SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्री शालिभद्र महाकाव्यम् FRERERE मुनिधर्मकुमारबुद्धिदर्शकोऽयं श्लोक: ब्राह्मी निर्मलशब्दसिद्धिकलिता, मन्ये पवित्राशया, लक्ष्मीर्वा पुरुषोत्तमप्रियतमा, नानार्थजातप्रसूः । गौरी मङ्गलशालिभद्रचरिता, सर्वप्रियम्भावुका, जीयाद् धर्मकुमारपण्डितमतिः, विस्तारिधर्मोन्नति: ७ /१५८ अहं मन्ये धर्मकुमारपण्डितस्य बुद्धिः सरस्वती लक्ष्मीः पार्वती वाऽस्ति । बुद्धि... ..सरस्वती व्याकरणदोषशून्यशब्दसिद्धिभिः. शोभमाना पवित्रभावपूर्णा । श्लोकेषु विविधार्थसमूहं जनयती, उत्तमपण्डितलोकानां चातिप्रिया ।.. मङ्गलरूपशालिभद्रचरित्र - रचयित्री, सर्वलोकप्रिया । निर्दोषशब्दसिद्धिभिः शोभमाना पवित्रान्तःकरणा । . लक्ष्मीः . विविध-धन-समूहं जनयती, विष्णोः प्रियतमा । . पार्वती . मङ्गलेन शोभमानं भद्रं वृषभं धारयता . महादेवेन सह चरणशीला सर्वभक्तानां . ( शक्त्युपासकानां ) प्रिया । विस्तरणशीलधर्मोन्नतिमतीयं धर्मकुमारमतिः जयतु । ७ / १५८ FRERERER ॥ ४५ ॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy