SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्री शालिभद्र महाकाव्यम् सधन्येन मुनिना समं वैभारगिरेस्तप्तशिलायामनशनं विधायोपशम श्रेणिसम्बन्धिनी - मात्मविशुद्धि समुपलभ्य सर्वार्थसिद्धविमाने देवो जात: । ततो महाविदेहे जन्म लब्ध्वा मुक्तिसुखस्वामी भविष्यति । इत्थं सुपात्रदानप्रभावाद् रङ्गः सङ्गमः श्रेष्ठी श्रीशालिभद्रो भूत्वा शीलतपः प्रभावात् प्रकृष्टं श्रमणत्वं परिपाल्य विशुद्धभावसामर्थ्यात् सद्गतिसिद्धिगतिभाग् जातः । पण्डितमुनिश्रीधर्मकुमार विरचित शालिभद्रमहाकाव्यस्य सानुवादटीकाविधायिनो मुनिश्रीमुनिचन्द्रविजयस्य च परिश्रमः प्रशंसार्हः । यतः एतत् कार्यं भव्यात्मनामेतत्काव्यपरिशीलने सहायकं भविष्यति । सर्वे मुमुक्षव इमं ग्रन्थं मननपूर्वकमधीत्य चतुर्विधधर्माराधनायां सविशेषमुद्यमभाजो भवन्त्विति कामये । विजयकलापूर्णसूरिः जैन उपाश्रय, प्रागपर ( कच्छ-वागड ) वि.सं. २०४६, चैत्र ब. ४ दिनांक १४-०४-१९९० TRERERERE GRERE DE R ॥ २१ ॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy