વરસાદ વરસ્યો. ચંદ્ર વિના ચાંદની ખીલી. દીવા વિના પ્રકાશ પ્રગટ્યો. // ૮૯ //
આવા ગામમાં સાધુ ભગવંત ? આ તો પૃથ્વી પર ઐરાવત હાથી આવ્યો ! રણપ્રદેશમાં ગંગાનું પૂર આવ્યું ! મારવાડમાં કલ્પવૃક્ષ ઊગ્યું ! || ૯૦ ||
અને એ મુનિ ભગવંત આ ગામમાં પણ મારે ઘેર ? આ તો ગરીબને ઘેર રાજા આવ્યો ! અમાસની રાતે ચંદ્ર ઊગ્યો ! પાતાળમાં સૂરજ પહોંચ્યો ! || ૯૧ છે.
સામાન્ય અનાજના પણ ઠેકાણા ન હોય તેવા મારા ઘરે ખીર ક્યાંથી ? ખારી જમીનમાં ઘાસ પણ ન ઊગે ત્યાં મોટા ડાંગરના છોડની હારમાળા ક્યાંથી ? || ૯૨ ||
આ તો ગગન મંડળમાં ગંગા-જમના અને સરસ્વતીનો ત્રિવેણી-સંગમ થયો. શિલાપુત્ર (ભાગ્યહીન પ્રાણી) પર પાર્વતી, સરસ્વતી અને મહાલક્ષ્મી પ્રસન્ન થયાં. || ૯૩ //.
આ તો જડરૂપ ઘડામાં તર્ક, લક્ષણ અને સાહિત્યરૂપ ત્રણ વિદ્યાઓની ચર્ચા થઈ પડી, જે મારા જેવા (સંગમ)માં ચિત્ત, વિત્ત અને પાત્રનો સંગમ થયો. || ૯૪ ||
8A%A88888A YAUAAAAAAAA
/ રૂ૪ ||
Page #443
--------------------------------------------------------------------------
________________
પ્રક્રમ-૧
शालिभद्र महाकाव्यम्
82828282 8282828282828282828282828282
તરત જ મને વિત્ત (ખીર) મળ્યું. તરત જ મને પાત્ર (મુનિ) મળ્યું. તરત જ ચિત્ત હર્ષથી છલકાયું. તો તરત જ પુણ્યની કમાણી કરી લઉં ! // ૯૫ //
શ્રી રામચંદ્રજીએ અને સર્વરત્નોમાં પ્રધાન માન્યું છે. તો પાત્રમાં અપાયેલું આ પરમાન્ન (પરમ + અન્ન) ચિન્તામણી રત્ન જેવું બનો ! || ૯૬ ||.
તે જ અમૃત-આહાર કહેવાય, જે સુપાત્રમાં અપાય અને જેનો રસ કરોડો યુગો વીતવા છતાં ઓછો ન થાય. || ૯૭ ||
આમ વિચારી થાળી લઇ સ્થિર થઇ તે ઉભો થયો. હર્ષથી ઊંચા થયેલા રોમાંચથી કવચિત (બશ્વરયુક્ત) થયેલો તે શોભવા લાગ્યો. તેના શરીર પર જાણે પુણ્યના અંકુરો ઊગ્યા ! ધર્મ-વૃક્ષની ચોફેર તેણે જાણે વાડ કરી ! શુદ્ધિબુદ્ધિવાળો તે ગરીબાઇરૂપ શત્રુ સાથેના યુદ્ધ માટે બન્નર પહેરી જાણે સજજ થયો. || ૯૮ | ૯૯ ||
તેણે મુનિને વિનંતી કરી : હે મુનિરાજ ! આપ ચંદ્ર જેવા છો. આપનો પવિત્ર અભિલાષ (કિરણ) રાજા કે રંક-સૌ પર સમાન છે. || ૧૦૦ //
અણધાર્યા મળેલા આપના પારસમણિ શા ચરણસ્પર્શથી, આપના ગુણથી રક્ત ધાતુવાળા મારું સુંદર કલ્યાણ થયું. ગૌણાર્થ : તારા સ્પર્શથી (હે પારસમણિ !) મુજ તામ્રધાતુનું સોનું થયું. // ૧૦૧ //
ઓ મૈત્રી-વિલાસના મંદિર મુનિ ! ઓ કરૂણારૂપી કામિની દ્વારા પવિત્ર યૌવનવાળા સ્વામી ! મહેરબાની કરો અને મને તારો. / ૧૦૨ //.
ARRARAUAYA8A82828282828282888
// રૂ
I
Page #444
--------------------------------------------------------------------------
________________
પ્રકમ-૧
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ઓ મહાવ્રતધારી મુનિ ! આ દુર્બળ, નિર્ધન દોષની ખાણ સરખા બાળકને આપના આગમનથી પવિત્ર કરો.
ગૌણાર્થ : હે શંકર ! દુર્બળ અને કિરણ વગરના આ બાલ ચંદ્રને આપ આપની જટામાં ધારણ કરી પવિત્ર કરો. || ૧૦૩ //.
આ પ્રમાણે અમૃતની વૃષ્ટિસમી વાણી દ્વારા ભૂમિકા કરીને આનંદનાં આંસુથી જાણે છાંટણા છાંટતો ! ભાવનાના વૃક્ષને જાણે સિંચતો ! પાપના પંકને જાણે સાફ કરતો ! જલપૂર્વક દાન દેવા જાણે સંગમ. . . ! પ્રસન્નતાપૂર્વક, હર્ષપૂર્વક, આદરપૂર્વક, ભાવની નિર્મળતાપૂર્વક, ભક્તિની કુશળતાપૂર્વક, ઇચ્છારહિતપણે, ઉપમારહિતપણે, શિક્ષારહિતપણે , પોતાના કર્મથી નિર્ધન છતાં પરમભક્તિથી યુક્ત સંગમ ખીર વહોરાવી. || ૧૦૪ / ૧૦૫ // ૧૦૬ / ૧૦૭ //
મુનિના ધ્યાનથી શાંતરસ ! આત્મનિંદાથી કરુણરસ ! દાનપ્રવૃત્તિમાં ઉત્સાહપૂર્વક ધસી જવાથી વીરરસ ! અણધાર્યું થવાથી અભુતરસ સમો સંગમ, વાણીવીરોનાં વચનોથી અતીત, યોગીઓને પણ અગમ્ય, મુતિમંતોને અશેય-ચાર રસોના મિશ્રણને પામ્યો. / ૧૦૮ / ૧૦૯ //.
મુનિને ખીરનું દાન :
આ પ્રગૃહીતા નામની છઠ્ઠી ભિક્ષા છે-એમ વિચારી સંગમ પર અનુગ્રહ કરવામાં તત્પર, દક્ષ મુનિએ તે ગ્રહણ કરી. | ૧૧૦ ||
તેના પુણ્ય-પુંજથી ભરેલા પાલા (અનાજ માપવાનું સાધન) પર ધર્મલાભના આશીર્વાદથી શિખા કરીને સરળ ચિત્તવાળા મુનિ પોતાના સ્થાને ગયા. || ૧૧૧ //
828282828282828282828282828282828482
/ રૂદ્ધ૬ |
Page #445
--------------------------------------------------------------------------
________________
પ્રકમ-૧
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
બીજા ઘરથી આવેલી, પ્રફુલ્લ મનવાળી, અવિષાદી માતાએ બેઠેલા તે બાળકને ફરી ખીર આપી. / ૧૧૨ //
માતા બાળકને ઘીથી તરબોળ મીઠાઇ પરાણે પણ ખવડાવે. પરંતુ આ બાળકે પોતાની મેળે જ જમી લીધું છે-એમ જાણી રાજી થયેલી માતા કંઇ બોલી નહિ. || ૧૧૩ ||
અહો ! કેવો છે આ બાળકના લોભનો ઉછાળો ! મુનિ-દાનના ફળમાં તેણે માને પણ ઠગી ! જુઓ તો ખરા ! || ૧૧૪ .
પુણ્યથી ભરાયેલા, આનંદની અધિકતાથી શોભતા સંગમને મુનિ-દાનથી અમૃતરૂપ થયેલ ખીરથી તરત જ તૃપ્તિ થઇ ગઇ. (અમૃતથી તૃપ્તિ થતાં વાર કેટલી ? થોડું અમૃત અને તરત જ તૃપ્તિ !) || ૧૧૫ // - હવે કોગળો કરી, વિસામો લઇ, પ્રશાંત અને અભ્રાન્ત મનવાળો સંગમ, જાણે વિશાળ રાજય મળ્યું હોય તેમ આનંદ માણવા લાગ્યો. || ૧૧૬ |L
ઓ પ્રાજ્ઞપુરુષો ! સજ્જ થયેલા તેના આત્મગુણો વડે તૈયાર થયેલ પુણ્યના વિપાકની ન વિચારી શકાય એવી પણ સુગંધ વિચારો.
ગૌણાર્થ : હોંશિયાર રસોઇયાઓ વડે બનાવાયેલી પવિત્ર રસોઇની ન કલ્પી શકાય તેવી સુગંધની કલ્પના કરો. || ૧૧૭ ||
સંગમના દાનની અદ્ભુતતા : ઉપદ્રવનો નાશ કરનારું હોવાથી મંગલકારી, આત્માને અનુકૂળ હોવાથી દક્ષિણાવર્ત, મોહના ઝેરને નાશ
8282828282828282828282828282828888
/ રૂ૭ ||
Page #446
--------------------------------------------------------------------------
________________
પ્રક્રમ-૧
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
કરતું હોવાથી તીક્ષ્ણઘાતી, શાંત રસ પેદા કરનારું હોવાથી રસાયણ, ત્રિકોટિશુદ્ધ હોવાથી ગુરુ, કુવિકલ્પની આગથી બળે નહિ તેવું હોવાથી અદાહ્ય, પોતાનું ફળ આપવાથી પવિત્ર, વિનયયુક્ત હોવાથી નમ્ર-આ પ્રમાણે આઠ ગુણથી યુક્ત દાન સુવર્ણરૂપ બને છે. | સોનું પણ ગરીબાઇનો નાશ કરનારું હોવાથી મંગળરૂપ, તપેલું સોનું જમણી બાજુ ફરે છે માટે દક્ષિણાવર્ત, લોઢાને મારનારું હોવાથી તીક્ષ્ણઘાતી, પારા વડે તેનું અયન (પ્રાપ્તિ) થતી હોવાથી રસાયણ, વજનદાર હોવાથી ગુરુ, અગ્નિથી બળતું નહિ હોવાથી અદાહ્ય, કદી સડતું ન હોવાથી પવિત્ર, જેમ વાળીએ તેમ વળતું હોવાથી નમ્ર હોય છે. || ૧૧૮ ||
નિપુણતા, જાણકાર માણસોનો ઉપદેશ-વગેરેથી ધાતુવાદનું ધાતુજન્ય સોનું મળે છે, પરંતુ આ દાનરૂપી સોનું તો સ્વારસિક (પોતાના જ રસથી બનેલું) કુમાર (શુદ્ધ સોનું) છે. આથી તે અધિક મહત્ત્વ પામે છે. / ૧૧૯ //
અતિશય મોંઘુ, દુર્લભ, સ્વયંભૂ (પોતાની મેળે થનારું) ભૂતકાળનાં પાપોને (પ્રેત-દોષને) હરનારું, શાલિગ્રામમાં પેદા થયેલું આ સંગમનું દાન ‘કુમાર’ સુવર્ણ સમાન છે. // ૧૨૦ ||
અહીં (શાલિગ્રામમાં) સંગમ દ્વારા જે કુમાર (શંકરપુત્ર કાર્તિકેય) સુવર્ણ સમાન દાન થયું. એથી જ જાણે આ ગામ “શાલિગ્રામ' તરીકે ઓળખાયું. (શિવલિંગના પથ્થરને પણ ‘શાલિગ્રામ’ કહેવાય છે.) || ૧૨૧ ||.
ઉત્સુક થયેલી ગાયો વાછરડાને અનુસરે છે. તેથી વાછરડા સમાન વત્સપાલ સંગમનો ધર્મરૂપી કામધેનુ ગાયે દૂરથી જ આશ્રય લીધો. / ૧૨૨ //.
8A%A88888A YAUAAAAAAAA
/ રૂદ્ધ૮ |
Page #447
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERERE
પુત્રના મદન કોદરા જેવા મિથ્યાત્વ-પુદ્ગલોને ચોખ્ખા કરવા માટે જ જાણે ધન્યા રડતી હતી-એમ હું માનું છું. ॥ ૧૨૩ |
જુઓ-૭૧મા શ્લોકનો અનુવાદ. ।। ૧૨૪ ।।
અષડક્ષીણ મંત્રણા કરનારા સંગમે, પહેલા પોતાને જણાવીને પરલોકના ફળને આપનારું કૃત્ય ખીરથી શરૂ કર્યું. (જેમાં ત્રીજી વ્યક્તિ ન હોય તેવી મંત્રણા ‘અષડક્ષીણ’ કહેવાય છે.) || ૧૨૫ ॥
સંગમના દાનના પ્રારંભમાં આ ઉપમાઓ આપી શકાય. કુમારી, કાંતેલું સૂતર, ગજપટી (દેશાંતરીય વસ્ત્ર), બ્રહ્મા અને બીજનો ચંદ્ર (આ બધી વસ્તુઓ ક્રમે કરીને વિસ્તાર પામે છે, તેમ આ દાન પણ વિસ્તાર પામશે.) | ૧૨૬ ।।
શ્રી શ્રેયાંસકુમાર શ્રી આદિનાથ ભગવાનનો પ્રપૌત્ર અને જાતિસ્મરણ જ્ઞાનવાળો હતો. પેલો મૂલદેવ કલારૂપ કલ્પવેલડીનું મૂળ અને રાજપુત્ર હતો. ઓલી ગુણોજજવલ ચંદના તો શહેરી અને રાજપુત્રી હતી. પરંતુ આ સંગમ
ગામડિયો બાળ ગોવાળ હતો... છતાં દાતા બન્યો તે આશ્ચર્ય કહેવાય. || ૧૨૭ || ૧૨૮ ॥
દ્રવ્યાદિ ચાર પ્રકારે અભિગ્રહધારી સ્વયં ભ.શ્રી મહાવીરદેવ પોતાની શિષ્યાની દાન-સામગ્રીના કર્તા બન્યા એ ચંદનાનું શું આશ્ચર્ય ગણાય ? | ૧૨૯ |
મૂલદેવે તો દાન વખતે જ ચોખ્ખું ચોખ્ખી પોતાની ઇચ્છા કહી દીધી. પરંતુ બાળક છતાં મહાન, ઉદાર આ સંગમે હિતકારી મૌન સેવ્યું. ॥ ૧૩૦ ||
| TERRY
GREDER
પ્રક્રમ-૧
॥ રૂપક
Page #448
--------------------------------------------------------------------------
________________
પ્રક્રમ-૧
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
દાન પછી માતાની પાસે સંગમે જે મૌન સેવ્યું ત્યારે જ ખરેખર “મૌનું સર્વાર્થસાધકમ્’ એ લોકપ્રસિદ્ધ સૂત્ર સત્ય બન્યું એમ હું માનું છું. || ૧૩૧ //
સંગમની તે સરળતા ! તે ઉત્કૃષ્ટ ભાવના ! કલિયુગમાં માણસોને ભલે દુર્લભ હોય, પરંતુ દાન આપ્યા પછી જે તેનું મૌન હતું, એ પણ આજે દુષ્કર છે. || ૧૩૨ //.
તેના આવા મહાદાનમાં પણ દેવોએ જે સોનૈયા ન વરસાવ્યા તે તો આવતા ભવમાં વધુ આપવા માટે વિલંબ કર્યો હતો. || ૧૩૩ //
મોહરાજાએ વિચાર્યું હશે : આની પાસે કોઈ ધર્મનું સ્થાન નથી. નિર્મળ કુળ નથી, કોઈનો ઉપદેશ નથી. પુણ્યનો લેશ નથી. ધનનો કે બુદ્ધિનો ખજાનો નથી-(આ બાપડો શું કરવાનો છે ?) આમ અસાવધાન રહેલા મોહરાજાથી ઉપેક્ષિત થયેલા તે સંગમે કર્મવિવર પામીને પોતાનું કામ કરી લીધું-એમ હું માનું છું. // ૧૩૪ / ૧૩૫ //
ખીરનો આપનારો આ ‘દાનવીર’ ખવાયેલી ખીરને તો તણખલા જેવી નથી ગણતો-આમ અતિક્રોધથી પેટમાં રહેલી નહિ પચેલી ખીરે જાણે બળવો કર્યો. (વિકાર પામી) . || ૧૩૬ /
સંગમને પેટનો રોગ થયો :
હવે તેને ગૂઢ વિશૂચિકા (પેટનો રોગ) થઇ. તે પુણ્યરૂપ તિજોરીની ચાવી સમી અને ગુણ (દોરા)ના યોગની સૂચક (સોય) હતી, પરંતુ દોષની સૂચક નહોતી. || ૧૩૭ ||
મા ન હોવા છતાં ઘણું કરીને દુ:ખી બાળક ‘વોય મા !' એમ બોલી માને યાદ કરે છે. પરંતુ તેને તો મુનિધ્યાનના પ્રભાવથી નજીકમાં રહેલી મા પણ ભુલાઇ ગઇ. // ૧૩૮ ||
828282828282828282828282828282828282
// રૂ૬૦ ||
Page #449
--------------------------------------------------------------------------
________________
પ્રકમ-૧
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
વાગેલો એક કાંટો પણ મોટે ભાગે ધર્મરંગમાં ભંગ પાડે છે, પરંતુ સંગમને તો પ્રાણનો સંશય પણ ધર્મનો ભાવ તોડી શક્યો નહીં. || ૧૩૯ //
મૃત્યુ-સમયે સંગમની વિચારણા :
ધીરોમાં અગ્રેસર, સુપાત્ર-દાનના બળથી નિર્મળ સંગમ વિચારવા લાગ્યો : અવશ્યભાવિ મૃત્યુથી તત્ત્વજ્ઞોને ભય શાનો ? || ૧૪૦ ||
જેની પાસે ભાથું નથી હોતું તે મુસાફર માર્ગમાં દુઃખી બને છે. મારી પાસે તો સુપાત્રદાન દ્વારા મજબૂત ભાથું છે. હવે ચિંતા શી ? || ૧૪૧ //.
કામળીનો કટકો પહેરનાર હું ! સાચે જ કોઇ ભાગ્યથી મને પાત્ર-દાનનું મહાપુણ્ય મળ્યું ! ખરેખર મારે તો કપૂરથી મોટું પુરાયું. || ૧૪૨ //
સર્વ લોકોથી બહિષ્કૃત થયેલો, પશુનો દાસ પશુ જેવો હું સંગમ ક્યાં ? અને પ્રાજ્ઞ પુરુષોમાં પ્રધાન (દેવોના રાજા) ઇન્દ્ર શા તે મુનિ - ભગવંત ક્યાં ? || ૧૪૩ ||
ક્યાં હું સર્વ વસ્તુથી ખાલી સંગમ ? અને ક્યાં તે ચિત્ત-વિત્ત અને પાત્રથી સંપૂર્ણ ધર્મ-સામગ્રી ? ખરેખર આ તો ઘાસની ઝૂંપડી પર વિશાળ આગાશી આવી પહોંચી. || ૧૪૪ ||
મને પારકું અન્ન ખાનારો બનાવી માતાએ પરમાન્ન (ખીર) બનાવ્યું, પરંતુ મેં મારા કાર્યો કરીને તેને પરમાર્થાન્ન (પરલોકનું ભાથું) બનાવ્યું. / ૧૪૫ //
8A%A88888A YAUAAAAAAAA
// રૂ
? |
Page #450
--------------------------------------------------------------------------
________________
પ્રકમ-૧
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
હવે પ્રશમ-અમૃતના સરોવર, શાંતિના ધામ એ મુનિપુંગવનું મને શરણું હો-એ જ ઉચિત છે. // ૧૪૬ ||
સજજનોને ઉદાહરણ યોગ્ય, રત્નના આરીસા સમાન સુંદર દર્શનવાળા આ નાના બાળકમાં અગ્રસ્થિત મુનિ ભગવંત જાણે પ્રતિબિંબિત થયા ! // ૧૪૭ /
તે જ વખતે લાગેલ હોવા છતાં, ઉત્તમ રાજપુત્રની જેમ ધર્મરાગે, જીવલેણ સંકટમાં પણ તેને છોડ્યો નહિ. // ૧૪૮ //
‘આચાર કુળને કહે છે.' આ વચન જો સાચું હોય તો તેના દાન અને ધીરજના ગુણથી નક્કી થયું કે તે ક્ષત્રિય કુળનો હતો. || ૧૪૯ ||
અહો ! સંગમનું અદ્ભુત સૌભાગ્ય ! તેની તરત જ પરણેલી-નવોઢા-પ્રિયા સભાવના, સતીની જેમ ઉલ્લાસપૂર્વક પરલોકમાં પણ સાથે ચાલી. // ૧૫૦ //
રૂપસ્થ-ધ્યાનથી પાંચમા પરમેષ્ઠી (મુનિ)નું ધ્યાન ધરીને, સમાધિના અમૃત-કુંડમાં આકંઠ ડૂબેલો સંગમ, દાનશીલ વિનાની દેવ-ગતિને બાજુએ મૂકી દાન-ધ્યાનના અનુબંધથી દાન-પ્રધાન ગતિ (મનુષ્ય-ગતિ)ને પામ્યો. // ૧૫૧ || ૧૫૨ //
મનુષ્યપણામાં દિવ્ય-ભોગોની પ્રાપ્તિ આશ્ચર્યકારી છે-એમ વિચારી જાણે તેણે મનુષ્ય ગતિ પસંદ કરી. (સંગમે મનુષ્યગતિનો સંગમ કર્યો.) || ૧૫૩ ||.
તેવી સ-રસ ખીર આપીને-ખાઇને હવે હું જેવું તેવું અન્ન શી રીતે ખાઇ શકીશ ? એમ વિચારીને જાણે નિષ્કપટ સંગમે પોતાના પ્રાણનો ત્યાગ કર્યો. / ૧૫૪ //
8A%A88888A YAUAAAAAAAA
// રૂ૬૨ |
Page #451
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERER
ગાંઠમાં ગરથ (પૈસો) હોય તો કયો ડાહ્યો માણસ ખરાબ સ્થાનમાં રહે ? તેથી સુપાત્ર-દાનના ધનવાળા સંગમે કુત્સિત ગામ અને શરીરનો ત્યાગ કર્યો. ॥ ૧૫૫ ||
દાનની મહોર હાથમાં લઇ, ધર્માધિકારી બનેલો, સજ્જનોને સેવનીય આ સંગમ હવે પશુનો દાસ શી રીતે
બને ? || ૧૫૬ ||
પાત્ર-દાનના અભિમાનથી જે ભાવિમાં રાજા શ્રેણિકનું પણ સ્વામીપણું સહન નહિ કરે તે પશુઓને સ્વામી શી રીતે બનાવે ? || ૧૫૭ ||
ચંદ્ર મહેલ, દ્રૌપદીનું આમ્રવૃક્ષ, ચક્રવર્તીનું ચર્મરત્ન, મૂલ નક્ષત્રના દોષને હરનારું વસ-આ બધી ચીજો તે જ દિવસે બનેલી જેમ લાભદાયી બને છે, તેમ સંગમનું સુકૃત પુષ્કળ સદ્ભાવના પ્રભાવથી તે જ દિવસે સર્વ સિદ્ધિ અને સમૃદ્ધિને આપનારું બન્યું. ॥ ૧૫૮ ॥ ૧૫૯ |
રાગદ્વેષથી રહિત સરળતા-ગુણથી મેળવી શકાય તેવું, સદાય અખૂટ, અવિનાશી, જગતની (૧૪ રાજલોકની) ઉપર રહેલું, બીજી વાર ન મળે તેવું, ચોક્કસ, એક શાલિભદ્ર (આત્મા)ને ઇષ્ટ, બીજા લોકો (જડ)ને ભોગ-યોગ્ય નહિ-એવું શાલિભદ્રનું દાન અને મોક્ષનું સુખ અમે સ્તવીએ છીએ. ॥ ૧૬૦ ||
શ્રી ધર્મકુમાર પંડિતે રચેલા, શ્રી પ્રદ્યુમ્ન મુનિની બુદ્ધિ દ્વારા શુદ્ધ થયેલા આ શાલિભદ્ર કાવ્યમાં પ્રથમ પ્રક્રમ પૂરો થયો. ॥ ૧૬૧ ||
|| પહેલો પ્રક્રમ સંપૂર્ણ ॥
| T2
REDERER
પ્રક્રમ-૧
॥૩૬૩ |
Page #452
--------------------------------------------------------------------------
________________
પ્રક્રમ-૨
પ્રક્રમ - ૨
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
તે સંગમના દાનના પરાક્રમથી ખુશ થયેલા ધર્મ મહારાજાએ જે કૃપા કરી તેની લીલા અમે પ્રસ્તુત કરીએ છીએ. // ૧ /.
જંબુદ્વીપ-ભરતક્ષેત્રનું વર્ણન :
ચંદ્ર જેવી ગોળ ભૂમિવાળું (ચંદ્ર જેવા અપ્રમત્ત વર્તનવાળા મહાપુરુષ) મહાપુરુષ સમાન, મંગળનું સ્થાન ‘જંબુદ્વીપ’ નામનું શાશ્વત દ્વીપ છે. || ૨ ||
લાખ યોજન વિસ્તારવાળા જે જંબુદ્વીપની વચ્ચે લાખો દીવાઓની જેમ ઝળહળતો, સદા કાંતિમાન સોનાનો મેરુ પર્વત છે. || ૩ ||
સૂર્યના રથમાં સાત ઘોડા, ઇન્દ્રના ઘોડામાં સાત મુખ, લગ્નકુંડલીમાં સાત ગ્રહો, સંગીતમાં સાત સ્વરો, રાજયમાં સાત અંગો, હાથીમાં સાત અવયવો અને શરીરમાં સાત ધાતુઓ છે, તેમ આ જંબુદ્વીપમાં જિનેશ્વર દેવોએ સાત ક્ષેત્રો કહ્યાં છે. નવાઇની વાત છે કે આ જંબુદ્વીપ છ વર્ષધર (પર્વત)વાળો હોવા છતાં ‘સપ્તવર્ષ' કહેવાય છે. | ૪ || ૫ |
તે જંબુદ્વીપના હૈમવતાદિ ૪ યુગલિક ક્ષેત્રો ધમધર્મની પ્રવૃત્તિ વગરનાં છે. જયારે ભરતાદિ ત્રણ ક્ષેત્રો ધર્માધર્મની પ્રવૃત્તિથી ધમધમતાં છે. જાણે સર્વસંપત્તિનો વેપાર કરનાર કમાઉ દીકરા ! || ૬ ||
82828282828282828282828282828282888
સૃ૬ ૪ ||
Page #453
--------------------------------------------------------------------------
________________
પ્રક્રમ-૨
शालिभद्र महाकाव्यम्
BACA SUR 8282828282828282828282828282
તે ક્ષેત્રોમાં સમુદ્રને પેલે પાર ‘ભરત’ નામનું ક્ષેત્ર છે. વરસમાં છ ઋતુઓ, ગીતમાં છ રાગો, કાર્તિકેયમાં છ મુખ, ભોજનમાં છ રસ, રાજ્યમાં છ ગુણ, વાદીમાં છ તર્ક હોય છે, તેમ અખંડ ભરતમાં છ ખંડ શોભી રહ્યા હતા. || ૭ || ૮ ||
| ઉચ્ચગોત્રીય પુરુષ જેવા વૈતાઢ્ય પર્વત, જાણે નીચ પુથ્વી (માતા) માં પેદા થયેલા તે છ ખંડોને ત્રણ-ત્રણના વિભાગમાં જુદી-જુદી પંક્તિમાં બેસાડ્યા ! || ૯ |
ત્રણ લોકમાં જેમ મનુષ્ય-લોક, ત્રણ વયમાં જેમ યૌવન-વય, ત્રણ કાળમાં જેમ વર્તમાનકાળ સકલ કાર્યના સાધકે છે, તેમ દક્ષિણ વિભાગના ખંડોમાં મધ્ય ખંડ પ્રધાન છે. સર્વ પ્રકારનાં સુખ આપવામાં તે સમર્થ છે. | ૧૦ || ૧૧ ||
મગધ-રાજગૃહનું વર્ણન :
તે મધ્ય ખંડમાં મોતી જેવા ઉજજવળ ધાન્યના પ્રદેશોવાળા પૃથ્વી-વલયોથી અતિ ભરચક મગધ નામે દેશ છે. || ૧૨ .
જે મગધ-દેશમાં મેદથી પુષ્ટ ગાયો, સન્નારીની જેમ સુખપૂર્વક દોહી શકાય તેવી ખૂનખાર ચોરને આધીન નહી થતી, વાંઝિયાપણાના દોષથી રહિત હતી.
ગૌણાર્થ : જયાં પતિવ્રતા સ્ત્રીઓ પુષ્ટ શરીરવાળી, સૂર્ય અને દુર્જનોને આધીન નહિ થનારી અને વાંઝિયાપણાના દોષથી રહિત હતી. / ૧૩ //
8A%A88888A YAUAAAAAAAA
// રૂદ્ધ
/
Page #454
--------------------------------------------------------------------------
________________
પ્રકમ-૨
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
જે મગધ-દેશમાં દુષ્કાળના ગઢને તોડવા મૂઢકો (ખેતીનાં સાધનો તોપગોળાની જેમ શોભતાં હતાં અને મોટાં હળો યંત્ર ચલાવવાના ઇંડાની જેમ શોભી રહ્યાં હતાં. // ૧૪ ||
જયાં સમુદ્રના મિત્ર જેવા ઘણાં સરોવરો હતાં. જેનાં દૂધ જેવાં પાણી ! જાણે ધરતી-લક્ષ્મીનાં તેજ જોઇ લો, // ૧૫ /
જયાં વિશાળ ડાંગરવાળા અને શાકભાજીનાં ખેતરોથી ભરેલી, રથના સમૂહોથી ગાજતી, ગાયના ધણથી પવિત્ર ધરતી શોભી રહી હતી. જે ૧૬ ||
જયાં ઊંડાં મૂળવાળાં, ફેલાતી ઊંચી ડાળવાળા છાંયડાથી યુક્ત ફૂલોથી મનોહર મહાન ફળની આબાદીવાળા વૃક્ષો સજજનોની જેમ શોભી રહ્યા હતા.
ગૌણાર્થ : જયાં લાંબા કાળથી રહેનારા, પુત્ર-પૌત્રાદિ પરિવારની શાખાવાળા, કાંતિયુક્ત, વિદ્વાનોમાં પ્રિય, વિવાહ-યાત્રા-જિનમંદિર નિર્માણાદિ મહાફળવાળા સજજનો શોભી રહ્યા હતા. || ૧૭ ||
કાંટા (ખૂટ)નો સમૂહ, ઝગડો (દંતાળી), સ્ત્રી (ધાન્ય વાવવાનું સાધન) દુર્જનો (ખળા)નો સત્કાર, જયાં બહાર થતો હતો, પણ અંદર નહિ. જયાં અકાળે દાન થતું, પણ સાચા માણસોનું અકાળ મોત થતું નહિ. (અર્થાત્ નિર્દોષને ફાંસી અપાતી નહિ) અવસરે મેઘ-વૃષ્ટિ થતી, પણ વિવેકીઓની અવસરે પણ કોપ-વૃષ્ટિ થતી નહિ. // ૧૮ || ૧૯ ||
મગધ દેશમાં રાજગુહ નગર ખરેખર મહારાજાધિરાજની જેમ શોભી રહ્યું હતું. સોનાનાં પગથિયાં સિંહાસન બન્યાં. મહેલો અને હવેલીઓ પર રહેલા સોનાના કળશોની જયોતિ મુગટ બની. ઊછળતા કેતકી ફૂલનાં પરાગ
8A%A88888A YAUAAAAAAAA
Page #455
--------------------------------------------------------------------------
________________
પ્રક્રમ-૨
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
અને ધૂપના ધુમાડા ગંગા-જમના જેવા કાળા-ધોળા છત્ર બન્યા. ફરકતા ધજાના છેડા ચામર બન્યા. હવે તે મહારાજા કેમ નહિ ? | ૨૦ || ૨૧ || ૨૨ //
મહારાજાશ્રી શ્રેણિક-મહારાણી શ્રી ચેલણા : જે રાજગૃહનગરમાં બહાર બગીચા અને અંદર સ્ત્રીઓ શોભતી હતી. બગીચા.....
.............. સ્ત્રીઓ નેતર વૃક્ષની પ્રધાનતાવાળા ...................... આંખોને મંગળરૂપ રાયણ જયાં પ્રાપ્ત થઈ શકે તેવા ................. પ્રિય-આલાપવાળી નારંગીવાળા .....
................. સદા વિલાસવાળી પાંદડાં અને વેલડીથી શોભાયમાન ............... પત્ર-રચનાથી શોભતી હરડે-કેળથી મનોહર .
.. સુખકારી રંભા અપ્સરા જેવી મનોહર વાડ સહિત ..............
................................................. ઘુંઘટવાળી પાટલ (કાંકચ) વૃક્ષવાળા ........................ લાલ હોઠવાળી પવિત્ર વસ્તુથી ભોગ યોગ્ય ..................... પુણ્યથી ભોગ-યોગ્ય કરાયેલા સુંદર ઝરણાવાળા ...................... સારા કુળમાં પેદા થયેલી હંસોના વિલાસવાળા ...
... હંસ જેવી ગતિવાળી
82828282828282828282828282828282828
.......
| સૃ૬૭ ||
Page #456
--------------------------------------------------------------------------
________________
પ્રક્રમ-૨
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
જે રાજગૃહમાં શ્રીમંતોની હવેલીઓ સજ્જનોના જીવન જેવી શોભતી હતી. હવેલી ..
.... સજ્જનોનું જીવન વાસ્તુધર્મ-યુક્ત ........
....ધર્મ યુક્ત વિશાળ ........ ............................ ઉદાર ચોખ્ખી .......................................... નિર્મળ કોટિધ્વજવાળી ........ ................ પરમ કોટિને પ્રાપ્ત કીર્તિ પતાકાવાળું
કીર્તિને ચડવા માટે જેની ગુણશ્રેણી નિસરણી બની છે, જેણે અઢારેય સભાશ્રેણિઓને પ્રસન્ન કરી છે, તે શ્રેણિક રાજા તે નગરનું પાલન કરતો હતો. || ૨૩ / ૨૪ / ૨૫ / ૨૬ ||
તે શ્રેણિક રાજાના બાહુ પર મેધ જેવી તલવાર લટકતી હતી. તલવાર.
.................. મેઘ બાહુ પર ............
........... પર્વત પર ઊંચી ................. ............... ઉન્નત મ્યાનસહિત ....
.....પુષ્કરાવર્ત તીક્ષ્ણ ધારવાળી,
............... જલધારાવાળો શત્રુ હંસોને જંગલમાં મોકલતી .................. રાજહંસોને માનસરોવર મોકલતો. / ૨૭ //
82828282828282828282828282828282828
// રૂ૬૮ |
Page #457
--------------------------------------------------------------------------
________________
પ્રકમ-૨
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
પોતાના સામર્થ્યથી (સૈન્યથી) મોહરાજાના અનંતાનુબંધી આદિ સપ્તકને રાજયના સપ્તાંગની જેમ હણીને સાચે જ જે શ્રેણિક શ્રીવીરપ્રભુની ચરણસેવા (શુરવીરો દ્વારા ચરણ-સેવા) પામ્યો. || ૨૮ ||
તેણે (શ્રેણિકે) તન્મય બની તે રીતે શ્રીવીર પ્રભુનું ધ્યાન ધર્યું, જેથી ભાવિમાં તે વીર પ્રભુ જેવો જ થશે, જેમ ઇયળ ભમરીના ધ્યાનથી ભમરી બને છે. || ૨૯ ||
સુવર્ણસિદ્ધિના રસ સમાન સમ્યગ્દર્શનથી ભાવિત થયેલું તેનું લોઢા જેવું રાજય પણ સોના જેવું બની ગયું. // ૩ /. - તે શ્રેણિકને ઇન્દ્રાણી જેવા લક્ષણવાળી સામુદ્રિક લક્ષણ-યુક્ત ચલણી નામની પ્રિયા હતી. જેની આંખ પાસે | મૃગલી પણ ચીપડા ભરેલી આંખવાળી લાગતી હતી. / ૩૧ ||
શ્રેણિક રાજાની શંકાના કાદવમાં પડેલી, શીલથી ચંદ્રકાન્ત મણિ જેવી જે ચેલ્લણાની, ચંદ્ર શા શ્રીવીરપ્રભુનાં કિરણો દ્વારા પરમ જ્યોતિ પ્રગટી. (ચંદ્રકિરણના સંસર્ગથી ચંદ્રકાન્ત મણિનું તેજ વધતું જ હોય છે.) || ૩૦ ||
તે શ્રેણિક રાજાનો પુત્ર અભયકુમાર મંત્રીસ્થાને શોભતો હતો. તે ઔત્પાતિકી આદિ ચાર બુદ્ધિને રહેવા માટે ઘર, પુણ્યના હાથીને રહેવા માટે હસ્તિશાળા, કીર્તિકન્યાને પરણવા માટે ચોરી, લક્ષ્મીનો ચોરો અને પુણ્યશાળીઓને મુખ્યમણિપણા વડે ચિન્તામણિ સમાન હતો. // ૩૩ // ૩૪ ||
રાજય અને ધર્મમાં અગ્રેસર નિર્ભય અને સભ્ય શ્રીઅભયકુમાર શોભી રહ્યો હતો. રાજ્યમાં ..................................................
............... ધર્મમાં સામ-દાનાદિ ૪ ઉપાય ......... ........... દાનાદિ ૪ ધર્મ વિગ્રહાદિ ૬ ગુણો .............................. સામાયિકાદિ ૬ આવશ્યકો
8282828282828282828282828282828888
/ રૂ૬૧ ||
Page #458
--------------------------------------------------------------------------
________________
પ્રક્રમ-૨
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
સ્વામી આદિ ૭ અંગો .......................... જિનમંદિરાદિ ૭ ક્ષેત્રો વિજયેછૂઆદિ ૧૨ રાજા ........................ પ્રાણાતિપાત વિરમણાદિ ૧૨ વ્રતો કમરંભ-ઉપાય આદિ પાંચ મંત્રણા .............. પંચ પરમેષ્ઠી નમસ્કાર મિત્રને જાણતા.
.... પંચ પરમેષ્ઠી નમસ્કાર મંત્રને જાણતો. || ૩૫ // ૩૬ // ગોભદ્ર શેઠ, ભદ્રા શેઠાણી :
ત્યાં ધર્મની ધુરા ધારણ કરવામાં ભદ્ર વૃષભ સમા, શ્રેષ્ઠ દાનથી (સ-રસ મદઝરવાથી) ભદ્ર હાથી સમા, ત્રણેયકાળમાં ભદ્રરૂપ ગોભદ્ર નામે શેઠ હતા. તેઓ કીર્તિમાં કૈલાસપર્વત જેવા, રત્નોમાં રોહણાચલ જેવા, આશ્રિત દીન-ગરીબ આદિને (બાવળ આદિ લાકડાને) સમૃદ્ધ કરવામાં સુગંધી બનાવવામાં) મલયાચલ સમા હતા. / ૩૭ || ૩૮ છે. | ગગનચુંબી મેરુ પર્વત તો સૂર્ય અને ચંદ્રને ભ્રાન્તિ આપી રહ્યો હતો (ભમાડી રહ્યો હતો), જયારે અભ્રાન્ત અને નિપુણ આ ગોભદ્ર શેઠ સોનું આપીને મિત્ર અને સોનીઓની ભ્રાન્તિ છેદી નાખતો હતો. / ૩૯ //
કરોડો રત્નો હોવા છતાં પણ શાહુકારોમાં શિરોમણિ તે ગોભદ્ર શેઠને રત્નત્રયી એ જ પરમ નકલંક ભૂષણ હતું. || ૪૦ ||
તે શેઠના મન-વચન-કાયામાં ધર્મનો નિવાસ હતો. અર્થ (ધન)નો વચન અને કાયામાં, કામનો કાયામાં ક્યારેક જ નિવાસ હતો. / ૪૧ ||
આકાશગંગાની જેમ નિર્મળ, પૃથ્વી-ગંગાની જેમ દોષોને હરનારી, પાતાળગંગાની જેમ સંતાપરહિત નિર્મળ અંતઃકરણવાળી, ચંદ્રને જોઇ મસ્ત રહેતી ચકોરીની જેમ સદા આનંદમય આંખોવાળી, સર્વઋતુઓના બગીચાની
82828282828282828282828282828282888
/ રૂકુo ||
Page #459
--------------------------------------------------------------------------
________________
પ્રક્રમ-૨
शालिभद्र महाकाव्यम्
AURORA 8282828282828282828282828282
કોયલ જેવી સદા પ્રિય બોલનારી, ધર્મમાં જેમ ચિત્ત-શુદ્ધિ, ધનમાં જેમ નીતિ, કામમાં જેમ મર્યાદા તેમ તે શેઠને ભદ્રા નામની પત્ની હતી. // ૪૨ // ૪૩ || ૪૪ ||
અનાર્ય-પાપી લોકોની જાણે કાર્યાનિ કરતી, ગુસ્સાનું જાણે મોત નીપજાવતી સર્વ મદોને ગરીબ બનાવતી, દુષ્ટબુદ્ધિવાળાઓની બુદ્ધિનું હરણ કરતી સર્વ દોષોનો નાશ કરતી, પતિનો વિજય કરતી, ચોસઠ કળાથી યુક્ત ગોભદ્ર શેઠની પત્ની ભદ્રા ભદ્ર (મંગળ) માટે હતી. જયોતિષપ્રસિદ્ધ પેલી ભદ્રા (વિષ્ટિ) ભલે અભદ્ર (અમંગળ) માટે હોય. || ૪૫ // ૪૬ //
નર્મદાના ખોળે ક્રીડા કરવામાં ચપળ, ભદ્રજાતીય હાથી-હાથણીની જેમ તેમનો (ગોભદ્ર-ભદ્રાનો) કેટલોક કાળ પસાર થયો. // ૪૭ ||
સંગમના જીવનું અવતરણ : હવે પ્રકૃષ્ટ પુણ્યની ભૂમિરૂપ સંગમનો સુંદર જીવ અપ્રમત્ત ભદ્ર હાથીની જેમ ભદ્રાની કુક્ષિએ અવતર્યો. ૪૮ ||
ઊંચા ડાંગરના છોડની વૃદ્ધિથી નમેલા અગ્રભાગવાળું, ખેતરની રખેવાળી કરતી સ્ત્રીઓના ગીતોથી ગાજતું, પોપટરાજની હારમાળાથી શોભતું, પૂર્વ ભવના સ્નેહથી જાણે શાલિગ્રામથી આવેલું, એકદમ પાકેલું હોવાથી પીળું ડાંગરનું ખેતર (શાલિક્ષેત્ર) સવારે સપનામાં ભદ્રાએ જોયું. // ૪૯ / ૫૦ ||
પહેલાં કચરાના ઢગલા જેવા તુચ્છ ગોવાળ-કુળમાં પ્રકર્ષ પ્રાપ્ત કરીને ડાંગરના રોપા જેવો સંગમનો જીવ ખેતર સમા ગોભદ્રના શ્રેષ્ઠ કુળમાં રોપાયો. (અન્ય સ્થાને વવાયેલા ડાંગરના રોપાને પછી ખેતરમાં વવાય છે.) || ૫૧ //
ARRARAUAYA8A82828282828282888
/
રૂં
? |
Page #460
--------------------------------------------------------------------------
________________
પ્રક્રમ-૨
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
તે ડાહી સ્ત્રીએ પતિની પાસે તરત જ આવીને કાનના મૂળમાં તે સ્વપ્ન અતિ વિસ્તારીને કહ્યું. | પર છે.
જળવાળી ભૂમિમાં રહેલા ડાંગરના ખેતર જેવો અદ્ભુત સૌરભવાળો, રાણીઓ (ખેતરની રખેવાળી સ્ત્રીઓ) દ્વારા ગુણોનું કીર્તન કરાયેલો, પોપટ જેવા સરખી ઉંમરના યુવાનોને પ્રિય, પરિણામમાં મધુરતા, મુખ્યતા અને શ્રેષ્ઠતાના સ્થાનરૂપ પુત્રને તું પામીશ-એ પ્રમાણે કહીને ગોભદ્ર શેઠે તેણીને અભિનંદન આપ્યાં. || પ૩ / ૫૪ //.
પૃથ્વી જેમ તૈલકંદ નામના મહાન રત્નને તથા પાતાળના અમૃત-કુંડને ધારે તેમ તે ભદ્રા પૂજનીય ગર્ભ ધારણ કરવા લાગી. || પપ ||
ભદ્રાને દાનનો દોહલો :
જેમ અંદર રહેલા તૈલકંદ રત્નથી પૃથ્વી, સપાટી પર ચીકણી થાય, તેમ દાનબુદ્ધિવાળા ગર્ભસ્થ એ બાળકથી ભદ્રા દાનના દોહલાવાળી થઇ. // પદ //
અહો ! સુખના સમયમાં પણ દેવો પૂર્વસ્નેહને છોડી દે છે. પરંતુ તેણે તો ગર્ભના દુ:ખમાં પણ દોસ્ત શ્રીદાનને યાદ કર્યો. || પ૭ ||
અહો ! ગર્ભ-દુઃખની આગ લાગવા છતાં ચૈતન્ય-મૂષા (કુલડી)માં રહેલો તેનો દાન-આદરરૂપી પારો ઊડ્યો નહિ. જુઓ તો ખરા ! || ૫૮ ||
વાસનાની અંતિમ સીમા ધાતુ છે. પૂર્વ-ભવના શરીરના ધાતુઓ તો તેના નષ્ટ થઇ ચૂક્યા અને આ ભવના નવા ધાતુઓ હજુ પૂરા થયા નથી. છતાં તેને દાનની વાસના (ભાવના) થઈ. આશ્ચર્ય છે ને ? || ૫૯ //
828282828282828282828282828282828482
/ ફે૨ |
Page #461
--------------------------------------------------------------------------
________________
પ્રક્રમ-૨
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
એક વખતે પ્રેમાળ શેઠે તે જાણી લઈને તરત જ દોહલો પૂર્ણ કર્યો. શ્રીમંતોને તો ઇચ્છા થાય તે જ મહોત્સવ ! (અને ગરીબોને ઇચ્છા થાય તે જ દુઃખ ! શ્રીમંતોની ઇચ્છા તરત જ પ્રાયઃ ફળે જયારે ગરીબ માટે મુશ્કેલ !) || ૬ |
સર્વવ્યાપી દયા-દાન દ્વારા અને ગુણથી ઉત્તમ પાત્રદાન દ્વારા પોતાના પતિ ગોભદ્રને હર્ષ આપનારી (પૃથ્વીગાય-બળદને આનંદ-મંગળ આપનારી) વર્ષા ઋતુની જેમ ભદ્રા વરસી પડી. / ૬૧ ||.
શાલિભદ્રનો જન્મ :
હવે નવ માસ અને કંઇક ન્યૂન નવ દિવસો પૂરા થતાં ગ્રહો ઉચ્ચ-દશામાં હતા ત્યારે પૂર્વ દિશા જેવી ભદ્રાએ તપેલા સોનાની કાંતિવાળા, કલ્યાણ-કમળનો ઉલ્લાસ કરનારા, પૂજનીય, સૂર્ય જેવા પુત્રને જન્મ આપ્યો. // ૬૨ // ૬૩ //
દિવાળીનો મહોત્સવ તો પુત્ર-જન્મોત્સવનો ૧૬મો ભાગ પણ નથી. પુત્રજન્મ તો સદા મંગળરૂપ અને સદા પ્રકાશ આપનાર છે. જયારે દિવાળી તો વર્ષમાં એક જ વાર હોય)-એમ વિચારી અઢળક સંપત્તિવાળા સૌભાગ્યમંડિત શેઠે જન્મોત્સવ નિમિત્તે નિર્દોષ સુંદર સંગીત વગડાવ્યાં. કેદીઓને જેલમાંથી છૂટકારો અપાવ્યો. સર્વ લોકોને સન્માન અપાવ્યું. ઉંચી-ઉંચી ધજાઓ ફરકાવી, શ્રી શ્રેણિકરાજાના આદેશથી સમર્થ પ્રભાવવાળા તે જન્મોત્સવના સમારોહથી શેઠે, અલકાનગરીને પણ ગોઠ (ગોકુળ) જેવું નાનું બનાવતું આખું રાજગૃહ નગર એવું શણગાર્યું કે જાણે સાક્ષાત્ રાજમહેલ જ જોઇ લો ! || ૬૪ || ૬૫ / ૬૬ / ૬૭ //
હવે તે ગોભદ્ર શેઠે સુર્ય-ચંદ્રના દર્શન કરાવીને છટ્ટે દિવસે રાત્રિજાગરણ કરીને સૌભાગ્યકારી નામસ્થાપન કર્યું. સર્વ સ્વજનોની સાક્ષીએ માતાના સ્વપ્નના અનુસાર પોતાના પુત્રનું ‘શાલિભદ્ર' એવું નામ પાડ્યું. // ૬૮ // ૬૯ .
8A%A88888A YAUAAAAAAAA
/ રૂ૭ |
Page #462
--------------------------------------------------------------------------
________________
પ્રકમ-૨
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
સજજનનો જેમ સ્નેહ વધે, વિનીતના જેમ ગુણો વધે, ભણનારનો જેમ શાસ્ત્રબોધ વધે, ભાગ્યશાળીની જેમ લક્ષ્મી વધે, તેમ શાલિભદ્ર ક્રમે કરી વધવા લાગ્યો. || ૭૦ ||
પાંચ સમિતિઓ જેમ સંયમનું, પાંચ સંધિશુદ્ધિ (નાટ્ય-વિજ્ઞાન) જેમ નાટકનું, વાયુ આદિ પાંચ તત્ત્વોની પ્રવૃત્તિ જેમ પ્રાણનું, પાંચ ઇન્દ્રિયો જેમ કામનું, પાંચ કરણસ્થિતિ જેમ રાજયનું રક્ષણ અને પાલન કરે તથા સર્વપ્રયોજન સાધક બનાવે તેમ સર્વ પરીક્ષાઓમાંથી પસાર થવાથી શુદ્ધ થયેલી, કળાઓની જાણકાર પાંચ ધાવમાતાઓ તે શાલિભદ્રનું લાલન-પાલન કરવા લાગી. || ૭૧ || ૭૨ ||
સરકવું, ચાલવું, જમવું, અન્નના કોળિયા લેવા, બોલવું, કપડાં પહેરવાં, વર્ષગાંઠ ઊજવવી-આમ બીજાંબીજાં પણ લૌકિક કાર્યો પિતાએ કરાવ્યાં. ખરેખર લક્ષ્મી આમ જ સફળ થતી હોય છે જયારે બાળક સરકવાની, ચાલવાની કે જમવાની શરૂઆત કરે છે તે દિવસે ઉજવણી કરવી એવો પૂર્વકાળમાં શ્રીમંતોને ત્યાં શિરસ્તો હતો.) // ૭૩ || ૭૪ ||
શિશુ શાલિભદ્રનું વર્ણન : આંબા જેવો રસપૂર્ણ શાલિભદ્ર શોભવા લાગ્યો. શાલિભદ્ર...
.......... આંબાનું ઝાડ સોનાના કંકણવાળો .............................. પાણીથી અત્યંત ભરેલા ક્યારાવાળું લાલ હાથ-પગ અને હોઠવાળો ............... .. લાલ થડ, ડાળ અને પાંદડાવાળું સુંદર દાંતવાળો ................................. સુંદર પંખીવાળું. || ૭૫ //
8282828282828282828282828282828888
/ રૂ૭૪ ||
Page #463
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERERE
મદનિયા (હાથીનું બચ્ચું)ને જેમ બાજુમાં રહેલા, સૂંઢના અગ્ર ભાગને ફેલાવતા, પર્વતના હાથીઓ અને હાથણીઓ રમાડે, તેમ બાળ શાલિભદ્રને ગોત્રીય પુરુષો તથા સ્ત્રીઓ રમાડવા લાગ્યાં. ॥ ૭૬ || તે શાલિભદ્રના સુવર્ણ-કમળ સમાન પગમાં સોનાના ઘૂઘરા વારંવાર રણઝણવા લાગ્યા. જાણે પગની રજથી પીળા થયેલા ભમરા ગૂંજવા લાગ્યા ! || ૭૭ ||
આ બાળ શાલિભદ્રના કંઠમાં લટકતો હાર આમતેમ ઝૂલતો હતો. જાણે બચપણનો રમવાનો હીંચકો ઝૂલતો
હતો ! || ૭૮ ||
કાકપક્ષ ધરનારો હોવા છતાં પણ તે બાળક હંસ જેવો હતો. શી રીતે ? કાકપક્ષ એટલે કાગડાની પાંખ નહિ, પણ બાળકની ચોટલી. તેને ધારણ કરનારો, લાખ વગેરેના રંગથી, લાલ એરંડા જેવા લાલ પગવાળો (લાલ ચાંચ અને પગવાળો હંસ) સુંદર ચાલવાળો અને મધુર વચનવાળો તે હંસ જેવો કેમ નહિ ? || ૭૯ ||
કેટલાક બાળકો વિષ્ઠામાં રમતા ભૂંડ જેવા, કેટલાક ચંચળતામાં વાંદરા જેવા, કેટલાક માયા કરવામાં શિયાળ જેવા, કેટલાક જંગલી પ્રાણી જેવા તોફીની હોય છે. પરંતુ આ બાળ શાલિભદ્ર તો પવિત્રતા અને પ્રેમથી નીતિમાન ઘોડા જેવો, અંગની સંલીનતામાં કાચબા જેવો, સિંહ જેવો ઓજસ્વી અને મુનિ જેવો પ્રશાંત હતો. II ૮૦|| ૮૧ ||
મા-બાપના પુણ્યના પરિપાક સમો આ બાળક સૌભાગ્યના આંબા પર મંજરી જેવો હતો. સુખરૂપી બીજમાં મા જેવો હતો. જીવનનું પણ જીવન હતો. વેપારી જેમ વ્યાજના લાભ માટે સર્વ સાક્ષીએ, જેનાથી વ્યાજનો લાભ થતો હોય તેવા સજ્જન શેઠને પોતાના પ્રિય પૈસા આપે, તેમ ગોભદ્ર શેઠે બીજી-બીજી કળાઓની પ્રાપ્તિ માટે સર્વ-સ્વજનોની સાક્ષીએ, પવિત્ર ઉપાધ્યાય (શિક્ષક)ને પ્રિય બાળક શાલિભદ્ર ભણવા માટે સોંપ્યો. II ૮૨ || ૮૩ ||
GRERERER
પ્રક્રમ-૨
|| ૩૭૬ ||
Page #464
--------------------------------------------------------------------------
________________
પ્રક્રમ-૨
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
જેમ વાદળ નીચે નમીને ક્ષીર-સમુદ્રમાંથી પૃથ્વી પર ઉપકાર કરવા માટે ચૂપચાપ મધુર-પાણી પીએ, તેમ શાલિભદ્ર નમ્ર બની કલાચાર્ય પાસેથી નિશ્ચલ ઉપકાર માટે મૌનપૂર્વક કલારૂપી અમૃત પીવા લાગ્યો (ભણવા લાગ્યો). // ૮૪ /
શબ્દ-સિદ્ધિને આપનારા, સારી વિભક્તિના સંબંધથી યુક્ત કર્યા વગેરે છે કારણો વડે, ગુણ અને વૃદ્ધિ કરનારા કુત્ય પ્રત્યયો વડે તે બાળ શાલિભદ્ર વૈયાકરણી (વ્યાકરણશાસ્ત્ર-વેત્તા) થયો.
ગૌણાર્થ : શબ્દાત્મક ઉપદેશથી મોક્ષને આપનારા અને સાધુઓની વિશિષ્ટ ભક્તિ તથા સમાગમને કરાવનારા જૈનાચાર્યો દ્વારા તેમ જ ગુણોની વૃદ્ધિ કરનારા કાર્યો વડે તે શાલિભદ્ર જૈન લક્ષણોથી યુક્ત થયો. || ૮૫ //
તે શાલિભદ્ર વિવેકપૂર્વકના કાવ્યશાસ્ત્રોક્ત શ્લેષાલંકાર વગેરે અલંકારો વડે, વિદ્વાનોએ પ્રગટ કરેલા શૃંગાર વગેરે રસો વડે, વૈદર્ભી-ગૌડી-પાંચાલી-માગધી-આ રીતિયુક્ત ટીકાઓ વડે સાહિત્યથી સુશોભિત હતો.
ગૌણાર્થ : વિવેકપૂર્વકના આભુષણો વડે, સભ્ય પુરુષોએ પ્રગટ કરેલા સ્નેહ વડે, સારા સ્વભાવના આચરણ વડે તે સજજનોની સંગતિથી શોભવા લાગ્યો. || ૮૬ /
તે શાલિભદ્રને ખુશ થયેલી ૭૨ મનોહર કળાઓએ તરત જ ઘેરી લીધો, કારણ કે-કલાના સમૂહમાં ચક્રવર્તી સમો ધર્મ ત્યાં રહેલો હતો. || ૮૭ //
યુવાન શાલિભદ્રનું વર્ણન : - હવે મનોહર માણસોમાં શોભતા શ્રીશાલિભદ્રના મહારાજા જેવા રૂપની સેવા કરવા માટે શ્રેષ્ઠ શોભાથી પવિત્ર યૌવન-વય આવી પહોંચી. || ૮૮ /
8282828282828282828282828282828888
/ રૂ૭૬ |
Page #465
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERER
શાલિભદ્રના ચમકતા રૂપથી હું તો સાવ તુચ્છ રૂપવાળો છું. તો હવે મારે તેના જેવું રૂપ મેળવવા શું કરવું ? (આમને આમ જીવવું તો મુશ્કેલ છે)-એમ વિચારી શાલિભદ્ર જેવું રૂપ મેળવવા સોનું જાણે અગ્નિ-તીર્થમાં ઝંપલાવે છે ! || ૮૯ ||
શાલિભદ્રના શરીરની ચમકતી કાંતિનો ડર લાગવાથી આશંકામાં ડૂબેલો પેલો રાજચંપો કંઇક સંકોચાઇને રહે છે અને રાજાની નિશ્રા છોડતો નથી. (‘રાજચંપક’ આ શબ્દમાં જે ‘રાજ' શબ્દ છે તે જ રાજા સમજવો.) | ૯૦॥
તેની ઝળકતી શરીરની કાંતિથી જાણે શિક્ષા પામેલા પેલા સોનેરી કેળા અતિઅલ્પ રસવાળા થઇ ગયા અને તેથી જ જાણે એક જ વાર ફળે છે. | ૯૧ ||
તેના અંગના ચમકાટથી અત્યંત ભયભીત બનેલો પેલો સોનેરી કેવડો ! પોતાનું રક્ષણ કરવા જાણે કાંટાઓની વાડ કરી રહ્યો છે ! || ૯૨ |
શાલિભદ્રના પગ સાથે વાદ (સ્પર્ધા) કરવાથી (હારી ગયેલા) કમળને બ્રહ્માએ કાદવમાં નાખ્યું અને વિજેતા બનેલા શાલિભદ્રના પગને નખના બહાને જાણે માણેકથી પૂજ્યા. || ૯૩ ||
શાલિભદ્રના બંને પગ નિર્ભય છે, કારણ કે તેનાં નખ-રત્નો ખુલ્લાં છે. પેલું ડરપોક કમળ પાણીના કિલ્લામાં જઇ ભરાયું અને પોતાનો બીજકોશ પણ ગુપ્ત રાખ્યો. ॥ ૯૪ ॥
મને શંકા થાય છે કે ચંદ્રના હરણની જાંઘ આ શાલિભદ્રે તો નહિ લીધી હોય ને ? કારણ કે ચંદ્રનું દીન થયેલું હરણ પાંગળાની જેમ બેઠું જ રહે છે ! | ૯૫ ॥
FRERERY
REREREDER
પ્રક્રમ-૨
॥ ૩૭૭ ॥
Page #466
--------------------------------------------------------------------------
________________
પ્રક્રમ-૨
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
તેના કાંતિરૂપ સરોવરમાં હાર હંસ બની ગયા. ઊંડી દક્ષિણાવર્ત નાભિ હાથણી બનીને શોભી રહી ! || -૬ ||
તેના હૃદયની વિશાળતા કયા કળાવાન માણસો જાણી શકે ? જે હૃદય લક્ષ્મી અને સરસ્વતીના મિલનનું તીર્થ બની ગયું છે ! // ૯૭ ||
ઢીંચણ સુધી પહોંચતા કે કણ સહિત તેના બે હાથ ! જાણે હૃદય-સરોવરમાં રહેલા દાનરૂપી હાથીના કંકણ સહિત બે દાંત જોઇ લો ! || ૯૮ |
ના... ના... કંજૂસ સમુદ્રના નહિ, પણ ઉદાર કલ્પવૃક્ષના પરવાળાઓમાંથી જ તેના હાથનું નિર્માણ થયું છે. માટે જ તો તે હાથ લાલ છે અને દાનવીર છે ! | ૯૯ //
સિહ સમી આકૃતિવાળા તે શાલિભદ્રનો ત્રણ રેખાયુક્ત કંઠ...! ત્યાં (કંઠમાં) ત્રણેય વિદ્યાઓની સ્થાપના થયેલી છે-એમ જાહેર કરે છે. || ૧૦૦ |
બ્રહ્માએ સોળ રત્નોના ખૂબ જ કાળજીપૂર્વક બે ટુકડા કરીને શું તે શાલિભદ્રના બત્રીશ દાંત બનાવ્યા હશે ? | જુઓને ! તે કેવા ઊજળા અને એક સરખા છે. || ૧૦૧ ||.
ઓહ ! તેના ગાલ તો જુઓ ! બ્રહ્માએ કેવા ગોળ અને વચ્ચે ઊંચા બનાવ્યા છે ? જાણે યૌવન અને કામને બેસવા માટે સોનાનાં આસન ! | ૧૦૨ ||
ઉપમાના કરોડો પદાર્થોમાં તેનું મોં ઉચ્ચ કોટિને પામ્યું. માટે જ તેના નાક રૂપી દંડ પર ભવાંઓની ફરકતી બે વિજયપતાકાઓ શોભી રહી છે. || ૧૦૩ //.
8A%A88888A YAUAAAAAAAA
/ રૂ૭૮ |
Page #467
--------------------------------------------------------------------------
________________
પ્રક્રમ-૨
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
સ્વયંભૂ શોભાથી યુક્ત તેની આંખો સાથે બિચારું કુમુદ કઈ રીતે સ્પર્ધા કરી શકે ? તે (કુમુદ) જંગલમાં રહેતું હોવાથી વનવાસી છે. દિવસે ખીલતું-ખાતું ન હોવાથી તપસ્વી છે અને વળી એના સંકોચ અને વિનાશ ચંદ્રને આધીન છે ! / ૧૦૪ ||
તેજથી ઝળહળતું તેનું કપાળ જુઓ તો સ્પષ્ટ એમ જ લાગે જાણે આઠમનો ચંદ્ર ઊગ્યો ! આઠમનો ચંદ્ર | અર્ધી રાત સુધી પ્રકાશ આપે છે. આ કપાળની કાંતિ પણ શરીરના અર્ધાભાગરૂપ મુખને પ્રકાશિત કરે છે. (મુખ શરીરનો અધ ભાગ કહેવાય છે.) || ૧૦૫ //
ચંપાના ફૂલવાળો, કાજળ જેવો કાળો તેનો અંબોડો શોભી રહ્યો હતો. જાણે કામદેવનો સુવર્ણાક્ષરે લખાયેલો વિજય-પ્રશસ્તિનો પટ્ટો શોભી રહ્યો હતો ! || ૧૦૬ /.
અન્ય મનુષ્યોનું વર્ણન કરાતું રૂપ નિમ્નસ્તરની ઉપમાઓને યોગ્ય બને જયારે દેવથી પણ ઉત્તમ આકૃતિવાળા શાલિભદ્રનું વર્ણન કરાતું રૂપ દેવોથી પણ ઉચ્ચસ્તરની ઉપમાને યોગ્ય બે છે. / ૧૦૭ //
જેમ ધર્મને સાંભળવાથી, જોવાથી, ચિત્તમાં સ્થાપિત કરવાથી કે કહેવાથી માણસ કૃતાર્થ થઇ જાય છે, તેમ શાલિભદ્રને જોતાં, ચિત્તમાં સ્થાપિત કરતાં કે કહેતાં માણસો કૃતાર્થ થતા હતા. // ૧૦૮ ||
આંખો જ જેમના માટે કાન છે, તેવી પાતાળ કન્યાઓની શાલિભદ્રના રૂપનાં દર્શનથી વંચિત આંખો તેની કીર્તિ સાંભળી સુખપૂર્વક હર્ષ પામી. / ૧૦૯ ||
8A%A88888A YAUAAAAAAAA
/ રૂ૭૬ |
Page #468
--------------------------------------------------------------------------
________________
પ્રક્રમ-૨
श्री शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
તેનું રૂપ તેના રૂપ જેવું જ ! તેનાં વચન તેનાં વચન જેવાં જ ! તેનું ભાગ્ય તેના ભાગ્ય જેવું જ ! અને તેના ગુણો તેના ગુણો જેવા જ હતા ! (જગતમાં કોઇ તેવી વસ્તુ જ નથી, જેની સાથે ઉપમા આપી શકાય.) // ૧૧૦ /
સામુદ્રિક લક્ષણરૂપ વૃક્ષનું ઉત્તમ-ફળ ચક્રવર્તીના ભોગે છે. ભાવિમાં જેને દેવતાઈ ભોગો મળવાના છે, તેનાં ફળોનું શી રીતે વર્ણન કરાય ? (અર્થાતુ ચક્રી ભોગથી પણ વધારે દિવ્ય ભોગો તેને મળવાના છે.) // ૧૧૧ //.
ધર્મ-અર્થ-કામરૂપ ત્રિવર્ગમાં ધર્મ મુખ્ય છે. દાનાદિ ચાર ધર્મમાં દાન મુખ્ય છે. જ્ઞાન-અભય-અન્નદાન-આ ત્રણ દાનમાં પણ અશ-દાન મુખ્ય છે. અને અન્નમાં પણ ખીર સુકોમળ છે. શાલિભદ્રના શરીરે ત્રણ કારણોમાંથી ખીરરૂપ ઉપાદાન કારણ ગ્રહણ કર્યું. તેથી કુમાર સુકોમળ પદાર્થોમાં અતિશય શોભાથી દીપવા લાગ્યો. || ૧૧૨ // ૧૧૩ ||
શાલિભદ્રના લગ્ન :
ચૈત્ર મહિનાની મૈત્રીથી પવિત્ર બનેલું કુબેરનું ચૈત્રરથ નામનું વન શોભે તેમ યૌવનથી સફળ થયેલું પુત્રનું રૂપ જોઇ નિર્મળ-યશના ઇચ્છુક ગોભદ્ર શેઠ ચારે બાજુ પરસ્પર રૂપ-ગુણ-પ્રકૃતિમાં સમાન બત્રીશ-કન્યાઓની તપાસ કરવા લાગ્યા, જેમ મંગળ બ્લોક બનાવવાનો ઇચ્છુક કવિ પરસ્પર સમાન બત્રીશ અક્ષરો શોધે. || ૧૧૪ || ૧૧૫ ||
અને તે અવસરે ત્યાંના રહેવાસી શેઠિયા, કમળ જેવા મુખવાળી, કમળ જેવા શ્વાસવાળી, કમળ જેવા હાથપગવાળી, કમળ જેવી નાભિવાળી, કમળ જેવી આંખોવાળી, કુલ-શીલ-ગુણથી સરખી બત્રીશ પદ્મિની કન્યાઓ કુમાર માટે લાવ્યા. || ૧૧૬ / ૧૧૭ |.
ARRARAUAYA8A82828282828282888
// રૂ૮૦ ||
Page #469
--------------------------------------------------------------------------
________________
પ્રક્રમ-૨
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
રૂપની અતિશય શોભાથી ઝળહળતી તે કન્યાઓ એવી લાગતી હતી જાણે ૧૬ વિદ્યાદેવીઓએ મૂળ અને ઉત્તરવૈક્રિયરૂપ ધારણ કર્યા ! જાણે દેવાંગનાઓના કરોડો અષ્ટકોમાંથી ચાર અષ્ટક ધરતી પર આવી ચડ્યાં ! જાણે વ્યંતરની સર્વ-લક્ષ્મી ભેગી થઇ ! જાણે ચંદ્રની ૧૬ કળાઓના બે ટુકડા કર્યા. / ૧૧૮ // ૧૧૯ ||
ત્યાર પછી ઉત્સાહી સ્વજનો સાથે શ્રીયુત ગોભદ્ર શેઠે આકાશ-મંડળ જેટલા વિસ્તારવાળા સુંદર મંડપને IS બનાવીને, ફલોનો સમૂહ નાખવાથી વસંત જેવો (વિવાહ મહોત્સવ), કેસરના ગુચ્છાનાં દર્શનથી કાશ્મીર દેશના | વિસ્મયવાળો, દેવતાઇ વસ્ત્રો અને આભૂષણોથી દેવનગર જેવો, નાગર-વેલનાં પાન અને સોપારીના ઢગલાથી કોંકણ દેશ જેવો, નૃત્ય સાથે શરૂ થયેલા સંગીતથી ગાંધર્વનગર જેવો, મંગળમય ‘ઊલ્લુ’ એવા સ્ત્રીઓ દ્વારા ગવાતાં ગીતોથી ગાજતા-કામદેવના જયનાદ સરખો, વિશાળ ભોજનમાં ઘીની ધાર, પકવાશ, શાક, ફળો અને દૂધના રેલાથી જગતની સતત ચાલતી દાનશાળા જેવો, (વિવાહ મહોત્સવ હતો.) જયાં સ્વજનોનો સત્કાર થઇ રહ્યો છે, જયાં યાચકરૂપ ચાતક ખુશ થયેલા છે, જયાં વાજિંત્રોનો એકધારો નાદ ગૂંજી રહ્યો છે, જે જિનપૂજા વડે અધિષ્ઠિત થયેલ છે, જયાં હોશિયાર સ્ત્રીઓ વિધિની પરંપરા સાચવી રહી છે, જે લક્ષ્મીના પ્રવાહને નીકળવાનો માર્ગ છે એવો, ઇન્દ્રાણી જેવી ભદ્રાને રોમાંચ કરનારો, ઇન્દ્ર જેમ તેના પુત્ર જયંતનો, તેમ ગોભદ્ર શેઠે મોટા મહોત્સવ સાથે શાલિભદ્રનો વિવાહ કરાવ્યો. / ૧૨૦ / ૧૨૧ / ૧૨૨ / ૧૨૩ || ૧૨૪ || ૧૨૫ / ૧૨૬ // ૧૨૭ || - નિરંતર ઝરતા વિશિષ્ટ વચનોવાળી (નિરંતર સ્કુરાયમાન વ્યાખ્યાવાળી) કામ-ભાવને બતાવનારી (વિષમ પદોમાં અર્થ બતાવનારી) કામશાસ્ત્રની પ્રાચીન ટીકા સરખી, સુંદર અંગવાળી પુત્રવધૂઓ જોઇને સભ્ય લોકોમાં
8A%A88888A YAUAAAAAAAA
/ રૂ૮૬i
Page #470
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERER
યશની સૌરભવાળા શ્રેષ્ઠી શ્રીગોભદ્રે આંખને માટે ઉત્સવરૂપ તે પુત્રવધૂઓને ચંદ્રના તેજને પણ ઝાંખા પાડનારા પ્રક્રમ-૨ અલંકારો આપ્યા. | ૧૨૮ || ૧૨૯ ||
ઊછળતા ગર્વવાળા મહારાજાધિરાજ શ્રી કામદેવના દિગ્વિજયમાં તે શાલિભદ્રની પત્નીઓ છાવણી નાખીને રહેલી સેના જેવી શોભતી હતી.
શાલિભદ્રની પત્નીઓ.
સેના
ચક્રવ્યૂહ ગડવ્યૂહ વગેરે લક્ષણોવાળી ગુણાઢ્ય હસ્તિશાળા સહિત
શરીરમાં ચક્ર અકુંશાદિ સામુદ્રિક લક્ષણવાળી ગુણી અને ચતુર શાલિભદ્રથી સહિત મહાન આડંબરરૂપ શણગારવાળી. પરિમિત શરીર-પ્રમાણથી મનોહર. હાથી જેવી સુંદર ચાલવાળી ગાંધર્વકળા (સંગીતકળા)થી મધુર અવાજવાળી .... ઘોડાની કળાથી મનોહર યુદ્ધ રથોના સમૂહવાળી
સેંકડો શરીરના ગુણોના સમૂહવાળી
પોત-પોતાના પગલાથી અતિ મનોહર શોભાવાળી
પાયદળ માણસોથી અતિમનોહર શોભાવાળી. || ૧૩૦ || ૧૩૧ || ૧૩૨ ||
| SE
અતિ આડંબર જ જેની શોભા છે ઘાસની ઝૂંપડીઓથી શોભતી
હાથીઓની આવ-જાથી વિસ્તારવાળી
૫૩૮૨ |
Page #471
--------------------------------------------------------------------------
________________
પ્રક્રમ-૨
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
અનાસક્ત શાલિભદ્ર :
સોના જેવા રૂપવાળી નદી સમી તે સ્ત્રીઓના અંતઃકરણમાં પ્રતિબિંબિત થયેલો, સ્નેહના જલ-તરંગો વડે નવડાવાયેલો હોવા છતાં અમૃતભર્યા શરીરવાળો શાલિભદ્ર આસક્તિ ન પામ્યો. // ૧૩૩ છે.
ગજરાજ જેવી ચાલની લીલાથી નૃત્ય-ભૂમિ પર મળતી, પ્રીતિથી તૃમ તે પ્રિયતમાઓની સાથે શાલિભદ્રા સ્ત્રીઓમાં કુંજરપણાને પામ્યો. ૧૩૪ ||
પોતાના ઉત્તમ મહેલમાં કુલશ્રેષ્ઠ તે શાલિભદ્ર, સુખ માટે ઑકારના નાદ જેવા તબલાંઓના જોરદાર ધોમ્... ધો...... એવા નાદો વડે, મનને આપવામાં વહેંચવામાં) સૂથી સરખા શ્રેષ્ઠ વીણાના ઝંકાર વડે, જાણે સ્વર્ગથી આણેલા, આનંદના મુખ સરખા સંગીત અને નૃત્ય વડે, મહારાજાશ્રી કામદેવના સૈન્યસમા નાટકો વડે, મોહરાજાની મંત્રણામાં મિત્ર સરખા પાંચેય ઇન્દ્રિયોના સુખો વડે તે શાલિભદ્ર કાળ પસાર કરી રહ્યો હતો, / ૧૩૫ / ૧૩૬ // ૧૩૭ ||
આદિ અને અંતના ગ્રહણમાં મધ્યનું ગ્રહણ પણ હોય જ છે-આ ન્યાયે તેણે દેવની જેમ ત્રિવર્ગ (ધર્મ-અર્થકામ)માં માત્ર આદિ (ધર્મ) અને અંત (કામ) જ લીધાં. (દેવો જેમ પૈસાની જરૂર ન હોવાથી વેપાર વગેરે નથી કરતા... તેમ તે પણ કરતો ન હતો.) || ૧૩૮ ||
રત્નથી બનેલાં જેના કંકણોમાં દેહની કાંતિનું પાણી પડી રહ્યું છે, જે સોના જેવા ચમકતા ખભાવાળો, માણેક જેવા લાલ સુંદર પગવાળો, મરકત રત્નોની દેદીપ્યમાન પત્ર રચનાવાળો, મોતી અને ફૂલોનો સમૂહ ધારનારો,
8A%A88888A YAUAAAAAAAA
/ રૂ૮
|
Page #472
--------------------------------------------------------------------------
________________
પ્રક્રમ-૨
शालिभद्र महाकाव्यम्
8282828282828282828282828282
નિર્માણ પામેલા દાનના ફળવાળો, પુણ્યશાળીઓની નજરે ચડનારો અને સારી રીતે શણગારાયેલા શરીરવાળો છે, તે શાલિભદ્ર ખરેખર કલ્પવૃક્ષ જેવો શોભતો હતો.
ગોણાર્થ : રત્નથી બનેલા જેના ક્યારામાં ચમકતું પાણી પડી રહ્યું છે, જે સોના જેવી ઊજળી ડાળવાળો, માણેક જેવાં લાલ ફૂલ અને કંપળવાળો, મરકત જેવાં લીલા પાનવાળો, મોતી જેવા સફેદ ફૂલવાળો, ઉત્પન્ન થયેલા ફળવાળો અને પુણ્યશાળીઓની આંખે ચડનારો છે, તે કલ્પવૃક્ષ શોભતો હતો. || ૧૩૯ ||
ઇન્દ્રનીલનાં શ્યામ કિરણોથી જયાં અન્ય કિરણોનો પ્રવેશ અલક્ષ્ય છે, શ્યામવર્ણા અગરૂના ધુમાડાથી-અંબોડાની કાળી કાંતિથી થયેલા અંધકારથી ભરેલા અને પ્રિયતમાઓના મુખ-ચંદ્ર દ્વારા, તેમના રત્નમય અલંકારોના પ્રકાશથી ઝળહળતા પોતાના મહેલમાં સદા ઉદય પામતા દિવસની શોભાવાળો શાલિભદ્ર સૂર્યના ઉદય કે અસ્તને જાણતો નહતો. (તેના મહેલમાં અંધકાર કે પ્રકાશ સૂર્યના ઉદય કે અસ્ત સાથે સંબંધિત નહોતા, પણ અંદર જ અંધકારપ્રકાશ થતા હતા. ઇન્દ્રનીલ, અગરના ધૂપ અને અંબોડાની કાળી કાંતિથી અંધારું અને પ્રિયતમાના મુખ-ચંદ્ર તથા રત્નમય ઘરેણાંથી પ્રકાશ મળતો હતો.) || ૧૪૦ //
| | બીજો પ્રક્રમ સંપૂર્ણ ||
828282828282828282828282828282828482
{૮૪ ||
Page #473
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
પ્રક્રમ - ૩
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
હવે પૂર્ણિમાના સાંનિધ્યથી જેમ સાગરમાં ભરતીની વૃદ્ધિ થાય તેમ દેવોના સાંનિધ્યથી શ્રીશાલિભદ્રના સૌભાગ્ય અને ભાગ્યના ક્ષીર-સમુદ્રની સમૃદ્ધિના સમયની થતી વૃદ્ધિનો વિલાસ જુઓ. / ૧ /
ગોભદ્રની સંયમ માટે વિચારણા :
પુત્રના મુખ-કમળનાં દર્શન પર ગોભદ્ર શેઠે વિચાર્યું : યતિ-ધર્મના માર્ગમાં મુસાફર સમા મને આ શુભ શકુન બનો ! (માર્ગમાં કમળનું દર્શન જેમ શકુન બને તેમ ચારિત્રના માર્ગમાં મને, પુત્રનું મુખ-કમળ શુભ-શકુન હો !) // ૨ //
કારણ કે મોટે ભાગે કેટલાક પુત્રો જુગારની જેમ પૈસા ખોઈ નાખનારા હોય છે. તો કેટલાક ભારે કરજની જેમ ચિંતાસંતાપના કારણ હોય છે. || ૩ ||.
અગણિત પુણ્યની જેમ સંપત્તિ અને આનંદને આપનારા ધર્મના અંશો પૂર્ણ કરનાર સતયુગ જેવા કોઇ બેત્રણ જ પુત્રો હોય છે. || ૪ ||
આ મારો પુત્ર તો લક્ષ્મીની વૃદ્ધિમાં કાળી ચિત્રાવેલ છે. ચિંતા શલ્યને દૂર કરવામાં વિશલ્યા સતી જેવો અને ધર્મરૂપ કલ્પવૃક્ષ માટે નંદનવન છે. || ૫ //
82828282828282828282828282828282888
/
રૂ
II
Page #474
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
તેથી ચતુર, રઘવાટ-રહિત, ધીર, સતીનો પુત્ર અને ભદ્રાનો પુત્ર-એમ બે રીતે ભાદ્રમાતુર, આનંદવાહી આ શાલિભદ્ર પુત્ર પર કુટુંબનો ભાર મૂકીને હવે હું દીક્ષા લઉં ! || ૬ ||
સુંદર શરીરવાળો દિગ્ગજ જેવો પ્રખ્યાત પુત્ર હોવા છતાં જે ઘરની સત્તા છોડતો નથી તે ખરેખર પશુપતિ (ગોવાળ) છે.
ગૌણાર્થ : ઇશાન દિશામાં સુપ્રતીક નામનો પ્રખ્યાત દિગ્ગજ હોવા છતાં જે ઇશાન દિશા છોડતો નથી, તે ખરેખર પશુપતિ (શંકર) છે. || ૭ //
આ જગતમાં તે જ જ્ઞાની છે, જે વીરમય છે. તે જ ચમકદાર શેઠ છે, જે પ્રભુશ્રીવીરને સેવે છે અને નમે છે. || ૮ ||
આ પ્રમાણે વિચાર કરતા વિચક્ષણ, પુણ્યશાળી ગોભદ્રને, ધર્મની વેલડી માટે પાણીના આગમનરૂપ પ્રભુશ્રી વીરનું આગમન જાણીને, ઉદ્યાનપાલકે તરત જ જણાવ્યું. ખરેખર મહાનુભાવોને ઇષ્ટ પ્રાપ્તિમાં માત્ર ઇચ્છા જ વિલંબરૂપ બને છે. || ૯ || ૧૦ ||
હવે સ્નાન-વિલેપન કરી પવિત્ર-વસ્ત્ર-ઘરેણાં પહેરી સારભૂત પરિવાર સાથે ગોભદ્ર શ્રી વૈભારગિરિ પર પહોંચ્યો. || ૧૧ ||
વધતા શુભ-આશયવાળો ત્રણ પ્રદક્ષિણા આપી, શ્રી વર્ધમાનપ્રભુને નમસ્કાર કરી સારી રીતે દેશના સાંભળવા લાગ્યો. || ૧૨ ||
ARRARAUAYA8A82828282828282888
/ રૂ૮૬ |
Page #475
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
વૃક્ષ વગરના, તરસ વધારનારા મારવાડ દેશ જેવા તૃષ્ણા વધારનાર આ સંસારમાં દસ પ્રકારનો ધર્મ ખરેખર કલ્પવૃક્ષ સમાન છે. || ૧૩ //
બહોળા આગમના મૂળ, પ્રભુશ્રી મહાવીરદેવના પવિત્ર વચન વડે શુક્લ પાક્ષિકતાના કારણે તે ધર્મમય ચિત્તને પામ્યો. ગૌણાર્થઃ મેઘ-આગમનના કારણરૂપ અષાઢ મહિનાથી જે રાજહંસપણાના કારણે માનસરોવરમાં પહોંચ્યો./ ૧૪ I. દીક્ષા માટે ગોભદ્રની પત્ની-પુત્ર સાથે ચર્ચા :
તે ગોભદ્ર શ્રી મહાવીરસ્વામીની અનુજ્ઞા પામી, શિબિકામાં બેસી, ઘરે આવી અતિ આનંદિત થયેલો પત્નીને આ પ્રમાણે કહેવા લાગ્યો. || ૧૫ ||
ઓ નારી ! ધનુષ્યકામઠા સરખી તને પામીને હું ધર્માભ્યાસીઓની સીમા બન્યો છું. સ્ત્રી.............
........ ધનુષ્ય-કામઠું મનોહર શરીરવાળી .
. ડાબા હાથે પકડાયેલું મૂઠીથી ગ્રાહ્ય પેટવાળી ... ....................... મૂઠીથી પકડાય તેવા મધ્ય ભાગવાળું સારા કુળમાં જન્મેલી .
સારા વાંસમાંથી બનેલું મુક્તિને આસન્ન ભવ્ય જીવવાળી ................. નજીક રહેલ સુંદર દોરીવાળું કસોટીની રેખાઓથી પરીક્ષિત .................... કસોટી પત્થર જેવી રેખાઓથી પરીક્ષિત યાચકોને ધારણ કરતી.
બાણોને ધારણ કરતું ધર્માભ્યાસીઓની સીમા .......................... શસ્ત્રાભ્યાસીઓની સીમા. // ૧૬ / ૧૭ ||
82828282828282828282828282828282828
*
* * * * * * * * તાજા સમાન
| {૮૭ ||
Page #476
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
TRERERE
તું ખરેખર મારા માટે નાવડી જેવી બની છે.
ભદ્રા
. નાવડી
પવિત્ર બેસવાના સ્થાનવાળી
પાટીઆના અંતે દોરડાના સમૂહવાળી
અસંખ્ય ગણા લાભ (ધન વગેરેના) માટે || ૧૮ ॥
પવિત્ર પ્રસિદ્ધિવાળી
ફળરૂપ મનોહર ગુણોની મૂડી
અસંખ્ય ગુણોની પ્રાપ્તિ માટે
પ્રસિદ્ધ સિદ્ધ યોગી જેવો હું અમૃત સરખી મૂર્તિમાન સુવર્ણસિદ્ધિ સમી તારા વડે આપનાર અને ભોગવનાર બન્યો. છતાં માંગનાર ન બન્યો અને સાહુકારોમાં પ્રખ્યાત થયો. ॥ ૧૯ ||
હવે પુત્ર-મિત્રાદિ સંબંધો પ્રત્યે આસક્તિરહિત, મોહ શત્રુ સામે ચડાઇ કરવાની ઇચ્છાવાળા મને તું ઉત્સાહ આપવામાં કુશળ છે. તું ધન-પુત્રાદિની તૃષ્ણાનો નાશ કરાવવામાં નિષ્ણાત છે. હે પ્રિયે ! તું તીવ્ર વીરપત્નીવ્રત પ્રગટ કર, જેથી શ્રીવીરપ્રભુની પાસે આદરપૂર્વક દીક્ષા ગ્રહણ કરી મોક્ષ-લક્ષ્મીનું સામ્રાજ્ય જીતી લઉં ! || ૨૦
|| ૨૧ || ૨૨ ||
હવે આંસુથી છલકાતી આંખોવાળી ભદ્રા ગદ્ગદ્ સ્વરે બોલી : આપ તો પ્રેમાળ છો. દયાળુ છો... છતાં નિર્દય બની ગયા છો ! || ૨૩ ||
એક પત્નીવ્રતની રતિવાળા, સત્ય તત્ત્વનું ચિંતન કરનારા આપને દીક્ષા લો કે ઘરમાં રહો - બધું પુણ્ય માટે જ બનશે. ॥ ૨૪ ॥
CREDER
REREREDER
પ્રક્રમ-૩
॥૮॥
Page #477
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
श्री शालिभद्र महाकाव्यम्
BACA SUR 8282828282828282828282828282
હું એક જ પુત્રવાળી અબળા નારી છું અને આપનો પુત્ર તો હજુ નાનો છે. ઓ દાક્ષિણ્યહીન પ્રિયતમ ! તો કયા બળના આધારે આપ અમને છોડી દેશો ? || ૨૫ ||
ઓ નાથ ! પ્રેમના વિલાસવાળી, અવજ્ઞા વિનાની મુજ નારીની આપ અવગણના કરશો, પણ લક્ષ્મીરૂપ વેલડીના ક્યારા સમાં બાળ શાલિભદ્રને છોડવા આપ પણ સમર્થ નહિ બનો. || ૨૬ ||
ઉત્તમ પુરુષ પગમાં પડેલી પદ્મિની સ્ત્રીને હઠપૂર્વક છોડી પણ દે... પરંતુ ગંભીર તત્ત્વજ્ઞાની પુરુષ પણ કમળ જેવા પોતાના પુત્રને કઇ રીતે છોડી શકે ?
ગૌણાર્થ : ઉત્તમ હાથી પગમાં લાગેલી કમલિનીને બળપૂર્વક ફેંકી પણ દે... પરંતુ ‘ગંભીરવેદી' હાથી પણ પોતાના શરીરમાં થયેલી બિંદુ-જાળને શી રીતે છોડી શકે ? (જેની ચામડી કપાય, લોહી નીકળે... માંસ સુધી પણ હથિયાર પહોંચે, છતાં ન ગણકારે તે “ગંભીરવેદી' હાથી કહેવાય છે.) // ૨૭ ||
હાય ! હાય ! કોમળ, પ્રેમને યોગ્ય, તેજસ્વી એક બાળક સાથે, આધીન એવી પણ દુષ્ટ લક્ષ્મીને આપ શા માટે બાંધી રહ્યા છો ?
ગૌણાર્થ : અરેરે ! કોમળ, તેલને યોગ્ય, તેજસ્વી એક જ (માથાના) વાળ વડે આપ જંગલી હાથણીને શી રીતે બાંધી રહ્યા છો ? || ૨૮ ||
મહેલને થાંભલો ઉપાડી શકે, ખીલી નહિ. યૂથને હાથી સંભાળી શકે, હાથણી નહિ. દુષ્ટ હાથીને વેલડી બાંધી શકે નહિ. રથને બળદ ઉપાડી શકે, ગાય નહિ. એ રીતે કુટુંબનો મોટો ભાર સાત્ત્વિક પુરુષ ઉપાડી શકે
8A%A88888A YAUAAAAAAAA
/ રૂ૮૬ |
Page #478
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
AURORA 8282828282828282828282828282
પણ નામથી પણ અબળા અને કામ (પરાક્રમ)થી પણ અબળા (બળ વગરની) હોશિયાર પણ સ્ત્રી ન ઉપાડી શકે. | ૨૯ || ૩૦ ||
ત્યાર પછી સાર્થવાહ ગોભદ્ર બોલ્યો : ઓ પ્રવીણ નારી! તું વ્યાકુળ કેમ બને છે ? જૈન તત્ત્વને જાણનારી ઓ પ્રિયે ! તું તો બાળ સરસ્વતી જેવી છે. ||. ૩૧ ||
કોઇ પણ પદાર્થના ઉત્પત્તિ અને નાશમાં અંતરંગ બળ પુણ્ય છે. ઓ મૃગાક્ષિ ! પુરુષોના પ્રયત્નોની પરંપરા માત્ર બાહ્ય બળ છે. || ૩૦ ||
આ વિલાસી જીવનમાં ધર્મ લગભગ નિરવકાશ છે. એના માટે ક્યાંય પ્રાયઃ જગ્યા કે સમય નથી. અને મૃત્યુ સદા સાવકાશ છે. એ ગમે ત્યારે ત્રાટકી શકે છે. હે સુલક્ષણી ! તું સ્વયં આ પદાર્થ પર બલબલની વિચારણા (ધર્મમાં શક્તિની અને મૃત્યુમાં અશક્તિની) કર. || ૩૩ //
જેમના પ્રૌઢ પ્રતાપ ગુપ્ત રહેલા છે, તે સિંહ, સૂર્ય, રાજા અને દેવોને ‘બાળ' ગણવા તે તેમની અવહેલના છે. જાણકારોને, તેમ કરવું યોગ્ય નથી. (ઊગતો સુર્ય પર્વતના માથા પર કિરણ દ્વારા પગ મૂકે છે. સિંહબાળ હાથી સામે ધસે છે. બાળ રાજા મોટા અમલદારને પણ ધમકાવી શકે છે. ઉત્પન્ન થતાંની સાથે જ દેવ સર્વ-શક્તિથી યુક્ત હોય છે. આ બધા બાળ શી રીતે ?) || ૩૪ ||.
એક નિર્દેશવાળી દેવવાણી, એક પુત્રવાળી સિંહણ, એકાક્ષરી મહાવિદ્યા, એકમુખી રુદ્રાક્ષ શુભ ગણાય છે, તેમ એક પુત્રવાળી તું પણ પ્રભાવથી અદ્ભુત વૈભવવાળી છે. સંસારનાં કાર્યોની જેમ ધર્મ-કાર્યોમાં પણ સમૃદ્ધિને આપનારી છે. || ૩૫ / ૩૬ //
8A%A88888A YAUAAAAAAAA
/ ૩૬૦ ||
Page #479
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
જે સ્વામી (મૂળ પુરુષ)ને ઓળંગીને દૂર-દૂર સુધી ફેલાઇ જાય છે, તે શ્યામવર્ણી શરીર-છાયા સતીની તુલના પામી શકે નહિ. / ૩૭ ||
તું તો છાયા-પ્રધાન વૃક્ષની છાયા જેવી છે. ગૌરવ અને ઉન્નતિ (પ્રમાણ અને ઊંચાઈ)નું દૃષ્ટાંત છે. રાજા કે મિત્ર (સૂર્ય-ચંદ્રના આક્રમણમાં)ના બળાત્કારમાં પણ મુજ પતિને ઉલ્લંઘતી નથી. (જેમાં સદા છાંયો રહે તે | ‘છાયાતરુ' કહેવાય છે.) || ૩૦ ||
પછી મારા પુત્ર શાલિભદ્રના ગુણ-સમૂહની પ્રશંસામાં લીન થયેલી, મૂર્તિમાન નિર્મળ કીર્તિ જેવી તું ઘરમાં રહેજે. / ૩૯ //
પ્રેમાળ, શાંત-રસથી ભરેલા, ઉત્સાહપ્રેરક, આહલાદક વચન વડે રુદ્ધકંઠવાળી બનેલી ભદ્રા ચૂપ થઇ ગઇ !
ગૌણાર્થ : ઘીથી લચપચતા, સાકર વગેરેના મીઠા રસોથી ભરેલા, મોટા લાડવા વડે રુદ્ધકંઠવાળી તે મૌન થઇ ગઇ ! | ૪૦ ||
પવન શા સાર્થવાહથી અત્યંત પ્રેરિત થયેલી આંસુની ધારા રેલાવતી વાદળની રેખા જેવી તે ભદ્રા પુત્રના મહેલરૂપી પર્વત પર જઇ વરસી પડી (રડી પડી). || ૪૧ //.
પિતાની સાથે આવતી માતા ! જાણે ક્ષીરસાગર સાથે આવતી ગંગા ! આ જોઇને મર્યાદાનો જાણ શાલિભદ્ર ઊભો થયો. || ૪૨ ||
ARRARAUAYA8A82828282828282888
// રૂ?? |
Page #480
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
દાંતના કિરણોરૂપી પ્રચુર (ઘી) દૂધ, મીઠા (મધ) વચન-રસ, વિનયરૂપી સુગંધી પાણી-આવા ચમકતા પંચામૃત વડે સિંહાસન પર બેઠેલા માતા-પિતાના ચરણ-કમળોને ધોઇને તેણે નમસ્કાર કર્યા. મહાપુરુષો કદી પણ ઔચિત્ય છોડતા નથી. || ૪૩ / ૪૪ ||
ભોગી લોકો (નાગ-લોકો)માં મુખ્ય, પંડિતો (દવો)માં મુખ્ય અને મનુષ્યોના સમૂહમાં ચક્રવર્તી સમાન-આમ ત્રણેય ભુવનમાં સારભૂત, ખોળામાં બેઠેલા પુત્રને પિતાએ કહ્યું. || ૪૫ //.
રૂપમાં કનૈયા ! વિદ્વાન છતાં નમ્ર ! અનુસુક છતાં મહાન ઉત્સાહી ! વાત્સલ્યવંત ઓ વત્સ ! મારાં વચન પર જરા વિચાર કર. // ૪૬ ||
અમૃત જેવા ઊજળા અને ઊંચા મહેલ જેવું ઊંચું અને ઊજળું મારું કુળ હે બેટા ! અભ્યદયશાલી સુવર્ણકળશ સમાં તારા વડે અલંકૃત થયું છે. // ૪૭ ||
હે વત્સ ! માનવ-ભવ એ ગૈલોક્યસુંદર નામનો મહેલ છે. એમાં બચપણ, જુવાની અને ઘડપણ-એ ત્રણ માળ છે. ચારિત્ર-લક્ષ્મીનું કારણ છે. દાન-શીલ-તપ અને ભાવરૂપ ચાર ઓરડાઓથી શોભાયમાન છે. તેને હું તારી સહાયથી સંયમરૂપી સુવર્ણ કળશથી યુક્ત કરવા માગું છું. // ૪૮ || ૪૯ //
હું રાગ-દ્વેષાદિ શત્રુના નાશ કરવાની વિચારણા કરનાર અને સમિતિ-ગુપ્તિનો અભ્યાસી છું. મારી ભાવ શત્રુઓ પર વિજય મેળવવાની ઇચ્છા તો સફળ બને જો તું કુટુંબનું તંત્ર સંભાળી લે.
8282828282828282828282828282828888
/
૬૨ ||
Page #481
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
ગૌણાર્થ : હું શત્રુઓની ચિંતા કરનારો અને યુદ્ધનો અભ્યાસી છું. મારી શત્રુઓની જીતવાની ઇચ્છા તો સફળ થશે, જો તું આપણા દેશનું તંત્ર સંભાળી લે. || ૫૦ ||
તેથી હે ધીરોમાં અગ્રેસર ! મારા કુળના ભારને તું સંભાળી લે. તારી માતાને પણ જરા ખબર પડશે કે અહીં (કુટુંબ સંભાળવામાં) તને જરાય તકલીફ પડતી નથી. || પ૧ //
આ ભદ્રાનું કુટુંબ મારી બુદ્ધિની નાવડીથી ચિંતા-નદીને પાર ઉતાર્યું છે. આથી હું તારી માતા પાસેથી તેનું ભાડું માગું છું. | પ૨ ||
શાલિભદ્ર બોલ્યો : હે પિતાજી ! આપ તત્ત્વવેત્તાની નદી સમી વાણી મારા સુખ-સાગરમાં ચિતારૂપી વડવાનલ નાખવાની ઇચ્છાવાળી છે.
ગૌણાર્થ : બ્રહ્માની પુત્રી સરસ્વતી મારા સુખ-સમુદ્રમાં વડવાનલને રાખવાની ઇચ્છાવાળી છે. || પ૩ ||
હે માતા ! પિતાજી તો પોતાના સામર્થ્યથી મેરુ-પર્વતને પણ તોલવામાં સમર્થ છે. નાના વહાણ સરખા મારા જેવા પર કુલાચલ-પર્વતના ભાર જેવો કુળનો ભાર શા માટે નાખે છે ? | ૫૪ ||
જયાં મા-બાપની સેવા નથી. જયાં હમેશાં પોતાનું જ પેટ ભરવાની રાક્ષસી વૃત્તિ છે, જયાં ધર્મનો નાશ છે, તે ગૃહવાસને તત્ત્વજ્ઞો પશુધર્મ કહે છે. || પપ ||
હે પિતાજી ! આપ સ્વયં રોહિત મત્યની જેમ સંસારની જાળને છેદીને, ભયભીત થયેલા અમને અહીં સંસારમાં જ મૂકીને કેમ ભાગી જાઓ છો ? // પદ //
828282828282828282828282828282828282
|
૬
||
Page #482
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
વિતંડા-વાદ છોડીને પ્રમાણશાસ્ત્રીઓમાં શિરોમણિ વાદી પોતાના સાધ્યની સિદ્ધિ માટે ઉત્તમ ઉત્તર આપે તેમ વ્યર્થ પ્રલાપરૂપ નાટક છોડીને સજજન-શિરોમણિ ગોભદ્ર શેઠે, સંયમના લક્ષ્યની સિદ્ધિ માટે ભવ સાગર-તારક ઉત્તર આપ્યો. || પ૭ ||
હે વત્સ ! બાજુમાં રહેલો ડાહ્યો પુત્ર પણ કલાયુક્ત પોતાના પિતાજીને પાપની પકડમાંથી બચાવી શકતો નથી. અને આળસુ (પુત્ર) શૂરવીર (પિતા)ને પણ બચાવી શકતો નથી.
ગૌણાર્થ : પોતાના પિતા ચંદ્રને બાજુમાં રહેલો તેનો પુત્ર બુધ, રાહુગ્રહણમાંથી બચાવી શકતો નથી અને સૂર્યને તેનો પુત્ર શનિ પણ રાહુગ્રહણથી બચાવી શકતો નથી. // ૫૮ ||
સંસારરૂપી ભયંકર દાવાનળમાં કેટલાક ઘોડાની જેમ કૂદી પડે છે, પરંતુ વાઘ જેવા ઉત્તમ પુરુષો તો તેનાથી ત્રાસ પામે છે. તે માટે જ (સંસારથી બચવા માટે જ) મારો આ પ્રયત્ન છે. / ૫૯ /
તારા જ શૃંગારના ઉત્કર્ષ માટે આ પ્રયત્ન છે. કારણ કે પુત્રો પિતાના દેવતાઈ ભોગોના અંશોથી ગૌરવ પ્રાપ્ત કરે છે. (ભવિષ્યમાં ગોભદ્ર દેવ બની ૯૯ પેટીઓ મોકલવાના છે. તેથી કવિએ આવી સમુચિત કલ્પના કરી છે.) || ૬૦ ||
હે ભદ્રા ! તું પણ સબુદ્ધિવાળી છે. મારા મનથી પણ પરમ નિર્મળ છે. વિશુદ્ધ અધ્યવસાયવાળી તું, તને અને પુત્રને પ્રસન્ન કરજે. || ૬૧ //
8282828282828282828282828282828888
૬
|
Page #483
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
BACA SUR 8282828282828282828282828282
તારાઓ જેવી બત્રીસ પુત્રવધૂઓથી પરિવરેલી તું રેવતી નક્ષત્ર જેવી છે. શુક્રગ્રહસમાં મહેલમાં રહેલી તું પુત્રના વિષયમાં કાર્યોની સફળતા કરનારી (સિદ્ધિયોગ કરનારી) થજે . || ૬ ૨ //
આ પ્રમાણે જણાવીને દીક્ષા માટે નિર્ણય કરીને સરળ શાલિભદ્રને ભેટીને ખૂબ જ હર્ષના અશ્રુજળથી જાણે પોતાના પદ (સ્થાપવા) અભિષેક કર્યો. || ૬૩ ||
ગોભદ્રની દીક્ષા અને સ્વર્ગગમન :
હવે તરત જ જિન-મંદિરોમાં અઠ્ઠાઇ મહોત્સવ કરીને, સુપાત્રદાન અને અનુકંપાદાન દ્વારા જેણે વિધિ-પરંપરાની આરાધના કરી છે, પુત્ર શાલિભદ્ર દ્વારા જેનો દીક્ષા મહોત્સવ ઊજવાયો છે, તે સજજન-શિરોમણિ ગોભદ્ર શેઠે શ્રીવીરપ્રભુના હાથે દીક્ષા લીધી. || ૬૪ || ૬૫ ||
સાર્થવાહ સમા ગોભદ્ર મહામુનિએ સારભૂત ખૂબ જ પુણ્ય ધનની કમાણી કરી. મુનિ ...
....... સાર્થવાહ (વેપારી). કપટ વિના પાંચ મહાવ્રત મેળવીને .............. વ્યાજ વિના મૂડી મેળવીને માત્રા પ્રમાણે આહાર આપી ...................... જરૂર પ્રમાણે પૈડામાં તેલ ઉંજી શરીર ટકાવતા .................................. ગાડું ચલાવતો લાભાલાભના વિચારક .......................... નફા-તોટાનો વિચાર કરનાર નવા-નવા દેશોમાં વિચરતા ......... ........ નવા-નવા દેશોમાં ફરતો
82828282828282828282828282828282828
// રૂ૫ /
Page #484
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
નિશ્ચય વ્યવહારને પોષવામાં વિશેષજ્ઞ ........... બે બળદોના પોષણમાં હોંશિયાર પાંચ ઇન્દ્રિયોને શાંત પાડીને .................... પંચકુલ (પંચાયત)વાળા ગામને સમજાવીને કષાયોને ઊંઘતા જ છોડીને ................... ગુપ્ત મંત્રણાને ફોડનારા લોકોને ઊંઘતા જ છોડીને ૪૨ ગોચરી-દોષોને છોડી-છોડીને ..
............
ભીખ માંગવાના દોષોને છોડી છોડીને દેશ-કાળના અનુસારે મુનિચર્યા કરતા ............ ગામ અને સમય જોઇ વેપાર કરતો ગ્રામૈષણાના દોષ, વિહાર, પાંચ ઇન્દ્રિયો ........ ભોજનની યાચના, હુંડી, પંચકુળ (પંચાયત) વગેરેને વશ નહિ થતા ...... ........ વગેરે બાબતોમાં નહિ છેતરાતો પરિષહોથી નહિ હારતા .....
ચોરોથી ગાંજયો નહિ જતો અસત્ય-ચોરી વગેરે નહી કરતા ..................... દાણચોરી, અસત્યવચન, ખોટો દસ્તાવેજ વગેરે નહિ કરતો.
...... // ૬૬ || ૬૭ || ૬૮ || ૬૯ / ૭૦ | ૭૧ || મંત્રની અંતિમ ઉપાસના જેવી જીવનની અંતિમક્રિયા અનશનક્રિયા કરીને આ ગોભદ્ર મુનિ ચારિત્ર ધર્મના પ્રભાવે સૌધર્મ દેવલોકમાં દેવ થયા. || ૭૨ //
શાલિભદ્રને મારે શું સુખ આપવું ? આવી ચિંતામાં પડેલા મોટા ભાઇ શ્રીદાનને જોઇ નાના ભાઇ શ્રીપે તરત જ શાલિભદ્રના પિતા ગોભદ્રને દેવતાઈ સમૃદ્ધિ મોકલવા દેવલોકમાં મોકલી દીધો. || ૭૩ //
828282828282828282828282828282828282
/
૬૬ |
Page #485
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
સ્વર્ગ-લક્ષ્મીને આમંત્રણ આપવામાં લેખ (આમંત્રણ-પત્ર)ની જેમ તે ગોભદ્ર દેવ શોભવા લાગ્યો.
........... આમંત્રણ-પત્ર ધર્મમય આચરણથી મળેલી અક્ષય અને ....... ગોળ અક્ષરોથી મનોહર-શોભાવાળો મનોહર સંપત્તિવાળો ઊછળતા વિશિષ્ટ સુક્યવાળો ................ વિશિષ્ટપણે જેમાં હૃદયની ઉર્મિ આલેખાઇ છે. // ૭૪ ||.
કસોટીથી પાર ઊતરેલી પવિત્ર બુદ્ધિવાળા (કસોટીથી પાર ઊતરેલા વિશુદ્ધ કાર્યવાળું બાણ) બાણ જેવા ગોભદ્ર દેવ પુણ્યશાળીઓમાં સીમારૂપ પુત્ર શાલિભદ્રને જ્ઞાનથી સ્પર્ધો તે આશ્ચર્ય કહેવાય ! (લોઢાનું બાણ અડ્યા વિના સ્પર્શ ન કરી શકે પણ આશ્ચર્ય છે કે દેવે તો જ્ઞાનથી જ સ્પર્શ કરી લીધો.) || ૭૫ //
તે ગોભદ્ર દેવ વિચારવા લાગ્યો : વિધ્ય પર્વતમાં પેદા થયેલા હાથીઓ જેમ તે જ પર્વતનાં વૃક્ષો કાપી નાખે છે, તેમ ઘણું કરીને પુત્રો પિતાના જ સારભૂત સુખને બળપૂર્વક ચગદી નાખે છે. || ૭૬ //
દોષના જાણકાર આÁક મુનિને પણ કષ્ટથી છોડી શકાય તેવો લાવણ્યરસ ભર્યો સ્નેહનો સંયોગ પુત્ર શાલિભદ્રે (મારી સાથે) કર્યો છે.
ગૌણાર્થ : રોગરૂપી દોષના જાણકાર વૈદરાજને પણ છોડવું મુશ્કેલ, મીઠા અને તેલથી યુક્ત આદુનું અથાણું તેણે કર્યું છે. || ૭૭ ||.
કુળનો ઉદ્ધાર થતા જેનાથી ઉત્તમ દિવસો સાંપડ્યા તે આ સુપુત્રથી મહામૂલું મુક્તિપ્રદ ફળ મને મળ્યું છે.
ARRARAUAYA8A82828282828282888
/ ૬૭ |
Page #486
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
&K$
ગૌણાર્થ : રસાતળે જતી પૃથ્વીનો ઉદ્ધાર કરવામાં વરાહાવતાર સ્વરૂપ, ન્યાયનો જન્મ આપનાર આ વિષ્ણુથી મને મહામૂલું મોતી મળ્યું છે. ॥ ૭૮ ।
શ્રીવીર પ્રભુનું શરણું લેવા ઇચ્છતો, કર્મ સંગ્રામ ખેલવામાં શૂરો હું, તે વખતે સંસાર-વાસની ઝંઝટમાં એકલા પુત્રને મૂકી ગયો હતો. || ૭૯ ||
જો હું મારા પ્રાણપ્રિય પુત્રને સ્વર્ગના સુખોનો સાથીદાર ન બનાવું તો હું એકલપેટો-સ્વાર્થી ગણાઉં ! મારા દેવત્વની ગરિમા શી ? || ૮૦ ||
જો કે પુત્રના ચિત્તરૂપ ચિત્રની સારા રંગોથી ભરેલી પટી સમાન સદ્ગુણોના રાગવાળી અતિકુશળ ભદ્રા સદા બાજુમાં તો છે જ. તો પણ ચિંતા અને દુઃખની આગથી સંતાપ થઇ શકે છે તો તેને હું મારા દર્શન રૂપી અમૃતના વરસાદથી તરત જ ઠારી દઉં ! || ૮૧ || ૮૨ ||
૯૯ પેટી મોકલતા ગોભદ્ર દેવ :
આ પ્રમાણે યોગ્ય વિચારી વાંઝણી સ્ત્રી જેવી સ્વર્ગલક્ષ્મી અવગણીને સંતાનોમાં શણગાર સ્વરૂપ પુત્ર શાલિભદ્ર પાસે તે દેવ ગયો.
ગૌણાર્થ : સ્વર્ગલક્ષ્મીને અવગણીને કલ્પવૃક્ષોથી શોભાવાળા નંદનવનમાં તે દેવ ગયો. ॥ ૮૩ || દરિયા પાર જઇ આવેલો, સુંદર સંપત્તિ લાવેલો કોઇ શેઠ સોદાગર પોતાના પુત્રને ઉત્તમ ચીજો આપે તેમ ગોભદ્ર દેવે આનંદપૂર્વક પ્રિય-પુત્રને દેવતાઇ વસ્તુઓ આપી. કઇ કઇ વસ્તુઓ આપી ? સર્વ અંગોના મુગટ વગેરે
CREDER
પ્રક્રમ-૩
૫૩૬૮ ||
Page #487
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
8282828282828282828282828282
દેવતાઈ આભૂષણો આપ્યા, જાણે શાલિભદ્રના ભાગ્યરૂપી સૂર્યના ચમકતા કિરણો આપ્યા ! જાણે ચંદ્રના કિરણોથી વણેલાં નિર્દોષ દેવતાઇ વસ્ત્રો આપ્યા. ગોશીષ ચંદનના વિલેપનો આપ્યા. કલ્પવૃક્ષના ફૂલોની માળા આપી. જાણે અત્યંત ખુશ થયેલા ત્રાયન્નિશ દેવોએ મોકલેલા ચાર પ્રકારના ૩૩ અલંકારો આપ્યા. // ૮૪ || ૮૫ || ૮૬ // ૮૭ .
જયાં સુધી પુત્રની માતા જીવતી હોય છે, ત્યાં સુધી ભાગ્યે જ કોઇ પિતા પુત્રના કાર્યો કરનારો હોય છે. કારણ કે તેને પરમાર્થથી પત્ની જ પ્રિય હોય છે, પણ પુત્ર નહિ. || ૮૮ ||
સામાન્ય લોકોમાં દીકરાને પરણાવી બાપ સુખે સૂઈ જાય છે. એમના મનમાં લોકલજજા જ કારણ હોય છે. પણ પુત્ર પર પ્રેમ નથી હોતો. || ૮૯ ||
કોઇક બાપ સંપત્તિનો ભાગ વહેંચાય ત્યાં સુધી પ્રેમાળ હોય છે. પછી તો જુદા થયેલા પુત્ર વિષે બાપ જે બોલે છે તે આપણાથી તો) બોલી પણ ન શકાય. || ૯૦ ||
કોઈ વિરલ જ સરલ પુણ્યવાન પિતા હોય છે, જે ધર્મની જેમ જીવનપર્યત પુત્રના કાર્યોનો પોષક હોય છે. || ૯૧ //.
નીતિના ધન સરખા પુત્ર માટે, કામથી નહિ કંપેલા કોઇક પિતા હોય છે, જે અનીતિ સરખી બીજી પ્રિયાને પરણતા નથી. // ૯૨ //
કોઇક પિતા, પુત્ર માટે પોતાના પ્રાણોને તણખલાની જેમ છોડી દે છે. જેમ રામના વિરહમાં દશરથ રાજાએ પ્રાણ છોડી દીધા હતા. (લૌકિક રામાયણની અપેક્ષાએ આ વાત સમજવી.) | ૯૩ //
8A%A88888A YAUAAAAAAAA
/ ૬૬i
Page #488
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
દેવલોકમાં ગયેલા, કામના આવેશથી ભોગ-લંપટ બનેલા તે દશરથના જીવે, સદ્ગુણોના બગીચા જેવા શ્રીરામચંદ્રજીને યાદ કર્યા ન્હોતા ! સીતાના વિરહમાં રામ વ્યાકુળ હતા ત્યારે પણ નહિ ! || ૯૪ ||
ઘુણાક્ષરન્યાયે ક્યારેક કોઇક બાપ પુત્રને યાદ કરે છે (તે લેવા માટે. દેવા માટે નહિ.) તે તો ધનાઢચ હોવા | છતાં તે (બાપ) ભુખડીબારસ બ્રાહ્મણની જેમ માંગતો રહે છે ! // ૯૫ //
આ શાલિભદ્રના પિતા દેવ તો સૂર્ય અને વાદળ સમાન હતા. ગોભદ્ર દેવ...................
.............. સૂર્ય અને મેઘ સવિતા (પિતા) ................................. સવિતા (સૂર્ય)
* * * * * * * * * * * * * * * * * * * * * *......... મેધ ચમકતા ...
કાંતિવાળા મંગળ લક્ષ્મીના હેતુ..... ............ ધાન્યસંપત્તિના હેતુ મનગમતા દાનથી ચિંતા સંતાપ હણનાર ......... મન-વાંછિત વરસાદથી તાપને હરનારા
ગૌરવથી મહાન શ્રીશાલિભદ્રને મનુષ્યની ભોગ-સામગ્રી સ્પર્શવાને અયોગ્ય છે-એમ જાણી કૌતુકપ્રિય પિતા ગોભદ્ર દેવ પુત્રને અનુરૂપ ચારિત્ર મંત્ર અને લક્ષ્મીની આકર્ષણ વિદ્યા વડે વિશાળ બનેલી દેવ-લક્ષ્મી લઇ આવતો હતો. || ૯૭ || ૯૮ //
દેવ.....* *
82828282828282828282828282828282888
...........
| geo ||
Page #489
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
શાલિભદ્રનો અદ્ભુત વૈભવ :
ગોભદ્ર શેઠે આપેલી દિવ્ય ભોગ-સામગ્રી વડે રૂપથી કામદેવના ગર્વનું ખંડન કરતો શાલિભદ્ર શોભી રહ્યો હતો. જાણે સાક્ષાત્ રસાધિરાજ શ્રીશ્રૃંગારસ શોભી રહ્યો હતો ! ॥ ૯૯ ॥
દેવો જે જીવન પર્યંત તેનો તે જ શ્રૃંગાર (આભૂષણ વગેરે) પહેરી રાખે છે, તે તો પીસાયેલાને પીસવા જેવું યા ચવાયેલાને ચાવવા જેવું છે. | ૧૦૦ ||
વિદ્વાન વક્તા જેમ નવા પદાર્થોને રજૂ કરે, મહાન કવિ જેમ નૂતન કાવ્યનું સર્જન કરે, તેમ દરરોજ સવારે
તે નવા-નવા શણગાર સજતો હતો. ॥ ૧૦૧ ॥
ગામડિયા લોકો મોંમાંથી ઘણા વખત સુધી પાનના ડૂચા ન છોડે તેમ દેવો ઊજળા વસ્ત્રો અને અમ્લાન પુષ્પમાળા લાંબા કાળ સુધી છોડતા નથી. ॥ ૧૦૨ ||
વિકસ્વર, પૃથ્વીજન્ય, ગોભદ્રદેવે મોકલેલા ફૂલોનો સમૂહ તેનો સમાગમ હંમેશ માટે પામી શક્યો નહિ. (બીજા દિવસે તે ફેંકી દેવાતા હતા.) તેનું આટલું ભાગ્ય ક્યાંથી ?
ગૌણાર્થ : વિદ્વાન શ્રેણિક રાજા પણ તેના શરીરનો સ્પર્શ લાંબા કાળ સુધી પામી શક્યો નહિ. (ખોળામાં બેઠેલો શાલિભદ્ર મ્યાન થઇ જતાં તરત જ શ્રેણિક રાજાએ તેને છોડી દેવો પડેલો) તેનું આટલું પુણ્ય ક્યાંથી ? ॥ ૧૦૩ ॥
દેવોને પણ કરવા લાયક કાર્યોમાં પહેલાં અવધિજ્ઞાનથી મન જોડવું પડે છે. (પછી જ તેમને પદાર્થો મળે છે.) તે શાલિભદ્રને તો દરેક પદાર્થો સ્વયં સિદ્ધ છે, વિચારણા વિના જ મળી જનારા છે. તેથી દેવોથી પણ તે અધિક પુણ્યશાળી ગણાય. || ૧૦૪ ||
| ERERERERY
પ્રક્રમ-૩
|‰‰ |
Page #490
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ભવનપતિ દેવો આસુરી ભાવના ધારણ કરે છે તેથી તે દેવોને નરકના પાડોશી અને શાલિભદ્રથી નીચે (રત્નપ્રભા પૃથ્વીમાં) બે ભાગે બેંચી નાખવામાં આવ્યા. // ૧૦૫ //
બિચારા વ્યંતરોને તો પંખી જેવું જીવન મળ્યું છે. જેઓ જન્મસ્થાનથી બીજી જગ્યાએ ભમ્યા (ઉડ્યા) કરે છે. અને જેઓ કરંબો વગેરેના લાભમાં લોલુપ મનવાળા (જવ-રાયણ વગેરેની પ્રાપ્તિમાં લોલુપ પંખીઓ) છે. || ૧૦૬ ||
સૂર્ય-ચંદ્રાદિ જયોતિષી દેવો તો સેવક જેવા છે. નિશ્ચિત આગમન-નિર્ગમનવાળા અને બાળ, વૃદ્ધ, ઉદય, અસ્ત વગેરે વચનોથી (ગર અસ્તનો છે. શનિ વૃદ્ધ છે-વગેરે વચનોથી) વિડંબના પામેલા છે. || ૧૦૭ ||
વૈમાનિક દેવો પણ સ્વામી-સેવકે ભાવથી પરાધીન છે અને વિષાદ-ઇર્ષ્યા વગેરે આંતર-શલ્યોથી દુઃખી છે. // ૧૦૮ ||
અરિહંત ભગવંતોના કલ્યાણકોમાં પણ નહિ આવતા હોવાથી કલ્પાતીત ગવેયક-અનુત્તર) દેવો તો નહિ જેવા છે. તેથી ભવનપતિ, વ્યંતર, જયોતિષી, વૈમાનિક, કલ્પાતીત દેવોથી પણ આ ધર્માર્થકામમય શાલિભદ્ર અધિક પુણ્યવાન છે. || ૧૦૯ |
પહેલાં કદી નહિ જોયેલું, ૧ પહેલા કદી નહી સાંભળેલું, ૨ બીજાઓએ (સંગમ સિવાય) નહિ કરેલું (દેવે લાવેલું સુખ), ૩ પહેલા નહી વિચારાયેલું, ૪ સર્વ રીતે સુંદર, ૫ સંપૂર્ણ, ૬ અદ્વિતીય, ૭ અખંડિત, ૮ સ્પર્ધા વગરનું, ૯ માયા વગરનું, ૧૦ ગર્વ વગરનું, ૧૧ પશ્ચાત્તાપ વગરનું, ૧૨ સ્થાનથી ઉંચે, ૧૩ પોતાના વંશમાં મહાન, ૧૪ ધનની સંભાવનાથી અધિક, ૧૫ સંતોષ પોષક ૧૬ - આ સોળ ગુણવાળું દાન (સંગમના ભવમાં) આપ્યું આથી તે શાલિભદ્ર સુખ પણ તેવું જ સોળ ગુણોવાળું પામ્યો. કારણ કે કાર્ય હમેશાં કારણને અનુરૂપ હોય છે. (અહીં દાન એ કારણ છે. સુખ એ કાર્ય છે.) || ૧૧૦ || ૧૧૧ || ૧૧૨ //
ARRARAUAYA8A82828282828282888
I go ||
Page #491
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
પુણ્યશાળી શ્રીશાલિભદ્રની ત્રણેય લોકની સ્ત્રીઓમાં તિલક સમાન બનેલી અતિશય શોભાવાળી વિશાળ આંખોવાળી બત્રીશ સ્ત્રીઓ શોભતી હતી.
તે બત્રીશ પત્નીઓ એટલે...
જાણે બત્રીસ લક્ષણોની આવેલી પ્રત્યક્ષ દેવીઓ ! જાણે મિથુન રાશિમાં સૂર્ય ચાલતો હોય ત્યારના દિવસની બત્રીશ ઘડીઓ ! જાણે શાલિભદ્રના અરૂપી, સમાન સ્થિતિવાળા પુણ્યના બત્રીશ વિજય ! જાણે સમાન સ્થિતિવાળા મહાવિદેહ ક્ષેત્રના બત્રીશ વિજયો ! જાણે પ્રેમ નાટકમાં રસ પેદા કરનારા બત્રીશ પાત્રો ! જાણે કામદેવરૂપી સુભટના બત્રીશ ભાલા ! જાણે બત્રીશ ગુણોની વેલડીઓ ! જાણે ભરત ક્ષેત્રના બત્રીસ હજાર દેશોમાંથી લવાયેલી લક્ષ્મીઓ ! જાણે સૌધર્મ દેવલોકના બત્રીસ લાખ વિમાનોની બત્રીશ સુખની વાનગીઓ ! જાણે બત્રીશ કોળીઆ કે બત્રીશ વાનગીઓના પુરુષના પૂર્ણ આહારનાં ફળો ! // ૧૧૩ // ૧૧૪ / ૧૧૫ / ૧૧૬ / ૧૧૭ ||
મહામુનિમાં જેમ ધૃતિ અને મતિ, વાદીમાં જેમ ઉક્તિ (વચન ચાતુરી) અને યુક્તિ, મંત્રીમાં જેમ બુદ્ધિ અને સિદ્ધિ, યોગીમાં જેમ ભુક્તિ (નિજાનંદનો ભોગ) અને મુક્તિ, મેરુ પર જેમ સૂર્ય અને ચંદ્ર, લવણ મહાસાગરમાં જેમ ગંગા અને સિંધુ, વૈતાઢચ પર્વતમાં જેમ ઉત્તર અને દક્ષિણ શ્રેણિ, ચોમાસાના પહેલા વરસાદમાં જેમ પૃથ્વીને હિતકારી વીજળી અને વરસાદ આવે તેમ જગતમાં ઉત્તમ આ શાલિભદ્રમાં દેવ અને માનવની લક્ષ્મીઓ આવી. | ૧૧૮ || ૧૧૯ || ૧૨૦ ||
8A%A88888A YAUAAAAAAAA
/ ૪૦ ||
Page #492
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
શાલિભદ્રને અનુકૂળ છયે ઋતુ :
કલ્પવૃક્ષની માળા વડે જેનું ર્તિલું શરીર લક્ષ્મીના નિવાસસમું હતું, તે નંદનવનશા ભદ્રાપુત્ર શાલિભદ્રને વસંત વગેરે છએ ઋતુઓ સેવવા લાગી. || ૧૨૧ //
દુનિયાનો જીતનારી કામ પણ શાલિભદ્રના રૂપથી હારી ગયો છે. આથી તેણે શાલિભદ્ર પર સારી રીતે શરસંધાન (તાકીને બાણ મૂકવા) કરવાની પ્રતિજ્ઞાથી પોતાનો મિત્ર ચૈત્ર માસ (વસંત ઋતુ) મોકલ્યો. // ૧૨૨ //.
વસંત ઋતુનું વર્ણન :
મલયાચલનો પવન, ઉત્કટ દુર્ગધને દૂર કરનારી સુગંધની કળાથી દિગંતોને પણ સુગંધથી ખૂબ જ ભરી દેતો હતો. / ૧૨૩ //.
સ્વર-સંચારનો જાણકાર, અનુકૂળ શ્વાસથી સુગંધી, નાસિકાના એક બીજા છિદ્રોમાં સ્થાપિત થતા શ્વાસથી સ્ત્રીઓને તે વશ કરતો હતો. (નાસિકાના ડાબા કે જમણા - જે છિદ્રમાં શ્વાસ ચાલતો હોય તે બાજુ રાખવામાં આવેલી સ્ત્રીઓ વશ થાય છે-એમ સ્વરોદયશાસ્ત્રીઓ કહે છે.)
ગૌણાર્થ : હંસ (સૂર્ય કે હંસ)ના સંચારની જાણ, દક્ષિણ દિશાના (મલયાચલના) પવન વડે સુગંધી વસંત ઋતુ સ્ત્રીઓને વશ કરતી હતી. // ૧૨૪ છે.
ફૂંફાડા મારતા સાપ જેવી વસંત ઋતુ શાલિભદ્રના શ્વાસથી મિશ્રિત પોતાના મલયાચલના પવનરૂપી શ્વાસો વડે મુસાફરોને વ્યાકુળ કરતી હતી. // ૧૨૫ //
828282828282828282828282828282828282
I go
|
Page #493
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ધાતુવાદી જેવી વસંત ઋતુએ મલયાચલ પવનના સૂસવાટા વડે કાચ કળશ (ખાર રાખવાનો ઘડો) જેવા કામને શું રસ-પાત્ર (પારો રાખવાનું પાત્ર) બનાવ્યો ? (ધાતુવાદી પણ અગ્નિ સળગાવવા ફંકો મારતા હોય છે. મલયાચલના સુસવાટા-ફૂત્કાર તે ટૂંક સમજવી.) || ૧૨૬ ||.
આ વસંતઋતુ નોળીઆ જેવા બકુલ વૃક્ષોથી ભોરીંગ જેવા વેશ્યાગામી લોકોને ડરાવતી હતી અને વશીકરણના તિલક જેવા તિલક વૃક્ષોથી સ્ત્રીઓને વશ કરતી હતી. || ૧૨૭ છે.
યુવક-યુવતીની પરસ્પર સૂચના (સંકેત) રૂપી સોયથી જે કેવડો, પરોવાયેલા દોરા જેવા સુગંધ વગેરે ગુણોથી યુવક-યુવતીના મન પરસ્પર સીવે છે (જોડે છે) તે કેવડાએ કયા માણસોને રજોભાવથી-રાગભાવથી (પરાગથી) લિપ્ત ન કર્યા ? || ૧૨૮ ||.
કોયલોનો એકધારો મીઠો ટહુકાર, કામદેવરૂપી શિકારીના સંગીતની કળાને પામતો હતો. મેં ૧૨૯ ||
ભમતા ભમરાઓના રણકારવાળી ઉત્તમ વૈડૂર્ય રત્નોની બનેલી બંગળીઓવાળી વનશ્રેણી, આંબાની મંજરીના હાથથી જાણે નાચતી હતી. | ૧૩૦ ||
ગ્રીષ્મ ઋતુનું વર્ણન :
ગ્રીષ્મઋતુમાં શાલિભદ્રના વિશાળ લાવણ્યના દર્શનથી જાણે રોમાંચિત થયેલા કદંબ વૃક્ષોના ઝૂંડ, ફૂલોના સમૂહથી શોભતા હતા. || ૧૩૧ //
ચંદ્રકાન્ત-શિલાકાન્ત વગેરે રત્નોથી બનેલી આગાશીમાં લહેર કરતા, ચાંદની જેવા ચમકતા સુંદર કપડા પહેરનારા, કપૂરના ચૂર્ણથી યુક્ત દેહની કાંતિવાળા શાલિભદ્રના સુખનો અમૃત સાગર (ઊનાળામાં પણ) ઊછળતા
8A%A88888A YAUAAAAAAAA
// ૬o, I
Page #494
--------------------------------------------------------------------------
________________
પ્રક્રમ-૩
शालिभद्र महाकाव्यम्
828282 8282828282828282828282828282
મોજાઓથી ચંચળ બન્યો. ખરેખર ઊનાળો થોડા પાણીવાળા તળાવોને ભયંકર હોય છે, પણ સાગરને નહિ. (તુચ્છ લક્ષ્મીવાળા ગરીબોને ઉનાળો ભયંકર, પણ શાલિભદ્ર જેવા શ્રીમંતને નહિ.) || ૧૩૨ / ૧૩૩ ||
વર્ષા ઋતુનું વર્ણન :
વીજળીના પ્રકાશથી આખું જગત જોઇ વાદળાઓ ગર્જનાઓ દ્વારા જાણે જણાવી રહ્યા છે : “આ દુનિયામાં શાલિભદ્રથી સુંદર બીજો કોઇ નથી. / ૧૩૪ ||
પર્વતોમાંથી કિનારાઓ તોડતી નદીઓ પેદા થવા લાગી. જાણે દિશાઓના કિનારાઓ તોડતી શાલિભદ્રની કીર્તિઓ જોઇ લો ! || ૧૩૫ /
સદા કાળા અગરના ધૂમાડાથી શ્યામ બનેલા આકાશવાળી, જલકાંત મણિથી બનેલી, મહેલની ગગનચુંબી આગાશી પર. વીજળી જેવી ચમકતી પ્રિયતમાઓ વડે પરિવરેલો ઉદાર આ શાલિભદ્ર મેઘ જેવો અતિદર્શનીય બન્યો. // ૧૩૬ // ૧૩૭ //
છયે ઋતુઓનું વર્ણન :
ઊડવાથી થતા પુષ્કળ સુસવાટાના સૂચનરૂપ હંસના પીછા પડવાથી પંખ (બાણનો પાછળનો ભાગ ‘પંખ' કહેવાય છે.) ના સુસવાટની સુચનારૂપ બાણના પીછા પડવાથી શરદ ઋતુને, આ શાલિભદ્ર કામસુભટના બાણ જેવી માનતો હતો. (વરસાદ પૂરો થાય ત્યારે હંસો ઊડે તેથી પીછા ખરે અને રાજાઓ લડે તેથી પંખ ખરે એટલે આવી કલ્પના કરેલી છે.) || ૧૩૮ ||
828282828282828282828282828282828482
/ ૪૦૬ ||
Page #495
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERERE
હવે શરદઋતુમાં વાદળાઓનો એકધારો વરસાદ તો અટક્યો પણ ગોભદ્ર દેવની દેવતાઇ લક્ષ્મી આપવાના ધ્યાનની જ રતિવાળી મતિ ન અટકી. || ૧૩૯ ||
પુણ્યના ઉદયથી આ શાલિભદ્રને જેમ મનુષ્ય-લક્ષ્મી દેવલોક જેવી બની તેમ શરદ ઋતુમાં ચંદ્રના પ્રચંડ પ્રકાશથી રાત્રિ પણ દિવસ જેવી બની. (શરદ ઋતુમાં વાતાવરણ સ્વચ્છ હોવાથી વળી કિરણોની અધિકતા હોવાથી ચંદ્રનો પ્રકાશ એકદમ તેજસ્વી હોય છે.) | ૧૪૦ ॥
બાર રાજા સમાન બાર માસના બાર ચંદ્રોમાં જીતવાની ઇચ્છાવાળો શરદનો ચંદ્ર શોભી રહ્યો હતો. જેમ શાલિભદ્રના સર્વ ગૃહસ્થ-વ્રતોમાં દાનધર્મ શોભી રહ્યો હતો. ।। ૧૪૧ ||
વાદળના આવરણનો નાશ થતાં સૂર્ય નવા જેવો શોભતો હતો. જેમ પૂર્વજન્મની ગરીબીના નાશથી શાલિભદ્રનો પુણ્યોદય શોભતો હતો ! | ૧૪૨ ॥
શરદ ઋતુના વાયરાથી જગતમાં જાઇ ફૂલની સુગંધ ફેલાઇ રહી. જેમ ચારણોના સમૂહથી શાલિભદ્રના યશની સુગંધ ફેલાય. ॥ ૧૪૩ ||
શરદ ઋતુના આગમનથી સરોવર વગેરેનાં પાણી ખૂબ જ નિર્મળતા પામ્યા. શાલિભદ્રની લીલા જોઇને જેમ સજ્જનોના મન નિર્મળતા પામે ! || ૧૪૪ ||
હેમંત ઋતુમાં બરફ પડવાથી સૂર્ય પણ ઝાંખો પડ્યો. પરંતુ શાલિભદ્રના ભાગ્યનો સૂર્ય ક્યાંય ઝાંખો ન પડ્યો. ।। ૧૪૫ ||
| TERRY
ANDERERER
પ્રક્રમ-૩
||૪૦૭ ||
Page #496
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
BREKER
સુંદર શોભાવાળા સરોવરો સરખી શાલિભદ્રની સોહામણી સુંદરીઓમાં કેસર અને કંકુના ગુચ્છા, લાલ બરફના ગોળા જેવા શોભતા હતા ! || ૧૪૬ ||
કમળ અને ગરીબોને માથાના દુ:ખાવારૂપ, ભોગી શ્રીમંતોને સુખના મૂળરૂપ, પુષ્કળ હિમવાળી શિશિર ઋતુ, ત્યાર પછી શરૂ થઇ. ।। ૧૪૭ ||
મારવાડમાં (પાણી વિના) સીદાતા બગલા જેવો ફૂલોનો સમૂહ જ્યારે કરમાયો ત્યારે (શિશિર ઋતુમાં) ચિંતનશીલ અને પર્યટનશીલ લોકોની રુચિ મરુબક નામના વૃક્ષ પર સુંદર રીતે પ્રસરવા લાગી. ॥ ૧૪૮ ॥ ઘણા ફૂલોના સમૂહનો વિનાશ કરનારી શિશિર ઋતુમાં, ફૂલોમાં એકમાત્ર મચકુંદનું ફૂલ જ મુકુંદની જેમ શોભા પામ્યું.
ગૌણાર્થ : સમુદ્રનું મંથન થયું ત્યારે દેવોમાં માત્ર વિષ્ણુએ જ લક્ષ્મીને મેળવી. ।। ૧૪૯ ॥
શિવજી જેમને વહાલા હતા તે દમનક નામના મુનિ પાસેથી ભીમ મહારાજાએ જે રીતે દમયંતી પુત્રી મેળવી, તે રીતે શિવજીને પ્રિય ડમરાના ફૂલે શિશિર ઋતુમાં શોભા મેળવી. ॥ ૧૫૦ ||
જેની પાસે દુ:સાધ્ય કાર્યોનો સાધી આપનાર પિતા દેવ હાજર છે, તે આ શાલિભદ્ર મહા મહિનો આવી પહોંચવા છતાં ઠંડીથી શી રીતે પીડાય ?
ગૌણાર્થ : કષ્ટપૂર્વક સમજી શકાય તેવા પદાર્થો સમજાવનાર શિક્ષક જેની પાસે હાજર છે, તે શાલિભદ્ર માથકાવ્યની વિચારણામાં પણ મૂર્ખતાથી શી રીતે ઘેરાય ? || ૧૫૧ ||
હસમુખી, દેદીપ્યમાન આભૂષણોવાળી બત્રીશ પ્રિયાઓ જેની પાસે છે, તે શાલિભદ્રને ઠંડી શું કરે ?
| SE
TET
પ્રક્રમ-૩
॥ ૪૦૮ |
Page #497
--------------------------------------------------------------------------
________________
પ્રકમ-૩
शालिभद्र महाकाव्यम्
૪૮૪૪8 | 8282828282828282828282828282
ગૌણાર્થઃ આગથી ભરેલી, ધખધખતી બત્રીશ સગડીઓ જેની પાસે છે તે શાલિભદ્રને ઠંડી શું કરે ? || ૧૫ર ||
રાજાને જેમ સંધી વગેરે છયે ગુણો, કવિને જેમ સંસ્કૃત વગેરે છ ભાષાઓ, પ્રખર વાદીને જેમ આહત વગેરે છયે તર્ક શાસ્ત્રો, પ્રબળ જઠરાગ્નિવાળાને જેમ મધુર વગેરે છયે રસો, કંડલીના લગ્ન સ્થાનને જેમ ગૃહ વગેરે છયે વસ્તુઓ, મુનિને જેમ છયે વ્રતો (રાત્રિભોજન સહિત) સુખકારી બને તેમ પુણ્યશાળી આ શાલિભદ્રને છયે ઋતુઓ સુખકારી બની. || ૧૫૩ || ૧૫૪ ||
રત્નોના પ્રકાશથી મનોહર, દેવ-વિમાન જેવા ઊજળા મહેલની અગાશીના આંગણામાં સાક્ષાતુ, દેવાંગનાઓ જેવી પ્રિયાઓથી પરિવરેલો દેવ જેવો શ્રીશાલિભદ્ર, ગાઢ અને અતિ અદ્દભુત આનંદ અનુભવી રહ્યો. શાલિભદ્રનો આનંદ.....
.................. દેવનો આનંદ સંરંભથી પ્રવર્તિત થયેલા નાટકો દ્વારા ............ રંભા નામની અપ્સરાથી પ્રવર્તિત નાટકો વડે પ્રગટ થયેલો અને
પ્રગટ થયેલો અને લક્ષ્મીપતિ શેઠીયાઓથી અધિષ્ઠિત ................ શ્રીઇન્દ્ર મહારાજાથી અધિષ્ઠિત. || ૧૫૫ //.
માનવોનું સુખ પાણીમાં પડેલા ચંદ્રના પ્રતિબિંબ જેવું ચંચળ હોય છે. દેવોનું સુખ અરતિથી કલુષિત અને ચિત્ર જેવું હોય છે. (ચિત્રના લાડવા જોવામાં સારા લાગે, પણ તેનાથી કાંઇ પેટ ન ભરાય, તેમ દેવોનું સુખ દેખાવમાં સારું, પણ વાસ્તવમાં તૃપ્તિ કરનારું હોતું નથી.) પરંતુ શ્રી શાલિભદ્રના વિલાસનું સુખ તો સાચે જ ચિંતાની પરંપરારૂપ તાંતણાઓની જાળની ઘટનાથી અતીત, અત્યંત ભયવિહોણું વિશાળ અને નિર્મળ હતું. || ૧પ૬ ||
ત્રીજો પ્રક્રમ સંપૂર્ણ ||
ARRARAUAYA8A82828282828282888
|| go? |
Page #498
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERERE
પ્રક્રમ - ૪
હવે રાજવૈદની વિચારણાથી શ્રીશાલિભદ્રના ભોગ સુખોના રસ, શક્તિ અને ફળો છૂપાવ્યા વિના કહેવામાં
આવે છે.
ગૌણાર્થ : હવે વૈદરાજની વિચારણાથી ચોખાના ભોજનના રસ-વીર્ય અને વિપાક છૂપાવ્યા વિના કહેવામાં આવે છે. ॥ ૧ ॥
દેવ મંદિરોની ઊંચાઇથી પર્વતોને પણ હીન કરતું તે જ રાજગૃહ નગર તે વખતે પૃથ્વી પર ઝળહળતા તેજથી શોભી રહ્યું હતું. ॥ ૨ ॥
જ્યાંનો માનવ-સમુદાય ધર્મ-અર્થ અને કામના ઉપાર્જનમાં મશગૂલ હતો, તે રાજગૃહ નગરને વિહારાદિ દ્વારા શ્રીવીરપ્રભુએ સર્વ નગરોમાં મુખ્યતા આપી. જેમ ચારેય ગતિમાં માનવ-ભવને મુખ્યતા આપી. ॥ ૩ ॥ અને ત્યારે માણસોની અદમ્ય ઝંખનાથી, નેપાળ વગેરે સર્વ દેશોમાંથી સર્વ મુખ્ય વસ્તુઓ આવતી હતી. ॥ ૪ ॥
હવે ત્યાં દેશાંતરથી, પવિત્ર કરિયાણાવાળા વેપારીઓ આવ્યા. જેમ ભવાંતરથી પુણ્યશાળી જીવ સારા કુળમાં આવે. ॥ ૫ ॥
|FRERERE
પ્રક્રમ-૪
॥ ૪૦ ||
Page #499
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
નેપાળના વેપારીઓ શ્રેણિક પાસે :
પુષ્કળ ધન મળશે–એવી આશાથી ઉત્સુક બનેલા તે વેપારીઓ સૌ પ્રથમ ગણપતિ જેવા શ્રીશ્રેણિક મહારાજા પાસે આવ્યા. (લોકો વિદનનાશ માટે સૌ પ્રથમ ગણપતિને નમતા હોય છે.) || ૬ ||
રાજાએ તેમને પૂછયું : ભાગ્યશાળીઓ ! દાનચોરી વિના લાવેલ કરિયાણાવાળા, સ્વાધીન તમે લોકો ક્યાંના નિવાસી છો ? (અહીં ક્યાંથી આવેલા છો ?) || ૭ ||.
તે વેપારી મહાશયોએ પણ પ્રિય વર્તનથી જ જવાબ આપ્યો. કારણ કે વેપારીઓ મધુર વ્યવહારથી જ નિર્મળ લક્ષ્મી પ્રાપ્ત કરતા હોય છે. || ૮ ||
હે રાજન ! દેશોમાં મુખ્ય નેપાળ નામનો દેશ છે. જયાં પર્વતોના શિખરો પર કસ્તુરી પડે છે. જેમ રાજાઓના મસ્તક પર સેનાની રજ પડે. || ૯ //.
જેના સૈન્ય જેવા વિશાળ ચળકતા રત્નકંબલો વડે (કિંમત સાંભળીને) પ્રતાપી રાજાઓના પણ મસ્તક ધ્રુજી ઊઠે છે. જેમ વિશાળ સૈન્યથી ધ્રુજી ઊઠે. || ૧૦ ||
અમે તે નેપાળ દેશથી આવ્યા છીએ. હે સ્વામી ! ન્યાયના સાગર સમા આપને એ રત્ન જેવા રત્નકંબલો મળો. / ૧૧ |
તે રત્નકંબલો શિયાળામાં હૂંફ આપનારા છે. જાણે દુ:ખોના આગમનમાં હૂંફ આપનારા છે. તે ઊનાળામાં અતિઠંડક આપનારા છે. જાણે સંપત્તિના સમાગમમાં ઠંડક આપનારા છે. વળી તે શિરીષના ફૂલ જેવા કોમળ, કદી પણ બગડે નહિ તેવા અને મહાત્માઓના મન જેવા અતિવિશાળ છે.
ARRARAUAYA8A82828282828282888
// ૬૬૬
Page #500
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ત્યાર પછી તે મહામૂલા રત્નકંબલો વેપારીઓએ રાજાને બતાવ્યા. જેમ કવિઓ પોતાના ગ્રંથો વિદ્વાનને બતાવે. | ૧૨ / ૧૭ || ૧૪ ||.
રત્નકંબલ જોઈ તરત જ ન્યાયનો સાગર રાજા બોલ્યો : ઓ ચતુર પુરુષો ! આ રત્નકંબલોની પ્રત્યક્ષ કોઇ પરીક્ષા પણ થઇ શકે ? || ૧૫ //
વેપારીઓ બોલ્યા : મહા મહિનાની રાતે આ રત્નકંબલથી આલિંગિત થયેલો ઘીનો ઘોડો પણ ઓગળી જાય, જેમ ચક્રવર્તીની પટરાણી (સ્ત્રીરત્ન)થી લોઢાનો પૂતળો ઓગળી જાય. || ૧૬ //
યુક્તિપૂર્વક રાખેલા આ રત્નકંબલથી ભયંકર ઊનાળામાં ધોમધખતા બપોરે ઘીનો ઘડો થીજી જાય. જેમ સિદ્ધકલ્ક (?) થી રસ થીજી જાય. / ૧૭ ||
આ રત્નકંબલ પુણ્યશાળીઓને ભોગ સુખોની વૃદ્ધિ માટે થાય છે. જેમ ભૂકુટિની વચ્ચેના આવર્તમાં રહેલું, ઊન જેવા રૂંવાટાવાળું લક્ષણ ભોગ-વૃદ્ધિ માટે થાય. || ૧૮ ||
‘આ રત્નકંબલોની શું કિંમત છે ?' એમ રાજાએ પૂછ્યું ત્યારે તેઓ બોલ્યા : હે રાજન્ ! આની ઓછામાં ઓછી કિંમત એક લાખ સોનામહોર જાણકારો કહે છે. જે ૧૯ //.
આ પ્રમાણે તેમની વાત સાંભળીને વિસ્મિત મનવાળો રાજા વેપારીઓને કહેવા લાગ્યો : તમે મારો વિચાર સાંભળો. || ૨૦ ||
828282828282828282828282828282828282
Page #501
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
લાખ સોનામહોરથી તો શ્રેષ્ઠ હાથી, ઘોડા અને માણસોનો સંગ્રહ થઇ શકે અને તે યુદ્ધમાં વિજય અપાવી શકે. જયારે આ કંબલ શું કામનું ? (કઇ શક્તિવાળું છે ?) || ૨૧ //
યાચકોને લક્ષ (લાખ)નું દાન કે બાણથી લક્ષવેધ કરવો એમ બે પ્રકારની લક્ષ-યોજના રાજાઓને યોગ્ય છે. પરંતુ કપડા વગેરેમાં લાખ સોનૈયા ખર્ચી નાખવા એ તો શુંગારપ્રિય વાણિયાઓને પોષાય. || ૨૨ ||
આમ રત્નકંબલની ગાયના ગળામાં રહેલી ગોદડી જેવી વ્યર્થતા સિદ્ધ કરતી રાજાની વાણીરૂપ ગાયે પગ મૂકવાથી વેપારીઓની સુવિશાળ આશા-વેલડીને કચડી નાખી. રાજાની વાણી....
............... ગાય અક્ષરોથી પ્રસિદ્ધ ....... ............ રૂપના વૈભવવાળી ગમે તેમ બોલાતી ..... ................ ગમે તેમ ફરતી યોગ્ય સ્થાને કરાયેલી આશા ......
. ક્યારામાં રોપેલી વેલડી. | ૨૩ / ૨૪ . રત્નકંબલો નહિ બેંચાતાં નિરાશ થયેલા પણ ટેક્ષ ચૂકવવામાં માફી મળતાં આનંદિત થયેલા તે વેપારીઓ પણ શાલિભદ્રના ઘેર ગયા. || ૨૫ //
રત્નકંબલો ખરીદતી ભદ્રા :
ધરતીમાં કામધેનુનામી સાર્થવાહી ભદ્રાએ પોતાના વચન-રસથી વેપારીઓના મનનો સંતાપ નિષ્કપટ ભાવે શાંત કર્યો.
828282828282828282828282828282828282
||
૬
||
Page #502
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ગૌણાર્થ : પૃથ્વીની કામધેનુએ પોતાના દૂધ-દહીં આદિ રસોથી વેપારીઓનો તાપ દૂર કર્યો. // ર૬ //
ભદ્રાએ જયારે રત્નકંબલોના મૂલ્યનો પ્રશ્ન પ્રસ્તુત કર્યો ત્યારે તેમણે શ્રેણિક મહારાજા સાથે થયેલી મોટી ચર્ચા કહી સંભળાવી. || ૨૭ //.
ભદ્રા બોલી : હે ભદ્રલોકો ! બત્રીશ રત્નકંબલ મળે તો મારા મનને તૃપ્તિ થાય. જેમ માણસને બત્રીશ કોળીઆથી તૃપ્તિ થાય. || ૨૮ ||
અક્ષરોના ઉચ્ચારસ્થાનો જેમ આઠ છે. ભદ્રાસન વગેરે મંગલ જેમ આઠ છે, તેમ અમારી પાસે રત્નકંબલ આઠ છે, એમ તેઓ બોલ્યા. || ૨૯ //
વીરમાતા ભદ્રાએ તે આઠેય રત્નકંબલોને વીરની જેમ ખરીદીને દાનવીર શાલિભદ્રની પત્નીઓના પગ-લુછણા કર્યા. || ૩૦ || ' શબ્દ વગેરે પાંચેય વિષયોમાં ચડિયાતી શાલિભદ્રની પત્નીઓએ માત્ર સારા સ્પર્શવાળા રત્નકંબલોને નીચે પગમાં મૂક્યા તે યોગ્ય જ છે. (કારણ કે શાલિભદ્રની પત્નીઓ પાંચેય વિષયોમાં ઉત્કૃષ્ટ છે.) || ૩૧ ||
ઠંડીથી ઠૂંઠવાઈ ગયેલા લોકોની ઠંડી ઊડાડવાથી અને દેવપૂજામાં ધોતીયું બનવાથી કામળાઓએ જે પુણ્ય પ્રાપ્ત કર્યું, તે અગણિત પુણ્યથી પોતાની જાત (કામળા)માં રત્નતા (શ્રેષ્ઠતા) પ્રાપ્ત કરીને તે રત્નકંબલોએ જાણે શાલિભદ્રની પત્નીઓની ચરણ-સેવા પ્રાપ્ત કરી. || ૩૨ || ૩૩ .
8282828282828282828282828282828888
|
$$$ |
Page #503
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ક્ષમાશીલ મુનિઓના ખભા પર ચડેલા આ રત્નકંબલો કામના પ્રતિકૂળ છે. તેથી શાલિભદ્રની પત્નીઓ તે રત્નકંબલોને ધરતી પર રગડતી હતી. || ૩૪ ||
ઉદાર ભદ્રાએ પુત્રવધૂઓ માટે લાખ (સોનૈયા) વાપરી નાખ્યા પરંતુ તેણીએ પોતે વાત્સલ્ય કરવાથી સાસુઓમાં ઉત્તમ કોટિ (ક્રોડ સોનૈયા) મેળવી. (લાખ આપી ક્રોડ લીધા) || ૩૫ //
ઘણું કરીને પુત્રવધૂ વરસાદ જેવી હોય છે. ન આવે ત્યાં સુધી પ્રિય લાગે છે. આવ્યા પછી તે ગુણાધિક હોય કે ગુણહીન-સાસુ તેને ભાંડે જ છે. જેમ વરસાદ થોડો પડે કે ઘણો, લોકો તેને ભાંડતા જ હોય છે. (‘વરસાદને અને વહુને માન નહિ.” આ કહેવત ઘણી જૂની લાગે છે.) |. ૩૬ //
જૈન-ધર્મથી અજાણ માણસ જેમ કાચી આમલીનો આદર કરે (ખાય) તેમ કોઇક સાસુ નાની વહુનો આદર કરે છે, પણ મોટી પ૨ ફેષ કરે છે. (જૈન ધર્મનો જાણે કાચાં અને તુચ્છ ફળ ન ખાય.) || ૩૦ ||
વહુ નાની હોય કે મોટી સર્વ પ્રસંગોમાં કોઇક સાસુ તેને બહુમાન આપે છે. જેમ લોકો આંબાના ફળોનો સર્વ અવસ્થામાં આદર કરે છે. || ૩૦ ||
પશ્યના કારણે જ તે પુરુષોને સારી પત્ની મળતી હોય છે. પરંતુ ત્યાં પણ માતા અને વહનો પ્રેમ તો સૌભાગ્યની પરાકાષ્ઠા કહેવાય. || ૩૯ ||
જેના ઘરે આ લોક-પરલોકમાં હિતકારી માતા અને મનગમતી પત્ની-બંને પરસ્પર પ્રેમથી શીતલ થઈને રહે છે. તેને ખરેખર મોક્ષ આપનારી ધર્મની સિદ્ધિ અને પૈસો આપનારી પ્રસિદ્ધિ મળી છે, કવિતા અને સંગીત તેના
ARRARAUAYA8A82828282828282888
// ૪૬૫ II
Page #504
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
અભ્યાસને આધીન છે. દિવ્ય મંત્રમય સિદ્ધિ અને બુદ્ધિ તેના માટે નક્કી થઇ ગયા. હું માનું છું કે તેના સીમાડે ગંગા અને જમના ક્રીડા કરે છે. || ૪૦ || ૪૧ || ૪૨ ||
પરસ્પર વિરોધી વાત-પિત્ત-પ્રકૃત્તિની જેમ કેટલીક સાસુ-વહુ પરસ્પર શત્રુ-ભાવ પામતી હોય છે. || ૪૩॥ કેટલીક સાસુ-વહુઓ ધૂર્ત-મૈત્રીથી પોતાનો સ્વાર્થ સાધવામાં પરસ્પર મંત્રી-ખજાનચી જેવું ઠંડું યુદ્ધ ખેલે છે. ૪૪ ।। સમાન સ્વભાવની, સમાન સત્તા અને સમાન વિચારોવાળી બે આંખોની જેમ કોઇક સાસુ વહુ બહેનપણી જેવા સુખથી રહે છે. ॥ ૪૫ ||
મૂળનાયક પ્રતિમા અને સ્નાત્ર-પ્રતિમાની જેમ યોગ-ક્ષેમ કરનારા કોઇક સાસુ-વહુ પરસ્પર માતા-પુત્રીના પ્રેમથી રહે છે. | ૪૬ ||
ભદ્રાને તો પુત્ર, પુત્રી, ધન અને જીવનથી પણ પુત્રવધુઓ વધુ વહાલી હતી. જેમ સતી સ્ત્રીને શીલપાલનના પ્રયત્નો સૌથી વધુ વહાલા હોય. || ૪૭ ||
રત્નકંબલ માટે ચેલ્લણાનો આગ્રહ :
આ બાજુ રાજમહેલમાં દાસી પાસેથી રત્નકંબલનું વૃત્તાંત જાણીને ચેલ્લણાદેવીએ રાજાને વિનંતી કરી. ।। ૪૮ ।। ઓ રાજન્ ! યુક્તિપૂર્વક પૃથ્વીનું પાલન કરનારા, ટેક્ષ લેનારા આપે કયું કારણ વિચારી રત્નકંબલ ખરીદ્યું નહિ ? ગૌણાર્થ : ઓ ગોવાળ ! યુક્તિપૂર્વક ગાયોને ચરાવનારા, ડાંગ (ધોકો) રાખનારા તેં કયું કારણ વિચારી
કામળો લીધો નહિ ? || ૪૯ ||
| SE
પ્રક્રમ-૪
॥ ૪૬ ॥
Page #505
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
KHAK
ઓ લક્ષ્મીના નિવાસરૂપ રાજન્ ! બહુમાનનું સ્થાન રત્નકંબલ મારા માટે બળપૂર્વક અને વટપૂર્વક લાવી આપો, ભલે આપને સંમત ન હોય. || ૫૦ |
હવે લાખ સોનૈયા ખર્ચવા કટિબદ્ધ બનેલા રાજાએ તરત જ દેખાવથી સરળ પણ વેપારીમાં ભેદ પડાવનાર શીઘ્રગામી એક માણસને ત્યાં મોકલ્યો. | ૧૧ ||
તેણે પ્રયત્નપૂર્વક વેપારીઓને કહ્યું : મંત્ર જેવા અતિદુર્લભ રત્નકંબલોને રાજા હવે ઉલ્ટાના માંગી રહ્યા છે.
|| ૧૨ ||
વેપારીઓએ કહ્યું : ચંદ્ર જેવા રાજા વડે અનાદર પામેલા કમળ જેવા રત્નકંબલો સૂર્ય-પ્રભા જેવી શાલિભદ્રની માતા ભદ્રાએ સ્વીકારી લીધા છે. (કમળ સૂર્ય ઊગતાં ખીલે છે અને ચંદ્ર ઊગતાં-રાત્રે કરમાઇ જાય છે. આથી અહીં રત્નકંબલને કમળની, ભદ્રાને સૂર્યપ્રભાની અને રાજાને ચંદ્રની ઉપમા આપેલી છે.) ॥ ૫૩ ||
તે પુરુષે આવી રાજાને જ્યારે આ બાબત જણાવી ત્યારે વિસ્મિત અને સ્મિતયુક્ત થયેલો રાજા આ પ્રમાણે વિચારવા લાગ્યો. ॥ ૫૪ ||
ન
સાર અને તેજ ન હોવા છતાં થોરને ‘મહાતરુ’ (મોટું ઝાડ) અને અગ્નિને ‘બૃહદભાનુ' (મોટો સૂરજ) કહેવામાં આવે છે. તેમ અમે નામથી જ ‘નરદેવ’ (માણસોમાં દેવ જેવા) છીએ, કામથી નહીં. ॥ ૫૫ ||
પહેલાં મેં જ્યારે રત્નકંબલ ન લીધા ત્યારે લોકોએ મને લોભી ધાર્યો. અને હમણાં જ મેં તે લેવા ઇછ્યા ત્યારે હું બાયલા (સ્ત્રીથી જીતાયેલો) તરીકે જાહેર થયો. || ૫૬ ||
| CERERE
Baala.
પ્રક્રમ-૪
॥ ૪૬૭ ॥
Page #506
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
તો પણ મહારાણી શ્રી ચેલ્લણાના મનને પ્રિય કાર્ય હું કરીશ. કારણ કે પહેલાં પણ મેં તેની એકથંભીઆ મહેલની ઇચ્છા પૂરી કરી હતી. // પ૭ //.
આમ વિચારી શ્રેણિકે રત્નકંબલ લેવા માટે ભદ્રા પાસે પ્રતિહારીને મોકલ્યો. જેમ પવન, પાણી માટે સમુદ્ર તરફ વાદળને મોકલે. / ૫૮ ||
ત્યાં આવીને પ્રતિહારીએ શ્રીશાલિભદ્રની માતા ભદ્રાને કહ્યું : હે કલ્યાણી ! ઇન્દ્રના હુકમ જેવા મહારાજા તમને હુકમ આપે છે. || પ૯ છે.
રત્નની જેમ રત્નકંબલ જો કે અમૂલ્ય હોય છે, તો પણ ચલ્લણા દેવીને પ્રિય છે માટે તે આપો. ગ્રહશાંતિવિધિમાં દેવીને જેમ બલિ (બાકળા) અપાય. // ૬૦ //.
લક્ષ્મી જેવી પ્રસન્ન મુખ-મુદ્રાવાળી ભદ્રાએ તે પ્રતિહારીને કહ્યું : સ્વામીની આજ્ઞામાં કિંમત કે ચિત્તની પ્રતિકૂળતા જોવાય નહિ. // ૬૧ ||
પરંતુ જેમ ગાડાના બળદો દેવને યોગ્ય સોનાનો પટ્ટો મેળવી શકે નહિ, તેમ મોડેથી આવેલો તું ઇષ્ટ રત્નકંબલ મેળવી શકીશ નહિ ! || દુર ||
કારણ કે, આવતાંની સાથે જ તે રત્નકંબલોને મેં પુત્રવધૂઓ માટે સરળ ભાવે ફાડી નાખ્યા. જેમ દીવાના ઘર (ફાનસ) માટે અભરખના પડને તોડીએ. (પૂર્વ કાળમાં ફાનસમાં કાચના સ્થાને અબરખ વપરાતા હશે.) / ૬૩ //
82828282828282828282828282828282888
/ ૪૬૮ ||
Page #507
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERER
મારો પુત્ર શાલિભદ્ર સાક્ષાત્ દેવ જ છે. તેને મહેન્દ્ર પર્વત જેવી ઊંચી શય્યા પર રહેલી અને નવીન કાવ્યસ્તુતિઓની ચમકવાળી બત્રીશ પત્નીઓ છે. || ૬૪ ||
શ્રૃંગારપ્રધાન તે સ્ત્રીઓના સુકોમળ પગના સ્થાને મેં આ રત્નકંબલો વિભાગ કરીને અલંકારોની જેમ મૂક્યા છે. ગૌણાર્થ : શ્રૃંગારરસપ્રધાન તે કાવ્યસ્તુતિઓના સુકોમળ શબ્દાત્મક પદોના સ્થાને વિભાગપૂર્વક શ્લેષાલંકાર વગેરે કાવ્યના અલંકારો મૂક્યા છે. ॥ ૬૫ ||
પરંતુ જૂના સેંકડો રત્નકંબલો અમારી પાસે છે. જો રાજાને કામ લાગે તેવા હોય તો જણાવો. || ૬૬ || આ ભદ્રાનો એ પુત્ર કેવો હશે ? એની પત્નીઓ કેવી હશે ? આવી વિચારણાથી આશ્ચર્યમાં ડૂબેલા પ્રતિહારીએ આવીને રાજાને જણાવ્યું. ॥ ૬૭ ||
સમુદ્રની ભરતી જેવા તે શેઠની સમૃદ્ધિના વિલાસમાં દેવોનો રાજા પણ ડૂબી જાય તો ખૂબ જ નાના બીજા રાજાઓની વાત જ શી ?
ગૌણાર્થ : સમુદ્રની ભરતીમાં મહેન્દ્ર પર્વત પણ ડૂબી જાય તો ઘણા નાના બીજા પર્વતોની વાત જ શી ? || ૬૮ ||
‘પ્રભંગિરા’ નામની દેવીના મહામંત્રના માંડલાનો ઉદ્ધાર કરવામાં આ શાલિભદ્રની માતા ભદ્રા મંત્રવેત્તાઓમાં મુખ્ય છે. તેણીએ મૂળ મંત્રના પરિવારમાં ગૂઢ-અક્ષરની કાંતિ સમાન પુત્રવધૂઓને રત્નકંબલરૂપી કેવડાના પાનના ટૂકડાઓથી પૂજી. ॥ ૬૯ || ૭૦ ||
| T2
SERERERER
પ્રક્રમ-૪
॥ ૪૬ ॥
Page #508
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
નાવિક જેવા જૂના રત્નકંબલો વિલાસની નદીસમી ચેલ્લણા દેવીનો મોટા ગ્રાહ જેવો રત્નકંબલો માટેનો આગ્રહ દૂર કરો. અર્થાત્ ભદ્રા પાસેથી ચલ્લણા માટે આપ જૂના રત્નકંબલો લઇ લો. || ૭૧ ||
પોતાને યોગ્ય આવું અર્થવાહી-સાર્થક કાર્ય (જૂના રત્નકંબલો આપવાનું કાર્ય સાર્થવાહી ભદ્રાએ સ્પષ્ટ રીતે કહ્યું છે-એમ રાજાએ ચેલણાને કહ્યું ત્યારે તે બોલી. || ૭૨ //
હું તો સાહિત્ય વિદ્યા જેવી છું. શણગાર મને પ્રિય છે. ફાટેલી-તૂટેલી ગોદડી જેવા જૂના રત્નકંબલોથી મારે શું કામ છે ?
ગૌણાર્થ : હું શૃંગાર રસથી હૃદયંગમ સાહિત્ય-વિદ્યા છું. માથા વગરની-ઠેકાણા વગરની (તર્કવિચાર રહિત) પુરાણ કથાઓથી મારે શું કામ છે ? || ૭૩ |
આત્મ-કલ્યાણ માટે પણ લોભીઓ માણસ (દાનાદિથી) પરલોકનું ભાથું ન લે તેમ, શત્રુઓને માટે ભયંકર હે સ્વામી ! આપે પણ આત્મીયજન માટે પણ એક રત્નકંબલ સુદ્ધા લીધું નહિ. / ૭૪ || - હે સ્વામી ! ક્યાં જગતના જીવો માટે ઔષધરૂપ મેઘ અને ક્યાં (ખારો) મહાસાગર ? ક્યાં મલય પર્વત અને ક્યાં નહિ દેખાતો મેરુપર્વત ? ક્યાં માનવ-અવતાર અને ક્યાં ઇન્દ્રની પદવી ? ક્યાં આંબાનું ઝાડ અને ક્યાં સુદર્શન નામનો પેલો જંબૂવૃક્ષ ? ક્યાં સર્વ રીતે સૌભાગ્યના વિસ્તારવાળો શાલિભદ્રનો વૈભવ અને ક્યાં અભિમાનના જ સુખવાળો આપનો રાજય-વિસ્તાર ? || ૭૫ // ૭૬ કે ૭૭ //
ARRARAUAYA8A82828282828282888
| ૨૦ |
Page #509
--------------------------------------------------------------------------
________________
પ્રકમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
જેઓના પુણ્યને માપવામાં બ્રહ્મા પણ ઢીલાશ અનુભવે, તે આનંદના ધામ સમી સ્ત્રીઓ શાલિભદ્રની પત્નીઓ તરીકે રહેલી છે. || ૭૮ ||
ન્યાય આપવામાં ઊંડા ક્ષીર સાગર સમા આપની સુંદર રાજયલક્ષ્મી, અગણિત ભોગો ભોગવનારા આ લક્ષ્મીપતિ શાલિભદ્ર શ્રેષ્ઠીએ પ્રગટ કરી છે.
ગૌણાર્થ : મર્યાદાવાળા ઊંડા ક્ષીર સમુદ્રની સંપત્તિ શેષનાગ પર સૂઇ રહેનારા ઓલા વિષ્ણુએ પ્રગટ કરી છે. || ૭૯ |
આ પ્રમાણે પ્રેમરૂપી સાળના બળથી ચેલ્લણા દેવીની વાણી ચતુરાઇરૂપી તુરી (વણકરનું સાધન) એ શાલિભદ્રના ગુણરૂપી સૂતર વડે રાજાના મનમાં જાણે ઉજજવળ વસ્ત્ર વધ્યું. આશ્ચર્ય છે ને ? | ૮૦ ||
‘ભાવતું'તું ને વૈદે કીધું” એમ માનતો કુતુહલથી ઉત્સુક થયેલો પ્રતિહાર શ્રેણિક મહારાજાના હુકમથી ફરી શાલિભદ્રના ઘરે ગયો. || ૮૧ છે.
તે પ્રતિહારે શાલિભદ્રને જોવા રાજા ઝંખે છે-એમ જયારે આમંત્રણ આપ્યું ત્યારે માતા ભદ્રાએ શ્રેણિક પાસે આવી આ સાચી વાત કહી. // ૮૨ //.
તીર્થકરોના કલ્યાણકોમાં પણ જેમ દેવોનું મૂળ વૈક્રિય શરીર દેવલોકમાંથી બહાર નીકળતું નથી, અથવા જેમ વરઘોડા વગેરેમાં દેરાસરમાંથી મુળનાયકની પ્રતિમા બહાર નીકળતી નથી, તેમ સર્વને હિતકારી પણ ધર્મ આર્યદેશમાંથી બહાર નીકળતો નથી, તેમ સુકુમાર દેહવાળો કુમાર શાલિભદ્ર ઊંચા મહેલની ટોચ પરથી કદી પણ બાજુના બગીચામાં પણ ક્રીડા કરતો નથી. || ૮૩ // ૮૪ || ૮૫ //
82828282828282828282828282828282888
|
૨
||
Page #510
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
શ્રેણિકને પોતાને ત્યાં પધારવા ભદ્રાની વિનંતી :
તેથી તે સ્વામી ! અમૃત જેવા ઊજળા, લક્ષ્મીના કારણ, મહામહિમાના ઉદયવાળા અમારા મહેલમાં આપી સ્વયં પધારો.
ગૌણાર્થઃ તેથી હે નાથ ! અમૃત જેવી ઊજળી, લક્ષ્મીનું કારણ, મહામહિમાના ઉદયવાળી કૃપા આપ કરો. // ૮૬ //.
હે રાજન ! આપ જરા થોભો, મારા પોતાના ઘરના ઉત્સવની જેમ આખો રસ્તો તરત જ ઉત્સવમય બનાવી દઉં ! // ૮૭ |
આ પ્રમાણે પ્રભાવશાળી વચનો કહીને ભદ્રાએ ગોભદ્ર દેવ મારફત હરિશ્ચંદ્રની સૌભ નગરી જેવી રમણીય બજારની શોભા કરાવી. || ૮૮ ||
માણેક રત્નોની શિલાઓથી શોભતી અને તરત જ માર્ગો દ્વારા સજજ થયેલી ગોશીર્ષ ચંદનની કાંતિવાળા બિંદુઓને ધારણ કરતી ધરતી શોભવા લાગી. || ૮૯ |
પારિજાત, મંદાર વગેરે કલ્પવૃક્ષોના ફૂલોથી બનેલાં ઘરોની શ્રેણિ શોભી રહી હતી. જાણે પૃથ્વીમાં ચંદ્ર જેવા શાલિભદ્રનું આકાશમાં ઊંચે ઊડવાની ઇચ્છાવાળું કીર્તિ મંડળ શોભી રહ્યું હતું. | ૯૦ //
વિશાળ દેવદૂષ્યોના ચંદરવા શોભવા લાગ્યા. જાણે આવનારી દેવતાઇ લક્ષ્મીની અયાનની ધજાઓ જોઇ લો. || ૯૧ ||
8282828282828282828282828282828282
I ૬૨૨ |
Page #511
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
માર્ગમાં રહેલી યંત્રની પૂતળીઓ શોભતી હતી. જાણે સાક્ષાત્ વૃતાચી મેનકા રંભા વગેરે અપ્સરાઓ, હાથમાં કલ્પવૃક્ષની માળા લઇને ઊભી હતી ! // ૯૨ //.
પુલ જેવી તે દુકાનની શોભા દ્વારા-નગર-સમુદ્રને ઓળંગીને હાથી સમા મહારાજા શ્રેણિક વહાણ સમા (નાના હાથી સમા) શાલિભદ્રના મહેલમાં લીલાપૂર્વક આવ્યા. || ૯૩ //
ભવ્ય જીવ જેમ સૂર્ય જેવા ચમકતા જૈનધર્મની તત્ત્વત્રથી જુએ, તેમ શાલિભદ્રના મહેલના દરવાજે શ્રેણિક રાજાએ તોરણત્રયી (ત્રણ કમાનો) જો ઇ.
આગળની બાજુએ ચાંદીના થાંભલાવાળી અને નીલમણિના પાનવાળી, દક્ષિણ બાજુએ સોનાના થાંભલાવાળી અને વૈરાટરત્નના પાનવાળી, ઉત્તર બાજુએ-રત્નોના થાંભલાવાળી અને હિંગુલરત્નના પાનવાળી, પૂર્વ દક્ષિણ અને પશ્ચિમ સમુદ્રોને જેણે ભેટરૂપે પોતાની કાંતિ મોકલી છે (અર્થાત્ ત્રણ દિશાના ત્રણ સમુદ્રો સુધી પ્રકાશ પાથરતી) તેવી તોરણત્રયી જોઇ. / ૯૪ || ૯૫ / ૯૬ ||
રાત્રિના સમયે ચંદ્રનાં ઠંડા કિરણોથી પેદા થયેલા અમૃતથી ભરેલા, પૂતળીઓના હાથમાં રહેલા ચંદ્રકાંત મણિથી બનેલા પ્યાલામાંથી અમૃત પીતો, જેનું કૌતુક-મંગળ (કૌતુક-મંગળ પરંપરાથી ચાલી આવતી એક વિધિ) કરાયેલું છે એવો રાજા, જયાં વૈડૂર્ય રત્નોથી ગોમુખનો આકાર બનાવાયેલો છે, જયાં મોતીઓના સાથીયા કરાયેલા છે, જે સ્ફટિકથી બનેલું છે, તેવા આંગણામાં પેઠો. || ૯૭ || ૯૮ //
ARRARAUAYA8A82828282828282888
||
૨
||
Page #512
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
તે આંગણું એટલે જાણે શરીરધારી સૌંદર્ય ! જાણે પોતાના સ્થાને રહેલો વૈભવ ! જાણે મૂર્તિમાન કુતૂહલ ! દેવલોકના રૂપથી પણ અતીત ! ચતુર પુરુષોના અવધાન અને ધ્યાન ખેંચવાનું સાધન, પ્રકાશમય અને મહાન આબાદીનું કારણ.
ગૌણાર્થ : પિંડસ્થ, પદસ્થ અને રૂપાતીત - ચારેય પ્રકારના ધ્યાનના જોડાણનું કારણ, આત્મજયોતિર્મય અને મોક્ષનું કારણ આંગણું શોભે છે. || ૯૯ / ૧૦૦ ||
આ શું છે? આગળ કેવું હશે ? આવા વિચારોથી રાજાની મતિ ત્યાં મૂંઝાઇ ગઇ. જેમ પ્રૌઢ પ્રિયતમ પાસે પહેલી વાર જનારી સ્ત્રી મૂંઝાઇ જાય. || ૧૦૧ //
કોઇક ઠેકાણે... જયાં સૂર્યકાંત અને ચંદ્રકાંત મણિના ફરસથી ગંગાજળનો ભ્રમ થઈ રહ્યો છે, જયાં ચારે બાજુ નીલરત્નોની શ્રેણિથી બનેલા (ગંગાના) કિનારે તાજા પરવાળાઓથી કાળાશ જણાઈ રહી છે, એવી તે ભૂમિ પાણીથી ખરેખર અતિ દૂર હોવા છતાં હોંશિયાર લોકોને પણ (પાણીના ભ્રમથી) ઠગતી હતી, જેમ અહિંસારૂપ ધર્મથી અતિ દૂર હોવા વેદકથિત હિંસા પંડિતોને પણ ઠગે છે. || ૧૦૩ //
સોનાના સ્તંભોથી શોભાવાળું, ઉત્તમ વજરત્નથી બનેલી ભીંતવાળું, દેવતાઇ ચંદરવાવાળું દેવોએ આપેલાં ફૂલોથી બનાવેલાં ફૂલોના ઘરવાળું, ઘંટાકારે સૂર્ય અને ચંદ્ર રહેલા હોવાથી અંધકારથી રહિત, ઇન્દ્રના વિમાનની જેમ પરમ તેજનું ધામ, શાલિભદ્રનું નિવાસસ્થાન હતું.
ARRARAUAYA8A82828282828282888
II ૨૪
Page #513
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
શું હું મેરુ પર્વત પર ચડી રહ્યો છું ? અથવા તો રોહણાચલ પર ચડી રહ્યો છું ? શું હું નંદનવનમાં જઇ રહ્યો છું? કે હું દેવલોકમાં પ્રવેશ કરી રહ્યો છું?–આ પ્રમાણે વિકલ્પ સંકલ્પોની કલ્પનાની મોટી પથારીમાં રહેલો રાજા, શાલિભદ્રના મહેલના મધ્ય ભાગમાં પહોંચ્યો. / ૧૦૪ || ૧૦૫ / ૧૦૬ || ૧૦૭ ||
ઉત્કંઠા, આશ્ચર્ય, ભ્રમ, નિર્ણય, પ્રમોદ, ગૌરવ, નિરાશા વગેરે ભાવોને એકીસાથે અનુભવતા શ્રેણિક રાજા વિચાર-મિશ્રતાને પામ્યા. // ૧૦૮ ||
શ્રેણિક રાજા ત્રણ માળ પસાર કરીને... જાણે ધર્મ અર્થ-કામરૂપ ત્રણ પુરુષાર્થ પસાર કરીને ચોથે માળે પહોંચ્યા... જાણે ચોથા મોક્ષ પુરુષાર્થમાં પહોંચ્યા. ત્યાં તેમણે ચોકીનો અંગીકાર કર્યો... જાણે યોગીએ મૈત્રીપ્રમોદ કરુણા-મધ્યસ્થતારૂપ ચાર ભાવોના સમુચ્ચયનો સ્વીકાર કર્યો. // ૧૦૯ // ૧૧૦ //
જયાં સોનાના પૂર્ણકુંભો રહેલા છે, જે મણિ-માણેકથી શોભી રહ્યું છે, વિવિધ રત્નોથી જયાં પાત્રો શોભી રહ્યાં છે, જયાં બંને બાજુએ ઇન્દ્રનીલ મણિના મોર છે, જ્યાં મરકતના પાત્રમાં વિશાળ અને ઉત્તમ જવારા વાવેલા છે, તેવા રત્નના સિંહાસન પર શ્રેણિક રાજા બેઠા. // ૧૧૧ // ૧૧૨ //
હવે રાજા સાથે સમાગમ કરાવવાની ઇચ્છાવાળી, આશ્ચર્યયુક્ત, ભદ્રા તરત જ ચંદ્ર જેવા સૌમ્ય પુત્ર પાસે આવી.
ગૌણાર્થ : ચિત્રા નક્ષત્રથી યુક્ત રાજયોગ કરવાની ઇચ્છાવાળી ભદ્રા તિથિ ચંદ્રના પુત્ર બુધ પાસે આવી. (ચિત્રાનક્ષત્ર, ભદ્રા-તિથિ અને બુધના મિલનમાં જયોતિષશાસ્ત્ર પ્રસિદ્ધ રાજયોગ થાય છે.) || ૧૧૩ ||
8A%A88888A YAUAAAAAAAA
// ૬
I
Page #514
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
શાલિભદ્રને ભદ્રા માતા કહેવા લાગી : ઓ સગુણી વિચક્ષણ બેટા ! સાંભળ. ઘેર આવેલા શ્રેણિકને જાતે આવીને જરા જોઇ લે. || ૧૧૪ ||
તે એકદમ ઉદ્વેગપૂર્વક બોલ્યો : આ શ્રેણિક નામનું કરીયાણું પારખી અને તોલીને યોગ્ય કિંમતથી ખરીદી લે. મને પૂછવાની જરૂર નથી. || ૧૧૫ ||
રોમાંચિત થયેલી માતા વિચારવા લાગી : ખરેખર સ્ત્રીઓમાં હું એક ધન્ય છું, જેનો આવો લીલાયુક્ત ગર્ભશ્રીમંત પુત્ર છે. જુઓ તો ખરા ! | ૧૧૬ //
આ પ્રમાણે વિચારીને તેણે નિર્દોષ પુત્રને કહ્યું : પૃથ્વી-મંડળ પર આ શ્રેણિક તો સ્વામી (રાજા) છે, પરંતુ ખરીદવાનું કોઇ કરીયાણું નથી. / ૧૧૭ ||
સ્વામી’ શબ્દથી શાલિભદ્રને ઝાટકો :
સૂર્યના પ્રકાશથી જેમ હાથમાં રહેલું કમળ, વરસાદ પડવાથી જેમ બ્રહ્માનું વાહન હંસ, અંકુશરૂપ સોયથી જેમ દિગ્ગજ (દિશાનો હાથી) પીડાય, તેમ આ શ્રેણિક સ્વામી છે-આવી વાતથી, જન્મથી માંડીને કદી આવી વાતોથી નહિ ટેવાયેલો, સર્વ રીતે સુકોમળ શરીરવાળો શાલિભદ્ર સાધુધર્મની જેમ પીડા પામ્યો. (‘હું તમારો માલિક છું' આવી વાતથી સાધુ પીડા પામે છે, કારણ કે તેઓ અનિશ્ચિત રહેતા હોય છે.) || ૧૧૮ || ૧૧૯ ||
કાનના મૂળમાં જનારી શતપદી (સો પગવાળો કાનખજૂરો અથવા તો પદોવાળું વાક્ય)ની જેમ એકપદી 8િ (‘સ્વામી’ આ પ્રમાણે એક પદવાળી)ના શ્રવણે પણ તેનામાં ચિંતા-સંતાપ પેદા કર્યો-એ આશ્ચર્ય છે. |૧૨૦||
8A%A88888A YAUAAAAAAAA
Page #515
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
BACA SUR 8282828282828282828282828282
રાજા થી પોતાને દબાયેલો માનતો ધીર શાલિભદ્ર વિચારવા લાગ્યો : ખરેખર ! સંસાર એ જ પરાજયનું સ્થાન છે. જયાં મારા જેવા જ હાથપગવાળો કોઇ માણસ પણ ‘સ્વામી’ બની બેસે છે. || ૧૨૧ //
ગ્રહોમાં આ સૂર્ય હજાર કિરણોની સંખ્યાથી ભલે રાજા બનો. નાગલોકોમાં હજાર ફેણની સંખ્યાથી શેષનાગ ભલે રાજા બનો અને હજાર આંખો વડે દેવોમાં ઇન્દ્ર ભલે રાજા બનો. કારણ કે તેઓ પાસે બીજાથી વિશેષ અવયવો છે. || ૧૨ ૨ || ૧૨૩ ||
પરંતુ સંસારરૂપી સરોવરનાં પાણીમાં પરપોટા જેવા ચંચળ આ માણસનું પાર્થિવપણું (રાજાપણું-પત્થરપણું) પંડિતો કઇ રીતે કહે છે. || ૧૨૪ ||
જેનો પરિભોગ રાજા વગેરેને પરાધીન છે, જે ચંચળ છે, ચંચળ સ્થિતિવાળી છે, જે વારાંગના અને વેશ્યા સ્ત્રી જેવી છે, (ગમે ત્યાં જનારી છે) કુલટા છે, તે લક્ષ્મીને ધિક્કાર હો ! || ૧૨૫ //
બીજાએ બનાવેલાં કાવ્યોથી કવિપણું બતાવવું, માગીને પહેરેલા ઘરેણાંથી વટ બતાવવો, માંગવાથી તૃપ્તિ અનુભવવી-આ બધા મૂર્ધનાં લક્ષણો છે. || ૧૨૬ //
ત્રણ લોકના નાથ પોતાનું પ્રભુત્વ આપી દેનારા ભગવાનશ્રી મહાવીરદેવ જો વિદ્યમાન છે તો જુગારની રમતના કલ્પિત રાજા જેવા આ નિષ્ફળ શ્રેણિકથી શું કામ છે ? // ૧૨૭ //
પુણ્યની અધિકતાથી જો કોઇ માલિક બનતું હોય અને પુણ્ય જો જાતે મેળવી શકાતું હોય તો “બીજો પણ મારો માલિક છે' એમ કયો જીવતો માણસ સહી શકે ? || ૧૨૮ //
8A%A88888A YAUAAAAAAAA
I ૬ર૭ |
Page #516
--------------------------------------------------------------------------
________________
પ્રકમ-૪
शालिभद्र महाकाव्यम्
પાક.
8282828282828282828282828282828282
પરાધીન ભોજન જેવા, બીજાએ આપેલા મુખવાસ જેવા, દેવની મૂર્તિથી ઊતરેલાં ફૂલો જેવા આ ભોગોથી મારે સર્યું ! / ૧૨૯ //
કલિંગ દેશના કરકંડુ રાજાનો વૈરાગ્ય તો ઘરડા બળદ પર ચડેલો હતો. પરંતુ શાલિભદ્રનો વૈરાગ્ય તો સજ્જ થયેલા સુભટની જેમ હાથી સમા શ્રેણિક રાજા પર ચડ્યો. | ૧૩૦ ||
પાંચાલ દેશના દ્વિમુખ મહારાજા તો (પતિત ઇન્દ્ર જેવા) પડેલા ઇન્દ્રધ્વજને જોઇ વૈરાગ્ય પામ્યા, પરંતુ આ શાલિભદ્ર તો વિકસ્વર આનંદની સુગંધવાળા ઉંચે રહેલા શ્રેણિક રાજાને જોઇ વૈરાગ્ય પામ્યો. || ૧૩૧ ||
નમિ રાજર્ષિનો પરિમિત વૈરાગ્ય તો બંગડીના વાંકા માર્ગે થઇને આવ્યો. . પરંતુ શાલિભદ્રનો વૈરાગ્ય તો રાજમાર્ગ સમા શ્રેણિક દ્વારા આવ્યો. || ૧૩૨ ||
નગતિ રાજાની વૈરાગ્ય-કોયલ તો આંબાના ઝાડને પામીને મત્ત બની હતી, પરંતુ સિંહ સમાં શાલિભદ્રનો વૈરાગ્ય તો પર્વત સમા શ્રેણિક રાજાને પામી દીપ્ત થયો (સિંહ પર્વતમાં પોતાની ગર્જનાઓના પડઘા સાંભળી ઉન્મત્ત થતો હોય છે.) || ૧૩૩ ||
શુદ્ધ સમ્યક્ત્વી જેમ માતા વગેરે વડીલોના દબાણથી જ અપ્રિય મિથ્યાત્વીનાં દર્શન કરે, તેમ તેણે માતાના આગ્રહથી જ રાજાના દર્શન માન્ય કર્યા. || ૧૩૪ //
શાલિભદ્ર - શ્રેણિક મિલન :
વિશ્વને આનંદકારી સંગીતનો સૂર જેમ સાતમા સ્વરથી ચોથા સ્વરમાં આવે, તેમ જગતજનને આનંદકારી શાલિભદ્ર તરત જ સાતમા માળથી ચોથા માળે આવ્યો. (જયાં શ્રેણિક આવેલા હતા.) || ૧૩૫ //
82828282828282828282828282828282888
૨૦ ||
Page #517
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
વિદ્યાધરીઓ સમી પ્રિયાઓ વડે ચારે બાજુથી પરિવરેલા, કામના અતિદુર્ગમ કિલા સમા શાલિભદ્રને રાજાએ જોયો. || ૧૩૬ /.
શ્રીપર્વત પર જયોતિ દેખાતાં કાપડીઓ (પરિવ્રાજક) જેમ પોતાની નિર્મળતા માને, તેમ રૂપ અને લક્ષ્મીના પર્વત સમા તે શાલિભદ્ર પર પવિત્ર કાંતિનાં દર્શનથી શ્રેણિક રાજાએ પોતાના આત્માની નિર્મળતા માની. // ૧૩૭ //
હવે શાલિ (ડાંગર)ના પાકના ભારથી જાણે નમ્ર થયેલા, પત્ની સહિત શાલિભદ્ર શ્રી શ્રેણિક મહારાજાને પ્રણામ કર્યા. // ૧૩૮ ||
અત્યંત અદભુત, આંખ માટે આરામના સ્થાન સમાં, ઉન્નતિવાળા તે શાલિભદ્રને ભેટીને રાજા શ્રેણિકે આનંદથી ખોળે બેસાડ્યો.
ગૌણાર્થ: અત્યંત અદ્ભુત, આંખ માટે આરામના ધામ, ઉન્નત વાદળને ભેટીને પર્વત પોતાના ઉપરના શિખરે બેસાડ્યો. || ૧૩૯ I.
શાલિભદ્રના સંગથી રાજા પરમ આનંદ પામ્યો અને તેના તાપથી પેલો (શાલિભદ્ર) તો ઝરતા અશ્રુજળવાળો પીગળવા લાગ્યો.
ગૌણાર્થ : વાદળના સંગથી પર્વત પરમ-આનંદ પામ્યો પણ તે (વાદળ) તો તેના તાપથી ઝરતા પાણીવાળો વરસવા લાગ્યો. // ૧૪૦ //
ARRARAUAYA8A82828282828282888
Page #518
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ભદ્રા બોલી : ઓ નરનાથ ! દેવતાઈ માળા, દેવતાઇ વસ્ત્રો, દેવતાઇ આહાર અને દેવતાઇ વિલેપનોથી ટેવાયેલો આ શાલિભદ્ર માણસોના શ્વાસથી અત્યંત પીડાય છે.
જેમ પ્રજાના નિસાસાથી ભ્રષ્ટ-રાજાનું રાજય, પારકાના નિસાસાથી જેમ સુખ, ભોરિંગ નાગના ફૂંફાડાથી જેમ જીવન અને ઊંચા શ્વાસથી જેમ શરીર દુભાય. | ૧૪૧ / ૧૪૨ ||
હે રાજન્ ! કારણ કે, દેવપણાને પામેલા આના પિતા (ગોભદ્રદેવ) પ્રિયા સહિત આ શાલિભદ્રને દિવ્ય ભોગલક્ષ્મી આપે છે, જેમ કલ્પવૃક્ષ યુગલિકોને દિવ્ય ભોગ-લક્ષ્મી આપે છે. ૧૪૩ છે.
ઓ મહારાજા ! ઓ નરદેવ ! તો લક્ષ્મીના ક્રીડાપાત્ર, કમળ જેવા કોમળ આ શાલિભદ્રને કૃપા કરીને આપ આપના હાથમાંથી છોડી દો.
ગૌણાર્થ: ઓ ઉત્તમ હાથી ! લક્ષ્મીનું ક્રીડાપાત્ર (કમળ), કૃપા કરીને તું તારી સૂંઢમાંથી છોડી દે. ૧૪૪ //
તે પવિત્ર શ્રેણિકથી મુક્ત થયેલો, સુખી, પ્રસિદ્ધ ગુણવાળી, બત્રીશ પત્નીઓ સાથે શાલિભદ્ર ક્ષણવારમાં મંગળમય સાતમા માળે પહોંચી ગયો.
ગૌણાર્થ : પુણ્યકર્મથી મુક્ત થયેલો સુખ સહિત બત્રીશ સિદ્ધ ગુણો સાથે (૩૧ સિદ્ધ ગુણો + ૧ સુખ) તે (જીવ) એ જ સમયે (અહીંથી) સાતમા રાજલોકમાં રહેલા મોક્ષમાં પહોંચી ગયો. || ૧૪૫ //.
હવે ભદ્રા શ્રેણિકને કહે છે : હે સ્વામી ! આપના આગમનથી આપે મારો પુત્ર ધર્મની જેમ પ્રતિષ્ઠિત કર્યો. (પ્રતિષ્ઠા-યુક્ત કર્યો) હવે વિદ્યા જેવી મારી સંપત્તિને દર્શનપૂર્વકના આપના અનુભવથી પવિત્ર કરો.
828282828282828282828282828282828482
/
રૂo ||
Page #519
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
BACA SUR 8282828282828282828282828282
ગૌણાર્થ : હે સ્વામી ! સુસિદ્ધાંતથી આપે જૈન ધર્મ પ્રતિષ્ઠિત કર્યો, હવે આત્માનુભવ કરાવવા દ્વારા વિદ્યા પવિત્ર કરો. || ૧૪૬ /
આ પ્રમાણે વિભૂતિ જોવા ઉત્સુક થયેલા રાજાને પણ ભદ્રા (ભાદરણ (?) નદી) નદી જેવી ભદ્રા, હર્ષાવેશથી ઊંચા-નીચા વચનના તરંગોના પૂરથી રોકતી હતી. || ૧૪૭ ||.
અંગ-ઉપાંગ વગેરે આગમોને જાણનાર ગીતાર્થ મુનિઓ જેમ ગચ્છની ચાર પ્રકારે (અશનપાન-વસ્ત્ર-પાત્ર) સંભાળ કરે, તેમ શરીરના અંગોપાંગ જાણનાર માલિશ કરનારા માણસોએ, પરિણામમાં મનોહર, કાનને ખુશ કરનારા વચનોની જેમ દર્શનમાં આનંદકારી લક્ષપાક તેલ દ્વારા રાજાની ચાર પ્રકારે (રામ, ચામડી, માંસ અને હાડકાં પર) માલિશ કરી. / ૧૪૮ // ૧૪૯ //
પરમાર્થના ઉપદેશથી (મુનિઓ) જેમ પૂર્વના રાગને દૂર કરે, તેમ તે માલિશ કરનારાઓએ સ્નાનયોગ્ય ગંધવાસથી તેલની ચિકાશ દૂર કરી. || ૧૫૦ ||
હીરા-સોનાના સ્નાન-પીઠ પર કળશો દ્વારા ગંગા-જમનાના બે પ્રકારનાં તથા પુષ્પોદક-ગંધોદક-શુદ્ધોદક-એમ ત્રણ પ્રકારના પાણીથી રાજાને તેઓએ નવડાવ્યો. || ૧૫૧ //
શ્રેણિકની વીંટી કૂવામાં :
ક્રોધથી ધમધમતી ઉદ્ધત સ્ત્રી કુવામાં પડે, તેમ તે વખતે સ્નાન કરતા રાજાની વીંટી એકદમ કુવામાં પડી. // ૧પ૨ ||
82828282828282828282828282828282888
//
રૂ
II
Page #520
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
જાં ગુલી મંત્રના પદ જેવી પડી ગયેલી સોનાની વીંટીથી રાજા વિષાદ પામ્યો. ગૌણાર્થ : પ્રધાન અક્ષરોથી ભરેલું જાંગુલી મંત્રનું પદ ભુલાઈ જતાં ગાડિક વિષાદ પામ્યો. || ૧૫૩ //
વીંટી પડી જવાથી બિચારા જેવા બની ગયેલા, બેચેન રાજાને જોઇ, જાગૃત બુદ્ધિવાળી ભદ્રાએ દાસીને આદેશ આપ્યો. || ૧૫૪ ||
ભદ્રાની આજ્ઞાથી દાસીએ યંત્રપ્રયોગથી કૂવાનું પાણી ખેંચી કાઢ્યું ત્યારે રાજાએ પ્રયાસ વિના કૂવાની અંદર વીંટી જોઇ. || ૧૫૫ /
શહેરીઓમાં ગામડિયો, બહાદૂરોમાં ડરપોક, શ્રીમંતોમાં ગરીબ, વિદ્વાનોમાં મૂરખ-ઝાંખા લાગે, તેમ કૂવામાં રહેલા બીજા અલંકારોમાં તે વીંટી રાજાને ઝાંખી લાગી. || ૧૫૬ //
પર્વત સમા રાજા પર જે (વીંટી) કાંતિરૂપી પાણીનું વહન કરનારી નદી હતી, તે વીંટી શાલિભદ્રના આ અલંકારના દરિયામાં તરંગનો દરજજો પણ મેળવી શકી નહિ. // ૧૫૭ ||
રાજાએ દાસીને પૂછ્યું : આ અલંકારોનો ગંજ શા માટે છે ? તે બોલી : જગતમાં આશ્ચર્યકારક સાચી વાત સાંભળો. || ૧૫૮ ||
રાવણને જેમ દેવો દાસ બન્યા. રામચંદ્રજીને જેમ દરિયો જમીન બન્યો, નળરાજાને જેમ સૂર્ય રસોઇઓ થયો, બલિરાજાને જેમ વિષ્ણુ યાચક થયા, એ પ્રમાણે હે રાજન્ ! મારા સ્વામીને સોનું પણ નિર્માલ્ય થાય છે, જે ચક્રવર્તી અને ઇન્દ્રોમાં પણ દુર્ઘટ છે. || ૧૫૯ // ૧૬૦ ||
8A%A88888A YAUAAAAAAAA
| ૪
||
Page #521
--------------------------------------------------------------------------
________________
પ્રક્રમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
દેવોને ફૂલની માળા પણ નિર્માલ્ય બનતી નથી. (જીવનભર રહે છે, તો પછી સોનાની તો વાત જ શી ?
ગોભદ્રદેવ પત્ની સહિત શાલિભદ્ર પાસે અમને અલંકારોને મોકલે છે. પણ આ બંદા તો બીજે જ દી અમને ખંખેરીને કાઢી મૂકે છે. પત્નીઓ પણ એમ જ કરે છે. અમારું માન શું રહ્યું ?આવા અપમાનથી જાણે માઠું લાગતાં અલંકારો કૂવામાં ઝંપલાવે છે. // ૧૬૧ // ૧૬૨ ||
શાલિભદ્ર (ચોખા)ની આવી વિભૂતિનાં દર્શનરૂપી પરિમલ (સુગંધ)થી જ રાજાને તૃપ્તિ થઇ ગઇ. “બસ... હવે મારે બીજું કાંઇ જોઇતું નથી.’ એમ કહેવા તે માથું ડોલાવવા લાગ્યો-એમ હું માનું છું. / ૧૬૩ //
અદ્દભુત વાનગીઓથી ભરપૂર, અઢળક ધનથી યુક્ત, પહેલાં કદી નહિ જોયેલા શાલિભદ્રના ભોગ-વિલાસને કહેવાની ઇચ્છાવાળા નિર્મળમતિવાળા રાજા વિચારવા લાગ્યા.
ગૌણાર્થ : અક્ષરોથી પૂર્ણ, મહાન અર્થથી યુક્ત, પહેલાં કદી નહિ સાંભળેલા ભોગ સૂત્ર પર વ્યાખ્યા કરવાની ઇચ્છાવાળા પંડિત વિચારવા લાગ્યા. || ૧૬૪ ||
આ શાલિભદ્રનું પર્વતો જેવા રાજાઓ કરતાં પણ ખૂબ જ ઊંચું પુણ્ય છે, મેરુ જેવું છે, જેની તળેટીમાં મનુષ્યલમી અને ટોચ પર દેવલક્ષ્મી આળોટી રહી છે. || ૧૬૫ //
અમે તો અશ્વપ્રિય રાજાઓ છીએ, સત્તાભ્રષ્ટ થયેલા અને અપમાન વગેરે સહન કરીએ છીએ. પરંતુ સર્વ પ્રશસ્ત પુરુષોમાં શાલિભદ્ર કદી ખંડિત થયો નથી.
8A%A88888A YAUAAAAAAAA
| ૪
|
Page #522
--------------------------------------------------------------------------
________________
પ્રકમ-૪
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ગૌણાર્થ : અમે તો ઘોડાને પ્રિય જવ છીએ. સ્થાનભ્રષ્ટ થયેલા અમે દળવા વગેરેનાં દુ:ખો સહન કરીએ છીએ, પરંતુ સર્વ ધાન્યોમાં ચોખો કદી ખંડાતો નથી. || ૧૬૬ //.
ના... ના... ખોટી વાત નથી. પ્રશસ્ત લક્ષ્મીપતિઓમાં શિરોમણિ આ શાલિભદ્ર જ છે, જેના પુણ્યની સ્પૃહા મારા જેવા રાજાઓ પણ કરે છે.
ગૌણાર્થ : ના... ના.. ખોટી વાત નથી. ધાન્ય-લક્ષ્મીઓમાં શિરોમણિ આ ચોખો જ છે, જેના પવિત્ર કણની ઇચ્છા પોપટરાજ પણ કરે છે. જે ૧૬૭ //
તેથી, જેમ જિનમૂર્તિનાં દર્શનથી કૃતાર્થતા થાય, તેમ શાલિભદ્રનાં અણધાર્યા દર્શનથી મારી પણ કૃતાર્થતા થઇ-એમ હું માનું છું. // ૧૬૮ /
હવે આ પ્રમાણે ભદ્રાએ, કલ્પવૃક્ષનાં મધુર ફળોથી, અમૃતના મિશ્રણ સમા દેવનિર્મિત ભોજનોથી, અગ્નિથી પાકેલાં, ધુમાડાથી પાકેલાં, સૂર્યથી પાકેલાં અને સૂર્ય-અગ્નિથી પાકેલાં ભોજનોથી, નવા દિવ્ય અલંકારોથી, માળાઓથી, ગોશીર્ષ ચંદનથી તેમજ વસ્ત્રોથી, શહેરમાં આવેલા મારવાડી ગામડીયાની જેમ આશ્ચર્ય અનુભવતા વિસ્મિત થયેલા રાજાને પરિવાર સહિત સંતોષ આપ્યો. // ૧૬૯ || ૧૭૦ || ૧૭૧ //
શ્રેણિકનું સ્વસ્થાનમાં ગમન :
ઉન્નત આનંદની રચનાની નદીના પૂરની ગરિમામાં જેનું હૃદય તરી રહ્યું હતું, તે મગધસમ્રાટ શ્રીશ્રેણિક મહારાજા , પછી તરત જ પર્વતના શિખર જેવા, પોતાના ઊંચા મહેલમાં પહોંચ્યા. / ૧૭૨ /
828282828282828282828282828282828482
Page #523
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
FRERERE
ભોગસુખોની સોહામણી સવારની સંધ્યા સરખી પ્રૌઢ ભોગકળા વડે સ્વીકારાયેલું, બાણાસુર જેવા મોહરાજા દ્વારા પ્રેમના નાગપાશથી જોરદાર બંધાયેલું, પોતાનાથી નહિ રોકાયેલું મન, માનરૂપી ગરુડ વડે કામની આગથી ભરેલો કિલ્લો ઓળંગી, વિષ્ણુ જેવા શાલિભદ્રે છોડાવ્યું.
ગૌણાર્થ : પ્રૌઢ ઉષા સાથે પરણેલા, બાણ નામના અસુર દ્વારા નાગપાશથી બંધાયેલા અનિરુદ્ધ (કામ-પુત્ર)ને, પોતાના વાહન ગરુડ દ્વારા અગ્નિભર્યો કિલ્લો ઓળંગી વિષ્ણુએ છોડાવ્યો. ।। ૧૭૩ ।। ।। ચોથો પ્રક્રમ સંપૂર્ણ |
.YO
TRERERY
DEDEDER
પ્રક્રમ-૪
॥ ૪૩૬ ॥
Page #524
--------------------------------------------------------------------------
________________
પ્રકમ-૫
પ્રક્રમ - ૫
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
શું શાલિભદ્રના પુણ્યના કણની શ્રેણિ કઇ રીતે ગણી શકાય ? પરંતુ આ તેના ગૌરવનો મહિમા વિચારો !
ગૌણાર્થ : શું ચોખાના પવિત્ર કણોની શ્રેણિ કોઇ રીતે ગણી શકાય ? પરંતુ આ તેના પ્રમાણનો મહિમા જુઓ. / ૧ ||
ચંદ્ર સમા રાજાનાં દર્શનથી ભરતીવાળા બનેલા શાલિભદ્રના વૈરાગ્ય-સાગરમાં દેવ અને મનુષ્ય લક્ષ્મીરૂપી ગંગા અને સિંધુ વિરસતા પામી. / ૨ //
હવે મહાવત સમા શાલિભદ્ર વડે વૈરાગ્ય રંગના સિંદુરથી શણગારાયેલો માનરૂપી ગંધ હસ્તી (ઉત્તમ હાથી) શોભવા લાગ્યો. || ૩ ||
શાલિભદ્રનું મનોમંથન :
મોહરૂપી દાનવ સામે ચડાઇ કરવા માટે વિવેકમાં બૃહસ્પતિ સરખા શાલિભદ્ર ઇન્દ્રિયોના માલિક મનરૂપી ઇન્દ્ર સાથે ચતુષ્કર્ણા (જે મંત્રણામાં માત્ર બે જ જણ હોય તે ચતુષ્કર્ણા મંત્રણા કહેવાય) મંત્રણા કરી . || ૪ || |
અહોહો ! સવારે મંગળ વાજિંત્રોનું શ્રવણ નગરના લોકોને પણ મળે છે ! કૃપા પ્રાપ્ત લોકોને પણ મીઠાઇ ખાવા મળે છે ! અશ્વશાળાના માણસોને પણ ઘોડા પર સવારી કરવા મળે છે ! ચોકીદારો અને ચકલાઓને પણ
828282828282828282828282828282828282
| ૪
|
Page #525
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
82828282 8282828282828282828282828282
મહેલ અને અગાશીમાં રહેવા મળે છે. પરંતુ “આ મારું છે' એવી અધિકારની ભાવના-સત્તાની ભૂખ જ રાજાઓને પણ સુખ આપનારી છે !
આમ હોવા છતાં પણ જો લક્ષ્મી બીજા કોઇ માલિકથી દબાયેલી હોય તો ગજબ થયો ! આંખ તો નીરોગી છે, પણ માત્ર કીકી જ ઢંકાયેલી (બગડેલી) છે ! || ૫ || ૬ || 9 ||
જેમ બીજાઓથી સુંઘાયેલી ફૂલની માળાઓ દેવોને ચડાવવા કામ લાગતી નથી, તેમ મનસ્વી (સ્વાભિમાની) પુરુષોને પ્રખ્યાતિયુક્ત સંપત્તિ પણ પરાધીન હોય તો કામ લાગતી નથી. || ૮ ||
ઉત્તમ પુરુષો બીજાએ સ્વીકારેલું ભક્ષ્ય ઇચ્છતા નથી, પરંતુ પોતાના સ્થાનમાં રહી બીજા પર દ્વેષ કરનાર કૂતરા જેવા માણસો તો લડાઇ કરીને પણ તે લે છે.
ગૌણાર્થ : બીજાએ કરેલો શિકાર સિહો કદી ઇચ્છતા નથી, જયારે ગોઠ (ગાયને રહેવાનું સ્થાન)માં રહેલા કૂતરાઓ તો લડાઇ કરીને પણ તે લઇ લે છે. || ૯ ||.
એક દિવસ વપરાયેલું સોનું પણ જો નિર્માલ્ય ગણાય તો ખરેખર આ મારી બધી સંપત્તિ પણ નિર્માલ્ય ગણાવી જોઇએ, કારણ કે એ પણ મહાદેવ જેવા શ્રેણિકની નિર્માલ્ય છે. (કારણ કે એ માલિક છે ને ?) || ૧૦ ||.
તો જીતવાની ઇચ્છાવાળાની જેમ મોહ શત્રુને જીતવાની ઇચ્છાવાળો વિકસિત બુદ્ધિવાળો હું, મારા પુણ્યની તિજોરી સંસારના ભોગો પાસે નહિ રાખું, કારણ કે તેઓ બંને બાજુની ચેતનાવાળા-મારી પાસે અને મોહ શત્રુ પાસે કામ કરનારા છે. (ફૂટેલા માણસને તિજોરી કોણ સોપે ?) || ૧૧ |
8A%A88888A YAUAAAAAAAA
રૂ૭ |
Page #526
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
જ્યાં અંદર સેવકપણાનું દુઃખ છે પરંતુ બહાર સુખનો દેખાવ છે તે તાંબામાં પણ સોનાના દાગીનાનો ચળકાટ બતાવનારા સ્વર્ગથી પણ સર્યું ! // ૧૨ //
વિલાસ કરતા જે ભોગીજનોને રાજા ટેક્સ વગેરેથી ખૂબ જ પીડે છે તે ચતુરાઇથી રહિત ભોગીઓને ધિક્કાર હો ! ગૌણાર્થ : સરકતા જે સાપને અજગર ગળી જાય છે, તે કાન વગરના સાપોને ધિક્કાર હો ! // ૧૩ ||.
તે મંત્રની સાધના કરીશ. તે દેવની ઉપાસના કરીશ. જેથી ક્ષયરોગ જેવી રાજાની મૂર્ખતાથી મારો આનંદ કેદમાં પૂરાઇ ન જાય. / ૧૪ || |
ધર્મઘોષસૂરિનું આગમન :
તો આવી વિચારણાથી સંસારના ઉચ્છેદ માટે મન તૈયાર થયેલું હતું ત્યારે અકસ્માત એક કલ્યાણ મિત્રે આવીને સમાચાર આપ્યા. || ૧૫ //
અહીં નગરમાં ધર્મઘોષ નામના આચાર્ય ભગવંત પધાર્યા છે. જાણે શ્રીધર્મમહારાજાની વિજય-યાત્રામાં શરીરધારી અદ્દભુત મંગળરૂપ શંખનાદ જોઇ લો ! || ૧૬ ||
ઓહ ! એક તો કામાતુર સ્ત્રી હોય અને વળી મોરનો ટહુકાર થાય ! રસોઇ તૈયાર હોય અને મનગમતા મહેમાન આવી ચડે. બીજે ગામ જવાની ઇચ્છા હોય અને સમર્થ સાર્થનો સથવારો મળી જાય. મજબૂત વહાણમાં ચડી ગયેલો હોય અને પવનની અનુકૂળતા થઇ જાય.
82828282828282828282828282828282888
//
રૂ૮||
Page #527
--------------------------------------------------------------------------
________________
પ્રકમ-૫
ત્તિમદ્ર | महाकाव्यम्
8282828282828282828282828282828282
તેમ હું ધર્મની ઇચ્છાવાળો છું જ... અને વળી મહાન ઉદાર ગુરુનો સમાગમ થયો-આ પ્રમાણે મંગળનું ધામ શાલિભદ્ર વિચારવા લાગ્યો. મેં ૧૭ || ૧૮ || ૧૯ //
વેગથી વિમાન જેવા ઘોડાના વાહન વડે, અભિમાનરહિત મનથી, ઇન્દ્ર સમાન શોભાવાળો શાલિભદ્ર, જ્ઞાનદર્શન-ચારિત્રરૂપી દુધ-દહીં અને ઘી મેળવવાની ઇચ્છાથી ધર્મના ગોકુળ સરખા ધર્મઘોષ નામના આચાર્ય ભગવંત પાસે ઉપસ્થિત થયો . (દૂધ-દહીં મેળવવાની ઇચ્છાવાળો ગોકુળમાં જ જાયને ?) || ૨૦ | ૨૧ //.
આચાર્યદેવને વંદન કરી, વિનયરૂપી અગત્ય ઋષિને રહેવા માટે દક્ષિણ દિશા સમાન, કલ્યાણદાત્રી, પુણ્યને અનુકૂળ ત્રણ પ્રદક્ષિણા આપીને બેઠો. || ૨૨ //.
અમૃત સરખી, સદ્ધર્મના લક્ષણોવાળી, મિથ્યાત્વથી વિપરીત, આત્માનંદથી પૂર્ણ ક્ષણોવાળી વાણી, આચાર્ય દેવ કહેવા લાગ્યા. || ૨૩ ||
હે ભવ્ય જીવો ! સંસારના યુદ્ધમેદાનમાં નવ શીલનાં નવાં બન્નર પહેરી, સુસિદ્ધાંતનું શીર્ષણ્ય (મસ્તકનું બન્નર) પહેરી, સંયમનાં ઘોડા પર સવારી કરી, જ્ઞાન-દર્શન-ચારિત્રરૂપી ત્રિશૂળ હાથમાં લઇ જલદીથી મોહ-રાગદ્વેષરૂપી ત્રણ શત્રુઓને જીતી લો. || ૨૪ || ૨૫ //.
આવું દેશના-અમૃત ધરાઇને વારંવાર પીને તેણે મુનિપુંગવને પોતાના સંદેહની વિચારણા પૂછી. || ૨૬ છે.
ઓ વિશ્વબંધુ ! મનસ્વીઓના મનના સરોવરે પડતો આ સ્વામી સેવકનો પ્રવાહ કયા પુણ્યના બંધથી અટકાવી શકાય ? || ૨૭ ||
8A%A88888A YAUAAAAAAAA
/
રૂ
||
Page #528
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
મતિ-શ્રુતાદિ ચાર જ્ઞાન સહિત, ક્ષમા-સુંદરીના પતિ, શ્રીધર્મમહારાજાના રાજ્યમાં સાધુઓના રાજા આચાર્યદેવ રાજાની જેમ બોલ્યા.
ગૌણાર્થ : ખૂબ જ નિપુણતાથી બનાવેલા ચોક સહિત, પૃથ્વી-સુંદરીનો પતિ, લક્ષ્મી અને ધર્મના સામ્રાજયમાં શ્રેષ્ઠ રાજા બોલ્યો. || ૨૮ ||
લક્ષ્મીને ક્રીડા કરવા માટે વિશાળ ચોથાળ (ઘર) સમા તને જ હૃદયમાં સ્તૂરી રહેલો આ સ્વામી-સેવકનો પ્રશ્ન શોભે છે. (સામાન્ય લોકોને ન શોભે.) || ૨૯ //
સંસાર-સંગ-ત્યાગના મોટા લાકડા પર ચોંટેલી સદ્બુદ્ધિરૂપી માટી વડે બનેલી ચારિત્રરૂપી પાળથી તે તરત જ અટકાવી શકાય છે. || ૩૦ ||
રાજાઓ દ્વારા મહાત્કંધવાળા શ્રેષ્ઠ પુરુષો કદર્થના પામે છે, પણ મુનિઓને પીડવા જતાં તેમના (રાજાઓના) દાંત ખાટા થઇ જાય.
ગૌણાર્થ : હાથીઓ દ્વારા મોટી ડાળવાળા સુરપર્ણિકાના ઝાડ કદર્થના પામે, પરંતુ પર્વતો પર તો તેમના દાંત જ તૂટી જાય. ૩૧ //
જડ માણસો પાસેથી રાજાઓ સુખેથી ધન લઇ શકે છે, પણ સબુદ્ધિવાળા મુનિ પાસેથી એક જ રૂપવાળું પ્રશમામૃત લઈ શકતા નથી.
828282828282828282828282828282828282
| $$o |
Page #529
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ગૌણાર્થ : રાજહંસો પાણીમાંથી દૂધને સુખપૂર્વક જુદું કરી શકે છે, પણ એક જ રૂપવાળું અમૃત જુદું કરી શકતા નથી. | ૩૨ //.
રાજાઓ દ્વારા જડ-આશયવાળા લોકો ધન-દાનથી અનુગૃહીત અને ધન-ગ્રહણથી નિગૃહીત થાય છે, પરંતુ તે રાજાઓને મુનિઓની સમતારૂપી સ્વર્ગગંગા હાથ લાગતી નથી કે દંડનો વિષય બની શકતી નથી.
ગૌણાર્થ : ચંદ્ર અને સૂર્ય સરોવરોને ઠંડક આપે છે કે તાપ આપે છે, પણ આકાશગંગા તેમનાં કિરણનો વિષય બની શકતી નથી. // ૩૩ ||
તો મનસ્વી લોકોના માણેકના મુગટમાં હીરા સમાન ઓ શાલિભદ્ર ! જે મુનિઓ ત્રણ યોગથી શુદ્ધ, રત્નત્રયીથી પવિત્રિત, ત્રણ દોષથી દૂર, ત્રણ ગુપ્તિથી વિભૂષિત હોય છે, તેઓ જ ત્રણેય લોકને વંદનીય અને ત્રણેય લોકના અધિપતિ બને છે. / ૩૪ || ૩૫ //
ત્યાર પછી આનંદથી મલકાતા ગૌરવશાલી શાલિભદ્ર ગુરુને કહ્યું : ઓ ગુરુદેવ ! હું આપની શિક્ષાથી મન મોક્ષમાં લગાડીશ અને સંસારને છોડીશ. || ૩૬ //
ભીરુ ચિત્તવાળી વાત્સલ્યમયી માને હું પૂછીને આવું છું એમ બોલી તે ફરી નગરમાં પેઠો. || ૩૭ //
દેવ વિમાનના પ્રતિબિંબ સરખા, નષ્ટમોહી લોકોને મંત્રણા કરવા માટે મંડપ સમા, પોતાના ઉત્તમ મહેલમાં તે પ્રવેશ્યો. || ૩૦ ||
ARRARAUAYA8A82828282828282888
| $$? |
Page #530
--------------------------------------------------------------------------
________________
પ્રકમ-૫
ત્તિમદ્ર | महाकाव्यम्
AURORA 8282828282828282828282828282
હવે આ બાજુ (શાલિભદ્રની અંદર) સુસેવકની જેમ સરળ બની શરીરે મહાબળવાન હોંશિયારે મહારાજા શ્રીમનને કહ્યું : / ૩૯ / હે સ્વામી ! હું સ્વભાવથી ટાઢ-તડકો સહી શકવા અસમર્થ છું. શ્રેણિક મહારાજાના શ્વાસથી પણ દુભાઇ ગયેલા મને આપ ઠેઠ ધર્મઘોષાચાર્યની દેશના ભૂમિ સુધી લઇ ગયા. / ૪૦ || તેથી આજે “મારી બીજો કોઇ રાજા માલિક છે.' આવી બાતમીથી દુભાયેલા આપ જો મોહરાજા તરફ સર્વ લશ્કર સાથે ચેડાઇ કરવાની ઇચ્છાવાળા હો, // ૪૧ | તો વીર પુરુષોને પ્રિય મારે મન તો આ મોટો ઉત્સવ થશે. મારા પર આપ ૬િ સ્વામીની કૃપાનું ખૂબ જ ઋણ છે. તે હવે મારે વ્યાજસહિત આપી દેવાનું થશે. || ૪૨ // ઓ પ્રબુદ્ધ રાજન્ ! આપ મને વિકારયુક્ત કે વૈક્રિય દેહ ગણશો નહિ. બહુ ખાનાર કે આહારક દેહ પણ માનશો નહિ. પરંતુ માત્રાથી વધુ ખૂબ જ કામ કરનાર કે મોક્ષ પુરુષાર્થને સાધી આપનાર ભદ્રા માતાથી પોષણ પામેલું, પેટમાં પેદા થયેલું ઔદારિક શરીર જાણજો . | ૪૩ || તો હું કષ્ટને સહન કરીશ. નાખેલા ભારનું વહન કરીશ. આપના હુકમપૂર્વક ચાલીશ. આપને અપકીર્તિમાં નહિ પાડું. આપના સમસ્ત પ્રયોજનની સિદ્ધિ માટે-સર્વાર્થસિદ્ધ વિમાનની પ્રાપ્તિ માટે હું તે રીતે પ્રયત્ન કરીશ, જેથી આપ અહમિન્દ્રપણું (જયાં કોઇ સ્વામી ન હોય તેવા દેવલોકની અવસ્થા-કલ્પાતીતપણું) મેળવશો અને આપણા બંનેના (મન-શરીરના) સ્વામી શાલિભદ્ર કોઇ વ્યથા પ્રાપ્ત નહિ કરે. || ૪૪ || ૪૫ //
દેહનો ઘોડો અને મનનો ઘોડેસવાર-બંનેની આવી મૈત્રી જોઇને શાલિભદ્ર આશ્વીન (એક દિવસમાં ઘોડાથી ચાલી શકાય તેવો માર્ગ) તુલ્ય સંસારને આજકાલમાં થનારો વિજય મહોત્સવ માનવા લાગ્યો. (એટલે કે દેહનો ઘોડો અને મનનો અસવાર મને હમણાં જ સંસારમાર્ગથી પાર ઉતારી દેશે.) || ૪૬ //
ARRARAUAYA8A82828282828282888
|| ૪૪૨ |
Page #531
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
શાલિભદ્ર-ભદ્રાનો સંવાદ :
જલદી આવેલો હોવા છતાં લાંબા કાળથી જોયો હોય તેમ તે શાલિભદ્રને ઉત્સુકતાના પાણીની તળાવડી સમી ભદ્રાએ જાતે આવીને કહ્યું. // ૪૭ ||
ઓ બેટા ! તેં આટલો સમય કયું સ્થાન વસંતની શોભા-સહિતના બગીચામાં રહેનારી દશાને પમાડ્યું ? (અર્થાતુ તું આટલો સમય ક્યાં હતો ?) | ૪૮ ||
હવે ધરતી પર કામદેવ જેવી લીલાવાળો શાલિભદ્ર બોલ્યો : હે મા ! આજે મેં સુખહેતુ ધર્મ સાંભળ્યો. / ૪૯ //
ગુરુદેવશ્રી ધર્મઘોષાચાર્યની ચોમેર વહેતા પાણીના પ્રવાહમાંથી મારા કાનના કુંડમાં પહેલાં તો ઉપદેશરૂપી પાણીનું પૂર આવ્યું :
ગૌણાર્થ : પર્વતની આસપાસ વહેતા નદીના પ્રવાહમાંથી પહેલાં તો બે કુંડમાં પાણી પડ્યું. || ૫૦ ||
ત્યાર પછી વિચારણાના કુંડમાં અત્યંત નિર્મળતા પામેલું વાણીરૂપી પાણીનું પૂર જ્ઞાન-દર્શન-ચારિત્રનાં ત્રણ ગરનાળા દ્વારા મનના માનસરોવરમાં ફેલાઈ ગયું. || પ૧ ||.
ત્યાં મનના સરોવરમાં શાંતરસના તરંગોમાં સ્નાનના આનંદથી પૂર્ણ, અનંત પરબ્રહ્મની લક્ષ્મી સહિત શ્રી જિનેશ્વરદેવ શોભી રહ્યા છે.
ગૌણાર્થ : ક્ષીર સાગરમાં ઊંચા પાણીના તરંગોમાં સ્નાનના આનંદથી અભિનંદિત, શેષનાગ પર સૂતેલા, પરબ્રહ્મમય, લક્ષ્મીસહિત શ્રીવિષ્ણુ શોભી રહ્યા છે. || પર //
82828282828282828282828282828282888
||
૪
||
Page #532
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
હે મા ! તો આ મહાન ધર્મ મને બહુ ગમે છે. આપનો આદેશ મળી જતાં તે મને ‘ગમતું'તું ને વૈદે કીધું' જેવું બનો. || પ૩ /.
ઓ બા ! પુત્ર અબજો ગુણોવાળો હોય, ધર્મયુક્ત કુળમાં શોભારૂપ હોય, ગૌરવથી ઉન્નત હોય તો પણ તેની રખેવાળી કરનાર માતા તો જોઇએ જ.
ગૌણાર્થ : ઓ દેવી ! શશધર્મરૂપ ધનુષ્યને બચાવનાર વાંસ જેના પર શોભારૂપ છે, જે પ્રમાણથી ઊંચો છે, તે આબુ પર્વત પર પણ અધિષ્ઠાયિકા શ્રીમાતા દેવી તો જો ઇએ જ. || ૫૪ ||.
શાલિભદ્ર કહેલી તે ઉદાત્ત વાણી વડે તે જ વખતે રાજી રેડ થયેલી માતા તેને ઊંચા સાદે કહેવા લાગી. | પપ ||
ઓ વત્સ ! તું તે પિતાનો પુત્ર છે, જે ઉત્તમ પુરુષ લીલા આપનારી લક્ષ્મીમાં રહેલા હોવા છતાં વિકાસના તાંતણાથી બંધાયા નહોતા.
ગૌણાર્થ : હાથી, પાણીને ધારણ કરનારી નર્મદા નદીમાં પડેલો હોવા છતાં ગ્રાહ નામના જલજંતુથી પકડાયો નહિ. / પદ //
હે બેટા ! સ્કુરાયમાન તેજવાળું જૈન ધર્મનું તત્ત્વ તારામાં જ રહી શકે, કારણ કે-સિંહણનું દૂધ સોનાના પાત્રમાં જ રહી શકે છે. || પ૭ //
તારામાં શ્રાવકધર્મરૂપી સૂર્ય ઉદય પામો.
828282828282828282828282828282828282
| $$$
.
Page #533
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
શ્રાવક-ધર્મ. સમ્યક્ત્વધર્મના ઉદયથી સ્થિર તારામાં ......... ઉદયાચલ પર્વત પર, બાર પ્રકારનો, .
દ્વાદેશાત્મા-સૂર્ય મારા મનને ઉલ્લસિત કરનાર .................... .કમળોને વિકસ્વર કરનાર રત્નત્રયીમય, ....
........................
વેદત્રયીમય પવિત્ર, ..
.. અંધકાર નાશક હોવાથી પવિત્ર સાતેય ધાતુઓમાં વ્યાપેલા ધર્મરાગથી .......... ગેરુધાતુ જેવા લાલ-રંગથી હૃદયના ઉત્કર્ષોને વધારતો. ................ દિશાઓને ભરી દેતો જેનું કૃપાળુ સાંનિધ્ય ......... ............... . જેની કિરણસ્થિતિ છયે દર્શનો માટે સંજીવનીરૂપ છે. ........ ...પ્રકાશદાનથી જીવનદાયિની છે. || ૫૮ / ૫૯ //.
જયાં સમ્યગ્દર્શન એ વચ્ચેનો મણિ છે અને જ્યાં બાર વ્રતો એ લતા (સરા) છે. તો અર્ધમાણવ (બાર સરાનો હાર) હાર રૂપ ગૃહસ્થ ધર્મ તારો અલંકાર બનો. || ૬૦ ||
માત્ર ગૃહસ્થ-ધર્મ માટે જ માતાની અનુજ્ઞા છે-એમ જાણી નિર્મળ બુદ્ધિવાળો શાલિભદ્ર પોતાના મનમાં રહેલી ખાસ વાત કહેવા લાગ્યો. || ૬૧ //
82828282828282828282828282828282828
Page #534
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
પોતાનું કાર્ય જેમાં કહેવાયેલું છે તેવો માતાનો ઉત્તર જયારે અટકી ગયો ત્યારે બોલવાની ઇચ્છાવાળા વૈયાકરણી સમા શાલિભદ્ર ન્યાસ સમી વાણી ગ્રહણ કરી. (અર્થાત્ તે બોલ્યો.)
ગૌણાર્થ : જેમાં આખ્યાન કૃત્ય વગેરે પ્રત્યયો રહેલા છે, તે વિશ્રાન્તનામના વ્યાકરણમાં વ્યાખ્યા કરવાની ઇચ્છાવાળા વૈયાકરણી (વ્યાકરણશાસ્ત્રી)એ ન્યાસ હાથમાં લીધું. ૬૨ //
હે મા ! ‘તું તે પિતાનો પુત્ર છે.’ એ પ્રમાણે તે જે ઉચિત અને નિર્દોષ વચન કહ્યું, તેનું રહસ્ય વિચાર. | || ૬૩ ||
પાંચેય વિષયોમાં આસક્ત હું, અતિજાત (પિતાથી અધિકગુણી) પુત્ર તો નથી, પણ સુજાત (સમાનગુણી) પુત્ર પણ કઈ રીતે ગણાઉં ? || ૬૪ //
તારા જેવી – એક જ માતાથી પણ જો હું સંસારમાં આટલો સુખી હોઉં તો જે ચારિત્રમાં હિતકારી આઠ માતાઓ (અષ્ટપ્રવચનમાતા) હોય ત્યાં પૂછવું જ શું ? || ૬૫ ||
આત્મામાં છુપાયેલી ક્ષમાનો ઉદ્ધાર કરવામાં જેના દ્વારા શ્રેષ્ઠ દિવસો સાંપડ્યા છે, જે પુરુષોમાં ઉત્તમ શરીરવાળો છે, તે મુજ-પુત્રથી તું આદિ વરાહીની જેમ પુત્રવતી બન.
ગૌણાર્થ: પૃથ્વીનો ઉદ્ધાર કરવામાં વરાહ અવતાર ધારણ કરનાર વિષ્ણુ દ્વારા તું આદિ વરાહીની જેમ પુત્રવતી થા. || ૬૬ ||
ARRARAUAYA8A82828282828282888
|| ૪૪૬ ||
Page #535
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
આગમમાં સાધુને મેરુ સમાન અને શ્રાવકને સરસવ સમાન કહેલા છે. તો હે મા ! હું શ્રાવક-ધર્મના પાલનથી કૃતકૃત્ય શી રીતે થાઉં ?-સરસવ જેવો નાનો શા માટે થાઉં ? || ૬૭ //.
મારા મનની ભૂમિમાં સાત તત્ત્વરૂપી સાત ધાન્ય જે ઊગ્યાં છે તે ચારિત્ર-મંદિરની સ્થાપનાની યોગ્યતા બતાવે છે. (શિલ્પશાસ્ત્ર પ્રમાણે જયાં પ્રાસાદ બાંધવાનો હોય તે ભૂમિ પર સાત ધાન્ય વાવવાનાં હોય છે.) || ૬૮ //.
તો ઓ બા ! હવે ખોટાં કારણો ઊભાં કરી મોડું કરશો નહિ. ફૂલની માળાઓમાં ચંપાનાં ફૂલની માળાની જેમ વીરમાતા બનો. || ૬૯ //
શાલિભદ્રના તે વચનના વાવાઝોડાથી પાન વગરની વેલડીની જેમ અતિ વ્યથિત થયેલી ભદ્રા જોરદાર ચકરી ખાઇને ધરતી પર ઢળી પડી. // ૭૦ //
મારવાડની માછલી કરતાંય દીન, રોગી મુસાફર કરતાંય ક્ષીણ ભદ્રાએ મૂચ્છ જયારે દૂર થઇ ત્યારે મૌન મૂક્યું. (અર્થાત્ બોલી.) || ૭૧ //
ઓ બેટા ! લક્ષ્મીના મંડપરૂપ તારી ઉપર મારા વાત્સલ્યની પ્રૌઢ વેલડી રહેલી છે, તો મારા પર જ સંતાપના ઉપાયરૂપ તારી આ ચેષ્ટા કેમ ? || ૭૨ છે.
હે પુત્ર ! તું તો કુલરૂપી કેસરના ક્યારામાં કુંકુમના ગુચ્છા જેવો છે. સ્વ-પરનું રંજન કરનારો છે. તે વૈરાગ્ય માટે કેમ બન્યો છે ?
8A%A88888A YAUAAAAAAAA
/ ૪૪૭ |
Page #536
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ગૌણાર્થ : તું કેસરના ક્યારામાં કંકુનો ગુચ્છો છે. સ્વ-પરને લાલ બનાવનારો છે. તે લાલાશ-રહિતતા માટે કેમ બન્યો ? || ૭૩ ||
પુણ્યશાળીઓમાં ચક્રવર્તી, દિગ્ગજ તુલ્ય તું-પુત્રથી રહિત હું ઉત્તમ હોવા છતાં નિરાધાર છું. ગૌણાર્થ : સાર્વભૌમ નામના દિગ્ગજ પુત્રથી રહિત હું ઉત્તર દિશા હોવા છતાં નિરાધાર છું. || ૭૪ ||.
સૂર્યશા પતિ વિના સારા નક્ષત્રે જન્મેલી હોવા છતાં સ્ત્રી આકાશની જેમ તેજ વગરની હોય છે, પરંતુ કંઇક કળા જાણનાર પુત્રરૂપી ચંદ્રથી તે શોભે છે.
ગૌણાર્થ : સૂર્ય વિના સુંદર નક્ષત્રોવાળું આકાશ પણ નિસ્તેજ હોય છે, પરંતુ કંઇક કળાવાળા પાંચમ-છઠ્ઠના ચંદ્રથી તે શોભે છે. || ૭૫ //.
સાકર સારી છે, છતાં પાનમાં ન શોભે. વરસાદ સારો છે, છતાં ચૈત્ર મહિને ન શોભે. તેમ વત્સ ! વૈરાગ્ય શ્રેષ્ઠ છે, પણ નવ-યૌવનમાં ન શોભે. || ૭૬ ||
બેટા ! પિતાના ભોગ અને ત્યાગના બે પ્રકારના ક્રમ વડે ચાલતો પ્રામાણિક પુત્ર જ પુત્રોમાં પ્રશસ્ત ગણાય છે અને ક્રમથી ચાલી આવતી વિધિ-પરંપરા આ છે. // ૭૭ ||
હે પુત્ર ! તું ઉભયપદી ધાતુ જેવો મનુષ્ય અને દેવના ભોગોનું સ્થાન છે. તેથી ઓ મીઠાબોલા બાલ ! તારે આ લોક અને પરલોક બંને સાચવવાના છે.
828282828282828282828282828282828482
Page #537
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ગૌણાર્થ : તું ઉભયપદી ધાતુ છે. તારે પરમૈપદ અને આત્મપદ બંને રૂપો સાચવવાનાં છે. || ૭૮ ||
તારા ધનાઢ્ય થનારા પિતાએ કાશની સોટીની જેમ લક્ષ્મી સાત ક્ષેત્રોમાં વાવી (વાપરી). અને તે શેરડી જેવી બની. (કાશયષ્ટિ સાત વાર વાવવામાં આવે ત્યારે તે શેરડી થઈ જાય છે.) || ૭૯ //
કુળના વનમાં કપૂરના વૃક્ષ સમા સર્વાગ સુંદર ઓ પુત્ર ! તું પણ દાનની સુગંધથી સઘળી દિશાઓ ભરી દે-લોકોની સર્વ આશાઓ પૂરી કરી દે. || ૮૦ ||
જેમ નિંદાત્યાગથી જગત વશ થાય છે સંગીતથી જેમ પૂજા ઉત્તમ ફળ આપે છે. મા-બાપની ભક્તિથી જેમ મહાન ધર્મ થાય છે સંતોષથી જેમ પરમ સુખ મળે છે જેમ આ આપણું સુખ, સુખ આપવાથી વધે છે, તે જ રીતે સમૃદ્ધ શ્રાવકો દાનાદિ ચતુર્વિધ ધર્મની સાધના કરે છે. (અત્યારે સમૃદ્ધિ ધર્મના પ્રભાવથી મળી છે. વળી સમૃદ્ધિની અવસ્થામાં પણ દાનાદિ ધર્મ ચાલુ છે માટે ભાવિમાં પણ સમૃદ્ધિ મળશે.) | ૮૧ || ૮૨ //
સિંહ કિશોર સમા તેં જયારે આપણો કુલ-પર્વત શોભાવ્યો, ત્યારે જ તારા પુણ્યશાળી અને બુદ્ધિશાળી પિતા પણ પોતાનું કાર્ય કરી શક્યા. (અર્થાતુ-તેં જો આ કુળનો ભાર ન સંભાળ્યો હોત તો તારા પિતા પણ દીક્ષા લઇ શક્યા ન હોત. એટલે કુળનો ભાર સંભાળવો એ પણ પુણ્યનું કામ છે.) || ૮૩ //.
પિતાના માર્ગના મુસાફર ઓ વત્સ ! જયાં લક્ષ્મી અને કલ્યાણ સ્થિર થઇને રહેલાં છે, તે કુળને તું પંડિતોને આનંદકારી પુત્રથી અલંકૃત કર. (અર્થાતુ તારે પુત્ર થઇ જાય પછી દીક્ષા લેજે.)
8A%A88888A YAUAAAAAAAA
/ ૪૪૬ ||
Page #538
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ગૌણાર્થ : તું મેરુ પર્વતને, દેવોને આનંદકારી નંદનવનથી વિભૂષિત કર. || ૮૪ //
વત્સ ! દીક્ષા લેતાં પહેલાં મને મારા વાત્સલ્યનું ભાડું આપ. માતાની ભક્તિની કળારૂપ કામધેનુના ગોકુળ સમા ઓ બેટા ! પછી તું દીક્ષા લેજે. || ૮૫ ||
પહેલા સુશ્રાવક ધર્મરૂપી મંદિરને શ્રાવકોની ૧૧ પ્રતિમાઓથી વિભૂષિત કરી પછી સુવર્ણ કળશ તુલ્ય પાંચ મહાવ્રતો સ્થાપજે. || ૮૬ ||.
આ પ્રમાણે ઉંમરની યોગ્યતાથી રૂચિ મુજબ ખવાયેલા શ્રેષ્ઠ આહારની જેમ ઉંમરની ઉચિતતાથી ઇચ્છા મુજબ સ્વીકારાયેલો શ્રેષ્ઠ ધર્મ પણ પરિણામમાં અતિ સુંદર બને છે. || ૮૭ ||.
ઓ વત્સ ! તારી રૂપ-લક્ષ્મી, જગતના લોકોની આંખોને સવારે અમૃતનો નાસ્તો છે. કીર્તિનું સ્થાન તારી સૌભાગ્ય-પ્રાપ્તિ મૂર્તિમાન સુવર્ણ સિદ્ધિ છે. || ૮૮ || તને દરરોજ માનવીય લમી ગાઢ આલિંગન કરે છે. દેવતાઇ ભોગ-લક્ષ્મી તને નવી-નવી ભેટણાની ચીજો થી સેવે છે. || ૮૯ // સર્વાગીણ ભોગોથી પરિવરેલા, કુળમાં કિલ્લા તુલ્ય ઓ વત્સ ! તો પછી તારા હૃદયમાં કઇ યુક્તિની સુરંગ વાટે વૈરાગ્ય ઘૂસી ગયો ? / ૯૦ //
હવે ગોભદ્ર શેઠના પુત્ર શાલિભદ્ર ધર્મરાગરૂપી મહાન રંગભૂમિ પર આનંદથી મધુર, મંગળરૂપ વાણી ભદ્રા માતા પ્રત્યે કહી. // ૯૧ //.
| હે મા ! તે જે આત્મહિતકારી કહ્યું, તે આ લોકની અપેક્ષાએ ઠીક છે, પણ તે પરલોકની અવસ્થાનું વિરોધી છે. || ૯૨ ||
828282828282828282828282828282828482
// ૬,૭ ||
Page #539
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
BACA SUR 8282828282828282828282828282
હે મા ! દિગ્ગજ તુલ્ય પુત્ર પર જે આશા છે કે આ માત્ર કુશળ વચન (ઔપચારિક ખુશખબર) સમજી લે. પરંતુ પુણ્ય દ્વારા તું જાતે અવિનશ્વર અચલ લક્ષ્મીવાળી, ઉત્તમ બની જા.
ગૌણાર્થ : સાર્વભૌમ નામના દિગ્ગજ પર દિશા હોવી એ માત્ર કહેવા પૂરતું છે. પરંતુ પુણ્ય દ્વારા તું સ્વયં ધ્રુવતારાની લક્ષ્મીવાળી, અવિનશ્વર ઉત્તર દિશા બની જા . || ૯૩ |
નાસ્તિકને શુકન લાગતા નથી. ઝુંપડાને શિલ્પદોષો લાગતા નથી. પશુને માયા લાગતી નથી. ગરીબને આહારના દોષો લાગતા નથી. અને સત્ત્વહીનને વૈરાગ્ય લાગતો નથી. || ૯૪ ||
વચન-પટુ પંડિતોને બધું જ શાસ્ત્ર છે. બળવાન માણસોને બધું જ હથિયાર છે. મહાપુરુષોને બધું જ પોતાનું છે. પ્રબળ જઠારાગ્નિવાળાઓને બધું જ પથ્ય છે. સજ્જનોને બધું જ વૈરાગ્ય કરનારું છે. || ૯૫ /
આમ ઓ બા ! વિચક્ષણ તું હવે હું કહું તે સંસાર તારક મારું વૈરાગ્ય-કારણ સાંભળ. || ૯૬ //.
જયાં થોડું-થોડું અને સંભાળી-સંભાળીને ચાલવાનું છે, તે ગૃહસ્થપણું મારા માટે ઉત્તમ જ છે. તો પણ તપેલા લોખંડના ગોલા જેવા આ ગૃહસ્થપણામાં આત્મશુદ્ધિ મુશ્કેલ છે. | ૯૭ ||
સુખ-સંપત્તિ મળતાં કેટલાક માણસો હરખપદુડા બની જતા હોય છે. તો કેટલાક શાંત જ રહેતા હોય છે. કેટલાક સાગર ઊંચા મોજાથી ઊછળતા હોય છે. તો કેટલાક સાગર શાંત જળવાળા હોય છે. || ૯૮ ||
હે મા ! તેથી મને સ્વાભાવિક રીતે જ સંસારના સુખો આસક્તિ કરાવનારા નથી. વૈરાગ્યથી ઉત્પન્ન થયેલા જ્ઞાનવાળાને ઓંકારનો જાપ જ મુખ્ય રહે છે, સંસારના ભોગો નહિ. // ૯૯ //
ARRARAUAYA8A82828282828282888
// ૬,૬i
Page #540
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
શરીરની જેમ અંગોપાંગ સહિત ભોગ-સામગ્રી માથાના દુઃખાવા જેવા ‘સ્વામી’ શબ્દથી પીડાય છે. તો પણ તે (ભોગ સામગ્રી) વખાણાય નહિ. / ૧૦૦ ||
હીરાના અને શરીરના સર્વ સુખકારી લક્ષણો પણ જેમ કાગડાના પગ જેવી કાળી રેખાથી નકામા થઈ પડે, તેમ સર્વ સુખકારી લક્ષ્મી પણ મસ્તક પર કાગડાના પગ જેવા “બીજો સ્વામી છે” એવા શબ્દથી મને નકામી થઇ પડી છે. // ૧૦૧ //
જતિમાન, તેજસ્વી, પ્રૌઢ અને મોટા શરીરવાળો ઘોડો પણ મસ્તકે ભ્રમર હોય તો છોડી દેવાય છે. તેમ હું પણ “બીજો સ્વામી છે' એવા શબ્દથી પણ ભોગના રસાલાને છોડી દઉં છું. || ૧૦૨ //.
હે મા ! સારી રસોઇ પણ જો દાઝી ગયેલી હોય તો ન ગમે તેમ દિવ્ય ભોગ-સામગ્રી પણ બીજાના હુકમથી દાઝી ગયેલી છે, તેથી મને ગમતી નથી. / ૧૦૩ //
રાજારૂપી નિરંકુશ ભૂતડા ટેક્ષ વગેરે દ્વારા જેને એંઠી કરે છે, તે સંપત્તિ, રાત્રિભોજનની જેમ વિવેકીએ છોડી દેવી જોઇએ. || ૧૦૪ ||
સર્વ રીતે પ્રિય ભોગ-સુખોમાં બીજાનો હુકમ મહામહિમાની હાનિ માટે થાય છે, જેમ હીરામાં ત્રાસ રેખા મહામહિમાની હાનિ માટે થાય. (હીરો બધી રીતે સારો હોય, પણ જો તેમાં ‘ત્રાસ' દોષ હોય તો તેની કોઇ કિંમત નહિ. તે હીરો જેની પાસે હોય તેને હાનિ કરે મહિમા ઘટાડે.) / ૧૦૫ //
ARRARAUAYA8A82828282828282888
|
૨ ||
Page #541
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ઘેબરમાં આવી ગયેલો એક કાંકરો પણ જો પીડા આપવા સમર્થ હોય તો થીજેલા ઘી જેવા વિશાળ સુખમાં પર્વત જેવો આ રાજા દુ:ખ માટે કેમ ન બને ? || ૧૦૬ .
સામાન્ય માણસોને કાંકરા પગમાં વાગે છે... પણ સુકોમળ માણસોને તો ચોખાના કણીઓ પણ પગમાં વાગે છે. તેમ સામાન્ય માણસોને દુ:ખ વૈરાગ્ય માટે બને છે, પરંતુ સૂક્ષ્મ બુદ્ધિમાનને તો સુખ પણ વૈરાગ્ય માટે બને છે. || ૧૦૭ ||
ઓ મા ! આના કરતાં મોટું બીજું કોઇ વૈરાગ્યનું કારણ જાણીશ નહિ. કારણ કે સામાન્ય માણસોને પણ થોડા ઉપદ્રવમાં પરાધીનતા વૈરાગ્યનું કારણ બનતી હોય છે. (તો શાલિભદ્રની શી વાત ?) || ૧૦૮ ||
સોનાના મુગટ સમી કલ્યાણકારી પ્રભુશ્રી મહાવીરદેવની આજ્ઞા મસ્તક પર હોય તો પછી ઇંઢોણી જેવી શ્રેણિક રાજાની આજ્ઞા મસ્તક પર કઇ રીતે શોભે ? || ૧૦૯ ||
રાજાની આજ્ઞા તો ગરોળી જેવી છે. સદા હિંસાના ધ્યાનમાં જ રહેનારી છે. હે મા ! એ જો ઓચિંતી માથે પડે તો સંતાપની સૂચક છે. || ૧૧૦ ||
બહાદુરોની અવજ્ઞા કરનાર, અનેક રીતે બદલાતા જતા, કાચીંડા જેવા મસ્તક પર રહેલા રાજાના હુકમે ન અટકે તેવો માથાનો દુઃખાવો (ચિતા) પેદા કર્યો.
ગૌણાર્થ : સૂર્યની અવગણના કરનાર, અનેક રૂપ ધરનાર માથા પર રહેલા કાચીંડાએ ન અટકે તેવી મસ્તકની પીડા કરી છે. || ૧૧૧ //
828282828282828282828282828282828482
|
૨ ||
Page #542
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
828282 8282828282828282828282828282
પોતાની જાતને જોરશોરથી જાહેર કરતો સ્વામીના હુકમનો કાગડો મારા મસ્તકને અડવાથી અમંગળ સૂચવે જ છે. || ૧૧૨ ||
દેવે મોકલેલી ચીજોની સુગંધના સ્વાદના લોભથી પણ મસ્તક પર રહેલી પદ્મનાગણ જેવી આ રાજસત્તા મારા મૃત્યુ માટે છે.
ગૌણાર્થ : ફૂલોની સુગંધના સ્વાદના લોભથી પણ મસ્તક પર રહેલી આ પદ્મનાગણ મારા મૃત્યુ માટે છે. | ૧૧૩ ||
આમ લક્ષ્મીની પાળ જેવા શાલિભદ્ર માતા પાસે પાપોના અસ્ત સમય સમો પોતાનો અભિપ્રાય પ્રગટ કર્યો. ||, ૧૧૪ ||
પગ પત્થરથી ઘસાય, તો પણ વધુ ચમકે છે. જયારે આંખને કોમળ વસ્ત્રનો છેડો લાગે તો પણ અત્યંત દૂભાય છે. || ૧૧૫ ||
આગમાં નાખ્યું હોય તો સોનાનું રૂપ વધુ ઝળહળે, પરંતુ મોતી તો ગરમ શ્વાસના સંપર્કથી પણ ઝાંખું પડી જાય. || ૧૧૬ ||
સામાન્ય કપડું, સાબુ, પત્થર અને ધોકાના ધબાકાથી ચોખ્ખું થઇ જાય પણ દેવદૂષ્ય (દેવતાઇ વસ્ત્રો તો માણસના સ્પર્શથી પણ દૂષિત થઇ જાય. / ૧૧૭ ||
82828282828282828282828282828282888
||
૪ ||
Page #543
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
BACA SUR 8282828282828282828282828282
રાજાનું એંઠું ખાવા મળે તોય છડીદારો રાજી થાય, પણ ‘શુક્લ’ જાતીય શુદ્ધ બ્રાહ્મણો તો ભક્તરાજાઓના આપેલા અન્નની પણ જુગુપ્સા કરે. // ૧૧૮ ||
સામાન્ય લોકો રાજાની નોકરી મળે તોય મોટે ભાગે રાજી થઇ જાય. પરંતુ ગોભદ્રના આ દીકરાએ તો રાજાના સત્કારને પણ અપમાન માન્યું. || ૧૧૯ //
બધાના જેવો જ સાધારણ સત્કાર લોકોત્તર પુરુષોને રોષ માટે થાય છે. જેમ સમભાવી દેવોની મૂર્તિમાં સામાન્ય અંગરચના તે દેવોને રોષ માટે બને. || ૧૨૦ ||
શરીરના બહારના ભાગમાં તો કરોડો માણસો સુકોમળ હોય છે, પરંતુ અપમાનરૂપી વજના પ્રહારોથી તેમનું હૃદય તૂટતું નથી. // ૧૨૧ //
શાલિભદ્ર તો બહારથી અને અંદરથી-બંને રીતે સુકોમળ છે. સ્વામી' શબ્દ સાંભળવાથી અંદર એનું મન દૂભાયું અને શ્રેણિકના શ્વાસથી બહાર એનું શરીર દૂભાયું. / ૧૨૨ /
હવે ચોખાના ક્યારાની ભૂમિ જેવી, આંસુથી છલકાતી આંખોવાળી, નિસ્તેજ બનેલી શાલિભદ્રની માતા આ પ્રમાણે બોલી. || ૧૨૩ ||
હાય ! હાય ! ક્ષયરોગ જેવા રાજાને હું શું કામ લાવી ? અને લાવી તો લાવી પણ વંટોળ જેવા અહિતકારી એ રાજાની જાણ શાલિભદ્રને શું કામ કરી ? || ૧૨૪ //
8A%A88888A YAUAAAAAAAA
| 9
||
Page #544
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
શ્રેણિક રાજાના શ્વાસથી પીડાયેલા ઓ હૃદયાધાર પુત્ર ! અજાકપાણીય ન્યાય જેવા મારા આ મોટા અપરાધની માફી આપ.
અજાકુંપાણીય ન્યાય : કસાઇ વધ કરવા માટે એક બકરી લાવ્યો પણ રેતીમાં પેસી ગયેલી છરી ક્યાંય દેખાઇ નહિ. ત્યાં બકરીએ જ પગથી જમીન ખોતરી અને છરી મળી ગઇ. એ છરીથી જ કસાઇએ બકરીનો વધ કર્યો. તે રીતે મેં જ રાજાને બોલાવી મારું અહિત નોતર્યુ-એમ ભદ્રાના કહેવાનો ભાવાર્થ છે. || ૧૨૫ //
દુધમાં પોરા હોતા નથી, પણ તને તો ઘીમાંય પોરા દેખાય છે. આવા દિવ્ય સુખના સામ્રાજયમાં તને દુ:ખો અને દોષો દેખાય છે. ગજબ થયો ! // ૧૨૬ ||
દયાળુ તારા પિતાએ વિચારપૂર્વક તારા આધારે મને સંસારમાં છોડી હતી. હવે આધાર વગરની મને છોડવા તું કેમ તૈયાર થયો છે ? જવાબ આપ. || ૧૨૭ ||.
ઓ વ્હાલસોયા નંદન ! તું તો મનુષ્યોમાં હાથી સમાન છે. નસીબથી બંધાયેલો છે. વિધાતાએ બનાવેલી ૩૨ સાંકળ જેવી ૩૨ પ્રિયાઓને છોડી તું કઇ રીતે જઇ શકીશ ? પ્રિયા...........
............... સાંકળ સદાચારમય ભોગોના સૌભાગ્યવાળી ............. સુંદર ગોળ કદના સૌભાગ્યવાળી હોંશિયાર અને કુલીન .......... ............. હસ્તિશાળાઓમાં સારી રીતે બંધાયેલી દેઢ આલિંગનવાળી ..
............ દેઢ બંધનવાળી. || ૧૨૮ || ૧૨૯ //
828282828282828282828282828282828282
|
૬ ||
Page #545
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
SHORT
કેળના સ્તંભથી મહેલ શી રીતે થાય ? કોમળ કપડાથી વહાણનો સઢ શી રીતે થાય ? કમળના નાળચાથી હાથીને બાંધવાની સાંકળ શી રીતે થાય ? કેવડાના પાનથી બન્નર શી રીતે બને ? ચંપાની કળીઓથી ફોતરાની ભડભડતી આગ શી રીતે હટાવી શકાય ? કપૂરના ફાડીઆથી મંદિરનું શિખર શી રીતે થાય ? ઓ કામ વિજેતા વ્હાલા પુત્ર ! તારા સુકોમળ શરીરથી કઠોરવ્રત શી રીતે સાધી શકાય ? ચતુરાઇમાં બ્રહ્મા જેવા ઓ બેટા ! લાંબા કાળ સુધી આ બધું સારી રીતે વિચારી લે. ॥ ૧૩૦ || ૧૩૧ || ૧૩૨ ||
શાલિભદ્ર બોલ્યો : હે મા ! પૈસાના સાંસા હોય ત્યારે જો વહાણવટી વેપારીઓ પુત્ર-પત્ની વગેરેને છોડી ખારા દરિયામાં પ્રવેશે છે. તો પ્રશમામૃત સાગરનું અવગાહન કરવાની ઇચ્છાવાળો, આત્યંતિક એ એકાંતિક મોક્ષ પુરુષાર્થની પ્રાપ્તિ માટે કૃત નિશ્ચયી થયેલો, પંડિતો દ્વારા ચિત્તમાં પરીક્ષિત થયેલો, પરાક્રમના પ્રારંભમાં મૂકેલા પગવાળો હું શાલિભદ્ર, સ્ત્રીઓથી અથવા શરીરના મોહથી કઇ રીતે ઘેરાઇ જઉં ? | ૧૩૩ || ૧૩૪ || ૧૩૫ ||
મનીષિઓના સ્નિગ્ધ અને સુકોમળ વસ્ર અને શરીર અગ્નિથી ધોઇ શકાય તેવા હોય છે અને તે (શરીર વસ્ત્ર) તપની આગથી શુદ્ધ થાય છે. ॥ ૧૩૬ ||
પુત્રનો દીક્ષા માટેનો આગ્રહ છૂટવો મુશ્કેલ છે એમ જાણીને ટાઇમ પસાર કરવાની ઇચ્છાવાળી ભીરુ માતા પુત્રને પ્રેમથી કહેવા લાગી. ।। ૧૩૭ ||
બેટા ! તું ઐરાવણ હાથીની જેમ સદા દેવતાઇ ભોગોની સુખ સાહેબીથી ઊછરેલો છે. તો પહેલા માણસોની ગંધ, માણસોનું શયન, માણસોનો આહાર, માણસોનો વિહાર-વગેરેનો અભ્યાસ કર. ॥ ૧૩૮ ||
**
K
TET
પ્રક્રમ-૫
॥ ૪૭ ||
Page #546
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
BACA SUR 8282828282828282828282828282
દેવવાણી જેવી માની વાણી સાંભળી બૃહસ્પતિસમો શાલિભદ્ર દરરોજ એક-એક પત્ની છોડવા લાગ્યો. // ૧૩૯ો.
વિશ્વમાં આશ્ચર્યરૂપ પોતાના સુખમાં લીલાપૂર્વક છેદરૂપ રેખા આપનારી અતિસૂક્ષ્મ અને કોમળ રોમવાળી સાક્ષાત ચિત્રકારની પીંછી જેવી તળાઇ (પથારી) તે છોડવા લાગ્યો.
ગૌણાર્થ : સમસ્ત ચિત્રમાં લીલાપૂર્વક રેખા દોરનારી અતિસૂક્ષ્મ અને કોમળ વાળવાળી, ચિત્રકારની પીંછી તે છોડવા લાગ્યો. || ૧૪૦ ||
આ બાજુ આ જ રાજગૃહીમાં દેવાંગનાઓથી અધિક રૂપાળી સુભદ્રા નામની શાલિભદ્રની નાની બેન છે. | ૧૪૧ ||
પુણ્યના પાણી માટે સરોવર સમો, લક્ષ્મીરૂપી માલતીના ફૂલ માટે વસંતઋતુ સમો, સૌજન્યવાન, નરશ્રેષ્ઠ ધન્ય’ તેનો પતિ હતો. || ૧૪૨ ||
એક વખતે તે આનંદથી સ્નાન કરી રહ્યો હતો ત્યારે તેના ખભા પર સુભદ્રાની આંખમાંથી કંઇક ગરમ આંસુના ટીપા પડ્યા. || ૧૪૩ છે.
સુખમાં મીંડા જેવા આ ટીપાઓને જાણતા ધન્યકુમારે પ્રિયાને કહ્યું : પ્રિયે ! તારી આંખરૂપી કમળમાંથી ભમરા જેવા આંસુના ટીપા કેમ નીકળે છે ? || ૧૪૪ ||
સુભદ્રાએ જવાબ આપ્યો : હે નાથ ! મારો ભાઇ શાલિભદ્ર દીક્ષા લેવાની ભાવનાથી, સ્નેહરૂપી સોનાની પરીક્ષામાં એક કસોટી પત્થરની પટ્ટી જેવી, ધૂતારા કામદેવને સંમોહિત કરવામાં મોહનવેલી (વશીકરણ કરવાની જડીબુટ્ટી) જેવી એકેક પથારી અને એકેક પત્નીને છોડી રહ્યો છે, તેથી દુ:ખભરી હું રડી રહી છું. // ૧૪૫ / ૧૪૬ //
8A%A88888A YAUAAAAAAAA
||
૮ ||
Page #547
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
સબુદ્ધિનો ભંડાર, ધર્મવીરોના માર્ગનો પ્રવાસી ધન્યકુમાર બોલ્યો : જે આવો કાયર હોય તે શું કદી તૃષ્ણાની વાવડી તરી શકે ? || ૧૪૭ ||
શત્રુ સામે ચડાઈ કરવા જનારા માની માણસોનું પણ સિંહાવલોકન પશુતાને સૂચવે જ છે. || ૧૪૮ ||
કામ અને અર્થની બાબતમાં કહેવાયું છે : દીર્ઘસૂત્રી (લાંબા ગાળે કામ કરનાર) નાશ પામે છે. તો ધર્મની બાબતમાં તો પ્રસિદ્ધ જ છે કે ધર્મની ગતિ બહુ શીધ્ર હોવી જોઇએ. અર્થાતુ ધર્મ ઝટપટ કરી લેવો જોઇએ. || ૧૪૯ ||
પ્રિયે ! તારો ભાઇ તો કાયર છે. આરંભમાં જ શરો અને મોઢેથી માત્ર બોલનારો છે. શરદ ઋતુના વાદળની જેમ અંદર સાર ન હોવાથી બહાર ગર્જના કરનારો છે. || ૧૫૦ ||
અહો ! તારો ભાઇ શાલિભદ્ર ! ખરેખરો સત્ત્વશાલી છે હોં ! જે સગાવહાલાઓને રાજી રાખીને ક્રમશઃ પત્નીઓ છોડી રહ્યો છે ! || ૧૫૧ ||
પતિના આવા વામ્બાણથી સર્વ રીતે દૂભાયેલી સુભદ્રા ચૂપ થઇ ગઇ ત્યારે સુભદ્રા અને શાલિભદ્રના પક્ષપાતથી બીજી સાત પત્નીઓ પતિને કહેવા લાગી. || ૧૫ર //
અહો ! કાયર માણસો પણ યુદ્ધની વાત તો વારંવાર કહ્યા કરે છે, પણ જયારે મારો... મારો... કાપો ... કાપો... ના અવાજોથી બિહામણું યુદ્ધ શરૂ થાય છે ત્યારે શ્વાસ લેવા પણ થોભતા નથી. || ૧૫૩ ||
બીજાને સમજાવવામાં સંયમ સાવ સહેલો છે. પણ સૂર્યમંડળ જેવા ધગધગતો સંયમ ધર્મની પાસે જાતે બેસવું પણ સહેલું નથી. (તો કરવાની વાત જ ક્યાં ?) ૧૫૪ ||
8A%A88888A YAUAAAAAAAA
// ૬,૬i
Page #548
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ઓ પ્રાણનાથ ! જો આ સુંદર ચારિત્રની ચર્ચા સહેલી હોય તો ભોગના રસાલાને છોડી આપ જાતે જ કેમ તેની આરાધના કરતા નથી ? || ૧૫૫ //.
આ સાંભળીને પોતાને ધન્ય માનતો ધન્યકુમાર આનંદપૂર્વક બોલ્યો : ઓ કલ્યાણમયી પ્રિયે ! આનંદની વાત છે કે કલ્યાણકારી મારા ભાગ્ય જગતમાં જયવંતા વર્તી રહ્યાં છે. || ૧૫૬ ||
તમે શણગારનું વહન કરનારી, ગંભીર અને વિલાસ રસથી ભરેલી છો. જાણે મારા સત્ત્વથી જાતે જ ખેંચાઈ આવેલી તમે મારા માર્ગને બતાવનારી છો.
ગૌણાર્થ : તમે ગંભીર અને પાણીથી ભરેલી નદીઓ છો. જાણે મારા સત્ત્વથી જાતે જ ખેંચાઇ આવેલી મારા માર્ગને આપનારી બની છો. || ૧પ૭ ||
તો તમે સૌ સંસાર-સાગરના કિનારે પહોંચવા કારણ બન્યા છો ત્યારે હું દીક્ષા માટે જિનેશ્વરદેવની ઉપાસના કરીશ. / ૧૫૮ ||
આ પ્રમાણે પતિનું સ્નેહ રહિત વચન સાંભળીને પત્નીએ પ્રેમથી કહ્યું : મજાકથી ભરેલું વચન સુખને હણનારું નથી હોતું. || ૧૫૯ ||
ઓ પતિદેવ ! ધર્મ-અર્થ અને કામનું મૂળ, આપે જ લાલન-પાલન કરેલી નિરાધાર લક્ષ્મી અને પત્નીઓને આપ શી રીતે છોડશો. || ૧૬૦ ||
ભાગ્ય અને સૌભાગ્યના સારવાળી, સતી, ધર્મબુદ્ધિવાળી સ્ત્રીઓના ત્યાગથી જ ઉત્તમ-ફળ મળે છે અને ભાગ્ય અને સૌભાગ્યના સારવાળી ન્યાયમાર્ગે કમાયેલી, ધર્મ બુદ્ધિ પેદા કરાવનારી લક્ષ્મીના, દાનથી જ ઉત્તમ
ARRARAUAYA8A82828282828282888
||
૬
||
Page #549
--------------------------------------------------------------------------
________________
પ્રકમ-૫
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ફળ મળે છે-એમ હું માનું છું. || ૧૬૧ // આ પ્રમાણે કહીને વિશિષ્ટ બુદ્ધિવાળો ધન્નો લસલસતા વૈર્ય સાથે દીક્ષા માટે ચાલી નીકળ્યો. || ૧૬૨ ||
જેમ સત્ત્વને સિદ્ધિ અનુસરે, અભ્યાસ (પ્રયત્ન)ને કળા અનુસરે, પુણ્યને લક્ષ્મી અનુસરે, સૂર્યને તેજ અનુસરે તેમ હે નાથ ! કુલીન સતી સ્ત્રીઓ પતિને અનુસરે છે. || ૧૬૩ //
હે સ્વામી ! આપને અનુસરવાપૂર્વક અમે સાચું પતિવ્રતાવ્રત અને ઉગ્ર મુનિપણાનું વ્રત બંનેની આરાધના કરીશ. || ૧૬૪ || એ પ્રમાણે પ્રેમથી બોલેલી પરમ કલ્યાણકારી પ્રિયાઓને ‘બહુ જ સુંદર' એમ કહી ધક્ષાએ અભિનંદન આપ્યાં. || ૧૬૫ ||
મુક્તિ સુંદરીની ઉત્કંઠાથી અને ચારિત્રની ઇચ્છાથી કટાક્ષપૂર્વક જોવાયેલો, પૂર્વની પ્રિયાઓથી સેવાતો ધન્નો ભગવાન શ્રી મહાવીર દેવના આગમનની રાહ જોવા લાગ્યો. || ૧૬૬ ||
દિવ્યલક્ષ્મીથી પરિવરેલી વિલાસ-રસ ભરી ભોગસામગ્રીને આનંદના આંસુથી ભરેલી સુંદર આંખોવાળા શ્રી શ્રેણિકે જો ઇ. જાણે આંસુભરી આંખોવાળા ચકોર પંખીએ અંદર ઝેરવાળી સરસ રસોઇ જો ઇ-આ પ્રમાણે ગૌરવશાલી પુરુષોમાં અગ્રેસર શ્રીશાલિભદ્રે સંભાવના કરી.
(બહારથી સુંદર દેખાતી ભોગ સામગ્રીની અંદર મોહનું ઝેર છે. તેથી જ ચકોર જેવા શ્રેણિકની આંખમાંથી આંસુ નીકળ્યા ને ? ઝેરવાળી રસોઇ જોઇ ચકોર પક્ષીઓ રડતા હોય છે-આમ શાલિભદ્ર વિચાર્યું.) || ૧૬૭ //
| પાંચમો પ્રક્રમ સંપૂર્ણ છે.
828282828282828282828282828282828482
// ૬૬૬
Page #550
--------------------------------------------------------------------------
________________
પ્રક્રમ-૬
પ્રક્રમ - ૬
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
દેવાધિદેવ પ્રભુશ્રી મહાવીરદેવની સામે સાથિયાની શોભાને ધારણ કરતી, ચોખાના પવિત્ર કણ જેવી શાલિભદ્રની પુણ્યશ્રેણિ વિચારો. // ૧ //
શાલિભદ્રની પ્રભુશ્રી વીરના દર્શનની ઇચ્છા જાગતાં જ પ્રભુ આવી પહોંચ્યા. ખરેખર મહાપુરુષોને ઇચ્છા અને પ્રાપ્તિ જાણે સાથે જ જન્મેલા હોય છે. || ૨ ||
ભગવાન પાસે ધન્નાની દીક્ષા :
શ્રીમંતોને પર્યટનાદિથી શોભારૂપ, ગરીબોને લાકડા વગેરે કાપવાથી આજીવિકારૂપ, પૃથ્વી પર કલ્યાણના આભૂષણ સમા વૈભાર પર્વત પર ત્રણ લોકના રત્ન, દેવોથી સેવાયેલા, સંસાર જળથી તરનારા, મહાન પ્રભાવશાળી પ્રભુથી મહાવીરદેવ પધાર્યા. || ૩ | ૪ ||.
જયાંથી મોહ અને દ્રોહ ભાગી છૂટે છે, જે સંસારથી ડરતા પ્રાણીઓને શરણરૂપ છે, જે બાહ્યાન્તર લક્ષ્મીનું ધામ છે, તેવું સમવસરણ દેવોએ બનાવ્યું. || ૫ ||
પાપના પંખીઓને મારવા માટે બાજ જેવા, વિચક્ષણોમાં સમ્રાટ શ્રીધન્નાએ પોતાના મિત્રના કહેવાથી પ્રભુશ્રી મહાવીર દેવનું આગમન જાણ્યું. // ૬ //
82828282828282828282828282828282888
Page #551
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
દીન-અનાથ વગેરેને દાન આપતા, શિબિકા પર બેઠેલા, સકલ સાંસારિક પદાર્થોમાંથી સ્નેહ તોડનારા, બંને રીતે સકલત્ર (પત્ની સહિત અને જીવોના રક્ષક) મંગળમય ધન્નાએ પ્રભુશ્રી મહાવીરદેવના ચરણોમાં આવી, સંયત મનથી, મોક્ષના ઉપાયરૂપ સંયમ-લક્ષ્મીનો સ્વીકાર કર્યો. || ૭ ||
શાલિભદ્રની દીક્ષા :
ભ. મહાવીરસ્વામી આવ્યા છે અને બનેવી ધન્નાએ દીક્ષા લીધી છે-એવું જાણીને પોતાને હારેલા માનતા શાલિભદ્ર આક્ષેપપૂર્વક માતાને કહ્યું. / ૯ //
જેને ધન્ના જેવો જમાઇ છે અને જે મારી માતા છે, તે તું અત્યંત આકુળ થયેલી સરળ માર્ગમાં પણ કેમ ભ્રમમાં પડેલી છે ? || ૧૦ ||
જેની બેન સુભદ્રાએ અને જેના બનેવી ધન્નાજીએ મોહરાજાની લડાઇમાં આગળ ચાલવાની હિંમત કરી છે, તે હું મારી ઇચ્છાથી પાછળ ચાલવા માટે પણ કેમ તૈયાર ન થાઉં ? || ૧૧ ||.
એક તો પહેલેથી જ આ પુત્ર ઘરમાંથી જવાની ઇચ્છાવાળો (દીક્ષાની ઇચ્છાવાળો) હતો જ, વળી જમાઇ ધશાજીનો સથવારો ઘરમાંથી જ મળી ગયો. હવે પુત્ર શી રીતે રોકી શકાશે? એવો નિર્ણય કરી વજ જેવા વૈર્યથી પોતાના મનને બન્નર યુક્ત બનાવી કુશળતાની નદીના પ્રવાહ સરખી ભદ્રા શ્રેણિક રાજા પાસે ગઇ. // ૧૨ / ૧૭ II.
અને રાજાને વિનંતી કરી : હે દેવ ! દિવ્યલક્ષ્મીનો ભોગવનાર મારો વીરસમ્રાટ પુત્ર શાલિભદ્ર શ્રીમહાવીર સ્વામી પાસે દીક્ષા લેવા ઇચ્છે છે. / ૧૪ //
8A%A88888A YAUAAAAAAAA
||
૬
||
Page #552
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
AURORA 8282828282828282828282828282
તેથી રાજય લક્ષ્મીના મંગળમાં સોનાનો મુગટ, પવિત્ર છત્ર, દેવો પણ વિસ્મિત બને છે તેવા ચામરો વગેરે રાજચિહ્નો કૃપાપૂર્વક મને આપવાની મહેરબાની કરો. જેથી હું મારા પુત્રનો સંપૂર્ણ દીક્ષા-મહોત્સવ કરાવી શકું. // ૧૫ || ૧૬ ||.
વજથી પણ ઉગ્ર તેજવાળા તે વચનથી આઘાત પામેલા પર્વત જેવા રાજાએ, શાલિભદ્રના વિયોગના દુ:ખથી પીડાતી ભદ્રજાતીય હાથણી જેવી ભદ્રાને કહ્યું. / ૧૭ ||
ક્યાં શાલિભદ્રના ભોગ-સમુદ્રની ભરતીની તે લીલા ? તેમજ ક્યાં તે સોમ લતા જેવું કોમળ-શરીર ? અને ક્યાં તેની સંયમનો ભાર ઉપાડવાની અદ્દભુત ધીરતા ? || ૧૮ ||
તેની ભોગલક્ષ્મી એટલી વિશાળ કે જ્યાં પર્વત જેવો રાજા પણ તણખલું હતો, ખરેખર તે ભોગલક્ષ્મી તેને ઉગ્ના નદીની જેમ સુખેથી કરી શકાય તેવી બની. || ૧૯ ||.
સંપત્તિનો ત્યાગ અને ઉપભોગ-બંનેથી ઉણા ઉતરેલા અમે લોભીઆ તરીકે જાહેર થયેલા છીએ. જયારે શાલિભદ્ર જ એક ધન્ય પુરુષ છે, જે સંપત્તિનો ભોગ કરવા અને ત્યાગ કરવા સમર્થ છે. || ૨૦ ||
તો હું જાતે જ આવીને શાલિભદ્રનો દીક્ષા મહોત્સવ કરી મારા શ્વાસથી પેદા થયેલી તે ખિન્નતાનું મૂલ્ય ચૂકવું.
ARRARAUAYA8A82828282828282888
આ પ્રમાણે કહી, રાજચિહ્ન સોંપવા દ્વારા આશ્વાસન આપી, પ્રીતિથી વિકસ્વર આંખોવાળી ભદ્રાને મંગળકારી રાજાએ રજા આપી. // ૨૨ //
/ ૪૬ ૪ ||
Page #553
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
હવે શાલિભદ્ર પ્રત્યક્ષ આવેલા ગોભદ્ર દેવને કહ્યું : પિતાજી ! મને આપે સ્વર્ગ સમૃદ્ધિના ભોગની લક્ષ્મી આપી તેથી આપ પિતાઓમાં મુખ્ય બન્યા છો. પુત્રોમાં જેમ રામ મુખ્ય થયા. ભાઇઓમાં લક્ષ્મણ જેમ મુખ્ય થયા. સેવકોમાં જેમ હનુમાન મુખ્ય થયા. // ૨૩ || ૨૪ ||.
દુનિયામાં પણ પિતાઓ આ લોકની મિલ્કત પુત્રને સોંપી દે છે. જયારે હું તો આપની પરલોકની સંપત્તિ પણ પામ્યો છું. ૨૫ /
છાંયડાવાળા વૃક્ષનું ફૂલથી પેદા થયેલું ફલ પંખીઓ ખાય, પણ સદ્બુદ્ધિમાન પુણ્યશાળીઓ તો ધર્મ-પ્રભાવથી પેદા થયેલું આ ફળ (દિવ્ય લક્ષ્મીનો ભોગ) ભોગવે છે. || ૨૬ ||
આપની કૃપાથી મેં દિવ્ય લક્ષ્મી અનુભવી. અધ્યાત્મવેત્તા યોગી પુરુષ જેમ જીવન્મુક્તિ (જીવતાં જ મુક્તિનો આનંદ) અનુભવે. || ૨૭ ||
ઓ પિતાજી ! હવે આપના આ પુત્રનું પ્રભુશ્રી મહાવીર સ્વામી પાસેથી શાંતિ સુંદરીના આંલિગનના આટોપ ભર્યા આરંભનું કુતુહલ પૂરું કરાવો. અર્થાતુ દીક્ષા મહોત્સવમાં સહકાર અપાવો. | ૨૮ ||
દેવ બોલ્યા : ઓ બુદ્ધિના ભંડાર ધીર પુત્ર ! તું મારાથી પણ અધિક ગુણીયલ છે. જે દીક્ષા મેં ઘડપણમાં લીધેલી, તેને તું યુવાનીમાં લેવા ઇચ્છે છે. || ૨૯ //
| દોરીથી હરણ બંધાય તેમ માણસો મનુષ્ય લક્ષ્મીથી પણ બંધાઇ જાય પણ તું દેવ-લમીથી પણ ન બંધાયો. સિહ જેમ લોખંડની સાંકળથી ન બંધાય. || ૩૦ ||
ARRARAUAYA8A82828282828282888
| ૬૬૬ |
Page #554
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
વ્હાલા વિચક્ષણ પુત્ર ! ફરી હું તારું શું પ્રિય કરું ! તું તો સંસાર-નાટકના નિર્વાહની સંધિરૂપ પ્રતિજ્ઞા પૂરી કરનારો છે. (ગોભદ્ર શેઠે દીક્ષા લીધેલી ત્યારે સ્વીકારેલી સંસારની જવાબદારી શાલિભદ્રે પૂરી કરી-એ સંદર્ભમાં આ વાત છે.) || ૩૧ | ( વિશાળ બુદ્ધિવાળો શાલિભદ્ર હાથ જો ડી અવસરોચિત બોલ્યો : મારો દીક્ષા-મહોત્સવ ઊજવી ઓપ દિવ્ય સમૃદ્ધિ સફળ કરો. || ૩૦ ||
આ પ્રમાણે પિતાને પૂછી, સ્વ-ઇષ્ટ સંયમમાં શૌર્યવાનું, મોક્ષનો અભિલાષી, પવિત્ર શાલિભદ્ર કલ્યાણમયી ભક્તિવાળી પત્નીઓની અનુજ્ઞા લેવા લાગ્યો. || ૩૩ //
તમે સૌ માતાના ચરણ-કમળમાં (કમળના) તાજા પાન જેવા છો, હંમેશા પરસ્પર સંપથી પ્રેમપૂર્વક રહેજો . | ૩૪ ||
આરાધના કરાતી જિનેશ્વર દેવની આજ્ઞા જેમ સંસારથી પાર ઊતારે તેમ સેવા કરાવી મારી માં આપ સૌને ચિતાના સમૂહરૂપ સંસારથી પાર ઊતારશે. || ૩૫ //
ત્યાર બાદ તરત જ જિનાલયોમાં મોહ શત્રુરૂપ સુભટના વિજયથી મળેલી વિજયપતાકા સમો ધર્મરૂપી દિવસની સલૂણી સવાર સમો અટ્ટાઇ મહોત્સવ કર્યો. || ૩૬ //
વિવેક સામ્રાજયમાં રાજયના સાત અંગસમા ચતુર્વિધ સંઘ આદિ સાત ક્ષેત્રોને ઘણા ધનથી ભરપૂર બનાવી તેણે શિવસુંદરીનું કારણ (પુણ્ય) પેદા કર્યું.
828282828282828282828282828282828482
||
૬ ||
Page #555
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
ગૌણાર્થ : રાજ્યમાં ખેતરોને વાદળથી પલાળી ઉત્તમ ધાન્યની સંપત્તિનું કારણ તેણે ઊભું કર્યું. ॥ ૩૭ || હવે દીક્ષાના સ્નાન માટે તે સ્નાન મંડપમાં આવ્યો. જેમ કન્યા રાશિનો સૂર્ય શરદ ઋતુના સફેદ વાદળની ઘટામાં આવે. ॥ ૩૮ ||
શીતળતા અને કાંતિ-બંનેય રીતે ચંદ્રથી પણ ચમકતા તેજવાળા ગોશીર્ષ ચંદનથી લેપાયેલો... જાણે ધર્મધ્યાન
વડે લેપાયેલો. ॥ ૪૦ । આ લોક અને પરલોકમાં જાણે કલ્યાણરૂપ સોનાથી બનેલા, તેજથી ઝળહળતા, પૃથ્વી અને સ્વર્ગના આભૂષણો વડે. ॥ ૪૧ || મૂર્તિમાન કીર્તિ જેવી સુગંધથી દિશાઓને સુવાસિત કરતી, પારિજાત, સંતાન, મંદાર વગેરે જુદા-જુદા કલ્પવૃક્ષની વિશાળ માળાઓ વડે. ॥ ૪૨ || પ્રશમ-સાગરના ફીણના ગોટા જેવા ઉજળા, સુખરૂપી લક્ષ્મીના મૂળ, અતિ સુકોમળ દિવ્યવસ્ત્રોથી અલંકૃત થયેલો (શાલિભદ્ર). ॥ ૪૩ । જિન પ્રતિમાની પૂજા કરી, પરંપરાગત કૌતુક-મંગળ કરી, દાન-સન્માનથી યાચકોને બધી રીતે સત્કારી, મધુર ભાષી અને દાનવીર (શાલિભદ્ર). ।। ૪૪ ॥ એક હજાર ને આઠ માણસો ઊપાડી શકે તેવી શિબિકાના મધ્યભાગમાં બેઠેલો, સો છડીદારોથી શોભતા છત્રથી યુક્ત. ॥ ૪૫ || જે ગૌરવથી ઉન્નત અને નમ્ર દેવો દ્વારા ચામરોથી વીંઝાઇ રહ્યો છે, જેનો સેંકડો સુંદર વાજીંત્રોના શબ્દોથી વિજયનાદ ગાજી રહ્યો છે. ।। ૪૬ || જેના ધવલ-મંગળ ગીતો દેવાંગનાઓ ગાઇ રહી છે. તથા ચળકતા ચોખાની અંજલિ નાખવામાં હોંશિયાર કુલ મહત્તરા સ્ત્રીઓથી વધાવાયેલો. ॥ ૪૭ || નાની બાળાઓએ માન્યું : આ રાજા છે. મુગ્ધ કિશોરીઓએ વિચાર્યું : આ મહેન્દ્ર છે. અતિમૂઢ પ્રૌઢ સ્ત્રીઓએ જોયું : આ કામદેવ છે-એમ બધી સ્ત્રીઓથી જુદી-જુદી રીતે કલ્પના કરાયેલો. ॥ ૪૮ ॥ શ્રી શ્રેણિક મહારાજા, ગોભદ્રદેવ
|
પ્રક્રમ-દ
॥ ૪૬૭ |
Page #556
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
અને પુત્રવધૂ સહિત અશ્રુભીની આંખોવાળી ભદ્રાથી પરિવરેલો. // ૪૯ // દીન, અનાથ, ગરીબ, નાચનારા લંખો, ચિત્રો લઇને ફરનારા મંખો, ઠઠ્ઠી મશ્કરી કરનારા વિદૂષકોને સુવર્ણ-મણિના દાનથી ખુશ કરતો. || પ0 | વૈરાગી કામદેવ જેવો કે હાલતા-ચાલતા શૃંગાર જેવો, સંસારથી ભય પામેલો શાલિભદ્ર ભગવાન મહાવીર સ્વામીના સમવસરણ ગૃહમાં આવ્યો. || પ૧ /
શિબિકાથી ઊતરી... જાણે મહામાનથી ઊતરી, જગદ્ગુરુ શ્રી મહાવીરદેવને ત્રણ પ્રદક્ષિણા આપી, પ્રણામ કરી તેણે આ પ્રમાણે વિનંતી કરી. | પર //
હે નાથ ! મુક્તિના રાજમાર્ગે મારી અભિલાષાનો રથ ભાવ-શત્રુઓથી બચાવનારા (ચારિત્રરૂપી) આપ ધર્મસારથિ દ્વારા મુક્તિ ભૂમિ (જયાં સર્વોત્કૃષ્ટ માન-ગૌરવ છે) માં પહોંચો. / ૫૩ //
આમ કહીને લસલસતા વૈર્યવાળા દેહ પરથી નિર્દોષ શાલિભદ્ર નિષ્કપટભાવે અલંકારો તજી દીધા અને ચિત્તમાંથી આસક્તિ પણ તજી દીધી. || ૫૪ /
ત્યારપછી માત્ર દિવ્યવસ્ત્ર પહેરેલા શાલિભદ્રે મૂઠીથી વાળ ખેંચી કાઢઢ્યા. જાણે મોહના અંકુરા ખેંચી કાઢયા. || પપ ||
હંસ જેવી સફેદ સાડીવાળી ભદ્રામાતાએ વાળસહિત અલંકારો લીધા. આંસુના પૂરથી નદી બનેલી ભદ્રાએ જાણે ભમરા સહિત સુવર્ણ-કમળ ધારણ કર્યા. // પ૬ ||
8A%A88888A YAUAAAAAAAA
/ ૪૬૮ ||
Page #557
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
આંતર લક્ષ્મીના નિવાસરૂપ કમળ તુલ્ય સુંદર હાથથી ભગવાન શ્રી મહાવીર દેવે જાતે સંસારનું ભ્રમણ નિવારનારી દીક્ષા આપી. || પ૭ છે.
શાલિભદ્રના સંયમ સુંદરી સાથેના લગ્નમાં પુણ્યશાળી બનેલી ધન્ના મુનિએ ત્યારે સેવક બની શ્રેષ્ઠતા પ્રાપ્ત કરી તે યોગ્ય જ છે. (લગ્નમાં બનેવી, વરરાજાનો સેવક-કોઠારી બનીને ફરતો હોય છે.) // પ૮ |
સર્વ પ્રશસ્ત પુરુષોમાં શિરોમણિ શાલિભદ્ર મુનિની મિત્રતા જગત જીવોના રક્ષક, પર્યાયમાં મોટા આ ધન્ય મુનિ સાથે જામી તે યોગ્ય જ છે.
ગૌણાર્થ : સકળ ધાન્યોમાં મુખ્ય ચોખાની, જગતને જીવન આપનાર માત્રાથી અધિક (ધન્યના “ધ'માં માત્રા ઉમેરતાં ધાન્ય થાય) આ ધાન્ય સાથે સંગતિ થઇ તે યોગ્ય જ છે. / ૫૯ //
તીર્થયાત્રામાં પાછળ રહી ગયેલો ધાર્મિક માણસ, પૈસા કમાવવામાં પાછળ રહી ગયેલો મહેનતુ માણસ, લગ્નમાં પાછળ રહી ગયેલો જુવાન માણસ, યુદ્ધમાં પાછળ રહી ગયેલો બહાદુર માણસ-આ બધા જેમ પોતાને ઠગાઇ ગયેલા માને, તેમ ભદ્રા જમાઇ, પુત્રી અને પુત્રને સંયમ માટે-ઘર સંસારમાંથી નીકળેલા જોઈ તે વખતે પોતાને ઠગાયેલી માનવા લાગી. || ૬૦ || ૬૧ ||.
મહાનુભાવશ્રી શ્રેણિક મહારાજા પ્રભુશ્રી મહાવીર દેવ અને ધન્ના-શાલિભદ્ર મુનિને વંદન કરી વિસ્મય પામ્યા અને રાજગૃહ નગરે ગયા. // ૬૨ //.
8A%A88888A YAUAAAAAAAA
/ ૬૬૧ ||
Page #558
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
સંયમના સાગરમાં પુત્રરૂપી વહાણને સ્થાપી વિદાય આપી નિસ્તેજ ચહેરાવાળી વિમુખ થયેલી ભદ્રા ઘરે ગઇ. || ૬૩ //
પુત્ર વગરનું ઘર તેને ભેંકાર લાગવા માંડ્યું. જાણે કલ્પવૃક્ષ વગરનું નંદનવન ! જાણે ઇન્દ્ર વગરનો દેવલોક ! જાણે ચંદ્ર વગરનો આકાશ ! જાણે રાજા વગરનો દેશ ! // ૬૪ //
રક્ષણ અંગે શાલિભદ્રની પત્નીઓ ભદ્રાને ખૂબ જ ચિંતાનું કારણ થઇ પડી. જેમ પર કાયમાં પ્રવેશ કરનાર યોગીની કાયા ચિંતાનું કારણ થઇ પડે. (પરકાયમાં પ્રવેશ કરનાર યોગીનું મૃતક જેવું શરીર ખૂબ જ સંભાળવું પડે. જો તે મૂળ શરીર નષ્ટ થઇ જાય તો બીજા શરીરમાં રહેલા યોગીને ભારે મુસીબત થઇ જાય. યોગીના નિષ્માણ શરીરની જેમ અહીં પતિહીન પુત્રવધૂઓને પણ ખૂબ જ કાળજીપૂર્વક સંભાળવાની છે.) || ૬૫ ||
સેનાપતિ વગરનું સૈન્ય, જ્ઞાન વગરની ક્રિયા, મૂળ અને મંત્ર વગરની વિદ્યા, ભાગ્ય વગરના ગુણો, યુથાધિપતિ વિનાની હાથણીઓની જેમ શાલિભદ્ર વગરની તેની બત્રીશ ઉદાસ પત્નીઓ વિચારવા લાગી. // ૬૬ // ૬૭ /.
શાલિભદ્રની ગુણ-સુગંધ ધારવા છતાં ધર્મકળા વગરના અને મંગળ વગરના આપણે ખળાની ધરતી જેવાં જ થયાં.
ગૌણાર્થ : ચોખાની સુગંધ ધારવા છતાં અંકૂરા કે ફૂલ રહિત અને ધાન્ય રહિત અમે ખરેખર ખળાની ભૂમિ છીએ. / ૬૮ ||
82828282828282828282828282828282888
// ૪૭૦ ||
Page #559
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERER
અહો ! સ્વર્ગ સમૃદ્ધિનું વર્ણન સાંભળતાં પણ ડાહ્યા માણસો તે મેળવવા ઊતાવળ કરે, પરંતુ અમે મૂર્ખાઓએ જોવા છતાં તેની અવગણના કરી. ।। ૬૯ ||
ગ્રહણ વખતે તારાઓ જેમ ચંદ્રને ન અનુસરે, તેમ દિવ્ય ભોગ સમૃદ્ધિથી સૌભાગ્યશાળી પ્રાણપ્રિય પતિદેવને દીક્ષા વખતે આપણે અનુસર્યા નહિ. ॥ ૭૦ ||
પૃથ્વી પર આવી ચડેલા ઐરાવણ હાથી પરથી ભમરીઓ કલ્પવૃક્ષના ફૂલો ચૂસી લે છે, પણ તેની સાથે સ્વર્ગના માર્ગે જતી નથી. આપણે પણ તેવાં જ છીએ. || ૭૧ ||
પતિદેવના ભાગ્યનું સાંક્રામિક ફળ જ આપણને મળ્યું, પણ સત્ત્વનું ફળ ન મળ્યું. પતિદેવના પુણ્યથી દિવ્યસમૃદ્ધિના સુખો મળ્યા, પણ તેમના સત્ત્વથી દીક્ષા ન મળી. || ૭૨ ||
આ પ્રમાણે વિરહથી વ્યાકુળ થયેલી નષ્ટ સુખવાળી ભદ્રાની પુત્રવધુઓ હજાર વર્ષો જેવા થઇ પડેલા દિવસોને
માંડ માંડ પસાર કરવા લાગી. ॥ ૭૩ ||
ધન્ના-શાલિભદ્રની સંયમ-સાધના :
હવે શ્રી મહાવીર પ્રભુની આજ્ઞા મેળવીને સકળ કર્મથી નહિ હારેલા, દ્રવ્ય-ક્ષેત્રાદિના વિચારક, આચારાંગાદિ સૂત્રના ધારક, મહામુનિ શ્રી ધન્ના અને શાલિભદ્ર સાધુ-ધર્મની સેંકડો પ્રતિમાઓથી શોભતા, મોક્ષના કારણરૂપ નવકલ્પી વિહારથી પૃથ્વીને શોભાવતા હતા.
| T
પ્રક્રમ-દ
॥ ૪૭૬ ॥
Page #560
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ગૌણાર્થ : વિશ્વકર્મા (દેવોનો શિલ્પી)થી પણ નહિ હારેલા, પત્થર-લાકડું વગેરે દ્રવ્યોના જાણકાર બે શિલ્પીઓ સેંકડો જિન મૂર્તિઓથી શોભતા લક્ષ્મી અને મોક્ષના કારણરૂપ મંદિર બનાવવા વડે પૃથ્વીને શોભાવતા હતા. | ૭૪ || ૭૫ ||.
શ્રી ગૌતમ સ્વામીએ તે બંનેને અગિયાર અંગોનું અધ્યયન કરાવ્યું. પાત્રને આપેલી વિદ્યા ગુરુ શિષ્ય બંનેના કલ્યાણ માટે બને છે. || ૭૬ છે.
ઉત્તમ વૃષભ સમા ગૌતમસ્વામીથી યુક્ત આ શાલિભદ્ર અને ધન્ય મુનિ પ્રધાન વૃષભની જેમ સારી રીતે શિક્ષિત થયા. || ૭૭ //.
ગીતાર્થ છતાં નિર્વિગીતાર્થ (નિંદિત કાર્ય વિનાના) બહુશ્રુત છતાં વિશ્રુત (વિખ્યાત) ધન્ના અને શાલિભદ્ર મુનિ દુષ્કર તપ તપવા લાગ્યા. || ૭૮ .
જે શરીર પર શ્રેણિક રાજાના શ્વાસથી સોયો ભોંકાઈ તેવી કલ્પના થયેલી, તે શરીર પર ઉનાળાની બળબળતી લું મલયાચલના પવન જેવી ઠંડી લાગવા માંડી. || ૭૯ //.
જે શરીર પહેલા શ્રેણિકરાજાના હાથના સંસર્ગથી પણ સંતાપ પામેલું તે હવે કમળના નાળની જેમ સૂર્યકિરણોનો સંસર્ગ સહન કરે છે.
ગૌણાર્થ : જે કમળનાળ પહેલા ચંદ્ર-કિરણોના સંપર્કથી સંતાપ પામેલું તે હવે સૂર્ય-કિરણોનો સંસર્ગ સહન કરવા લાગ્યું. || ૮૦ ||
8282828282828282828282828282828888
||
૨ |
Page #561
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
TEXT
જે શરીર પર ગોશીર્ષ ચંદનનું વિલેપન પણ સોના પર ગેરુના લેપ જેવું નકામું હતું, મલથી મિલન બનેલું તે જ શરીર હવે કટાયેલા લોઢા જેવું બની ગયું-એમ હું માનું છું. || ૮૧ ||
શાલિભદ્રનું શરીર કાંતલોખંડના વાસણ જેવું હતું, જ્યાં ઉપસર્ગની આગનો તાપ લાગવા છતાં સમતાનું દૂધ વિશેષે કરી વૃદ્ધિ પામતું હતું. ॥ ૮૨ ||
કલ્પવૃક્ષોના ફૂલોની પથારીઓમાં તેણે જે સુખ (ભોગવવા દ્વારા) ભેગું કરેલું તે બધું જ કઠોર ધરતી પર સૂઇને બળપૂર્વક ઢોળી નાખ્યું. || ૮૩ ||
જેની કેડ પર દરરોજ નવા-નવા આભૂષણો શોભતા હતા, તેની કેડ પર હવે જૂનું વસ્ત્ર નમ્રપણે લટકી રહ્યું હતું. || ૮૪ ||
જે પહેલા મણિના ફરસ પર પગ મૂકતા હતા તે હવે આગ જેવી ગરમ શેરીઓમાં ચાલવા લાગ્યા. ॥ ૮૫ II જેની કાયા રાજરાણીની જેમ કદી સૂર્યને જોતી ન્હોતી (તડકામાં નીકળતી ન્હોતી) તે કાયા હવે કદી છાંયો પામતી નથી... જાણે સૂર્યના રથની ધજા જોઇ લો ! (સૂર્યના રથની ધજા ૫૨ સૂર્યનો સદા પ્રકાશ હોય જ. પછી છાંયો ક્યાંથી આવે ?) || ૮૬ ||
જેને હમેશાં કલ્પવૃક્ષોના ફળોનું ભોજન આધીન હતું, તે શાલિભદ્ર મુનિ હવે બળેલા-ઝળેલા ભાત માટે ઘેર-ઘેર ભટકી રહ્યા છે. II ૮૭ II
TRERERE
FREDER
પ્રક્રમ-દ
॥ ૪૭૩ ||
Page #562
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
828282 8282828282828282828282828282
દેવે દીધેલા અમૃત-રસથી પણ જે ભવ્ય પ્રીતિ ન્હોતી થઇ તે પ્રીતિ તેને માત્ર નિર્વાહ કરનારા શાસ્ત્ર પ્રસિદ્ધ લૂખા-સૂકા અનાજથી થવા લાગી. || ૮૮ //
ઓલા શ્રેણિક રાજાની સુગંધથી પણ જે નાક દૂભાયું હતું, તે હવે સ્મશાનમાં મડદાઓની ગંધ સહન કરવા લાગ્યું, રોગી જેમ વિચિત્ર ગંધવાળી જડીબુટ્ટીઓનો ધુમાડો સહન કરે. (પૂર્વકાળમાં અમુક પ્રકારના ધુમાડાથી પણ રોગ મટાડવાનો રિવાજ હશે.) || ૮૯ //
મલિન શરીર-વસ્ત્ર વગેરે ધારણ કરવા દ્વારા આત્મકલ્યાણના સાધકે શાલિભદ્ર મુનિ દુર્ગધી માટીની ગંધથી ધાતુવાદીની જેમ ખુશ થવા લાગ્યા.
ગૌણાર્થ: ગંધક વગેરે પદાર્થોથી સુવર્ણસિદ્ધિ કરનારો ધાતુવાદી દુર્ગધી માટીના ગંધથી ખુશ થતો હતો. / ૯૦||.
દેવોના નાટક અને માનવોની નટીઓના નાચ વગેરે જોવાથી તેવી ટેવને પામેલી તેની આંખ પણ તેવી જ નાકરૂપી વાંસડા પર નાચનારી નર્તકી બની ગઇ-એમ હું માનું છું. યોગીઓ પોતાની આંખો નાસિકાના અગ્રભાગ પર સ્થાપિત કરતા જ હોય છે.) || ૯૧ ||
જેની આંખની પ્રીતિ માટે કપૂરની પૂતળીઓ જેવી બત્રીશ પ્રિયાઓ હતી તેના ખોળામાં મુનિપણામાં હરિણીઓ સંગાથી બની. || ૯૨ //
જેને સ્વામીની સત્તાને જણાવનારા ભદ્રા માતાના વચનો પણ તરત જ કાનમાં મસા જેવા પીડા-કારક લાગ્યા, તે શાલિભદ્રને હવે પર્યટનોમાં કડવા વેણ બેફામપણે બોલતી દાસીઓની ક્રોડો રાડોનું શ્રવણ પણ અમૃતની વાવડી જેવું લાગતું હતું. || ૯૩ | ૯૪ ||
8A%A88888A YAUAAAAAAAA
|
9
||
Page #563
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
૪૮૪૪8 | 8282828282828282828282828282
તે શાલિભદ્રને જંગલમાં સંપૂર્ણ ભૂમિ પર છવાઈ ગયેલા, ખૂબ જ રાડો પાડનારા, ઊંચા મોંવાળા ભયંકર શિયાળો (તેમના અવાજો) પ્રિયતમાઓનું સુંદર સંગીત બનવા લાગ્યા. // ૯૫ //
નિર્દય ઘૂવડના ધૂત્કારો (અવાજો) તથા દુર્ગા ચકલીના ભયંકર અવાજો, મુક્તિમાર્ગના મુસાફર આ શાલિભદ્રમુનિને ચારેબાજુથી શુભને સૂચવનારા શુકન બનતા હતા. // ૯૬ ||
શાલિભદ્ર મુનિની બુદ્ધિ દોષોને દૂર કરનારી પ્રશમને ધરનારી, શ્રુત-અમૃતને પીનારી અને એકમાત્ર પરમાર્થને જ જોનારી હતી. || ૯૭ |
મુક્તિના શ્રેષ્ઠ આરાધક તે ધન્ના અને શાલિભદ્ર મુનિઓએ સંસારથી પાર ઊતારનારા, મનોદંડ આદિથી રહિત તપથી શરીરની સાતેય ધાતુઓને જલ્દીથી શોષી નાખી.
ગૌણાર્થ : બે સુવર્ણ-સાધકોએ આશ્ચર્ય છે કે દંડ વગરના પારાથી તાંબા વગેરે ધાતુઓનું પરિવર્તન કરી નાખ્યું ! || ૯૮ ||
પ્રચુર ભોજનના છ રસથી શરીરના સાતેય ધાતુઓ દીપ્ત થયા. તે ધાતુઓથી શૃંગાર વગેરે આઠેય રસો (નવમો શાંતરસ નહિ) દીપ્ત થયા. આથી ધશા અને શાલિભદ્ર મુનિઓએ (સર્વ અનર્થના મૂળ) ભોજનના છયે રસોનો ત્યાગ કર્યો. || ૯૯ //
રૂપ, કીર્તિ, ધન વગેરેની ઇચ્છાથી દૂર આ મુનિઓનું માસક્ષપણ (માસોપવાસ) જાણે આસક્તિથી લાગતા વિલાસના બિંદુથી રહિત બન્યું. (બિંદુ સહિત માસક્ષપણ-માંસની ક્ષીણતા.)
8A%A88888A YAUAAAAAAAA
// 99 II
Page #564
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ગૌણાર્થ : વર્ણ શ્લોકાર્ધ રહિત આ બિંદુચુત નામનો અલંકાર થયો. / ૧૦૦ ||
ભોજન નહિ વાપરનાર લોભી માણસ જેવા માસક્ષપણોએ તપના સારવાળા દેહરૂપી ઘરને જ દુર્બલ બનાવી દીધું. || ૧૦૧ ||
એક માસી બે માસી ત્રણ માસી, ચાર માસી ઉપવાસોની દુકાનથી અભિમાન વગરના ધન્ના અને શાલિભદ્ર મુનિ અગણિત પુણ્યનું કરિયાણું ખરીદતા હતા. // ૧૦૨ //
ત્યાર પછી ભદ્ર, મહાભદ્ર, સર્વતોભદ્ર, યવમધ્ય, વજ મધ્ય વગેરે નામોવાળી પ્રતિમાઓની તેઓ આરાધના કરતા હતા. / ૧૦૩ ||
ઉગ્રપણાના આદરથી નિષ્કામ તપશ્ચર્યાએ ધન્ના અને શાલિભદ્રને લોહી-માંસ વિનાના બનાવ્યા, જેમ પાર્વતીએ શંકર-ગણને બનાવ્યો હતો.
ગૌણાર્થ : શિવજીના સ્નેહથી પાર્વતીએ શંકરનો ગણ લોહી-માંસ વિનાનો હાડપિંજર બનાવ્યો. (પાર્વતીની પ્રેરણાથી શિવજીએ અંધકારને હજારો વર્ષ સુધી ત્રિશુળમાં પરોવી લટકાવી રાખ્યો. શરીર સાવ હાડપિંજર બની ગયું ત્યારે તેણે શરણું સ્વીકાર્યું અને પછી તે ભૂંગિગણ (શંકરનો પણ) તરીકે પ્રસિદ્ધ થયો. એવી પૌરાણિક માન્યતા છે.) || ૧૦૪ ||
તલવારની ધારને તો મ્યાનનો સંબંધ છે. કામ કરવું પડે છે. લોહીથી ખરડાતાં મલિન થવું પડે છે. હિંસક થવું પડે છે. પણ આ બંનેનો તીવ્ર તપ તો પૈસાની તિજોરીનો સંબંધ, સાવદ્ય વ્યાપાર, મલિનતા અને હિંસાથી રહિત હોવાથી ખાંડાની ધાર કરતાં પણ અધિક શોભી રહ્યો હતો ! / ૧૦૫ //
8A%A88888A YAUAAAAAAAA
/ ૪૭૬ |
Page #565
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
જેણે પ્રાણાયામના અભ્યાસથી આત્મા સ્વસ્થ બનાવ્યો છે. જે બ્રાહ્મણના ત્રણ અગ્નિથી પણ અધિક બળવાન છે. જે ઇન્દ્રિયોની શક્તિ હણનારો છે. તે આ મુનિઓનો તપ ખરેખર હનુમાન છે.
ગૌણાર્થઃ પિતા પવનંજયના સાંનિધ્યથી સ્વસ્થ આત્માવાળો, ત્રેતાયુગમાં અધિક બળવાન ગણાયેલો, રાવણના પુત્ર અક્ષનો વધ કરનાર આ હનુમાન છે. || ૧૦૬ ||
મુક્તિની અદમ્ય ઝંખનાથી દુર્બળ શરીરવાળા બે મુનિઓ ! જાણે મોહરૂપી હાથી પર ફાળ ભરવા સંકોચાયેલા બે સિંહ. || ૧૦૭ ||.
મળથી મલિન થયેલા તેઓ તેવા લાગતા હતા, જાણે તેમના પાપનો કાદવ બહાર નીકળ્યો છે ! જાણે તેઓ સંયમ સુંદરીના આલિંગનથી ચોંટેલી કસ્તુરીથી અંકિત થયેલા છે. // ૧૦૮ //
રસ્તામાં કામરૂપી ચોરનો ભય નહિ હોવાથી અથવા જવાનું થોડુંક હોવાથી તે મહાત્માઓ ઇયસમિતિપૂર્વક ધીરે-ધીરે સુંદર રીતે ચાલતા હતા. / ૧૦૯ ||
તેઓને ચાલતાં થતો હાડકાનો અવાજ, શું ઇન્દ્રિયરૂપી પૈડામાં થોડુંક તેલ ઊંજવાથી (નાખવાથી) ૧૮OOO શીલાંગથી ભરેલા શરીરરૂપી ગાડાનો ચિત્કાર છે ? || ૧૧૦ ||
સૂર્યના તેજ જેવો ઝળહળતો બાર પ્રકારનો તપ બાર વર્ષ સુધી કરીને બાર ભાવનાઓ ધારણ કરનારા, આઠેય મદથી રહિત, સમિતિ-ગુપ્તિમાં એક્કા, શાલિભદ્ર અને ધશા મુનિ ભ.શ્રી મહાવીર સ્વામી સાથે ફરી રાજગૃહ નગરમાં આવ્યા. // ૧૧૧ // ૧૧૨ //.
82828282828282828282828282828282888
||
9 ||
Page #566
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
સામાન્ય માણસોને માતા અને માતૃભૂમિ પ્રિય હોય છે. પરંતુ તે મુનિઓને માતૃભૂમિ શી રીતે પ્રેમ ઊપજાવે ? કારણ કે તેમને મન જન્મ જ લજજા કરનારો હતો. // ૧૧૩ /
સામાન્ય માણસોને પોતાના માણસો, પોતાનું ગામ, પોતાના ગામનો સીમાડો વગેરો જોતાં આનંદ થાય છે. પરંતુ સકળ જગતના મિત્ર હોવાથી તે મુનિઓને તો સૂર્યની જેમ આખી દુનિયા સમાન હતી. || ૧૧૪ //
હવે દેવોની શ્રેણિથી લેવાયેલા ભગવાન શ્રી મહાવીર સ્વામી પણ વસંતઋતુની જેમ વૈભાર ગિરિ પર પધાર્યા. ગૌણાર્થ : ફૂલોની શ્રેણિથી લેવાયેલી વસંતઋતુ વૈભાર ગિરિ પર આવી. || ૧૧૫ //
ત્રણ ગઢની પરિધિવાળા, ત્રણ લોકમાં તિલક સમાન, રત્નમસ્યા સમવસરણમાં ભ. શ્રીમહાવીરદેવ બિરાજમાન થયા. / ૧૧૬ ||.
ત્યાર પછી હું પહેલો-હું પહેલો-એવા ધસારાપૂર્વક, કદી જોયેલા જ ન હોય તેમ ભગવાન શ્રી મહાવીર જિનની સેવા કરવા લોકો આવી પહોંચ્યા. શ્રીમંત માણસ પાસે જેમ સગાવહાલા આવી પહોંચે. || ૧૧૭ |.
આ બાજુ શબ્દ અને અર્થની જેમ સાથે રહેનારા, મોક્ષ માટે આદરવાળા, સાધુજનના આચારોમાં તિલક સમા, ઉત્સુકતા અને અહંકાર વિનાના માનનીય મુનિશ્રી ધન્ના અને શાલિભદ્ર માસક્ષમણના પારણે અનુજ્ઞા લેવા માટે સર્વજ્ઞ ભગવંતશ્રી મહાવીરદેવને ઉચિત સમયે વંદન કર્યું. // ૧૧૮ / ૧૧૯ //
ભ. શ્રીમહાવીર દેવે શાલિભદ્ર સામે જોતાં કહ્યું : વત્સ ! આજે તારી માતા પારણાનું કારણ બનશે. / ૧૨૦//
8A%A88888A YAUAAAAAAAA
// ૪૭૮||
Page #567
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
૪૮૪૪8 | 8282828282828282828282828282
હવે પ્રભુનો તે આદેશ સ્વીકારી પંડિતોના માર્ગદર્શક શાલિભદ્ર મુનિ ધન્ના મુનિ સાથે ચાલવા માંડ્યા. જાણે આકાશને અજવાળનારો સૂર્ય દિવસની સાથે ચાલ્યો. || ૧૨૧ ||
આ તો મને ગમતું' તું ને વૈદે કીધું. ઠીક છે.” આ પ્રમાણે જતાં પહેલાં નિર્મમ અને વિચારક શાલિભદ્ર મુનિએ મનમાં પણ વિચાર્યું નહિ. || ૧૨૨ ||
તે બે મુનિઓ એટલે જાણે સાક્ષાત્ ધર્મ મહારાજાના એકદમ હોંશિયાર બે જાસૂસી માણસો ! જલ્દીથી પાછા ફરવાની ઇચ્છાવાળા તેઓ નગરમાં પેઠા... જાણે મોહરાજાના નગરમાં ઘૂસ્યા ! // ૧૨૩ /
ક્રોધ, આનંદ, વિસ્મય, અહંકાર, લજ્જા, પરિચય કે પ્રશંસાથી નહિ રંગાયેલા. / ૧૨૪ | ભીંતના ચિત્ર જેવા થઇ ગયેલા સગાવહાલાઓએ, ઝાડ જેવા સ્તબ્ધ થઇ ગયેલા હોંશિયાર લો કોએ કે પંખીઓ જેવા બની ગયેલા મિત્રોએ કે કોઇએ નહિ ઓળખેલા. || ૧૨૫ || રાજમાર્ગ પર ચાલતા શાલિભદ્ર અને ધન્ય મુનિ શ્રીમહાવીર સ્વામીના વચનના કારણે ભદ્રા માતાના મહેલમાં જ તરત પ્રવેશ્યા. જાણે રાગના કિલ્લામાં પ્રવેશ્યા. || ૧૨૬ ||
પાંગળા માણસની જેમ તેઓની આંખ રૂપી ગાય વૈર્ય રત્નોની લીલી કાંતિરૂપ ઘાસમાં કે મૂકેલા મોતીઓના કણોના ઢગમાં જરાય ચાલતી ન્હોતી. અર્થાતુ તેઓએ વૈડૂર્યરત્નો પર કે મોતીઓ પર... ક્યાંય નજર કરી નહિ.
8A%A88888A YAUAAAAAAAA
આ તો મારો જ મહેલ છે-એમ સ્નેહપૂર્વક, અરે... અહીં તો હું મોજ કરતો હતો તે જ આ છે-એમ આદરપૂર્વક, ઓહ...! જુઓ તો ક્યાંય તૂટ્યો તો નથીને ? એમ આશંકાપૂર્વક, ના... ના... ક્યાંય તૂટ્યો નથી. એવો જ
/ ૪૭૬ ||
Page #568
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
828282 8282828282828282828282828282
છે-એવી આશાપૂર્વક, હાય... હાય... અત્યારે તો કોઈ દાસ-દાસી નથી. સાવ ખાલી છે. એમ ઉદ્વેગપૂર્વક, આવો વૈભવભર્યો મહેલ અમે છોડ્યો છે-એમ અભિમાન પૂર્વક કે આવા કોઇ વિચારપૂર્વક શાલિભદ્ર મુનિએ પોતાનો ઉત્તમ મહેલ જોયો પણ નહિ. // ૧૨૮ || ૧૨૯ ||
અહીં રહેતા'તા. અહીં ફરતા'તા. અહીં બેસતા'તા. અહીં ખાતા'તા-આવા વિચારોથી નિર્જન વિલાસભૂમિ પણ રાગને પેદા કરતી જ હોય છે. || ૧૩૦ ||.
પરંતુ આ શાલિભદ્ર મુનિને તો વાદળના વરસાદ જેવા આગમોના પુષ્કળ અભ્યાસથી પેદા થયેલી સમતારૂપી નદીથી બધું જ (ઊંચું નીચું) સરખું થઇ ગયેલું હતું. || ૧૩૧ //
તે આંગણાનું સ્થાન ઓળંગી... અને સાથે અપરિમિત મમતાને પણ ઓળંગીને, બીજા યાચકોની મર્યાદાથી સ્વસ્થ મુનિઓ ત્યાં આગળ ઊભા રહ્યા. // ૧૩૨ //
ધર્મલાભ આપ્યો, પણ મોટા અવાજથી કે આદરપૂર્વક નહિ. માત્ર દર્શનાચારની વિચારણામાં કુશળતા પ્રગટ કરી. // ૧૩૩ //
ચિત્ર જેવા રોષ-તોષ રહિત, શરીરના રૂપ-રંગ વિનાના, લેપકારી (સ્નિગ્ધ) આહારમાં અનાસક્ત, ધર્મરૂપી મહેલની અદ્વિતીય સરખી બે ભીંત જેવા તેઓ બે ત્યાં ઊભા રહ્યા.
ગૌણાર્થ : ચિત્રલિખિત છતાં રૂપાહીન, લેપથી નિર્મિત છતાં લેપહીન, તુલ્ય છતાં અતુલ એવી મહેલની બે ભીંત રહેલી હતી. / ૧૩૪ //.
ARRARAUAYA8A82828282828282888
/ ૪૮૦ ||
Page #569
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
BACA SUR 8282828282828282828282828282
એક ડગલુંય આગળ વધ્યા નહિ. અને એક શબ્દ પણ બોલ્યા નહિ. તેઓએ એકદમ સર્વાર્થ સાધક મૌન સ્વીકારી લીધું અથવા સર્વાર્થસિદ્ધ વિમાન આપનારું મુનિપણું સ્વીકારી લીધું. // ૧૩૫ //
ઘરના ભારને ઊપાડનાર હોવા છતાં સલ્લકી નામની વેલડીનો થાંભલો... ધરતીનો સંગ મળતાં તેને કુંપળ | ફૂટે છે, તેમ શીલાંગધારી સાધુને પણ જો રસો (ષડ્રરસ ઝૂંગારરસ વગેરે રસો) મળી જાય તો તે રાગી બની જાય છે. / ૧૩૬ //
સ્નેહી સ્વજનોના સંસર્ગથી સામાન્ય સાધુ રાગથી અંકુરિત થઇ જાય પરંતુ તે બંને મુનિઓમાં ષસોનો પ્રવેશ થયેલો નહિ હોવાથી રાગી થયા નહિ. જેમ કીર નામનું લાકડું પૃથ્વીમાં પ્રવેશે તો પણ અંકુરિત થાય નહિ. // ૧૩૭ ||
શાલિભદ્ર-ધન્નાને કોઇ સ્વજનોએ ન ઓળખ્યા :
તે મુનિઓમાં મન-વચન-કાયાથી તેટલો ફેરફાર થઇ ગયો હતો કે જેથી મોહ, સ્નેહ અને રાગથી ઘેરાયેલા ઘરના માણસો પણ ઓળખી શક્યા નહિ. || ૧૩૮ ||
આ બાજુ પુત્રી, પુત્ર, જમાઇ અને ભ. શ્રીમહાવીર દેવના આગમનથી પેદા થયેલા ચારેય દિશાઓની પરાકાષ્ઠાએ પહોંચેલા ચાર પ્રકારના (પુત્રી આદિ ચાર) આનંદના પૂરથી ભરાયેલી, બીજા વિચારોના વૃક્ષોને ઉખેડતી ભદ્રા-નદીએ સ્નેહ રસના પાણીથી પુત્રવધુઓ રૂપી વાવડીઓને પણ તરત ભરી દીધી. // ૧૩૯ / ૧૪૦ ||
અને ભદ્રાએ આનંદપૂર્વક વિચાર્યું : અહો આજે મારા પુણ્ય ખીલી ઊઠ્યા. કારણ ત્રણ લોકમાં તિલકસમાં પ્રભુશ્રી મહાવીર દેવ અહીં પધાર્યા છે. // ૧૪૧ //
8A%A88888A YAUAAAAAAAA
|| ૪૮૬ |
Page #570
--------------------------------------------------------------------------
________________
પ્રક્રમ-૬
महाकाव्यम्
8282828282828282828282828282828282
અને બીજું, મારું સર્વસ્વ, મારા જીવનનું પણ જીવન, મારો વ્હાલસોયો પુત્ર શ્રીશાલિભદ્ર આવેલો છે. જેમ સમુદ્ર-સફર કરીને વહાણવટીઓ આવે. || ૧૪૨ //.
પુત્ર વગરના આ મહેલને આજે આ બારમું વરસ થયું. એનું મોં પણ ભૂલાઇ ગયું. અને છતાં આ ધીઠી ભદ્રા જીવે છે. || ૧૪૩ ||
થેંકી દેવાયેલા પાનના ડૂચા જેવી શાલિભદ્રની સમૃદ્ધિમાં રંગ-રેખા સહિત પુત્રવધૂઓ કપૂરના ઘડા જેવી ફીકી લાગતી હતી. / ૧૪૪ //
પતિ અને પુત્ર વિના હાથણી જેવી નિરંકુશ, કૃપા વગરની અને લાજ વગરની આ ભદ્રા મોજપૂર્વક ઘોરી રહી છે !! || ૧૪૫ //
જે હું પ્રશસ્ત વ્યક્તિઓમાં ગણાતી હોવા છતાં ‘ભાદ્રડી’ નામના તુચ્છ ધાન જેવી વાયડી બની, તે હું પંડિતો દ્વારા શાલિભદ્રની માતા તરીકે શી રીતે સંભવિત બને ?
ગૌણાર્થ : જે હું ધાન્યમાં ગણવા યોગ્ય વાયુકર ‘ભાદ્રડી’ નામનું તુચ્છ ધાન હોઉં... તે હું વિચક્ષણ ચોખાની ભૂમિ તરીકે શી રીતે સંભવિત બનું ? || ૧૪૬ //
કમલિની ગરમી સહન કરે તેમ, શિરીષના ફૂલ જેવી કોમળ, ભરયૌવનમાં રહેલી મારી પુત્રી સુભદ્રા કષ્ટકારી સંયમના સંકટો સહી રહી છે. // ૧૪૭ //
82828282828282828282828282828282888
/ ૪૮૨ |
Page #571
--------------------------------------------------------------------------
________________
પ્રકમ-૬
શનિ મદ્ર | महाकाव्यम्
8282828282828282828282828282828282
હું ઘડપણથી ઘેરાયેલી હોવા છતાં સુખની જેમ દુઃખથી પણ ઠગાઇ છું. જેમ આંધળી શિયાળ બોરના તુચ્છ ફળોથી ઠગાય. || ૧૪૮ //.
શાલિભદ્રની બહેન તે સુભદ્રાનું મંગળ હો ! જેણે એક સતીવ્રતના સહારે પતિ અને ભાઇનું અનુસરણ કર્યું (પતિ અને ભાઇની જેમ દીક્ષા લીધી.) || ૧૪૯ //.
સ્ત્રીઓને જગતમાં શોભારૂપ ભાઇ અને પતિ દુર્લભ હોય છે. પણ આ સુભદ્રાનું તો કહેવું જ શું ? કારણ ભાઇ અને પતિ-બંને જગતમાં શોભારૂપ તો હતા જ, પણ અત્યારે તો ભ. શ્રી મહાવીર સ્વામીની નિશ્રાથી વિશેષતા પામેલા છે. || ૧૫૦ ||
રૂપની શોભાથી ઇન્દ્રપુત્રી જયંતીસમી, પોતાના કુળમાં વિજય પતાકા સમી, બ્રહ્મચર્યરૂપ મેરૂ પર્વતની શિખામી તે મારી પુત્રી સુભદ્રા આવી છે. || ૧૫૧ //
તે જમાઇરાજ મહાવ્રતધારી ધન્યમુનિ ધન્ય છે, જે મૂર્તિમાન આઠમૂર્તિઓ જેવી આઠ પ્રિયાઓ વડે શોભી રહ્યા છે.
ગૌણાર્થ : તે શંકર વંદનીય છે, જે આઠ મૂર્તિઓથી શોભી રહ્યા છે. | ૧૫૨ //
આજે મારું દીક્ષિત કુટુંબ મળ્યું તે બહુ સારું થયું. આજે સોનાનો સૂરજ ઊગ્યો ! આજે કલ્યાણ-મંગળ હાથમાં આવ્યું. || ૧૫૩ //
828282828282828282828282828282828282
/ ૪૮રૂ |
Page #572
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
KRA
આ પ્રમાણે વિચારી અણધાર્યા આનંદના ઓધથી તેજસ્વી બનેલી પ્રફુલ્લમુખી ભદ્રાએ પુત્રવધુઓને માતાની જેમ (સાસુની જેમ નહિ) કહ્યું. ॥ ૧૫૪ ||
હે વહુ-બેટીઓ ! પ્રાણપ્રિય પતિ શાલિભદ્રના દર્શન દુર્લભ હતા ત્યારે તમે આ બાર વર્ષ કરોડો યુગો જેવા
ગણ્યા. || ૧૫૫ ||
જાણે મનોરથોના વીંઝાતા વાયુ જેવા તમારા શાલિભદ્ર-વિષયક ધ્યાનથી શું દૂર-દૂરના દેશાંતરથી મોટા વહાણસમો પ્રિયતમ ખેંચાઇ આવ્યો છે ? || ૧૫૬ ||
તો આજે ઉદ્યમી તમે પહેલા લાંબા કાળથી પરિચિત, વિનીત સેવક જેવા શણગાર ધારણ કરો. ॥ ૧૫૭
તો જલ્દી સ્નાનગૃહ તરફ જાવ, સ્નાન કરો. વિલેપન કરો અને એકદમ જેલમાં પૂરાયેલા અલંકારોને બહાર કાઢો. ।। ૧૫૮ ||
આ પ્રમાણે સાસુના આદેશથી વિકસ્વર થયેલા રોમાંચના કંચુકવાળી, હર્ષના ઉત્કર્ષથી શરીરમાં અને ઘરમાં પણ નહિ સમાતી પુત્રવધૂઓ ત્યારે ઊતાવળ કરવા લાગી. ।। ૧૫૯ ||
ત્યારે ભદ્રાનો આદેશ પામી અત્યંત ખુશ થયેલો, પરસ્પર ‘પૂર્ણપાત્ર’નો ઇચ્છુક દાસ-દાસી આદિનો પરિવાર પણ મુક્તપણે આનંદથી શોર બકોર કરવા લાગ્યો. (વસંત વગેરે ઉત્સવોના સમયમાં મિત્રો એકબીજાના વસ્ત્રપાત્ર વગેરે બળાત્કારે ખેંચીને ઝુંટવી લે તે ‘પૂર્ણપાત્ર’ કહેવાય છે.) || ૧૬૦ ||
| T2
HXH
પ્રક્રમ-દ
॥ ૪૮૪ ॥
Page #573
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
આનંદના દરિયામાં તરંગો જેવા અત્યંત ચંચળ નોકરો આમ તેમ દોડતા હતા અને ‘અહીં આવ. ત્યાં જા'... વગેરે અવાજો કરતા હતા. || ૧૬૧ ||
શાલિભદ્ર મુનિ પાસે હું તરત જઇશ. અને હૂકારના ત્રણ વર્તુળોની જેમ મુનિમંડળમાં સારભૂત તેમને ત્રણ પ્રદક્ષિણા આપીશ. || ૧૬૨ || તે મુનિને ચંદન જેવા વંદનથી કુટુંબના વિયોગરૂપી રોગથી પેદા થયેલા સંતાપને દૂર કરીશ. // ૧૬૩ // ગાલની પાળના લાલિત્યવાળા, નયનકમળથી શોભતા, ચાલતી ભૃકુટિરૂપી વેલડીવાળા, કપાળના સ્થળ (જમીન)વાળા, શાલિભદ્રના મુખરૂપી નાના સરોવરમાં. || ૧૬૪ || મારવાડની મૃગલી જેવી તરસી થયેલી મારી ધીર દૃષ્ટિ લાંબાકાળ સુધી, તૃપ્તિ થાય ત્યાં સુધી લાવણ્ય-પાણી પીશે. || ૧૬૫ / સ્વર્ગીય આહારથી ઊછરેલા પુત્રને પણ હું માનવયોગ્ય આહારપાણી માટે આમંત્રણ આપીશ. જેમ ગામડાની સ્ત્રી શહેરી માણસને આમંત્રણ આપે. || ૧૬૬ || આ પ્રમાણે મનોરથરૂપી રથોના સમૂહથી ઊડેલી ધૂળની ડમરીથી જાણે ઢંકાઇ ગયેલા નેત્રવાળી ભદ્રા માતા ઘરે આવેલા શાલિભદ્ર મુનિને જોઈ શકી નહિ. || ૧૬૭ ||
જેમ હતભાગી લોકો ધનનો ભંડાર ન જો ઇ શકે, જેમ ભ્રમમાં પડેલા, દુર્ભાગ્યથી હતાશ થયેલા અઠંગ જુગારીઓ પોતાનો દાવ ન જોઇ શકે તેમ શાલિભદ્રના ધ્યાનની ધારામાં ચડવા છતાં ભદ્ર (મંગળ) વિનાની ભદ્રા ઘરઆંગણે આવી પહોચેલા મુનિઓને પણ જોઈ શકી નહિ. || ૧૬૮ || ૧૬૯ ||
શાલિભદ્રની વિશ્વશ્રેષ્ઠ પત્નીઓ સાથે મળીને બોલી : ગૃહસ્થ પતિના બહારગામ જવાથી પેદા થયેલો વિરહ સહવો ઘણું કરીને સહેલો હોય છે. તે ૧૭૦ // પરંતુ એક ગામમાં ચાલીને સામે જવું એ તો મરણથી પણ ભયંકર છે. કારણ હવે તો અમારો એ વિરહ પતિના દર્શન થશે તો પણ નહિ જાય. // ૧૭૧ |
ARRARAUAYA8A82828282828282888
// ૪૮
||
Page #574
--------------------------------------------------------------------------
________________
પ્રક્રમ-૬
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
કારણ કે જિનેશ્વર દેવને અપવિત્ર અંગવાળી ઋતુમતી સ્ત્રીઓ જેમ પોતાના હસ્ત-કમળથી પૂજવામાં દૂર રહે છે, તેમ પાપથી ભરેલી અમે પણ અમારા નાથને અમારા કર-કમળથી પૂજવામાં દૂર રહીશું. // ૧૭૨ //
મૂળનાયકની સ્નાત્ર-પ્રતિમાની જેમ આપણા નાથ શ્રીશાલિભદ્રની માનસ-પ્રતિમા હૃદયમાં સ્થાપીને જે હર્ષના પાણીથી નવડાવીએ તો એ પણ આપણું મોટું સૌભાગ્ય છે. // ૧૭૩ //.
તે વખતે જો પતિ સાથે જ આનંદપૂર્વક દીક્ષા લીધી હોત તો લોકનિંદાથી આપણું સુખ ભાંગી પડત નહિ. | || ૧૭૪ ||
આપણે તો હમણા ગૃહ-દુઃખના સરોવરમાં રહેલી કમલિની જેવી પદ્મિની સ્ત્રીઓ છીએ. કારણ કે સૂર્ય જેવા પતિનું પ્રકાશ જેવું અસ્તિત્વ જ માત્ર આપણને મળે છે. પણ સહવાસ મળતો નથી. || ૧૭૫ //
એ પ્રમાણે હર્ષાશ્રુયુક્ત વિરહની આગથી જાણે પેદા થયેલા ધૂમાડાથી વ્યાકુળ થયેલી પત્નીઓએ નક્કી ઘરઆંગણે આવેલા શાલિભદ્ર મુનિને જોયા નહિ. || ૧૭૬ છે.
મને વિચાર આવે છે કે પ્રચંડ જોગણી જેવી તપશ્ચર્યા રૂપી પત્નીએ પૂર્વ પત્નીઓના ભયથી શું શાલિભદ્ર મુનિને અદેશ્ય કર્યા હશે ? | ૧૭૭ //
દેવીનું જ નામ જપનારી સત્ત્વહીન સ્ત્રીઓને સામેથી આવેલું જેમ દેવીનું વરદાન ન મળે તેમ શાલિભદ્રના નામનો જાપ કરતી હોવા છતાં પણ સત્ત્વહીન એ સ્ત્રીઓને પતિ શાલિભદ્ર મુનિવર ન મળ્યા. / ૧૭૮ ||
ARRARAUAYA8A82828282828282888
|| ૪૮૬ |
Page #575
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
બીજના ચંદ્ર જેવી કાયા તેમણે તેટલી કૃશ બનાવી જેથી ઉષા (કામદેવની પુત્રવધુ) તુલ્ય રૂપવાળી કામધેનુ જેવી પત્નીઓએ પણ શાલિભદ્ર મુનિને જોયા નહિ. || ૧૭૯ //
તે મહેલના જલસામાં જરાવાર રહી અગાધ મધ્યસ્થતા રૂપ ક્ષીર સમુદ્રમાં હાથી સમા તે બંને મુનિઓ ત્યાંથી નીકળી ગયા. || ૧૮૦ ||
ભગવાન શ્રી મહાવીરદેવના આદેશથી સમચિત્તપણે ભદ્રાના મહેલમાં પ્રવેશતા કે નીકળતા સમતાથી શોભતા ધન્ના અને શાલિભદ્ર મુનિની આકૃતિમાં કોઇ જ ફેરફાર થયો નહિ, જેમ શ્રીરામ લક્ષ્મણને થયો ન્હોતો.
ગૌણાર્થ : દશરથના આદેશથી રાજ્યાભિષેક માટે રાજમહેલમાં પ્રવેશતા કે વનવાસ માટે નીકળતા, સીતાથી શોભતા શ્રીરામ અને લક્ષ્મણની આકૃતિમાં કોઇ જ ફેરફાર થયો નહિ. || ૧૮૧ || ૧૮૨ ||
રાજાના સત્કારમાં પણ દુ:ખદાયી સુકોમળતા ક્યાં ? અને માતાના અપમાનમાં પણ સુખદાયી કઠોરતા ક્યાં ? (રાજાએ વહાલથી તેને ખોળે બેસાડ્યો તે પણ તેનાથી સહન થઇ શક્યું નહોતું અને હવે ભદ્રા માતા તરફથી ઘરે આવવા છતાં કોઇ સન્માન નહિ-છતાં સમતાભાવ અખંડ છે.) | ૧૮૩ ||
સૂકા લાકડા જેવા નીરસ-નીરાગી થઇ ગયેલા તે બે મુનિઓમાં ત્યારે રાગના અંકુરા ભલે ન ફૂટે પણ ક્રોધની આગ પણ પેદા ન થઇ તે આશ્ચર્ય કહેવાય. (નહિ તો સૂકા લાકડામાં તો ઘર્ષણ થતાં જ આગ પ્રગટે.) || ૧૮૪ ||
યુગલિક કાળની જેમ તે મુનિઓનું મન શું વિશ્વમૈત્રીથી અતિસ્નિગ્ધ બની ગયું હતું ? કે નિર્મમત્વના કારણે છઠ્ઠી-આરાની જેમ અતિરૂક્ષ બની ગયું હતું ? અથવા સંયમના અતિશય રાગથી સ્વર્ગની સૃષ્ટિ જેવું બની ગયું હતું ? જેથી તે મનને ઊઘાડીને જોનાર માણસને પણ અહીં ક્રોધની આગ જોવા ન મળી ? || ૧૮૫ / ૧૮૬ ..
8A%A88888A YAUAAAAAAAA
/ ૪૮૭ |
Page #576
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
828282 8282828282828282828282828282
બીજા સ્થાને જવા નહિ ઇચ્છતા મસ્તક પર રહેલા ભ. મહાવીર સ્વામીના આજ્ઞાના કિરણો વડે શોભતા તે બંને મુનિપુંગવો વૈરાગ્યથી પાછા વળ્યા.
ગૌણાર્થ : બીજા સ્થાને જવા નહિ ઇચ્છતા, માથે રહેલા માલિકના હુકમના દોરડાથી શોભતા ઉત્તમ બે બળદો સારા એવા વેગથી પાછા વળ્યા. || ૧૮૭ ||
દહીં વહોરાવતી ધન્યા : તે બંને નગરીથી નીકળતા હતા ત્યારે દહીંના ભાજનો ધારણ કરનારી કોઇ મહિયારી સામે આવી. / ૧૮૮ ||
તે મહિયારી સદા પુનરાવર્તન કરાતી વિદ્યા જેવી ઘડપણમાં પણ સ્કૂર્તિવાળી હતી. સજજનોની બુદ્ધિ જેવી પરિણામમાં અત્યંત નિર્મળ હતી. // ૧૮૯ // વિશાળ સામ્રાજયની સુંદર નીતિની જેમ તે હાથમાં લાકડી વગરની હતી અને સંપૂર્ણ ઇન્દ્રિયોની સ્થિરતાથી સિદ્ધ થયેલી પ્રવૃત્તિના ગૌરવવાળી હતી.
ગૌણાર્થ : સંપૂર્ણ કાર્યને સાધવામાં સ્થિરતાથી સિદ્ધ થયેલા વેપાર વાણિજયથી ગરિમાવાળી ટેક્ષ કે કર વગરની તે વિશાળ-સામ્રાજયની સુંદર રાજનીતિ હતી. || ૧૯૦ ||
આધેડવયની તે મહિયારી ધન્ય મુનિ સાથે રહેલા બ્રહ્મચારી શાલિભદ્ર મુનિને જો ઇ વિકસ્વર આંખરૂપી પોયણાને ધારણ કરતી અત્યંત રાજી થઇ.
ગૌણાર્થ: ગણપતિથી યુક્ત કાર્તિકેયને જોઇ વિકસ્વર નેત્ર-કુમુદને ધારણ કરતી પાર્વતી રાજી થઇ. // ૧૯૧ .
828282828282828282828282828282828482
/ ૪૮૮ |
Page #577
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
સૂર્ય પ્રાપ્ત કરીને પૂર્વ દિશા વિકસ્વર થાય તેમ વિકસ્વર મુખ-કમળવાળી અસીમ આનંદથી ભરપૂર અંગવાળી તે મહિયારી મનમાં વિચારવા લાગી. || ૧૯૨ /
શું આ અમૃતના કૂવાસમો બંધુ છે ? કે શું આ સુંદર ભાઇ છે ? કે શું આ મારા દિશા જેવા મોટા મનોરથોના વિસ્તારને રહેવા માટે દિગ્ગજ સમો મારો દીકરો છે ? || ૧૯૩ ||
- શું હું રાજયને પામી ? શું હું સ્વર્ગમાં આવી ચડી ? અથવા શું હું ભરપૂર આનંદના ક્ષીર સમુદ્રમાં જળસુંદરી બની છું ? / ૧૯૪ ||
હું મારી જાતને જાણતી નથી. આ કોણ છે તે પણ હું જાણતી નથી. પણ એટલું હું જરૂર જાણું છું કે આ મુનિ મારા માટે સર્વોત્કૃષ્ટ આનંદનો તહેવાર છે. // ૧૯૫ //.
આ પ્રમાણે મહિયારીના નેત્રમાર્ગથી વિકલ્પોની હારમાળારૂપી નીક વાટે થઇને આવેલા આનંદના પાણીએ ખેતરની જમીન સમાં શરીરને ભરી દીધું. અર્થાત્ આનંદના આંસુથી આંખો છલકાઈ ઊઠી અને આનંદથી શરીર રોમાંચિત થઈ ઊડ્યું. ૧૯૬ ||
ત્યાર પછી તે મહિયારીને ઘડપણમાં પણ દૂધના ઝરા સમા સ્તનોમાં પ્રેમના સર્વસાર-સમું દૂધનું પૂર રેલાયું. || ૧૯૭ ||
જમીનમાં દેવની પ્રભાવિક પ્રતિમા રહેલી હોય ત્યારે ઉપર ગાયમાંથી સ્વયં દૂધ ઝરે છે, તેમ અજાણ્યા પુત્ર પર અજાણી તે વૃદ્ધમાતાનું દૂધ ઝરી રહ્યું. / ૧૯૮ /.
82828282828282828282828282828282888
/ ૪૮૬ ||
Page #578
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ધર્મસ્થાપનાની પૂર્વે યુગની આદિમાં જેમ દૂધના વાદળ વરસે તેમ તે વખતે મુનિના દર્શનથી તે ઉત્કર્ષપૂર્વક દૂધ વરસાવવા લાગી. // ૧૯૯ //
દાનની ઇચ્છાવાળી કુશલાશયવાળી તે મહિયારીએ શાલિભદ્ર મુનિને વિનંતી કરી : હે પ્રભુ ! ગરીબ હું આપનો શો સત્કાર કરી શકું ? / ૨00 //
તો પણ સન્માર્ગના પ્રવાસી હે પ્રભુ ! હું આપનું મંગળ ઇચ્છું છું. તેથી ઓ ધીર ! શુકનરૂપે આ દહીં ગ્રહણ કરો અને મારા પર કૃપા કરો. || ૨૦૧ //
આ પ્રમાણે કહી, મુનિશ્રીને પ્રકૃષ્ટ ભાવથી દહીં વહોરાવી પોતાને ધન્ય માનતી વિકસ્વર રોમાંચના કંચુકવાળી ધન્યાએ આનંદથી નમસ્કાર કર્યા. // ૨૦૨ //
એ મહિયારી પહેલા દૂધના પ્રશ્નવણથી દુશ્વમેધ બની વરસી પડી. આંખના આંસુથી મહામેળ બની વરસી પડી. દહીંના દાનથી દધિમેઘ બની વરસી પડી અને મધુર-વાણીથી અમૃત-મેઘ બની વરસી પડી. || ૨૦૩ //.
પુણ્ય-બીજને દાનના પાણીથી સિંચીને તે વૃદ્ધા પોતાના સ્થાને ગઈ અને તે બે મુનિઓ સર્વપ્રકારે શુદ્ધનિર્દોષ તે જ દહીંને લઇને ચાલતા થયા. // ૨૦૪ ||
ત્યાર પછી ઇરિયાવહિયં કરી ભ. શ્રી મહાવીરદેવને વંદન કરી શાલિભદ્ર મુનિ બોલ્યા : ભગવન્! મારું પારણું માતાથી કઈ રીતે ? (આપે કહ્યું હતું ને ? “માતાથી થશે ?' ભદ્રા માતાએ તો સામુંય નથી જોયું.) || ૨૦૫ II
8282828282828282828282828282828888
|
૬
||
Page #579
--------------------------------------------------------------------------
________________
પ્રકમ-૬
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
હવે સર્વજ્ઞ ભગવાન શ્રી મહાવીર બોલ્યા : હે મહામુનિ શાલિભદ્ર ! આ ઘરડી મહિયારી; જેણે તને દહીં વહોરાવ્યું, તે તારી પૂર્વજન્મની માતા છે. || ૨૦૬ ||
શાલિગ્રામમાં રહેનારી પહેલા એ નામથી જ ધન્યા હતી. હવે આપને દહીં વહોરાવવાથી સાચા અર્થમાં “ધન્યા' બની છે. || ૨૦૭ /
ભ. શ્રી મહાવીર પ્રભુ પાસેથી પૂર્વભવનું સર્વ સ્વરૂપ સાંભળીને પ્રબળતર વૈરાગ્યથી શોભતા શ્રી શાલિભદ્રા મુનિએ શરીરને કહ્યું : હે શરીર ! હવે હું તને ભોજનમાં જોડું છું અને મનને શરીરથી બહાર અંતરીક્ષમાં રહેલું જોઇને તે પુણ્યવાન મહાત્માએ આ (ખાવું એ) શરીરનો સ્વભાવ છે એમ માની પારણું કર્યું. // ૨૦૮ //.
શ્રી શાલિભદ્રની વિશાળ સમતાની હું શી રીતે સ્તુતિ કરી શકું ? સામાન્ય લોકોની સમજણથી જાણે બહાર રહેલા પોતાની માતા વડે પણ પેદા કરાયેલા આ વજ જેવા તીક્ષ્ણ અપમાનો વડે પણ સમતા ખંડિત થઇ નહિ જુઓ તો ખરા ! આકાશમાંથી પડતા વજથી ક્ષીર સાગર પણ સળગી ઊઠે છે અને હિમાલય પર્વત પણ પીગળી ઊઠે છે. (પરંતુ આ શાલિભદ્ર નહિ.) તો સમુદ્ર કે પર્વતની સાથે તેમની સમતા તુલ્યતા શી રીતે થઇ શકે ? ૨૦૯ |
અપમાનના વજ પ્રહારોથી સામાન્ય મુનિઓ પોતાનો સમતા-પક્ષ ખોઇ બેસે છે. પરંતુ સમતાના સુધા-સમુદ્રમાં સૂઇ રહેનારા આ શાલિભદ્ર મુનિને મૈનાક પર્વતની જેમ એ પ્રહારો વાગ્યા નહિ.
ગૌણાર્થ : બીજા પર્વતો વજના પ્રહારોથી પોતાની પાંખ ખોઇ બેસે છે, પણ સાગરમાં રહેનારા મૈનાક પર્વતને તેની કોઇ અસર થતી નથી. || ૨૧૦ //
8A%A88888A YAUAAAAAAAA
| ૬૬૬
Page #580
--------------------------------------------------------------------------
________________
श्री शालिभद्र महाकाव्यम्
KHY
પહેલા ખીરનું ભાથું આપી જેણે (ધન્યાએ સંગમને) ગોભદ્ર જેવાના ઊંચા કુળમાં મોકલ્યો. પછી દહીંના ભાથાથી જે સર્વાર્થસિદ્ધ વિમાનમાં મોકલશે તે ધન્યા મહિયારી જ ખરેખર ધન્ય છે. આનાથી બીજી અભદ્ર-અધન્ય ભદ્રા માતાને હું માનતો નથી. કારણ કે માતાએ કદાચ મકાન વગેરે કાંઇ ન આપ્યું હોય છતાં જે પુત્રના હૃદયમાં વસે છે તે જ ખરી માતા છે-એમ સજ્જનોનું કહેવું છે. | ૨૧૧ |
॥ છઠ્ઠો પ્રક્રમ સંપૂર્ણ |
3 |
ada
પ્રક્રમ-દ
॥૪૨॥
Page #581
--------------------------------------------------------------------------
________________
પ્રકમ-૭
[ પ્રક્રમ - ૭)
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
હે ચતુરપુરુષો ! શ્રીશાલિભદ્રમુનિની મુનિઓમાં મુખ્ય અનુત્તર વિમાનરૂપ ફળના ઉદયવાળી, મંગળરૂપ, અવિનશ્વર લક્ષ્મીનો વિચાર કરો.
ગૌણાર્થ : હે ચતુર પુરુષો ! શ્રેષ્ઠ ધાન્યોમાં મુખ્ય, અદ્વિતીય ફળના ઉદયવાળી, મંગળરૂપ, ચોખાની શોભા વિચારો. // ૧ /
શાલિ મુનિની અનશન વિષયક વિચારણા :
હવે પ્રભુશ્રી મહાવીરના વચનોનું ચિંતન કરતા અષડક્ષીણ મંત્રણાના જાણકાર (જેમાં છ આંખો ન હોય, ચાર જ આંખો-બે જ માણસો હોય તેવી મંત્રણા તે અષડક્ષીણ મંત્રણા કહેવાય.) શ્રી શાલિભદ્ર મુનિ આ પ્રમાણે વિચારવા લાગ્યા. (અહીં શાલિભદ્ર અને મન બંને વચ્ચેની મંત્રણા સમજવી.) || ૨ ||
અહો ! સંસાર-નાટકમાં પ્રાણી ગર્ભરૂપી પડદામાં પેસી ફરી ફરી વેષ બદલી વારંવાર નાચી રહ્યો છે. || ૩ //
ક્યાં મારી તુચ્છ ગામમાં રહેવાની વિડંબના ? અને ક્યાં મારી દેવી જેવી ગુણોવલ નાગરિકતા ? || ૪ ||.
પહેલા સંગમના ભવમાં મારી મા ધન્યા સર્વ રીતે પરાભવનું સ્થાન, કાંટા જેવો તુચ્છ આહાર કરનારી, આવી આહિરણ બકરી જેવી હતી. બકરી પણ કાંટા ખાનારી સદા ભયભીત, તુચ્છ અને પરાભવનું સ્થાન હોય છે. / ૫ ||
828282828282828282828282828282828482
||
૬
||
Page #582
--------------------------------------------------------------------------
________________
પ્રકમ-૭
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
આ ભવમાં મળેલી ભદ્રા માતાએ તો પુત્રવધૂઓના કામ માટે ચેલ્લણા જેવી રાજરાણીઓને પણ મળવા મુશ્કેલ રત્નકંબલોને પણ ફાડી નાખ્યા. || ૬ ||
તે સંગમના ભવમાં પિતાના દર્શન તો દૂર રહો પણ તેમની નામનીયે ખબર નહોતી. આ ભવમાં મારા પિતા ગોભદ્ર દેવે દેવલોકથી માનવ લોક સુધી મારા માટે કેટલીયે આવજા કરી. || ૭ |
ત્યારે ગામથી બહાર રખડનારો હું પશુઓનો દાસ ગોવાળ હતો અને હમણા એવો ગર્ભશ્રીમંત બન્યો કે શ્રેણિક રાજાને પણ કરિયાણું સમજયો. || ૮ ||
પહેલા રડી-રડીને દયાળુ પાડોશીઓ પાસેથી મારી માએ ખીર મેળવી હતી અને તે ખીરથી હું એવો રાજી થયેલો જાણે કોઈ રાજય મળ્યું ! | ૯ આ ભવમાં મારા વિશાળ વૈભવના પ્રભાવના અનુભવને ‘બીજો કોઇ મારો માલિક છે' આટલા વાક્યથી વાઘના બચ્ચાના આચરણ જેવું માનવા લાગ્યો. (બીજાએ કરેલો એંઠો શિકાર પણ વાધ ખાઇ જાય... તેમ મને પણ મારો વૈભવ એંઠો લાગ્યો.) || ૧૦ ||
તે વખતે મુજ ગામડિયાનું મૃત્યુ જ થઇ જાત, જો મારા ભાગ્યથી પાછળ આવનારા મુનિ ન આવ્યા હોત. // ૧૧ /.
ધરતીના ગુણોથી ઘોડાની જેમ, જે પ્રશસ્ત માતાના સત્ત્વ, સહાય અને સાહસ વગેરે ગુણોથી હું આટલી ભૂમિકાએ પહોંચ્યો છું, તે ધન્યા હજુ પણ તેવી જ ગરીબ છે. વાત્સલ્યના અમૃતની તળાવડી જેવી કે, હું બીજા જન્મમાં હોવા છતાં મારા પારણાનું કારણ બની. || ૧૨ || ૧૩ /.
8A%A88888A YAUAAAAAAAA
|
૬
||
Page #583
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
BREKER
ભિક્ષાચરોને યોગ્ય આંગણાના ખૂણે ઉભેલા, હંમેશના પરિચિત મને ભદ્રાની પ્રેમાળ આંખ જોઇ શકી નહિ. જેમ આંખ પોતાની અંદર રહેલી લાલાશને જોઇ ન શકે. || ૧૪ ||
તો હવે મારે પૂર્વની માતા ધન્યા કે પછીની માતા ભદ્રાથી કોઇ કામ નથી. મારે તો મુક્તિના મંગળ પર્વત પર જવું છે. તેથી જ મારે જીવનની અંતિમ ક્રિયા-અનશનક્રિયાથી કામ છે.
ગૌણાર્થ : તો હવે મારે પૂર્વ કે પશ્ચિમ દિશાથી કોઇ કામ નથી. મારે તો મેરુ પર્વત પર જવું છે. તેથી ઉત્તર દિશાથી જ કામ છે. (અહીંથી મેરુ ઉત્તર દિશામાં છે.) | ૧૫ |
વેદમાં ઓંકારનું ચિંતન કરાય તેમ વૈરાગ્યમાં આ પ્રયોગ (અનશનનો પ્રયોગ) વિચારીને શાલિભદ્ર મુનિએ મુક્તિનગરીના મુસાફર ધન્ય મુનિને કહ્યું. ॥ ૧૬ ||
ઘંટી વડે દળાયેલા ધાન્યને જેમ સુપાત્રદાનથી ધર્મના અંકુરા ઉગે તેમ દુઃખથી પીસાયેલા પુણ્યવાન પુરુષોને
પણ પ્રાયઃ ધર્મમાર્ગમાં ગતિ થાય છે. | ૧૭ ||
સદ્ગુદ્ધિમાન આપે તો ધૂર્તરાજ મોહરાજાને લીલાપૂર્વક ઠગીને મહાપુણ્ય મેળવી લીધું છે.
ગૌણાર્થ : બુદ્ધિશાળી આપે તો મહામોહવાળા મોટા ધૂતારાને ઠગીને બકરો આપીને મોટો બળદ મેળવી લીધો છે. ।। ૧૮ ॥
ધર્મરૂપી દેવેન્દ્રના સૈન્યની મોખરે ચાલનાર ઓ વીર મુનિ ! આપનાથી સદા નવા પેદા થનારા રાગદ્વેષ વગેરે દાનવો દૂર ભાગ્યા છે. ।। ૧૯ ||
TERRY
TET
પ્રક્રમ-૭
॥ ૪ ॥
Page #584
--------------------------------------------------------------------------
________________
પ્રક્રમ-૭
शालिभद्र महाकाव्यम्
BACA SUR 8282828282828282828282828282
પરાક્રમી આપે અતિદુર્ગમ મોહનો કિલ્લો ઓળંગ્યો છે. મારા જેવા કાયરોએ પણ અતિ પ્રૌઢ આપશ્રીનો આશ્રય લીધો છે. || ૨૦ ||
તો તરત જ સમિતિ-ગુક્તિરૂપ યુદ્ધ દ્વારા અંતરંગ-શત્રુઓ જીતાઇ ગયા ત્યારે આપણે બેઉનું દહીંના ભોજનથી | ‘વીરપાન' થયું. (યુદ્ધ થઇ ગયું હોય અથવા થવાનું હોય ત્યારે જે મધ વગેરેનું પાન કરવામાં આવે તે ‘વીરપાક' કહેવાય છે.) || ૨૧ ||
ભ. શ્રીમહાવીરદેવ પાસે શ્રીગૌતમ સ્વામીને આગળ કરીને (લગ્નમાં પુરોહિત બનાવીને) કષાયરૂપી શત્રુરાજાઓને હેઠે પાડી દઇને જય સુંદરી પરણી શકાય. // ૨૨ //
ધન્ય મુનિ આનંદથી બોલી ઊઠ્યા : હે સત્ત્વશીલ મુનિવર ! તમે ‘શાલિ (ચોખા) ક્યાંય ખંડાતો નથી.' એવી લોકોની વાત સાચી ઠરાવી છે. || ૨૩ //
પહેલા (ગૃહસ્થપણામાં) તમારા ગૌરવનું ખંડન કોઇથી થઇ શક્યું નહોતું અને હમણાં આંતર-શત્રુઓના પ્રહારરૂપ પરિષદો અને ઉપસર્ગોથી તમારા સંયમનું ખંડન થયું નથી. (ખરેખર તમે ‘શાલિ’ છો.) || ૨૪ /
ખરેખર ! શૃંગાર માટે કલ્પવૃક્ષોની ઉત્તમ માળાઓ વડે ક્રીડા કરવાથી તમારા મનના માન-સરોવરમાં ગૌરવ ગ્લાનિ પામ્યું નહિ. || ૨૫ //
સુવર્ણ-નિર્માલ્યના બહાનાથી ઘરમાં વારંવાર આવતી અશાશ્વત સ્વર્ગ-લથી તમે શાશ્વત લક્ષ્મી લેવા માટે છોડી દીધી. || ૨૬ |
828282828282828282828282828282828482
I
૬૬ |
Page #585
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
DRRY
તો બાણની જેમ મર્મવેધી લાંબો વિલંબ શા માટે ? સંગમના ભવે ખીરના દાનમાં પણ તમે ક્યાં મોડું કરેલું ?
|| ૨૭ ||
તો અનશન માટે બળવાન સંકલ્પ કરીને મૈત્રીની મધુરતાવાળા, ક્ષમા આપવામાં મુખ્ય, ઊગેલા સૂર્ય ચંદ્ર જેવા ધન્ના અને શાલિભદ્ર મુનિ ભ. શ્રી મહાવીરદેવને વંદન કરવા ગયા. ॥ ૨૮ ॥
ભ. શ્રી મહાવીરસ્વામીને વંદન કરી તે બંને પ્રશમશાલી મુનિઓએ ચારિત્રના ઊંચા મહેલના અગ્ર ભાગ પર ધજા સમાન અંતિમ-આરાધનાની વિધિ કરી. ॥ ૨૯ ||
મોહનાશક શુભ ધ્યાનમાં મુખ્ય સુભટ સમા તે બંનેને પ્રશંસાત્મક સોનાનાં ફૂલોથી ભ. શ્રીમહાવીરદેવે જાતે વિભૂષિત કર્યા. ॥ ૩૦ ||
હે વત્સો ! તમે આત્મસ્થ છો. ધન્ય છો. કૃતપુણ્ય છો. સુલક્ષણ છો. તમારો જન્મ સફળ છે. તમારું સંયમ – જીવન શ્રેષ્ઠ છે. ।। ૩૧ ||
પરાક્રમને ધનુષ્ય બનાવી, ત્યાં જલ્દી જનારું બાણ જેવું મન સ્થાયી લક્ષ્યવેધના ધ્યાનમાં સાવધાનીપૂર્વક રાધાવેધ સાધો. ॥ ૩૨ ||
ધન્ના-શાલિભદ્ર વૈભારિગિર ૫૨ :
આ પ્રમાણે નેત્ર વસ્ર (બહુમૂલ્ય બારીક વસ્ર) જેવા ઊજળા શ્રી જિનેશ્વરદેવના આદેશને મસ્તકે ચડાવી તથા યુદ્ધની પ્રતિજ્ઞા સમું સમિતિગુપ્તિનું વ્રત તથા અનુરૂપ હિતશિક્ષા પણ મસ્તકે ચડાવી તરત જ ॥ ૩૩ || વિશુદ્ધ
અધ્યવસાયની જેમ શ્રીગૌતમસ્વામીને આગળ કરીને મૈત્રીભાવ જેવા ઊંચા વૈભાર પર્વત પર ગયા. ॥ ૩૪ ||
3|
પ્રક્રમ-૭
॥ ૪૬૭ ||
Page #586
--------------------------------------------------------------------------
________________
પ્રકમ-૭
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ધીમે ધીમે પ્રમોદ ભાવના જેવી પર્વતની ઉપરની ભૂમિ પર ચડીને, માધ્યશ્ય ભાવનાની જેમ હૃદયમાં સ્વસ્થતામાટે શિલાતલનું દૃષ્ટિપડિલેહણ કરી નવકાર મંત્રના સ્મરણથી હાથ-પગ-માથું આ પાંચેય અંગોનું રક્ષણ કરી, સમસ્ત જીવોને કુટુંબની જેમ ખમાવીને ચાર કષાયોની જેમ ચારેય આહારોને સર્વ રીતે છોડીને તથા ચાર ગતિમાં લઇ જનારા ચારેય આંશસા-પ્રયોગોને પણ છોડીને પાદપોપગમન નામના અનશનને સ્વીકારી શારીરિક રીતે અને માનસિક રીતે પર્વતની જેમ નિષ્ક્રપ રહ્યા. // ૩૫ // ૩૬ // ૩૭ || ૩૮ //
શ્રી ગૌતમ સ્વામીએ પણ ખરેખર ! સ્વર્ગના વૈદ અશ્વિનીકુમારદેવ જેવા મોહના રોગની ચિકિત્સા કરનાર | તે બે ઉત્તમ મુનિઓને શાબાશી આપી. || ૩૦ ||
ભગવાન પાસે જતી ભદ્રા : આ બાજુ પોતાને ઘેર હર્ષને વશ થયેલી ભદ્રાએ નોકરો પાસેથી પુત્રના આગમનના મંગળ કરાવ્યાં. / ૪૦ |
તેના આંગણામાં તોરણોની હારમાળા શોભવા લાગી. જાણે પરમ-આનંદના આંબા પર હાલતા-ચાલતી કુંપળોની હારમાળા શોભવા લાગી ! || ૪૧ ||
શ્રી શાલિભદ્ર તરફ ભક્તિના રાગથી જાણે લાલ થયેલું લાલ વસ્ત્ર તોરણમાં શોભતું હતું. / ૪૨ //.
ધન્ના અને શાલિભદ્રના ચરણનો સ્પર્શ પામેલી મોતીના સાથિયાના ગુચ્છાવાળી ધરતી, શાલિભદ્રનાં દર્શનથી પણ વંચિત રહેલી તેમની પત્નીઓનો જાણે ઉપહાસ કરતી હતી. || ૪૩ //.
ARRARAUAYA8A82828282828282888
/ ૪૬૮ ||
Page #587
--------------------------------------------------------------------------
________________
પ્રકમ-૭
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
હવે પતિના અનુસરણથી જાણે પાતળી બનેલી, શાલિભદ્રની કીર્તિ જેવા સફેદ વસ્ત્રો પહેરનારી, ચંદનનાં વિલેપનોથી પ્રેમરૂપ ક્ષીર સમુદ્રની ભરતી સમી, પહેરેલી મોતીઓની માળાઓથી ચોથા આરાની વેલડીઓ જેવી, ઘૂંઘટથી ઢંકાયેલા મુખવાળી, નિશ્ચલ ભક્તિવાળી ભદ્રાની પુત્રવધુઓ વંદન કરવા માટે ઘરની બહાર નીકળી સાસુની પાછળ ભ. શ્રીમહાવીરસ્વામી તરફ ચાલવા લાગી. || ૪૪ ||. ૪૫ / ૪૬ છે.
ત્યાર પછી અભયકુમારની સાથે શ્રેણિક મહારાજા ભ. શ્રીમહાવીરદેવને વંદન કરવા ભદ્રા સાથે ત્યાં આવ્યા. // ૪૭ |
શ્રી મહાવીરસ્વામીને વિધિપૂર્વક વંદન કરી ભદ્રાએ સાધુઓની સભા તરફ સ્નેહાળ નજર નાખી. સમુદ્રની ભરતી તરફ જેમ કાચબી નજર નાખે. / ૪૮ ||
પોતાના સગાંવહાલાંઓ વગરની નગરી જેવી, પોતાની પાસે પૈસા ન હોય ત્યારે ચાલતા સુકાળ જેવી, શાલિભદ્ર વગરની સભા જોઇ ભદ્રા વિષાદ પામી. || ૪૯ //
શંકિત મનવાળી સાર્થવાહી ભદ્રાએ પ્રભુને જણાવ્યું : પ્રભો ! સુસંયમી તે ધન્ના અને શાલિભદ્ર મહામુનિ ક્યાં છે. || ૫૦ ||
સુંદર મુનિ-જીવનથી સારી રીતે માધુકરી વૃત્તિનું પાલન કરતા (નિર્દોષ ગોચરી વહોરતા) મમતા-રહિત તે મુનિઓ મારે ઘેર કેમ ન આવ્યા ? || ૫૧ ||
8A%A88888A YAUAAAAAAAA
/ ૬૬૧ ||
Page #588
--------------------------------------------------------------------------
________________
પ્રક્રમ-૭
शालिभद्र महाकाव्यम्
BANAURU 8282828282828282828282828282
જગદ્ગુરુ શ્રી મહાવીરસ્વામી બોલ્યા : હે ભદ્રા ! પોતાના હિતમાં સાવધાન તે શાલિભદ્ર અને ધન્ય મુનિને મેં “આજે તારી માતા પારણાનું કારણ બનશે’ એમ કહી તમારે ઘેર મોકલ્યા હતા. || પર ||
પુત્રના આગમનની રાહ જોતી હોવા છતાં પણ તું પુત્રને જોઇ શકી નહિ. જેમ સુખનો અભિલાષી માણસ તે સુખના કારણ ધર્મને જોઇ શકતો નથી. || પ૩ //
- તમારા તરફથી કોઇ જવાબ ન મળતાં પાછા વળ્યા. પૂર્વ ભવની માતા ધન્યાએ વહોરાવેલા દહીંથી માસક્ષમણનું પારણું કરી ધન્ય મુનિની સાથે શ્રેષ્ઠ જ્ઞાનવાળા તેમણે મારી અનુજ્ઞાથી હમણાં જ વૈભારગિરિ પર પાદપોપગમન નામનું અનશન સ્વીકારેલું છે. || પ૪ || પપ ||
જગતના જીવો માટે જીવનના ઔષધ સમા જિનેશ્વરદેવરૂપી ચંદ્રના વચનામૃતોથી કમલિની જેવી તે પદ્મિની સ્ત્રીઓ મૂરઝાઇ ગઇ તે બરાબર છે.
(સૂર્યવિકાસી કમલિની ચંદ્રના ઉદયથી કરમાઇ જતી હોય છે. અહીં પ્રભુને ચંદ્રની અને પ્રિયાઓને કમલિનીની ઉપમા આપી છે.) || ૫૬ //.
નિસાસા નાખતી, ડગલે પગલે ઠોકરો ખાતી... જાણે બંધનમાં ફસાયેલી હંસલી ! જાણે જાળમાં પકડાયેલી માછલી ! જાણે બાણથી વીંધાયેલી મૃગલી ! ભદ્રા વૈભાર પર્વત પર આવી. || પ૭ // પ૮ ||
વિસ્મિત થયેલા શ્રેણિક મહારાજા પણ અભયકુમારની સાથે શ્રી મહાવીરસ્વામીના વીરથી પણ વીર શિષ્યોને જોવા માટે ત્યાં આવ્યા. // ૫૯ //
828282828282828282828282828282828282
IIઉool
Page #589
--------------------------------------------------------------------------
________________
પ્રકમ-૭
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ભદ્રાનો વિલાપ :
જાણે વજથી ઘડેલા કે જાણે ટાંકણાથી કોતરેલા... વૈભારગિરિની શિલા પર સૂતેલા તે બે મુનિઓને જોઇ પરિવાર સહિત ભદ્રા મૂચ્છ પામી. / ૬૦ |
પહાડના પવનથી ફરી જાગૃત થયેલી ભદ્રા શાલિભદ્રનું મુખ જોઇ શોકથી વ્યાકુળ થયેલી વારંવાર વિલાપ કરવા લાગી. / ૬૧ ||
ઓ વહાલસોયા પુત્ર ! ઓ નિર્મળ બેટા ! ઓ પવિત્ર નંદન ! ઓ વીર ! ધીર ! ગંભીર ! ઓ સાધુઓમાં મુખ્ય હીરલા ! / ૬૨ //
ઓ નિર્મમ નિઃસ્પૃહ ! કમળ જેવા નિરંજન ! સૌના લાડીલા ! સમતામાં ઝીલનારા ! ઓ સૌમ્યમૂર્તિ ! તત્ત્વમૂર્તિ ! સત્ત્વમૂર્તિ ! વત્સ ! // ૬૩ ||
તારા મુખ પર હું મરી ફીટું છું. તારા નેત્રનું હું લુછણું લઉં છું. તારા માટે હું મારું સર્વસ્વ ન્યોચ્છાવર કરું છું ! તારા નિર્મમત્વ પર હું ઓવારણાં લઉં છું. || ૬૪ ||
બત્રીશ તળાઇઓમાં સુનારા હે વહાલા પુત્ર ! ધગધગતી શિલા પર સૂવા છતાં ઓ સુકમાળ કુમાર ! તું કેમ પીગળી ગયો નથી ? || ૬૫ ||
હં... જાણ્યું. અહીં આ કારણ છે કે તું તે ભદ્રાથી જન્મ પામેલો છે, જેની કઠોરતા પાસે વજ પણ આવીને પાણી ભરે ! || ૬૬ //
82828282828282828282828282828282828
Iloil
Page #590
--------------------------------------------------------------------------
________________
પ્રકમ-૭
शालिभद्र महाकाव्यम्
૪૮૪૪8 | 8282828282828282828282828282
વત્સ ! પહેલેથી જ વિધાતાએ મને એક પુત્રવાળી બનાવી છે. એટલે જ હું તારા પર સદા અનિષ્ટની શંકાના કાદવથી વ્યાકુળ રહેલી છું. || ૬૭ ||
જેનો તારા જેવો મહાન પુત્ર ઉગ્ર સંયમ સ્વીકારે છે, તે માતા પણ અહો ! જીવી રહી છે. હાય ! હાય ! સ્ત્રીઓનું કેવું લોખંડી જીવન ! || ૬૮ ||
માત્ર કુંતીદેવી જ ધન્ય છે, જે પુત્રો (પાંડવો) સાથે વનમાં ગઈ. રામની માતા કૌશલ્યાની જેમ શલ્યવાળી હું પતિ અને પુત્ર વગરની બની. // ૬૯ //.
જુઓ તો ખરા ! જેના હૃદયમાં ડાહી અને પ્રધાન પુત્રવધુઓ ચિંતાનું કારણ બની ખટક્યા કરે છે (છતાં ભદ્રાને કાંઈ થતું નથી) તે ભદ્રા કઠોર કેમ નહિ ?
ગૌણાર્થ : જતો તો ખરા ! જેની છાતીમાં કાનાવાળા, લોખંડથી બનેલા ભાલાઓ નિરંતર વાગ્યા કરે છે (છતાં જે ભેદાતી નથી) તે ભદ્રા કઠિન કેમ નહિ ? | ૭૦ ||
જેમાં પવિત્ર કાર્યો કરવાનો નિષેધ છે, તે જયોતિષ-પ્રસિદ્ધ ‘ભદ્રા' જેવી આ ભદ્રા (હું) ખરેખર પુણ્યકર્મથી રહિત અને ત્યાજય સુખવાળી છે. પરંતુ હે શાલિભદ્ર મુનિવર ! આપને નહિ વહોરાવવાથી છેલ્લે પણ મારો વિજય થયો નહિ. જયારે જયોતિષ-પ્રસિદ્ધ પેલી ભદ્રાના છેડે તો જય મળે છે. હું તો તેનાથી પણ ગઇ ! | ૭૧ //
| ધિક્કાર હો ! ધિક્કાર હો ! હું ભ્રાંત થયેલી છું કે ઠગાયેલી છું અથવા ધતૂરો પીધેલી છું. અરેરે વહાલા પુત્ર ! હું તો લૂંટાઇ ગઇ ! મારા મનોરથો એળે ગયા. || ૭૨ //.
82828282828282828282828282828282888
//
૦૨ ||
Page #591
--------------------------------------------------------------------------
________________
પ્રકમ-૭
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
મેં ઘેર આવેલી કામધેનુને લાકડી મારી. સૂંઢમાં પૂર્ણ કુંભવાળો હાથી દરવાજા બંધ કરીને અટકાવ્યો. || ૭૩ // મહિનાના ઉપવાસી પુત્ર, મહામુનિને જે મેં વહોરાવ્યું નહિ તે પીડા મને જીવનભર રહેશે. || ૭૪ ||
અરેરે ! હું તો હણાઇ ગઇ ! હું બળી ગઇ ! જેથી નિર્ગુણી મેં આંગણે આવેલા પુત્રને ભિખારીની ગણતરીમાં પણે ન ગમ્યા. || ૭૫ ||
તારા આગમનના ઉત્સવમાં વ્યગ્ર થયેલી હું ઘેર આવેલા તને જાણી શકી નહિ, વિવાહમાં વ્યાકુળ થયેલી કન્યા જેમ હસ્તમેળાપને ભૂલી જાય તેમ હું ભૂલી ગઇ. || ૭૬ /
હે વત્સ ! તે વખતે મેં તને ઉત્તર આપ્યો નહિ તે યોગ્ય જ હતું. કારણ કે ઓ વહાલા પુત્ર ! જગતમાં તારાથી ઉત્તર (ઉત્તમ) બીજું કંઈ છે જ નહિ. || ૭૭ ||
મોટે ભાગે કુપુત્ર પ્રત્યે પણ માતા કુમાતા બનતી નથી. પરંતુ આ વાત પણ ખોટી પડી, કારણ કે ઘેર આવેલા નિર્મમ પુત્રને પણ મેં પાપિણીએ જોયો નહિ. || ૭૮ ||
પહેલા તારા પિતાના વિયોગથી પછી તારા વિયોગથી અને ત્યાર પછી તને દાન નહિ દેવાથી થયેલી અભક્તિના પશ્ચાત્તાપથી-એમ ત્રણ પ્રકારની આગ વડે તપેલું // ૭૯ // અને લોકોનાં દુષ્ટ વાક્યોના ઘણથી હણાયેલું તારી માતાનું નિરાધાર હૃદય તૂટ્યું નહિ તે ખરેખર ત્રણ વાર પરીક્ષામાંથી પાર ઊતરેલા વજ જેવું મજબૂત છે. / ૮૦ ||
હે વહાલસોયા નંદન ! માતા અને પત્નીઓની (પ્રીતિની) પરીક્ષા તેં જોઇ લીધી-કરી લીધી. પરંતુ ખરેખર ધર્મની જેમ ધન્ય મુનિની પ્રીતિ તો ઠેઠ સુધી રહેનારી હોવાથી સુંદર છે. || ૮૧ ||
ARRARAUAYA8A82828282828282888
// પુરૂ ||
Page #592
--------------------------------------------------------------------------
________________
પ્રક્રમ-૭
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
મોટે ભાગે માણસોને બનેવી ઠઠ્ઠામશ્કરીમાં સહાયક થાય છે, પરંતુ તારા પ્રકૃષ્ટ પુણ્યશાળી ધન્ના બનેવી તો સુકૃતનાં કાર્યોમાં સહાયક થયા છે. || ૮૨ //
જગતમાં માનવીય સૌજન્યવાળા ! તપોલશ્મીથી ધન્ય ઓ ધન્ય મુનિ ! તમેજ મારા પુત્રના સંયમમાં સહકારી થયા છો. || ૮૩ || - સ્ત્રીઓને પુત્રથી પણ જમાઇ વ્હાલો હોય છે. અરેરે ! પણ મેં ઘેર આવેલા તમને દાન, સન્માન કે ઉત્તરકાંઇ જ આપ્યું નહિ. / ૮૪ ||
હું માનું છું કે સુભદ્રા શાલિભદ્રની બહેન છે, પણ મારી પુત્રી નથી, કારણ કે તેણે ત્રણ રત્ન (જ્ઞાન-દર્શનચારિત્ર)ની જેમ ત્રણેય પક્ષો (માતા, પિતા અને પતિના) ઉજજવળ કર્યા છે. (મેં ક્યાં દીક્ષા લઇને ઉજજવળ કર્યા છે ? એ મારી પુત્રી શી રીતે ?) || ૮૫ //
આ પ્રમાણે દીક્ષા, ભિક્ષાદાન આદિ સર્વ પ્રસંગોમાં પોતાને છેતરાયેલી માનતી ભદ્રા પોતાની જાતને ઠપકો આપી શાલિભદ્રની પૂર્વ જન્મની માતાની ખૂબ જ પ્રશંસા કરવા લાગી. || ૮૬ //.
પતિ-પુત્ર વગરની, ધન વગરની અને લાંબા આયુષ્યવાળી હોવા છતાં તે ધન્યા સારી છે, જેણે દૂધે ધોયેલી હૃદયની આંખથી તને ઓળખી લીધો. || ૮૭ ||
ઓ વહાલા પુત્ર ! ઘરકામમાં જ ગૂંથાયેલી રહેનારી હું જીવતી છતાં મરેલી છું. હાય ! હાય ! મારા ખોળામાં તારું લાલનપાલન કરેલું હોવા છતાં હું તારા પર વાત્સલ્ય વહેવડાવી શકી નહિ. | ૮૮ //
8282828282828282828282828282828888
IIઉo
Page #593
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERERI
ધન્યા કરતાં ખરેખર ! બીજી કોઇ સ્ત્રી ધન્ય નથી. અજાણ, ભોળી અને સ્નેહથી દૂધ વહાવતી જે બાઇએ પૂર્વ ભવના પુત્ર (હમણાના) મુનિને દહીં વહોરાવ્યું. ॥ ૮૯ ॥
ભદ્રાથી (મારાથી) વધુ બીજી કોઇ અભદ્ર સ્ત્રી નથી, જેણે પ્રખ્યાત, લોકોત્તર, સર્વોત્તમ પાત્રરૂપ પુત્રને પણ દાનનું ભાથું આપ્યું નહિ. || ૯૦ ||
અથવા હે પુત્ર ! જેની સહાયથી તને મંગળકારી સમૃદ્ધિ મળી અને મળશે તે ધન્યાને લીલાપૂર્વક દહીં વહોરીને તે પણ પુણ્યનો લાભ આપ્યો. (મારી સહાયથી તો તને કાંઇ મળ્યું નથી. પછી તું મને શાનો ધર્મલાભ આપે ?) | ૯૧ ॥
તે ધન્યાએ પહેલાં સંગમના ભવમાં સંપૂર્ણ ખીર ખવડાવેલી અને પરલોકમાં પ્રયાણ કરવાની ઇચ્છાવાળા તને હમણાં તેણે દહીં વહોરાવી મંગળ કર્યું છે. | ૯૨ ॥
તે ધન્યાના આદેશનું પાલન કરનારી, માત્ર પાડોશણ બનેલી હું કંઇ ઓળખાણથી અદ્ભુત ધર્મલાભ માગી શકું ? || ૯૩ ||
તો પણ ઓ સમતાના દરિયા ! સજ્જન અને દુર્જન પર સમાન મનોવૃત્તિવાળા ઓ શાલિભદ્ર મુનિવર ! તમે તો વાંસડાથી કોઇ છેદે કે ચંદનથી કોઇ વિલેપન કરે તે બંને પર સમાન-વૃત્તિ ધારણ કરો છો. (અથવા વાંસડો ચંદનને કાપે તો પણ ચંદન તેને સુગંધી બનાવે છે. આપ તેવા છો.) માટે મારા પર કૃપા કરો. II ૯૪॥
દીન આંખોવાળી, તુચ્છ મને તું પ્રત્યુત્તર આપ. અરે બેટા ! આ તારી માવડીને આંખથી જરા જો તો ખરો ! | ૯૫ ॥ આ પ્રમાણે વિવિધ પ્રકારે રડતી ભદ્રા પશુ અને પંખીઓથી ભરેલાં ધરતી અને આકાશને પણ રડાવતી હતી. ।। ૯૬ ॥
3|
પ્રક્રમ-૭
॥ ૬ ॥
Page #594
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
waterpr
પત્નીઓનો વિલાપ :
શાલિભદ્ર મુનિની ધગધગતી શિલાને આલિંગન આપવાની ક્રીડા જોઇ વ્યાકુળ થયેલી તેમની પ્રિયતમાઓ વિલાપ કરવા લાગી. || ૯૭ ||
ઓ પ્રાણપ્રિય ! પ્રબળ પુણ્યથી પણ મળવા મુશ્કેલ ઓ સ્વામી ! ઓ રૂપથી કામદેવને પણ જીતનારા ! ઓ અમારા પ્રાણના પણ પ્રાણ. | ૯૮ ॥
માગનારાઓના પુણ્યથી ઇન્દ્રના ઘેર (સ્વર્ગમાં) કલ્પતરુ અવતરે તેમ અમારા પુણ્યથી આપ ગોભદ્ર શ્રેષ્ઠીના કુળમાં અવતર્યા છો. ॥ ૯૯ ॥
નહીં તો હે સ્વામી ! માનવ-લોકમાં એક કીડા જેવા તુચ્છ અમે ક્યાં ? અને સ્વપ્રમાં પણ દુર્લભ દિવ્ય ભોગ-સામગ્રી ક્યાં ? || ૧૦૦ ||
પરંતુ હે પ્રાણવલ્લભ ! હોંશિયારીની ખોટી ડંફાસ મારનારા નિઃસત્ત્વ અમે શું કહીએ ? કારણ કે સ્નેહરૂપી સોનાની કસોટીના સમયે (દીક્ષાના અવસરે) અમે ચણોઠી તરીકે જાહેર થયા. અર્થાત્ આપની સાથે અમે દીક્ષા ન લીધી. || ૧૦૧ ||
આપના અલંકારો સોનાના હોવા છતાં કૂવામાં પડતા હતા, તેમ અમે આપના મંગળરૂપ હોવા છતાં આપની સેવાથી ચૂકી ગયેલા સંસારના કૂવામાં પડીશું. || ૧૦૨ ||
TERRY
પ્રક્રમ-૭
॥ ૬ ॥
Page #595
--------------------------------------------------------------------------
________________
પ્રકમ-૭
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
આ ગોભદ્રની પુત્રવધુઓ એટલે જાણે એક જ બટડામાંથી કાઢેલાં ફળો ! આવી લોક-વાયકા અમારી સત્ત્વહીનતાથી સાચી જ ઠરી છે. // ૧૦૩ //
આ પ્રમાણેની બુદ્ધિવાળી, સ્નેહ વગરની, લજજા વગરની, આટલી નિઃસત્ત્વ - આ બત્રીશ સ્ત્રીઓને વિધાતાએ કઇ રીતે ભેગી કરી ? || ૧૦૪ ||
આંગણે આવેલા પ્રિયતમ પર નજર પણ ન માંડી–અમારો આ અપયશ જુગ-જુગ સુધી રહેશે. / ૧૦૫ //.
પ્રિયતમ ફરી આવશે. પ્રેમથી અમે ભાગી જઇશું-છુપાઇ જઇશું. તે પ્રિયતમ સૌને જે રીતે જુએ તે રીતે અમને પણ જોશે. || ૧૦૬ / એવા મનોરથો કરી-કરીને હે નાથ ! અમે બાર વર્ષ પસાર કરી દીધાં, પણ હાય ! હાય ! આ અનશનથી તો અમારા બધા જ મનોરથો એકસાથે માફ થઇ ગયા ! / ૧૦૭ //
હે પ્રાણેશ્વર ! આપની કૃપાથી ત્યારે રાજાની પ્રિયતમા ચલ્લણાએ અમને અભિનંદન આપેલા; અમે વાણિયાના કુળમાં જન્મેલાં હોવા છતાંય. || ૧૦૮ ||
આપના હસ્ત-સ્પર્શથી પવિત્ર થયેલ દિવ્ય આહારથી અમે ઊછરેલા છીએ. ઓ સ્વામિનું દિવ્ય વિલેપનો અને દિવ્ય માળાઓ વડે અમે વધુ પડતા વિલાસી બની ગયાં. / ૧૦૯ ||
જાણે અમે દેવીપણું પામ્યા છીએ. તેથી જ અમે અવિરતિવાળી રહ્યા ? અરેરે ! આપના મરણ પછી પણ ઓ પ્રિયતમ ! અમે વિરતિ-ગ્રહણમાં અસમર્થ છીએ. || ૧૧૦ ||
ARRARAUAYA8A82828282828282888
// ૦૭ ||
Page #596
--------------------------------------------------------------------------
________________
પ્રકમ-૭
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
તો હે નાથ ! અમે છેલ્લી મોટી માંગણી મૂકીએ છીએ : આપનું વચનામૃત હતકાર (હુંકારો ?) આપો. (રાંધેલું અનાજ, મીઠાઇ, ફળ વગેરે જયારે પહેલી વાર બ્રાહ્મણ વગેરેને અપાય તે ‘હતકાર' કહેવાય છે.) || ૧૧૧ //.
આ પ્રમાણે પ્રલાપ કરતી – કરગરતી પુત્રવધુઓને જોઇ વહુઓના દુ:ખથી દુઃખી થયેલી ભદ્રા મૂચ્છિત થઇ ગઇ અને મૂચ્છ દૂર થઇ ગયા પછી જોરશોરથી રડવા લાગી. || ૧૧૨ ||
શ્રેણિકનું આશ્વાસન :
વિષાદના વિષથી મૂચ્છિત થયેલી તે ભદ્રાને શ્રીશ્રેણિક મહારાજાએ સ્કુરાયમાન વચનામૃતના છંટકાવથી શાંત કરી. / ૧૧૩ //
હે ભદ્રા ! તું વાત્સલ્યાદિ ગુણોથી ગણનાપાત્ર છે. માની પુરુષોને માનનીય છે. વંદનીય લોકોને વંદન કરવા લાયક છે અને મહાત્માઓને પણ પૂજનીય છે. || ૧૧૪ ||
હે ભદ્રા ! તું આનંદ પામ. તું તો નંદન-વનની ધરતી છે, જયાં દેવોથી પણ સેવનીય કલ્પવૃક્ષ સમા આ પુત્રે અવતાર લીધો છે. જો તો ખરી. || ૧૧૫ ||
હે મંગળમયી ! તારી મંગળમયતાનો નિર્ણય કોણ કરી શકે ? જેનાથી પેદા થયેલો પુરુષોમાં મુગટ સમો શાલિભદ્ર પુત્ર; જેનો સમાગમ રાજાએ પણ ઇચ્છેલો હતો.
ગૌણાર્થ: હે સુવર્ણમયી ધરતી ! તારી સોનાની વાનગીઓનો નિર્ણય કોણ કરી શકે ? જેનાથી પેદા થયેલો મુગટ; જેને રાજાઓ પણ હસ્તક પર ધારણ કરવા ઇચ્છે છે. // ૧૧૬ //.
ARRARAUAYA8A82828282828282888
II, o
il
Page #597
--------------------------------------------------------------------------
________________
પ્રકમ-૭
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
તું સર્વ કાળે સર્વ વસ્તુઓને આપનારી, મધુર-વચન બોલનારી ભદ્ર જાતીય હાથણી જેવી ભદ્રા છે, જેનો હાથી જેવો પુત્ર ગંભીર તત્ત્વજ્ઞાની, પુરુષોમાં પ્રધાન અને મોહના કિલ્લાને તોડનારો છે.
ગૌણાર્થ : તું હંમેશ માટે નર્મદા નદીમાં રહેનારી ભદ્ર જાતીય હાથણી છે, જેનો પુત્ર-ગંભીર વેદી મહાન હાથી, કિલ્લાને તોડનારો છે. ૧૧૭ ||
પુણ્યશાળીઓમાં સીમારૂપ, ભાગ્યશાળી અને સૌભાગ્યશાળીઓમાં ટોચરૂપ, જ્ઞાનાદિમાં અહંકારી મુનિઓમાં પણ ચૂડામણિરૂપ તારો પુત્ર છે. / ૧૧૮ || પ્રારંભ કરેલી પ્રતિજ્ઞાના પારગમનમાં સમર્થ તારા પુત્રથી તારું પતિવ્રતાપણું પ્રખ્યાતિ પામ્યું છે, જેમ પ્રભાવથી તીર્થ પ્રખ્યાતિ પામે. || ૧૧૯ ||
સિંહણ સમી જે સ્ત્રીએ મોહના હાથીને મારવામાં સિંહ સમા પુત્રને જન્મ આપ્યો છે, તે તારા કપાળ પર સ્ત્રીઓમાં મુખ્યતા બતાવનાર સોનાનો પટ્ટો લગાવવો જોઇએ. // ૧૨૦ //
તેથી હે ભદ્રા ! તું ફોગટ શોક કરીશ નહિ. તું વીર-માતા છે. તેથી પરિવારને મજબૂત કરીને પુત્રવધુઓથી પરિવરેલી, // ૧૨ ૧ || ઓ રંભા તુલ્ય ભદ્રા ! મહાન સમતારસમાં મહાલતા મુનિને મોહરાજાની લડાઇના આવેશના સમયમાં ધૈર્યને પ્રોત્સાહિત કરનારા, પાણી જેવા શીતળ અને મધુર વચનો વડે તારા પુત્રને શાંત કર. // ૧૨૨ //
શ્રેણિકરાજાનાં તે વચનો ભદ્રાને કરણ-રસમાંથી શાંત-રસમાં લઇ ગયાં, જેમ ગુરનો યથાર્થ ઉપદેશ ચિત્તવૃત્તિને ઉચ્ચસ્થાનમાં લઈ જાય. || ૧૨૩ છે.
8A%A88888A YAUAAAAAAAA
Iloil
Page #598
--------------------------------------------------------------------------
________________
પ્રકમ-૭
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ભદ્રાએ શોક દૂર કરી પુત્રવધુઓને આશ્વાસન આપી અમૃત જેવા મધુર આશીર્વાદોથી પુત્ર મુનિ શાલિભદ્રને અભિનંદન આપવા લાગી. || ૧૨૪ ||
ભદ્રાના આશીર્વાદ : હે ત્રણ જગતમાં વીર ! તું જય પામ. હે વીર પુરુષોમાં શિરોમણિ ! તું જય પામ. હે વીર પ્રભુના શિષ્ય ! તું જય પામ. હે વીર માર્ગના મુસાફર ! તું જય પામ. || ૧૨૫ //
હે પુત્ર મુનિરાજ ! તારી કૃપાથી હું મહાન તીર્થની માટીની જેમ લોકોને વંદનીય બની અને તારી જ કૃપાથી મહાન તીર્થની વનરાજીની જેમ પુત્રવધુઓ લોકોને સ્મરણીય બની છે. || ૧૨૬ ||.
હે મોક્ષમાર્ગના પ્રવાસી ! તારો માર્ગ કલ્યાણકારી હો ! તારા લક્ષ્યની સિદ્ધિ (મુક્તિ) સ્વયંવરા બની નિર્વિઘ્નપણે તારી સામે આવો. || ૧૨૭ ||
હે શાલિભદ્ર અને ધન્ય મુનિ ! આપ બેઉ સંસારથી પાર ઊતરો. આપનો સંસાર-વિસ્તાર અસ્ત પામો. મુક્તિ સુંદરીનું આલિંગન પામવામાં આપ સૌભાગ્યશાળી બનો. | ૧૨૮ ||
આ પ્રમાણે આશીર્વાદ આપીને રડતી અને પોતાની જાતને દિલાસો આપતી ભદ્રા, શરદઋતુના આકાશની જેમ એકદમ સ્વચ્છ, ક્યાંક-ક્યાંક શરદ ઋતુની જેમ અશ્રુધારાથી વરસતી || ૧૨૯ // વૈર્ય સમા અભયકુમાર વડે
828282828282828282828282828282828282
II
,
o
Page #599
--------------------------------------------------------------------------
________________
પ્રકમ-૭
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ટેકો પામેલી, કુટુંબનિર્વાહમાં આધાર જેવા શ્રેણિકરાજાની સાથે // ૧૩૦// પુણ્યકર્મની પ્રવૃતિઓ જેવી પુત્રવધુઓથી શોભતી ભદ્રા રાજગૃહ નગરમાં પેઠી. જાણે ભવિતવ્યતાના શાસનમાં પેઠી, // ૧૩૧ ||
ધન્ના-શાલિભદ્ર સર્વાર્થ સિદ્ધમાં :
શાલિભદ્ર અને ધન્ય મુનિ; જાણે તપ-સુંદરીના (ભાવ રોગ રહિત) મોતીથી બનેલા કાનનાં બે કુંડલ ! જાણે વીર્ય સુંદરીના વજકર્ણિકાથી બનેલા હાથનાં બે કંકણ ! || ૧૩૨ // જાણે જ્ઞાન-સુંદરીના શુદ્ધ સોનાથી બનેલાં મંગળરૂપ બે ઝાંઝર ! જાણે શાંતિસુંદરી અને દાંતિસુંદરીને રમવા માટે બે નિષ્કપ પર્વતો ! || ૧૩૩ //
પરિષહ અને ઉપસર્ગ વગેરે શત્રુના સમૂહનો નાશ કરનારા તે બે ઉત્તમ મુનિઓ || ૧૩૪ || ગુરુશ્રી ગૌતમસ્વામીને નિર્ધામક કર્ણધાર બનાવીને, સંયમરૂપી વહાણમાં ચડીને, ધ્રુવ તારા સમા નિશ્ચલ ધ્યાનથી ભાવનાઓની નિત્ય ગતિવાળી ઝડપથી || ૧૩૫ | ખૂબ જ મુશ્કેલીથી તરી શકાય તેવા પ્રતિજ્ઞારૂપી દરિયાને ઓળંગીને, ઇન્દ્ર વગેરે સ્વામીઓની સેવાથી કદર્થના પામેલા, અલ્પ સમૃદ્ધિવાળા સૌધર્માદિ ૧૨ દેવલોકોને છોડીને // ૧૩૬ / અભવ્ય જીવો પણ જેના વૈભવો અનુભવી શકે તેવા અને જેલ જેવા નવરૈવેયક દેવલોકોને પણ જવા દઇને // ૧૩૭ // મુક્તિનગરના પરા સમા, અથવા સિદ્ધિનગરના પ્રવેશમાં વિસામાના વૃક્ષ સમા, અથવા શાશ્વત મુક્તિ-સુંદરીને પરણવા જાનૈયાના ઉતારા સમા // ૧૩૮ // અનુપમ સુખના ધામ, પાંચેય અનુત્તર વિમાનોમાં ચડિયાતા, સર્વાર્થસિદ્ધ નામના મહાવિમાનમાં તેઓ ઉત્તમ દેવ થયા. || ૧૩૯ //
ARRARAUAYA8A82828282828282888
II૬૬
Page #600
--------------------------------------------------------------------------
________________
પ્રક્રમ-૭
शालिभद्र महाकाव्यम्
828282 8282828282828282828282828282
આ વિમાનમાં બીજા કોઇ સ્વામીનું નામ પણ નથી, તેથી અહીં રહો-એમ કહીને જાણે અનુત્તર દેવલોકની લક્ષ્મીએ અનુત્તર (અનુપમ) શાલિભદ્ર મુનિને પોતાને ત્યાં સ્થાપિત કર્યા. // ૧૪૦ //.
તેત્રીશ સાગરોપમ સુધી સુખ-સમુદ્રમાં રહેવા છતાં પણ તે ધન્ય અને શાલિભદ્ર દેવને આસક્તિના તરંગો સ્પર્શી શક્યા નહિ. // ૧૪૧ //
શાલિભદ્ર અને ધન્નાનું સુખ વ્યામોહના જોરદાર બરફથી, માયાની બળબળતી લુથી, ગુસ્સાના ભયંકર તડકાથી, મદોના રોગથી, પશ્ચાત્તાપોના પંખીઓથી કે ઈષ્યના વંટોળથી નષ્ટ થયું નહિ. આથી જ તે સુખ અલૌકિક સૌમનસ (મેરુ પર્વત પર રહેલું તે નામનું વન) વન કહેવાય છે. (સામાન્ય વનને લૂ, બરફ, તડકો, પંખી, વંટોળ વગેરેથી નુકશાન થાય છે, પણ આ સુખના વનને નહિ. આથી જ તેને અલૌકિક કહેવામાં આવ્યું છે.) / ૧૪૨ //
આત્મતેજની જેમ સ્વયં પેદા થયેલું, બાહ્ય-સામગ્રીથી પ્રાપ્ત નહિ થયેલું, અસાર આહારાદિ સંજ્ઞાથી પુષ્ટ થતા જીવનની જેમ કોઇ સંજ્ઞાની અપેક્ષા નહિ રાખતું, વિગ્નના વૃદથી રહિત, ઉજજવળ, મનોહર શ્રી કેવળજ્ઞાનના પ્રકાશની જેમ દ્વૈતથી અતીત-અદ્વૈત, મોક્ષના મિત્ર સમું સુખ તે દેવો અનુભવવા લાગ્યા. / ૧૪૩ //
તે દેવોએ ઘણું ખરું પાપ તો પૂર્વ જન્મમાં (શાલિભદ્ર ધન્યના ભવમાં) બાળી નાખ્યું છે. હવે પૂર્વ મહાવિદેહ ક્ષેત્રમાં જન્મ પામીને ગાઢ આનંદથી જયાં હંમેશા આત્માની પુષ્ટિ થઇ રહી છે, તેવા દેહરહિત સ્થાન (મોક્ષ)માં જશે. || ૧૪૪ છે.
8A%A88888A YAUAAAAAAAA
II પર
Page #601
--------------------------------------------------------------------------
________________
श्री शालिभद्र
महाकाव्यम्
REDERER
શ્રી શાલિભદ્રનું દાન અનુપમ હતું. વૈભવ અનુપમ હતું. માન અનુપમ હતો. કીર્તિ અનુપમ હતી. ધૈર્ય અનુપમ હતું. ગુણો અનુપમ હતા અને પદ પણ અનુપમ (અનુત્તર વિમાન અથવા મોક્ષ) મળ્યું. ।। ૧૪૫ || સમતાના સમુદ્ર મુનીન્દ્રની ઉત્તમ મુદ્રા પામેલા, લડાઇ-ઝઘડાની મલિનતાથી રહિત, મોહની નિદ્રાથી મુક્ત, કામદેવનું દમન કરવામાં શંકર સમા, સર્વ રીતે ભાવિમાં મંગળ પામનારા, મુક્તિમાર્ગના રથમાં ઉત્તમ વૃષભ (બળદ) સમા શ્રી શાલિભદ્ર મુનિ જય પામો. ।। ૧૪૬ ||
ગુરુરાજ શ્રી ગૌતમસ્વામીરૂપ ગજરાજ પર બેઠેલી, પ્રૌઢ, શ્રીમાન ધર્મમહારાજાએ જાતે મોકલેલી, વૈરાગ્યભંગીની હસ્તિ મુદ્રા સમી સર્વાર્થસિદ્ધ સુંદરી દ્વારા જે સ્વીકાર કરાયેલા છે, તે શ્રી શાલિભદ્રનું આ જીવન સજ્જનોને મંગળ શ્રેણિની લક્ષ્મી આપો. ।। ૧૪૭ |
મુનિને ખીર આપવારૂપ દાનધર્મથી શરૂ થયેલું, દેવોમાં ઝળહળતી કાંતિવાળા ગોભદ્રદેવ વડે વિશેષતા પામેલું, મંગળમય આ શાલિભદ્રનું જીવન.
બીજો અર્થ : શ્રી ધર્મકુમાર પંડિત દ્વારા રચાયેલું, પૃથ્વીમાં મંગળરૂપ (અથવા વાણીથી મંગળરૂપ) શ્રી વિબુધપ્રભસૂરિની પ્રેરણાથી વિશેષતા પામેલું ॥ ૧૪૮ || કચ્છ દેશમાં રહેલા શ્રી ભદ્રેશ્વર તીર્થમાં પ્રભુશ્રી મહાવીરદેવનાં ચરણોની પાસે રચાયેલું મંગળમય આ શાલિભદ્ર કાવ્ય ચતુર માણસોના કાનને સવારના ભોજન સમું બનો. ॥ ૧૪૯ ||
RACKER
પ્રક્રમ-૭
॥ ૩॥
Page #602
--------------------------------------------------------------------------
________________
પ્રકમ-૭
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
શ્રી નાગેન્દ્ર નામના ગચ્છરૂપી ક્ષીર-સમુદ્રમાં ઐરાવણ હાથી સમા, ફેલાતી જતી લક્ષ્મી (આંતર) અને કીર્તિ વડે મશહૂર શ્રી હેમપ્રભસૂરિજી થયા. તેમની પાટે સ્કુરાયમાન ગૌરવવાળા આચાર્યશ્રી ધર્મઘોષસૂરિજી શોભતા હતા. અને તેમના પાટરૂપી ઉદયાચલ પર સૂર્ય સમા શ્રી સોમપ્રભ સૂરિજી શોભતા હતા. / ૧૫૦ /
જે આચાર્યની કંઠપીઠિકાવાળા મઠનો સરસ્વતીએ આશ્રય કર્યો છે એટલે શું તેઓ બ્રહ્મા છે ? જેમનાં ચરણકમળની સેવામાં લક્ષ્મી તત્પર રહે છે માટે શું તેઓ વિષ્ણુ (લક્ષ્મીપતિ) છે ? ગંગા જેવી ગોરી (સફેદ અને પાર્વતી) કીર્તિ વડે જેઓ પૂજાયેલા છે માટે શું તેઓ મહેશ (ગૌરીપતિ) છે?
ખરેખર શ્રી સોમપ્રભસૂરિદેવ પંડિતો અને દેવોમાં અગ્રેસર છે. (બ્રહ્મા, વિષ્ણુ અને મહેશ પણ દેવોમાં અગ્રેસર ગણાય છે.) || ૧૫૧ ||.
શ્રી સોમપ્રભસૂરિજીના પટ્ટરૂપી પર્વત પર જેઓ શિખર સમા છે, દંભરૂપી જંભ નામના દૈત્યથી જેમની લક્ષ્મી હારેલી નથી, જેમનો આશય સમ્યગુ જ્ઞાનમાં લીન છે, તે ઇન્દ્ર સમા પૂજય શ્રીમાન વિબુધપ્રભસૂરિજી અત્યારે વિજયવંતા વર્તી રહ્યા છે તેમની આજ્ઞા પ્રાપ્ત કરીને સદા સરસ્વતીના ધ્યાનથી ધર્મકુમાર નામના મુનિએ શાલિભદ્રની લીલાને બતાવનારી આ કથા રચી છે. || ૧૫ર //
ઘરડી કુંવારી સ્ત્રી જેવી આ કથા કાવ્યના દોષોથી ભરેલી અને કાવ્યોના અલંકારોથી રહિત હતી, પણ શ્રી પ્રદ્યુમ્નમુનિની કૃપાથી (આ કાવ્યનું સંશોધન પ્રદ્યુમ્ન-મુનિએ કર્યું છે) તે હાથમાં પકડવાને યોગ્ય વાંચવા લાયક) થઇ.
ARRARAUAYA8A82828282828282888
ITY
Page #603
--------------------------------------------------------------------------
________________
श्री शालिभद्र महाकाव्यम्
ERERERE
ગૌણાર્થ : મોટી ઉંમરવાળી કુમારી (અપરિણીત) સ્ત્રી કામદેવની કૃપાથી વિવાહને યોગ્ય બની. ।। ૧૫૩ || ગુણોની ગરિમાથી શોભતા શ્રી પ્રભાચંદ્ર ગણિવરે આ કાવ્ય પ્રત પર વ્યવસ્થિત રીતે પહેલી વાર લખ્યું. (આજની ભાષામાં ‘પ્રેસ કોપી લખી આપી') આ ખરેખર અંદરની ભક્તિને બહાર વ્યક્ત કરતું ઉદાહરણ છે. || ૧૫૪ ||
જ્યાં સુધી જિનેશ્વરદેવના તીર્થરૂપી ઉદયાચલ (પર્વત) ૫૨ શુભ દિવસરૂપી સુંદરીની શોભાના રક્ષણમાં અંતઃપુરના રક્ષક સમો, પાપના અંધકારનો નાશ કરનાર, વિવેકરૂપી અરુણવાળો, દાનરૂપી સૂર્ય ઊગે છે, ત્યાં સુધી મહારાજા સમા પૂજ્યશ્રી શાલિભદ્રમુનિની સવારે જગાડનારા વૈતાલિક લોકો સમા પંડિતો વડે ભોગાવલી નામના ગ્રંથ સમી આ સુવિસ્તૃત મંગળમય ત્યાગની કળાવાળી ભોગોની શ્રેણિક ગવાતી રહો.
ગૌણાર્થ : જ્યાં સુધી ઉદયાચલ પર્વત પર દિવસ-સુંદરીની શોભાનો રક્ષક, અંધકાર-નાશક, અરુણથી લાલ સૂર્ય ઊગે છે, ત્યાં સુધી સવારે જગાડનારા વૈતાલિક પુરુષો દ્વારા મહારાજાની મંગળમય કળાનું વર્ણન કરતો ‘ભોગાવલી’ ગ્રંથ ગવાતો રહો-વંચાતો રહો ! || ૧૫૫ ||
પંડિતશ્રી ધર્મકુમારે રચેલા અને પ્રદ્યુમ્ન મુનિએ શુદ્ધ કરેલા શ્રી શાલિભદ્ર કાવ્યમાં સાતમો પ્રક્રમ પૂરો થયો. || ૧૫૬ ॥
કલ્પવૃક્ષ જેવો અદ્ભુત આ દાનનો મહાન ધર્મ સમસ્ત ભવ્ય જીવોને મનોવાંછિત વસ્તુની પ્રાપ્તિ માટે બનો.
|| ૧૫૭ ||
| T2
પ્રક્રમ-૭
॥૬॥
Page #604
--------------------------------------------------------------------------
________________
પ્રકમ-૭
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
ધર્મકુમાર પંડિતની બુદ્ધિ ! હું માનું છું કે તે સરસ્વતી, લક્ષ્મી અથવા પાર્વતી છે. ધર્મકુમારની બુદ્ધિ......
....... સરસ્વતી વ્યાકરણ દોષરહિત શબ્દોની ....................નિર્દોષ શબ્દોની સિદ્ધિઓથી શોભતી, સિદ્ધિઓથી શોભતી, પવિત્ર ભાવવાળી ......... . પવિત્ર હૃદયવાળી
............ લક્ષ્મી શ્લોકોમાં જુદા-જુદા પ્રકારના .................... વિવિધ પ્રકારના ધનના ઢગલા પેદા કરતી, અર્થના સમૂહને પેદા કરતી, ..................... પુરુષોત્તમ વિષ્ણુની પ્રિયતમા. ઉત્તમ પંડિત લોકોને અત્યંત પ્રિય
............... પાર્વતી મંગળમય શાલિભદ્ર ચારિત્રની ................... મંગળથી શોભતા નંદી (બળદ)વાળા શિવજીની સાથે રચના કરનારી, સર્વ લોકોને પ્રિય............... ચાલનારી, સર્વ ભક્તોને (શક્તિના ઉપાસકોને) પ્રિય. વિસ્તરણશીલ ધર્મની ઉન્નતિવાળી ધર્મકુમાર પંડિતની બુદ્ધિ જય પામો. || ૧૫૮ //
| || સાતમો અક્રમ સંપૂર્ણ | || શાલિભદ્ર મહાકાવ્ય ગુજરાતી અનુવાદ સમાપ્ત .
828282828282828282828282828282828282
IF
Page #605
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
પરિશિષ્ટ-૧
મનફરાની ગૌરવગાથા ભારતની પશ્ચિમ દિશાએ આવેલો રળિયામણો કચ્છ દેશ એના ભૌગોલિક સ્થાન, એની ભાષા અને એના રિવાજોથી સૌથી નિરાળો તરી આવે છે.
જયાં વિજય શેઠ – વિજયા શેઠાણી, દાનવીર જગડુ શાહ, શેઠશ્રી કેશવજી નાયક, શેઠશ્રી નરશી નાથા તથા પૂ.આ.શ્રી વિજયપ્રભસૂરિજી, પૂ. દાદાશ્રી જીતવિજયજી, પૂજય શ્રી કનકસૂરિજી મ.સા. જેવા નરરત્નો પેદા થયા છે તે કચ્છ દેશ ખૂબ જ પ્રાચીન છે. એની પ્રાચીનતાના પુરાવા જૈન આગમોમાં પણ જોવા મળે છે. ‘જંબુદ્વીપ પ્રજ્ઞપ્તિ નામના આગમમાં ભરત ચક્રવર્તીના દિગ્વિજયના વર્ણનમાં કચ્છ દેશનો ઉલ્લેખ મળે છે.
અહીં જૈન ધર્મ પણ પ્રાચીન કાળથી પળાતો આવ્યો છે. કચ્છ તથા સૌરાષ્ટ્રના આભીરો (આજની ભાષામાં આહિરો) જૈન ધર્મ પાળતા હતા – એવો ઉલ્લેખ આવશ્યક સૂત્રની ચૂર્ણિમાં જોવા મળે છે. ઇ.સ.ના પહેલા સૈકામાં (ભ.શ્રી મહાવીર સ્વામીના નિવણથી ૫૦૦ વર્ષ પછી) પ્લીની નામના ગ્રીક પ્રવાસીએ, તેણે કરેલી ભારત યાત્રાના વર્ણનમાં કચ્છ દેશને ‘અભિવિયા' તરીકે ઓળખાવેલ છે. ૪૫૦૦ વર્ષ પહેલાના હડપ્પાના અવશેષોમાં મળેલા સિક્કા તથા મુદ્રાઓમાં પણ શ્રી જિનેશ્વર દેવોની પ્રતિમા અંકિત થયેલી જોવા મળે છે તથા શ્રી આદિનાથ ભગવાનનું લાંછન ‘ઋષભ' પણ જોવા મળે છે.
આ પુરાવાઓ કહે છે કે આ કચ્છ દેશમાં વર્ષોથી જૈનોનો વસવાટ છે.
ARRARAUAYA8A828282828282828
Il
gi
Page #606
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
મનફરાનું પ્રાચીન નામ “મનોહર' (મનહર - મણગર) આ કચ્છના પૂર્વ વિભાગમાં વાગડ નામનો પ્રદેશ ! ત્યાં ભચાઉ તાલુકામાં મનફરા નામનું રળિયામણું ગામ ! વાડીઓની હરિયાળીના કારણે જેની લીલી-લીલી ધરતી પ્રથમ નજરે જ જોનારનું મન હરી લે છે. (આથી જ આ ગામનું નામ “મનોહર' પડ્યું છે ને ? મનને હરી લે તે મનોહર. મનોહર શબ્દનું અપભ્રંશ થતાં મનોહરા... મનહર... મનફરા નામ પ્રચલિત બન્યું હશે - એવી કલ્પના અસ્થાને નથી.) મનહરામાંથી મનફરા થયેલા આ ગામનો ઇતિહાસ જાણવા જેવો છે.
કંથકોટમાં રાજાના કુંવર સાથે અણબનાવ થતાં ઓસવાળ લોકોએ એ નગરને તિલાંજલિ આપી ચાલતી પકડી. પણ રાજાની વિનંતીથી તેઓ (ઓસવાળો) તેમની જ હદના લાકડીઆ ગામમાં વસ્યા અને ધીરે-ધીરે ત્યાંથી આજુબાજુના ગામોમાં ફેલાઇ ગયા.
એ વખતે અહીં બાવા ઉદય – કંથડે બારૈયા નામના આહિરના પાંચ ખેજડાવાળા ખેતરમાં ગામ વસાવવાની ઇચ્છાથી ખેતરની વચ્ચે દિવાલો બનાવી પશુઓ માટે વરંડા બનાવ્યાં અને કેટલાક લોકોને વસાવ્યા. એ અરસામાં ઓસવાળ લોકો ફરતા ફરતા અહીં આવી પહોંચ્યા. વસવાટ માટે રજા માંગતા બાવાજીએ અનુમતિ આપી અને વિ.સં. ૧૬૦૬માં ઓસવાળ વંશના ગડા ગોત્રીય લોકોએ ગામનું તોરણ બાંધ્યું. આ જમીને કચ્છના રાજાનું મન હરી લીધું એટલે આ ગામનું નામ પડ્યું મનહરા, જે આજે મનફરા તરીકે પ્રખ્યાત છે. (મનહરાનું સંસ્કૃતિકરણ કરતાં “મનોહર’ બને છે.)
8A%A88888A YAUAAAAAAAAA
III
Page #607
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
મનફરા : વિજયપ્રભસૂરિજીની જન્મભૂમિ આ મનોહર ગામમાં એક મહાન વિભૂતિ તપાગચ્છાધિપતિ આચાર્યશ્રી વિજયપ્રભસૂરિજીએ જન્મ લીધો છે. તેઓ ઓસવાળ વંશના હતા. તેમની માતાનું નામ ભાણીબાઇ અને પિતાનું નામ સવગણભાઇ હતું. “ઘોષા' (આજનું ગોસર ગોત્ર એ જ કદાચ ઘોષા હશે.) એમનું ગોત્ર હતું. વિ:. ૧૬૭૭ મહા સુ. ૧૧ના દિવસે આ મનોહર ગામમાં તેમનો જન્મ થયો હતો. વિ.સં. ૧૬૮૬માં ૯ વર્ષની ઉંમરે તપાગચ્છાધિપતિ શ્રી વિજયદેવસૂરિજી પાસે દીક્ષા સ્વીકારી તેઓ મુનિશ્રી વીરવિજયજી બન્યા અને આચાર્ય પદવી (વિ.સં. ૧૭૧૦, વૈ.સુ. ૧૦, ગંધાર) પછી ‘વિજયપ્રભસૂરિજી” તરીકે પ્રખ્યાત થયા. આચાર્ય પદવી વખતે ૩૪ વર્ષની અને પંન્યાસ પદવી વખતે માત્ર ૨૪ વર્ષની ઉંમર હતી. મહોપાધ્યાયશ્રી યશોવિજયજી, મહોપાધ્યાયશ્રી વિનયવિજયજી જેવા મહાન વિદ્વાનો સહિત બે હજાર સાધુઓના તેઓ નાયક બન્યા. તેમનો સ્વર્ગવાસ વિ.સં. ૧૩૪૯માં સૌરાષ્ટ્રના ઊના ગામમાં થયો હતો. દિગ્વિજય મહાકાવ્ય તથા વિજયપ્રભસૂરિજીની સજઝાયોમાં કચ્છ દેશના મનોહરપુરની વાત આવે છે. મનોહરપુર એ જ આજનું મનફરા. આજે પણ મનફરાની બેન ગીતોમાં ગાય છે, “આજ મારા મણગર ગામે મોતીડે મે વરસ્યા રે.” આ “મણગર' શબ્દ મનોહર શબ્દનું જ અપભ્રંશ રૂપ છે. પહેલાના ચોમાસાના બાંધણી પટ્ટકોમાં પણ મનરા-મનફરાનો ઉલ્લેખ મળે છે. આ અંગેનું સંશોધન મનફરાના રત્ન ઇતિહાસ રસિક પૂજય આચાર્યશ્રી વિજય અરવિંદસૂરિજીએ કરેલું છે. એમણે બતાવેલી હકીકતોના આધારે અહીં લખવામાં આવ્યું છે.
8A%A88888A YAUAAAAAAAAA
II૬i
Page #608
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FREREAS
જિનાલયનો ઇતિહાસ
શ્રી શાંતિનાથ પ્રભુની એક હજાર વર્ષ પ્રાચીન પ્રતિમા અહીં કંથકોટથી લવાયેલી છે. ૪૦૦ વર્ષથી લગભગ મનફરામાં બિરાજમાન છે. આ પ્રતિમા પહેલા સત્રાના વાસમાં રહેલા નાના ગૃહમંદિરમાં બિરાજમાન હતી. એ જ જગ્યાએ દર્શન કરતાં જયમલ્લ (પૂ. દાદાશ્રી જીતવિજયજી)ની આંખોનો અંધાપો ટળ્યો હતો. એ જગ્યા નાની પડતાં પૂજ્ય દાદાશ્રી જીતવિજયજી મ.સા.ના ઉપદેશથી વિ.સં. ૧૯૬૪માં જરા મોટા પાયે ઘર દેરાસરનો પાયો નંખાયો. બે વર્ષમાં કાર્ય પૂરું થતાં વિ.સં. ૧૯૬૬માં પૂજ્ય દાદાશ્રી જીતવિજયજી મ.સા.ના વરદ હસ્તે શ્રી શાંતિનાથ ભગવાનની પ્રતિમા જૂની જગ્યાએથી ઉત્થાપિત કરી અહીં પહેલે માળે પ્રતિષ્ઠિત કરવામાં આવી. નીચેનો ભાગ ઉપાશ્રય બન્યો. કાળક્રમે એ મંદિર પણ જીર્ણ થયું.
મનફરા ગામના મહાન ઉપકારી નિઃસ્પૃહ શિરોમણિ તપોમૂર્તિ પૂજ્ય આચાર્યદેવ શ્રીમદ્ વિજયદેવેન્દ્રસૂરીશ્વરજી મ.સા.ની મંગળ પ્રેરણાથી વિ.સં. ૨૦૧૮માં એ મંદિર તથા ઉપાશ્રયનું વિસર્જન કરી ત્યાં જ સુંદર શિખરબદ્ધ જિનાલય નિર્માણનું કાર્ય શરૂ થયું. વિ.સં. ૨૦૨૩માં પૂ.આ.શ્રી વિજયદેવેન્દ્રસૂરીશ્વરજી મ.સા. તથા પૂજ્ય મુનિરાજશ્રી કલાપૂર્ણવિજયજી મ.સા. (હાલ પૂ.આ.શ્રી વિજયકલાપૂર્ણસૂરીશ્વરજી મ.સા.) આદિના વરદ હસ્તે નૂતન જિનાલયમાં નીચે મૂળનાયક શ્રી વાસુપૂજ્ય સ્વામી ભગવાન તથા ઉપર પ્રાચીન મૂળનાયક શ્રી શાંતિનાથ ભગવાન આદિ જિનબિંબોની પ્રતિષ્ઠા થઇ. ઊંચા શિખરથી શોભતું આ રમણીય મંદિર આજે અનેક ભવાત્માઓના હૃદયમાં ભક્તિના પૂર રેલાવી રહ્યું છે. હવે એ જિનાલય સહિત આખું ગામ ભૂકંપમાં ધ્વસ્ત થયું છે. મનફરાથી દક્ષિણ દિશામાં ૧।। કિ.મી. દૂર શાન્તિનિકેતન નામનું જૈનોનું સુંદર સંકુલ બન્યું છે.
ERERERERE
॥૨૦॥
Page #609
--------------------------------------------------------------------------
________________
પુણ્યવંતા સંયમધરો... જેઓએ મનફરામાં જન્મ લીધો હતો
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
આ બડભાગી મનફરા ગામમાંથી આજ સુધી અનેક આત્માઓએ સંયમ જીવન સ્વીકારેલું છે.
એ પુણ્યવંતા મુનિ ભગવંતોની યાદી આ પ્રમાણે છે. ક્રમ નામ દીક્ષા સમુદાય
સંસારી નામ ૧. પૂ. વિજયપ્રભસૂરિજી મહારાજ વિ.સં. ૧૬૮૬ હીરવિજયસૂરિજી માતા : ભાણી, પિતા : શવગણ ૨. પૂ. દાદાશ્રી જીતવિજયજી મહારાજ વિ.સં. ૧૯૨૫ પૂ. પદ્મવિજયજી મ. જયમલ ઊકાજી મહેતા ૩. પૂ. મુનિશ્રી જનકવિજયજી મ. વિ.સં. ૧૯૮૮ પૂ. બાપજી મ. મૂળજી કરમશી અજા ગાલા ૪. પૂ. મુનિશ્રી હ્રીંકારવિજયજી મ. વિ.સ. ૧૯૮૫ પૂ. બાપજી મ. ઘેલા કરમશી અજા ગાલા ૫. પૂ.આ.શ્રી વિ. અરવિંદસૂરિજી મ. વિ.સં. ૧૯૯૬ પૂ. બાપજી મ. અમૃતભાઇ પેથા વીરજી ગાલા ૬. પૂ. મુનિશ્રી શાંતિ વિ.મ. વિ.સં. ૧૯૯૬ પૂ. દાદાશ્રી જીત વિ.મ. મૂળજી નારણ વીરજી ગાલા ૭. પૂ. મુનિશ્રી નિરંજન વિ.મ. વિ.સં. ૨00 પૂ. રામચંદ્રસૂરિજી નરસી સાંયા ડોસા વીસરીઆ ૮. પૂ. મુનિશ્રી નવિજયજી મ. વિ.સં. ૨૦OO પૂ. જીત વિ.મ. નાયા વીરજી ભોજરાજ ગાલા ૯. પૂ. મુનિશ્રી નરભદ્ર વિ.મ. વિ.સં. ૨૦૦૫ પૂ. રામચંદ્રસૂરિજી નરસી રૂપા પુંજા ગડા ૧૦. પૂ. મુનિશ્રી વિવેક વિ.મ. વિ.સં. ૨૦૧૫ પૃ. કનકસૂરિજી મ. હીરજી વાલજી શિવજી ગાલા
828282828282828282828282828282828282
II
II
Page #610
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FREREDER
૧૧. પૂ. મુનિશ્રી કુમુદચંદ્ર વિ.મ. ૧૨. પૂ. મુનિશ્રી મુક્તિચંદ્ર વિ.મ. ૧૩. પૂ. મુનિશ્રી મુનિચંદ્ર વિ.મ. ૧૪. પૂ. મુનિશ્રી વિશ્વસેન વિ.મ. ૧૫. પૂ. મુનિશ્રી જયવર્ધન વિ.મ. ૧૬. પૂ. મુનિશ્રી જીતદર્શન વિ.મ.
૧૭. પૂ. મુક્તાનંદ વિ.મ.
૧૮. પૂ. તીર્થસુંદર વિ.મ. ૧૯. પૂ. તીર્થકેમ વિ.મ.
૨૦. પૂ અભ્યુદયાશ્રીજી મ.
૨૧. પૂ. સુવર્ણરેખાશ્રીજી મ.
૨૨. પૂ. શીલરત્નાશ્રીજી મ.
૨૩. પૂ. પૂર્ણગુણાશ્રીજી મ.
વિ.સં. ૨૦૨૭ પૂ. કલાપૂર્ણસૂરિજી મ. વિ.સં. ૨૦૨૮ પૂ. કલાપૂર્ણસૂરિજી મ. વિ.સં. ૨૦૨૮ પૂ. કલાપૂર્ણસૂરિજી મ. વિ.સં. ૨૦૩૪ પૂ. કલાપૂર્ણસૂરિજી મ. વિ.સં. ૨૦૪૫ પૂ. રામચંદ્રસૂરિજી વિ.સં. ૨૦૪૫ પૂ. રામચંદ્રસૂરિજી વિ.સં. ૨૦૫૦ પૂ. કલાપૂર્ણસૂરિજી મ. વિ.સં. ૨૦૬૧ પૂ. કલાપૂર્ણસૂરિજી મ. વિ.સં. ૨૦૬૧ પૂ. કલાપૂર્ણસૂરિજી મ.
િહેટ ટિ
પૂજ્ય સાધ્વીજી ભગવંતો વિ.સં. ૨૦૧૧ પૂ. પ્રધાનશ્રીજી મ. વિ.સં. ૨૦૧૭ પૂ. સુલસાશ્રીજી મ. વિ.સં. ૨૦૨૩ પૂ. સુલસાશ્રીજી મ. વિ.સં. ૨૦૨૩ પૂ. કુમુદશ્રીજી મ.
રતનશી પુનશી વાલજી શિવજી ગાલા મેઘજી ભચુભાઇ ખેરાજ દેઢીઆ મણિલાલ ભચુભાઇ ખેરાજ દેઢીઆ મણિલાલ ખીમજી અખા દેઢીઆ ખીમજી અખા દેઢીઆ જયંતીલાલ ખીમજી અખા દેઢીઆ રતિલાલ હીરજી વાલજી સાવલા રાજેશ કાનજી આસદીર બોરીચા હિમાંશુ લખમશી કેશવજી દેઢિયા
સતીબેન પાલણ ડાહ્યા કારીઆ મણિબેન ખેતશી પોપટ ગડા રતનબેન સાંગણ પોપટ ગડા ઝવેરબેન હંસરાજ ધનજી દેઢીઆ
THEY
૫૬૨૨॥
Page #611
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
૨૪. પૂ. પૂર્ણચંદ્રાશ્રીજી મ. ૨૫. પૂ. સૌમ્યજયોતિશ્રીજી મ. ૨૬. પૂ. સૌમ્યકીર્તિશ્રીજી મ. ૨૭. પૂ. પૂર્ણજ્યોતિશ્રીજી મ. ૨૮. પૂ. હર્ષકલાશ્રીજી મ. ૨૯. પૂ. સુભદ્રયશાશ્રીજી મ. ૩૦. પૂ સમ્યગ્દર્શનાશ્રીજી મ. ૩૧. પૂ. પુણ્યદર્શનાશ્રીજી મ. ૩૨. પૂ. ઇન્દ્રવદનાશ્રીજી મ. ૩૩. પૂ. સંવેગપૂર્ણાશ્રીજી મ. ૩૪. પૂ. પદ્માનનાશ્રીજી મ. ૩૫. પૂ પાદર્શનાશ્રીજી મ. ૩૬. પૂ. પદ્મજયોતિશ્રીજી મ. ૩૭. પૂ. પ્રશમજયોતિશ્રીજી મ. ૩૮. પૂ. શાસનરત્નાશ્રીજી મ.
વિ.સં. ૨૦૨૩ પૂ. કુમુદશ્રીજી મ. મણિબેન અરજણ કારા છેડા વિ.સં. ૨૦૨૮ પૂ. સુલભાશ્રીજી મ. દેવકાબેન ખેતશી પોપટ ગડા વિ.સં. ૨૦૨૮ પૂ. સુલભાશ્રીજી મ. પાર્વતીબેન ખેતશી પોપટ ગડા વિ.સં. ૨૦૩૦ પૂ. કુમુદ શ્રીજી મ. વીસાબેન વેલજી નરસી છેડા વિ.સં. ૨૦૩૦ પૂ. પુષ્પચૂલાશ્રીજી મ. કુસુમબેન રાયશી શિવજી છેડા વિ.સં. ૨૦૩૧ પૂ. યશસ્વતીશ્રીજી મ. મણિબેન ભચુ લધા દેઢીઆ વિ.સં. ૨૦૩૩ પૂ. સુલભાશ્રીજી મ. ભાવનાબેન ખેતશી પોપટ ગડા વિ.સં. ૨૦૩૪ પૂ પુણ્યપ્રભાશ્રીજી મ. કંકુબેન કાંયા નરસી રાંભીઆ વિ.સં. ૨૦૩૪ પૂ. વિદ્યુ...ભાશ્રીજી મ. જીવતીબેન પાંચા બધા વિ.સં. ૨૦૩૭ પૂ. સુનંદાશ્રીજી મ. રતનબેન મેઘજી ડોસા ગાલા વિ.સં. ૨૦૩૯ પૂ. કુમુદશ્રીજી મે. પુષ્પાબેન ભચુ માંઇઆ કારીઆ વિ.સં. ૨૦૩૯ પૂ. કુમુદશ્રીજી મ. જયાબેન જૂઠાભાઇ પોપટ દેઢીઆ વિ.સં. ૨૦૩૯ પૂ. કુમુદ શ્રીજી મ. લક્ષ્મીબેન વેલજી નરસી છેડા વિ.સં. ૨૦૩૯ . કુમુદશ્રીજી મ. હેમલતાબેન વેલજી નરસી છેડા વિ.સં. ૨૦૪૦ પૂ. ચરણશ્રીજી મ. શાંતાબેન વેલજી ભચુ ફરીઆ
82828282828282828282828282828282888
III
Page #612
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
૩૯. પૂ. સ્મિતદર્શનાશ્રીજી મ. ૪૦. પૂ. સ્મિતવદનાશ્રીજી મ. ૪૧. પૂ. શ્રુતદર્શનાશ્રીજી મ. ૪૨. પૂ. પ્રશાંતદર્શનાશ્રીજી મ. ૪૩. પૂ. કલ્પશાશ્રીજી મ. ૪૪. પૂ. કલ્પદર્શિતાશ્રીજી મ. ૪૫. પૂ. કલ્પનંદિતાશ્રીજી મ. ૪૬. પૂ. શાસનપદ્માશ્રીજી મ. ૪૭. પૂ. પ્રશમરત્નાશ્રીજી મ. ૪૮, પૂ. પ્રશાંતશીલાશ્રીજી મ. ૪૯. પૂ. શ્રુતપૂર્ણાશ્રીજી મ. પ. પૂ. શક્તિપૂર્ણાશ્રીજી મ. ૫૧. પૂ. સંયમપૂર્ણાશ્રીજી મ. પ૨. પૂ. પ્રિયગુણાશ્રીજી મ. પ૩. પૂ. પુન્યરત્નાશ્રીજી મ.
વિ.સં. ૨૦૪૦ પૂ. સુલસીશ્રીજી મ. નીલીમાબેન મોતીલાલ ખેતશી ગડા વિ.સં. ૨૦૪૦ પૂ. સુલભાશ્રીજી મ. ચંદનાબેન મોતીલાલ ખેતશી ગડા વિ.સં. ૨૦૪૧ પૂ. યશસ્વતીશ્રીજી મ. ચંપાબેન ભચુ લધા દેઢીઆ વિ.સં. ૨૦૪૧ પૂ. પુષ્પચૂલાશ્રીજી મ. ગુણીબેન ચાંપશી કરમશી ગાલા વિ.સં. ૨૦૪૧ પૂ. કુમુદશ્રીજી મ. ઉર્મિલાબેન રાયશી શિવજી છેડા વિ.સં. ૨૦૪૧ પૂ. કુમુદશ્રીજી મ. નિર્મલાબેન રાયશી શિવજી છેડા વિ.સં. ૨૦૪૧ પૂ. કુમુદશ્રીજી મ. ભારતીબેન રાયશી શિવજી છેડા વિ.સં. ૨૦૪૪ પૂ. ચરણશ્રીજી મ. જીવતીબેન કરસન કુંભા ગડા વિ.સં. ૨૦૪૫ પૂ. ભવ્યરત્નાશ્રીજી મ. પ્રીતિબેન ખીમજી અખા દેઢીઆ વિ.સં. ૨૦૪૫ પૃ. કુમુદશ્રીજી મ. ધનવંતીબેન ટોકરશી નરશી છેડા વિ.સં. ૨૦૪પ પૂ સુલતાશ્રીજી મ. હંસાબેન સુરજી સાંગણ ગડા વિ.સં. ૨૦૪૫ પૂ સુલતાશ્રીજી મ. પૂર્ણિમાબેન સૂરજી સાંગણ ગડા વિ.સં. ૨૦૪૬ પૂ. યશસ્વતીશ્રીજી મ. શ્રીમતી ખેતઇબેન ભચુ લધા દેઢીઆ વિ.સં. ૨૦૪૬ પૃ. કુમુદશ્રીજી મ. ભાનુબેન નરપાર માંઇઆ દેઢીઆ વિ.સં. ૨૦૪૯ પૂ. ભવ્યરત્નાશ્રીજી મ. પ્રવીણાબેન હંસરાજ દેઢિયા
828282828282828282828282828282828282
Page #613
--------------------------------------------------------------------------
________________
श्री शालिभद्र महाकाव्यम्
FREREREDE
૫૪. પૂ. પ્રશમરતિશ્રીજી મ. ૫૫. પૂ. પ્રશમનિધિશ્રીજી મ. ૫૬. પૂ. પ્રશમમૈત્રીશ્રીજી મ. ૫૭. પૂ. ચારુવિનયાશ્રીજી મ. ૫૮. પૂ. ધ્યાનગુણાશ્રીજી મ. ૫૯. પૂ. વિશુદ્ધદર્શનાશ્રીજી મ. ૬૦. પૂ. નિર્વાણરસાશ્રીજી મ. ૬૧. પૂ. ભાવ્યરત્નાશ્રીજી મ.
૬૨. પૂ. પરમકૃપાશ્રીજી મ. ૬૩. પૂ. પરમકરુણાશ્રીજી મ.
૬૪. પૂ. પરમકલાશ્રીજી મ. ૬૫. પૂ. પરમભક્તિશ્રીજી મ.
૬૬. પૂ. પરમક્ષમાશ્રીજી મ. ૬૭. પૂ. પૂર્ણવિનયાશ્રીજી મ.
વિ.સં. ૨૦૫૨ વિ.સં. ૨૦૫૨
વિ.સં. ૨૦૫૨ વિ.સં. ૨૦૫૨
વિ.સં. ૨૦૫૨ વિ.સં. ૨૦૫૪ વિ.સં. ૨૦૫૫ વિ.સં. ૨૦૫૫
વિ.સં. ૨૦૫૬
વિ.સં. ૨૦૫૬
વિ.સં. ૨૦૫૭
વિ.સં. ૨૦૫૭
વિ.સં. ૨૦૫૭ વિ.સં. ૨૦૫૭
પૂ. કુમુદશ્રીજી મ. પૂ. કુમુદશ્રીજી મ. પૂ. કુમુદશ્રીજી મ. પૂ. ચંદ્રોદયાશ્રીજી મ.
અચલગચ્છ
પૂ. ભવ્યરત્નાશ્રીજી મ. પૂ. ભવ્યરત્નાશ્રીજી મ. પૂ. ભવ્યરત્નાશ્રીજી મ. પૂ. કુમુદશ્રીજી મ.
પૂ. કુમુદશ્રીજી મ.
પૂ. કુમુદશ્રીજી મ. પૂ. કુમુદશ્રીજી મ.
પૂ. કુમુદશ્રીજી મ. પૂ. કુમુદશ્રીજી મ.
દમયંતીબેન વેલજી છેડા જ્યોતિબેન ટોકરશી ગડા રેખાબેન ટોકરશી ગડા હેમલતાબેન ગોવર ગાલા ભારતી નાથાલાલ કારિયા ચેતના રસિકલાલ દેઢિયા કૃપાલી ખીમજી રાંભિયા ભાવના ખીમજી રાંભિયા જયાબેન મેઘજી છેડા
રશ્મિબેન મેઘજી છેડા મણિબેન ટોકરશી ગડા કંચનબેન ટોકરશી ગડા
કલ્પનાબેન પ્રેમજી છેડા પ્રીતિબેન પ્રેમજી છેડા
FRERERE
॥૯૨૬ ॥
Page #614
--------------------------------------------------------------------------
________________
श्री
शालिभद्र महाकाव्यम्
FRERERER
વિ.સં.
૨૦૦૩
૨૦૦૪
૨૦૦૫
૨૦૦૯
૨૦૧૧
૨૦૧૪
૨૦૧૫
૨૦૧૬
૨૦૧૭
૨૦૧૮
નામ
મનફરા : ચાતુર્માસ યાદી
વિ.સં.
૨૦૨૦
૨૦૨૧
૨૦૨૨
૨૦૨૩
૨૦૨૪
પૂ. મુનિરાજશ્રી પદ્મવિજયજી મ.સા.
પૂ. મુનિરાજશ્રી કંચનવિજયજી મ.સા.
પૂ. મુનિરાજશ્રી રત્નવિજયજી મ.સા. પૂ. મુનિરાજશ્રી નિરંજનવિજયજી મ.સા. પૂ. પંન્યાસશ્રી દીપવિજયજી ગણિવર (પાછળથી પૂ.આ.વિ. દેવેન્દ્રસૂરિજી) પૂ. સા.શ્રી સુલોચનાશ્રીજી મ.સા. પૂ. સા.શ્રી વિદ્યુત્પ્રભાશ્રીજી મ.સા.
પૂ. સા.શ્રી સુભદ્રાશ્રીજી મ.સા. પૂ. પં.શ્રી દીપવિજયજી ગણિવર (પૂ.આ. વિ. દેવેન્દ્રસૂરિજી) પૂ. સા. કુમુદશ્રીજી મ.સા.
૨૦૨૫
૨૦૨૭
૨૦૨૮
૨૦૨૯
૨૦૩૦
નામ
પૂ. સા. ચંદ્રકલાશ્રીજી મ.સા.
પૂ. મુનિશ્રી રત્નાકરવિજયજી મ.સા. પૂ. સા.શ્રી કુમુદશ્રીજી મ.સા. પૂ. સા.શ્રી સુલસાશ્રીજી મ.સા. પૂ. સા.શ્રી દર્શનશ્રીજી
(પૂ.આ. વિ. વલ્લભસૂરિજીના) પૂ. સા. કંચનશ્રીજી મ.સા. (પૂ.આ.શ્રી કૈલાસસાગરસૂરિજીના) પૂ. સા. યશસ્વતીશ્રીજી મ.સા. પૂ. સા. નિત્યોદયાશ્રીજી મ.સા.
પૂ. આ. વિ. કલાપૂર્ણસૂરિજી આદિ-૬૧
પૂ. સા.શ્રી વિદ્યુત્પ્રભાશ્રીજી મ.સા.
****
કરદ્દ
Page #615
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
૨૦૩૨ પૂ. સા. દિવ્યપ્રભાશ્રીજી મ.સા.
૨૦૪૦ પૂ. મુનિશ્રી દર્શનવિજયજી મ.સા. ૨૦૩૩ પૂ. સા. પુન્યપ્રભાશ્રીજી મ.સા.
૨૦૪૧ પૂ. પંન્યાસશ્રી પ્રીતિવિજયજી મ.સા. ૨૦૩૪ પૂ. સા. પુષ્પચૂલાશ્રીજી મસા.
૨૦૪૨ પૂ. પંન્યાસશ્રી પ્રીતિવિજયજી ગણિવર ૨૦૩૫ પૂ. મુનિશ્રી દર્શનવિજયજી મ.સા.
(હાલ ઉપાધ્યાય શ્રી પ્રીતિ વિ.) ૨૦૩૬ પૂ. મુનિશ્રી અરવિંદવિજયજી મ.સા. ૨૦૪૩ પૂ. સા.શ્રી જયાનંદાશ્રીજી મ.સા.
(હાલ પૂ.આ.વિ. અરવિંદસૂરિજી) ૨૦૪૪ પૂ. સા.શ્રી ચારૂગુણાશ્રીજી મ.સા. ૨૦૩૭ પૂ. આ.શ્રી વિ. કલાપૂર્ણસૂરિજી આદિ-૩૭ ૨૦૪૫ પૂ. મુનિરાજશ્રી મુક્તિચંદ્રવિજયજી મ.સા. ૨૦૩૮ ૫. સા.શ્રી નિત્યાનંદશ્રીજી મ.સા. ૨૦૪૬ પૂ. સા.શ્રી સુલભાશ્રીજી મ.સા. ૨૦૩૯ પૂ. મુનિશ્રી પ્રીતિવિજયજી મ.સા.
828282828282828282828282828282828282
III
Page #616
--------------------------------------------------------------------------
________________
“મનફરા’ કલ્પનાની આંખ)
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
- પૂજ્ય મુનિરાજશ્રી મુનિચંદ્રવિજયજીના પ્રવચનોમાંથી
(વિ.સં. ૨૦૪૫, મનફરા ચાતુર્માસ) મસ્તરામ, નરભેરામ, ફરતારામ અને રાજારામ નામના માણસો ફરતા-ફરતા એક જગ્યાએ જઈ પહોંચ્યા. ત્યાંની લીલી-લીલી ધરતી અને મીઠું-મીઠું પાણી જોઇ ગામ વસાવવાનું મન થઇ ગયું. ગામ તો વસાવ્યું પણ નામ શું પાડવું ? એ અંગે મોટી તકરાર ઊભી થઇ.
મસ્તરામ કહે : “આ ગામનું નામ ‘મસ્તરામપુર' જ પડવું જોઇએ.’ નરભેરામ કહે, “નહિ.. નહિ... આ ગામનું નામ “નરભેરામ નગર’ જ પડવું જોઇએ. કારણ મહેનત તો બધી મારી જ છે.' ત્યાં જ ફરતારામ બોલી ઊઠ્યા, ‘જાવ... જાવ... હવે. આ ગામનું નામ તો ‘ફરતારામ ગ્રામ” જ પડવું જોઇએ. મહેનત ભલે તમે કરી પણ યોજના તો બધી મારી જ છે ને ?' હવે રાજારામ પણ શાના બાકી રહે ? એ પણ બરાડી ઊઠ્યા, ‘તમે બધા રહેવા દો. તમે લોકોએ માત્ર મહેનત કે યોજના જ કર્યા હશે. પણ આની પાછળ જો પ્રેરણા અને માર્ગદર્શન કોઇના હોય તો મારા જ છે. મેં કોઇ પ્રેરણા કે માર્ગદર્શન આપ્યાં જ ન હોત તો તમે શાની યોજના બનાવત? શાના પર મહેનત કરત ? એટલે આ ગામનું નામ “રાજારામ પરા' જ પડવું જોઇએ.
ચારેય જણ પોતાને મહાન માનતા હતા. કોઇ પોતાને ઓછો માનવા તૈયાર ન હતો. ચારેયની એક જ
ARRARAUAYA8A828282828282828
// ૨૮i
Page #617
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
વાત હતી, મારા નામ પરથી જ ગામનું નામ પડવું જોઇએ.
જગતનું આજ મહાન દુઃખ છે ને ? આ જગતના બધા જ માણસો મનમાં તો પોતાને જ “મહાન” માનતા હોય છે. એથી જ આ જગત આટલા બધા સંઘર્ષોથી ઘેરાઇ ગયું છે.
આમ ઘણા દિવસો સુધી ચારે જણ વચ્ચે આ તકરાર ચાલ્યા કરી. આખરે એક દિવસ ત્યાં કોઇ ડાહ્યો માણસ આવી પહોંચ્યો. તેણે બધી વાત સાંભળીને કહ્યું, ‘બંધુઓ ! તમારે આ તકરાર ચાલુ રાખવી છે કે તેનો ફેંસલો લાવવો છે?'
‘તકરાર ચાલુ તો કેમ રખાય ? પણ તેનો ફેંસલો સર્વમાન્ય જોઇએ.’
‘હા, હું સર્વમાન્ય ફેંસલો આપું છું. જેથી કોઇનેય મન-દુ:ખ નહિ રહે. સાંભળો. હું એવું નામ આપું છું. જેમાં તમારા ચારેયના નામો આવી જશે. ગામનું નામ રાખો : “મનફરા'. બોલો, આમાં ચારેયના નામોનો પહેલોપહેલો અક્ષર આવી ગયો કે નહિ ? મસ્તરામનો મ, નરભેરામનો ન, ફરતારામનો હું અને રાજારામનો રા... બની ગયું નામ મનફરા.
અને ચારેય જણ આ ફેંસલો સાંભળી ખુશ-ખુશ થઇ ગયા. એમણે આ નિર્ણય સહર્ષ વધાવી લીધો. સમાધાન કરવાની આ આગવી રીત મનફરામાં સહજ રીતે વણાઇ જવી જોઇએ. માણસ છે એ ઝગડી પણ પડે. પણ ઝગડ્યા પછી સમાધાન કરી લેવું એ મોટી વાત છે.
દરેક વાતને થાળે પાડતાં શીખો. પોતાનો જ કક્કો ખરો ન કરો. બીજાનું પણ સ્વમાન સચવાય એ રીતે ઊકેલ લાવો. તો જીવન ખરેખર નંદન-વન બની રહેશે.
82828282828282828282828282828282888
II,૨૬
Page #618
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
GRERERE
- ક્ષમાપના પ્રસંગે તા. ૦૯-૦૯-૧૯૮૯
આપણું નુકશાન સૌથી વધુ કોણે કર્યું ? મુસ્લિમોએ ? અંગ્રેજોએ ? નહિ. આપણે જ આપણું નુકશાન કર્યું છે. આપણે જ જો પરસ્પર સંગઠિત હોત તો કોની તાકાત છે કે આપણા પર કોઇ વિદેશી રાજ્ય ચલાવી શકે? પણ આપણે વિભાજિત રહ્યા - અસગંઠિત રહ્યા. એનો લાભ વિદેશીઓને મળતો રહ્યો.
‘તમારો ધર્મ જુદો. અમારો ધર્મ જુદો. તમારા ભગવાન જુદા, અમારા ભગવાન જુદા. અમારા રામ ભગવાન છે. તમારા ભગવાન મહાવીર છે.’ આ પ્રમાણે આપણે ઘણા કાળ સુધી લડ્યા. હવે લડવાનું રહેવા દઇએ. સંગઠન સાધીને આપણે સૌ એક થઇએ. એક સળીમાં કોઇ તાકાત નથી, પણ એ સાથે મળે છે ત્યારે સાવરણી બને છે. એક બિંદુ સાવ નગણ્ય છે, પણ એજ બિંદુઓથી બનેલો સાગર કેટલો વિરાટ છે ? એક તાંતણાને નાનકડી બેબલી પણ તોડી શકે છે, જ્યારે અનેક તાંતણાઓથી બનેલા દોરડાથી મોટા હાથીઓ પણ બંધાઇ જાય છે. આપણે જો ટકી રહેવું હોય તો સંગઠિત થવું જ જોઇશે.
ધર્મના નામની, ભગવાનના નામની બધી લડાઇઓને હવે દેશવટો આપીએ. મહાવીર અને રામ બંને સિદ્ધ ભગવાન છે. કોઇ ફરક નથી. જુઓ, ‘મનફરા' નામ કેટલું સુંદર છે ? તેના એક છેડે ‘મ’ અને બીજે છેડે ‘રા' છે. ‘મ’ એટલે મહાવીર અને ‘રા’ એટલે રામ. વચ્ચે ‘નફ’ છે. ‘ન’ એટલે નથી. ‘ફ’ એટલે ફરક. મહાવીર કે રામમાં અપેક્ષાએ કોઇ ફરક નથી. સિદ્ધ ભગવંતની અપેક્ષાએ બંને સમાન છે. બંનેય કર્મનો ક્ષય કરી મોક્ષમાં ગયા છે.
|GRERER R
|| ૩૦ ||
Page #619
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
- રામશિલા કાર્યક્રમ પ્રસંગે
તા. ૧૦-૧૦-૧૯૮૯ મહાભારત અને રામાયણ ટી.વી.માં શું જુઓ છો ? તમારા ઘર-ઘરમાં જ રામાયણ અને મહાભારતો ચાલી નથી રહી ? બીજે ક્યાં જોવા જઇએ ? “મનફરા' નામમાં જ મહાભારત અને રામાયણ છે. એકબાજુ “મ' અને બીજી બાજુ “રા' છે. “મ” એટલે મહાભારત અને “રા' એટલે રામાયણ.
મહાભારત એ દ્રષનું પ્રતીક છે. એમાં દુર્યોધન, દુઃશાસન, કર્ણ, અર્જુન, ભીમ, દ્રૌપદી અને ધૃષ્ટદ્યુમ્ન, અશ્વત્થામા, જયદ્રથ વગેરે ક્રોધથી બહાવરા બનેલા જોવા મળે છે. રામાયણ એ રાગનું પ્રતીક છે. કૈકેયીને ભરત પર, દશરથને રામ પર, શૂર્પણખાને રામ-લક્ષ્મણ પર, સીતાને સુવર્ણમૃગ પર અને રાવણને સીતા પર રાગ થયો છે. આ રાગથી જ આખું રામાયણ ઊભું થયું છે.
વૈષ અને રાગ એજ સંસારની જડ છે. એ વચ્ચે જે રહે તે પીસાઈ જાય છે. ‘મ' (વૈષ) અને “રા' (રાગ)ની વચ્ચે રહેલા ‘ન-ફ’ ચગદાઈ જાય છે. ‘ન' એટલે નગુણા-નફફટ લોકો અને ‘ફ' એટલે ફાલતુ લોકો જ એમાં ચગદાઈ જાય છે. પણ જેઓ ‘મહાવીર પ્રભુના ‘રાજય (શાસન)ને પકડી લે છે તેઓ બચી જાય છે. તેઓ નફફટા નહિ, પણ નમ્ર બની જાય છે. ફાલતુ નહિ, પણ ફળલક્ષી બની જાય છે.
- પૂ. દાદાશ્રી જીત વિ.મ.ના ગુણાનુવાદ પ્રસંગે
તા. ૨૪-૦૭-૧૯૮૯
8A%A88888A YAUAAAAAAAAA
II૬૨૬
Page #620
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
BACA SUR 8282828282828282828282828282
એકવાર સ્વપ્ર આવ્યું. અદ્દભુત હતું એ સ્વપ્ર ! એમાં દેખાયું : ઊર્ધ્વલોકનો સ્વામી મહેન્દ્ર, મર્યલોકનો સ્વામી નરેન્દ્ર અને પાતાલલોકનો સ્વામી ફણીન્દ્ર (ફણી-નાગ) ત્રણેય ફરતા ફરતા એક જગ્યા પર આવી ચડ્યા. રમણીય જગ્યા જોઇ ગામ વસાવવાનું મન થયું, પણ ફરી એજ અહં ટેકરાયો અને નામ માટે જોરદાર ઝગડો થયો.
મહેન્દ્ર કહે : હું ઊર્ધ્વલોકનો સ્વામી છું. તમારા બધાથી ઉપર રહું છું તેથી હું મોટો છું. માટે આ ગામનું નામ “મહેન્દ્રપુર' જ રાખવું પડશે. - નરેન્દ્ર કહે : હું માનવલોકમાં રહેનારો છું. તમારામાંનો એક ઉપર છે તો બીજો નીચે છે, પણ વચ્ચે તો હું છું. દુનિયામાં પણ વણલખ્યો કાયદો છે કે જે વચ્ચે જ હોય તે જ નાયક કહેવાય. માટે હું કહું છું કે ગામનું નામ ‘નરેન્દ્રપુર’ જ હોવું જોઇએ.
ફણીન્દ્ર કહે : તમે સૌ મારી વાત તો સાંભળો. હું તમારા બધાથી નીચે રહું છું. પણ તેથી શું થયું ? મકાનમાં પાયો નીચે જ હોય છે. છતાં તેના આધારે જ મકાન ટકી રહેલું હોય છે ને ? મારા આધારે જ તમે છો. માટે હું કહું છું કે આ ગામનું નામ ‘ફણીન્દ્રપુર' જ રાખવું જોઇએ.
ત્રણેયની આ વાત સાંભળી બાજુમાં ઉભેલો રાજેન્દ્ર નામનો માણસ બોલી ઊઠ્યો : તમે ત્રણ તો માત્ર દેવના છે નરના કે ફણીના રાજા છો, જયારે હું તો રાજાઓનો પણ રાજા છું, મારું નામ રાજેન્દ્ર છે. માટે આ ગામનું નામ “રાજેન્દ્રપુર' જ પાડો.
8A%A88888A YAUAAAAAAAAA
||
૨ ||
Page #621
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
‘હવે જા... જા... તે ગામ વસાવવામાં શી મહેનત કરી છે ? મહેનત કર્યા વિના પોતાનું નામ લગાડવું છે ? એ કદી નહિ બને.' રાજેન્દ્રની વાત સાંભળી ત્રણેય જણ એક સાથે ઊકળી પડ્યા.
‘ના... મહેનત વિના તો નામ કેમ આવે ? પણ મારું માનતા હો તો નામ પાડવા અંગે મહેનત કરું.’
ત્રણેયને એટલું જ જોઇતું હતું. નામકરણ અંગે કોઇ ઊકેલ લાવનારો જ જો ઇતો હતો. તેમણે હા કહેતાં રાજેન્દ્ર બોલ્યો : તમારા ત્રણેયના નામનો પહેલો એકેક અક્ષર લઇ ગામનું નામ પાડો અને મારા નામનો “રા' અક્ષર પણ મહેનતાણા તરીકે સૌથી આગળ મૂકો. ગામનું નામ થશે : ‘રામનફ' (રાજેન્દ્ર, મહેન્દ્ર, નરેન્દ્ર, ફણીન્દ્રના પ્રથમ અક્ષરો લઇને બનેલું નામ.)
આ સાંભળી તેઓ એકદમ છળી ઊઠ્યા. તારો અક્ષર સૌથી આગળ ? શા માટે ? અમે એક આંગળીની છૂટ આપી અને તેં તો આખો હાથ ઘાલી દીધો. ગમે તે થાય પણ “રા' આગળ તો કદી જ નહિ રહે.’
હવે ઝગડો એકની સામે ત્રણનો થઇ ગયો. ઝગડતા-ઝગડતા તેઓ એક ડાહ્યા માણસ પાસે ગયા. ત્યાં પણ રાજેન્દ્રની જીદ-પોતાનો અક્ષર આગળ રહે એ માટેની જીદ ચાલુ જ રહી. આ સાંભળી ડાહ્યા માણસે ફેંસલો આપતાં કહ્યું : મહાનુભાવો ! તમે જે નામ પસંદ કર્યું છે તે બરાબર છે પણ ‘રા'ને સૌથી છેલ્લે જવા દો. જે અભિમાની હોય તેને કદી અગ્રિમતા ન અપાય, તે તો પાછળ જ રહે. એટલે ગામનું નામ પાડો : “મનફરા'.
આખરી ફેંસલો સાંભળી, પોતાનો “રા' સૌથી છેલ્લો ગયેલો જાણી રાજેન્દ્ર પોકે-પોકે રડવા લાગ્યો. એની પોકથી ઊંઘ ઊડી ગઇ, સ્વપ્ર પૂરું થયું.
8A%A88888A YAUAAAAAAAAA
III
Page #622
--------------------------------------------------------------------------
________________
श्री
शालिभद्र
महाकाव्यम्
FRERERE
આ સ્વપ્ર ખરેખર જાગતાને પણ વિચારતા કરી દે તેવું છે. અભિમાનીની કેવી હાલત થાય છે ? જીવનને ઉન્નત બનાવવું હોય તો અહંકાર નહિ, નમસ્કાર જોઇશે. અભિમાન નહિ, નમ્રતા જોઇશે. જો તમે નમ્ર બનશો તો સહજ રીતે આગળનું સ્થાન મળશે અને જો અહંકારી થયા તો પાછળ ધકેલાઇ જવું પડશે. ‘લઘુતા’ સે પ્રભુતા મીલે, પ્રભુતા સે પ્રભુ દૂર.’
આ જગતમાં જેઓ અક્કડ થઇને દુનિયાના મસ્તક પર પગ મૂકવા ગયા તે રાવણ, દુર્યોધન, હિટલર વગેરેની શી હાલત થઇ ? તે અજાણી નથી અને જેઓ નમ્ર બની પ્રભુ-ચરણે ઝૂકી ગયા, તે ગૌતમસ્વામી વગેરેએ પોતાનું જીવન કેવું ધન્ય બનાવ્યું તે પણ અજાણ્યું નથી. અહંકારનો માર્ગ સંસારનો માર્ગ છે અને નમસ્કારનો માર્ગ મુક્તિનો માર્ગ છે. અહંકારને નામશેષ કરવો એજ જીવનની મહાન સાધના છે. પણ એ બહુ કઠણ છે. આપણા અહંને જ્યારે ટક્કર લાગે છે ત્યારે આપણને એમ જ લાગે છે જાણે આપણે હારી ગયા. પણ કદી ભૂલશો નહિ : અહંકારની હારમાં આપણી જીત છે અને તેની જીતમાં આપણી (આત્માની) હાર છે.
જેટલા અંશે તમારી અંદર અહંનો નાશ થયો છે તેટલા અંશે તમે જીવતા છો, બાકીનો તમારો અંશ મડદું છે - મડદું.
ઝૂકતા વહી હૈ જિસમેં જાન હૈં, અક્કડતા તો ખાસ મુદેંકી પહિચાન હૈ.
- વિદાય વખતે
તા. ૧૪-૧૧-૧૯૮૯
KHE
ada
૫૬૩૪॥
Page #623
--------------------------------------------------------------------------
________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282
તમારી આજે બાલ્યાવસ્થા છે. બાળપણ જીવનનો સુવર્ણકાળ છે, નિર્દોષ આનંદ અને સોનેરી સ્વપ્રોનો આ કાળ છે. જિંદગીમાં માત્ર એક જ વાર આવે છે. મોટા થયા પછી ગમે તેટલી ઇચ્છા કરશો, પણ બાળપણ ફરીને આવવાનું નથી.
અત્યારે તમે જેવા સંકલ્પો કરશો તેવું જ તમે તમારું ભાવિ ઘડી શકશો. તમે જ તમારા ભાવિના ઘડવૈયા છો. અત્યારનું જીવન જેમ ભૂતકાળનું પરિણામ છે, તેમ તે ભવિષ્યકાળનું બીજ પણ છે. તમારા અત્યારના સંકલ્પો એ જ તમારા ભવિષ્યના બીજ છે.
તમારે કેવા સંકલ્પો કરવા તે બતાવું? તમે જે ગામમાં રહો છો એ મનફરામાં જ સંકલ્પના બી છૂપાયેલા | છે, તમારા ભવિષ્યનું માર્ગદર્શન પણ છૂપાયેલું છે.
“મ... ન...ફ...રા...' આ ચાર અક્ષરોનો સંદેશો સાંભળો : “મ' કહે છે. મહાન બનો. આ જીવન શુદ્ર કીટની જેમ પસાર કરવા માટે નથી મળ્યું, પણ મહાન બનવા માટે મળ્યું છે. તમારે મહાન બનવું છે ને ? મહાન તો બનવું છે પણ મહાન કોને કહેવાય ? શું ગાંધી, નહેરુ કે સરદાર બની જવાથી મહાન બનાય છે ? પણ બધા જ કાંઇ ગાંધી બની શકતા નથી, બધા જ કાંઇ નેતા નથી બની શકતા, પણ ગુણથી મહાન તો જરૂર બની શકે.
મહાનતાના માર્ગો શી રીત જવાય ? શિક્ષણ દ્વારા જયારે તમારામાં માનવતા આવે ત્યારે તમે મહાનતાના માર્ગો છો, મહાન બનવા સત્તાની સ્પર્ધા કરવી પડે છે એવું નથી, એક સાચો ખેડૂત, સાચો વેપારી કે સાચો કડીઓ પણ મહાન છે. પોતાની કક્ષાએ મહાન છે, જો એ ગુણોથી સમૃદ્ધ હોય અને સત્તાના સિંહાસન પર બેઠેલો માણસ (ભલે લોકો એને મહાન કહેતા હોય) પણ હેવાન છે, જો એ ગુણહીન હોય. મહાન થવું એટલે ગુણસમૃદ્ધ થવું. ગુણસમૃદ્ધ શી રીતે થવાય ? એનો જવાબ પણ “મનફરામાં જ છે.
8A%A88888A YAUAAAAAAAAA
// કરૂ II
Page #624
--------------------------------------------------------------------------
________________ &| & & & शालिभद्र महाकाव्यम् 8282828282828282828282828282 ‘ન' કહે છે. નમ્ર બનો. મહાનતા ઊંચા આસને બેસવાથી નથી આવતી, પણ નમ્રતાથી આવે છે. એક નમ્રતા જો તમારા જીવનમાં આવી ગઇ તો ખરેખર ગુણોનું દ્વાર ખુલી ગયું. નમ્રતા એજ મહાનતાનો માર્ગ છે, ગુણ પ્રાપ્તિનો માર્ગ છે. પણ એ માર્ગે ચાલવું સહેલું નથી. એમાં ખૂબ જ ધીરજ જોઇએ. અફર સંકલ્પ જોઇએ. ‘ફ' કહે છે. નમ્રતાનો જે માર્ગ તમે પકડ્યો છે, ત્યાંથી ફરશો નહિ. એ જ માર્ગને વળગી રહો. વારંવાર જે પોતાનો માર્ગ બદલ્યા કરે છે, તે ક્યાંય પહોંચી શકતો નથી. બરાબર વિચારીને માર્ગ નક્કી કરો. પછી મક્કમપણે પગલા ભરો. અભિમાની અને લુચ્ચા માણસોને પણ બાહ્ય દૃષ્ટિએ આગળ વધેલા જોઇ તમે તમારો નમ્રતાનો માર્ગ છોડો નહિ, ગુણાર્જનમાં કંટાળો નહિ. - “રા' કહે છે. રાત-દિવસ એ માટે (ગુણપ્રાપ્તિ માટે) મચી પડો. ગુણપ્રાપ્તિ માટે રાચી-માચીને એવા મંડી પડો કે બીજું બધું જ ભૂલાઈ જાય. જીવનમાં ધનને બહુ મહત્વ આપશો નહિ. ધનનું રક્ષણ તમારે કરવું પડે છે, જ્યારે ગુણો તો તમારું રક્ષણ કરશે. એ વાત કદી ભૂલશો નહિ કે માણસ આખરે ગુણથી જ મહાન બને છે. જો તમારામાં ગુણો હશે તો તે ફેલાયા વિના રહેવાના નથી. તમારા પ્રત્યે લોકો આકર્ષિત થયા વિના રહેવાના નથી. ફૂલમાં જયારે સુગંધ પ્રગટે છે ત્યારે ભમરાઓને બોલાવવા પડતા નથી. તળાવ જયારે પાણીથી ભરાય છે ત્યારે માછલા અને દેડકાઓને આમંત્રણ આપવું પડતું નથી. મ...ન...ફ...રા...નો આ સંદેશ યાદ રહ્યો ? “મ” મહાન બનવા માટે. ‘ન' નમ્ર બનો. ‘ફ' ફતેહનો - વિજયનો. રા' રાહ આ જ છે. આ સંદેશો ભૂલાશે નહિ ને ? - સ્કૂલમાં વિદ્યાર્થીઓ સમક્ષ, તા. 16-10-1989 ARRARAUAYA8A82828282828282888 III