Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti
Catalog link: https://jainqq.org/explore/600224/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ALAM N SAAMANANAWARANANAANAANANAWARANANAATARia // अहम् ॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमद्गौतमगणधारिवाचनानुगतं श्रीमचन्द्रकुला लङ्कारश्रीमदभयदेवसूरिसूत्रितविवरणयुतं श्रीमद्भगवतीसूत्रम् । (प्रथमो विभागः) प्रकाशयित्री-श्रीमत्सुरतबन्दरवास्तव्यश्रेष्ठिवर्यमूलचन्द्रात्मजसुपुत्रोत्तमचन्द्राभयचन्द्रविहितपूर्ण द्रव्यसाहाय्येन शाह वेणीचन्द्र सुरचन्द्रद्वारा श्रीआगमोदयसमितिः SANKRANNNAVANAINAD ILICHUN मुद्रितं मोहमय्यां निर्णयसागरमुद्रणयन्त्रे rA0 रा. रामचन्द्र येसू शेडगेद्वारा वीरसंवत् . 2444 विक्रमसंवत्. 1974 क्राइष्ट. 1918 प्रतयः 1000 पण्यं 3-4 सपादनं रूप्यकत्रयं DUMNMNMUMMMMMMMMMMMMMMMMM For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ Printed by Ramchandra esu Shedge, at the Nirnaya-sagar Press 33, Kolbhat Lane, Bombay, Published by Shah Venichand Surchand for Agamodaysamiti, Mehesana. All rights reserved by the Agamodaysamiti, in Education international For Personal & Private Use Only www.janelibrary.org Page #3 -------------------------------------------------------------------------- ________________ // aham // लन्द्रकुलाम्बरनभोमणिश्रीमदभयदेवसूरिविहितविवरणयुता श्रीमद्गणधरवरसुधर्मखामिप्रणीता । व्याख्याप्र्ज्ञ्य्प्तिः। SARAUkakara सर्वज्ञमीश्वरमनन्तमसङ्गमैग्य, सावीयमस्मरमनीशमनीहमिद्धम् । सिद्धं शिवं शिवकरं करणव्यपेतं, श्रीमजिनं जितेरिपुं प्रयतः प्रणौमि ॥ 1 ॥ नत्वा श्रीवर्द्धमानाय, श्रीमते च सुधर्मणे । सर्वानुयोगवृद्धेभ्यो, वाण्यै सर्वविदस्तथा ॥ 2 ॥ एतद्दीकाचूर्णी जीवाभिगमादिवृत्तिलेशांश्च । संयोज्य पञ्चमाझं विवृणोमि विशेषतः किञ्चित् ॥ 3 ॥ 1 अनन्तार्थगोचरानन्तकालगोचरज्ञानाव्यतिरेकात् । 2 रागधनादिसङ्गरहितं । 3 प्रधानम् । OM सर्वेभ्यो हितम् । 5 वेदोदयरहितं । 6 खयम्बुद्धत्वात्परमपरमेष्ठित्वान्नास्यान्य ईशः । 7 ईहा स्पृहा विकल्पो वा । 8 अन्तर्ज्ञानलक्ष्म्या तपस्तेजसा वा बहिः शरीरतेजसा दीप्तं । / 9 आगमसिद्धमर्थतो द्वादशाङ्गीप्रणयनात् निष्ठितार्थ वा मङ्गलरूपं वा । 10 रोगाद्युपद्रवाभाववन्तं । 11 इन्द्रियै रहितं, निरुपयोगत्वाचे-13 | षाम् , हेतुहेतुमद्भावः सर्वत्र । 12 स्वरूपविशेषणं भावजिनत्वादेव पूर्वोक्तरूपस्य jinasya । 5454545459-60CATEG Jaln Education internalomal For Personal & Private Use Only jainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ व्याख्या व्याख्यातं समवायाख्यं चतुर्थमङ्गम् , अथावसरायातस 'vivAhapannatti'ttisajJitasya पञ्चमाङ्गस्य समुन्नतजयकु- 1 शतके प्रज्ञप्तिः अरस्येव ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य उपसर्गनिपोताव्ययस्वरूपस्य घनोदारशब्दस्य लिविभक्तियुक्तस्य सदा-द उपोदूधात अभयदेवी ख्यातस्य सल्लक्षणस्य देवताधिष्ठितस्य सुवर्णमण्डितोद्देशकस्य नानाविधाद्भुतप्रवरचरितस्य षट्त्रिंशत्प्रश्नसहस्रप्रमाणसूत्रया वृत्तिः देहस्य चतुरनुयोगचरणस्य ज्ञानचरणनयनयुगलस्य द्रव्यास्तिकपर्यायास्तिकनयद्वितयदन्तमुशलस्य nishcyvyvhaarnys||1|||| मुन्नतकुम्भदयस्य प्रस्तावनावचनरचनाप्रकाण्डशुण्डादण्डस्य निगमनवचनातुच्छपुच्छस्य कालाधष्टप्रकारप्रवचनोपचार चारुपरिकरस्य उत्सर्गापवादसमुच्छलदतुच्छघण्टायुगलघोषस्य यशःपटहपटुप्रतिरवापूर्णदिक्चक्रवालस्य स्याद्वादविशदा-- शवशीकृतस्य विविधहेतुहेतिसमूहसमन्वितस्य मिथ्यात्वाज्ञानाविरमणलक्षणरिपुबलदलनाय श्रीमन्महावीरमहाराजेन8 नियुक्तस्य बलनियुक्तककल्पगणनायकमतिप्रकल्पितस्य मुनियोधैरनाबाधमधिगमाय पूर्वमुनिशिल्पिकल्पितयोबहुप्रवरगुण। 1 उत्तमस्य जयकुञ्जराभिधस्य । 2 पदाश्चरणाः पदानि सुप्तिङन्तानि । 3 विचक्षणा विद्वांसश्च । 1 शत्रुकृता दिव्याद्याश्च । 5 चवा-11 दयः आगमनं c। 6 उभयत्र ख्रूपाविच्ल्न्ण्। 7 हस्तिपक्षे मेघवद्गम्भीरध्वनेः, अतिशयेन सालङ्कारध्वनेः । 8 हस्तिपक्षे पुरुषचिह्नरचनया युक्तस्य । अन्यत्र पुमादिप्रथमादिना । 9 शोभनानि आख्यातानि यत्र, नित्यं प्रसिद्धस्य । 10 इस्तिपक्षेऽवयवाः सुवर्णाभरणैः । 11 प्रवराणि चरितानि । यत्र, पक्षे यस्य । 12 सूत्ररूपो देहो यस्य, पक्षे सूत्रोक्तलक्षणयुक्तो देहो यस्य । 13 व्याबुयोगः 1 चरणानुयोगः 2 गणितानुयोगः 3 धर्मकथानुयोगः 4 / 14 कालः1 ममत्मरूपम् 2 अर्थः 3 संबन्धः उपकास 5 गुणिवेकः संसर्गः शब्दः 8 एतेऽष्ट । यद्वा 'काला। 4 विणए बहुमाणे' इत्यादयोऽष्टौ ज्ञानोपचाराः । 15 हेतयः-शस्त्राणि विविधहेतव एव हेतयः पक्षे विविधहेतवो या हेतयः । NAUSHAOM 444 For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ sve'pi ह्रस्वतया महतामेक काछितवस्तुसाधनसमर्थयोर्वृत्तिचूर्णिनाडिकयोस्तदन्येषां च जीवाभिगमादिविविधविवरणदवर कलेशानां संघट्टनेन बृहत्तरा अत एवामहतामप्युपकारिणी हस्तिनायेकादेशादिव गुरुजनवचनात्पूर्व मुनिशिल्पि - | कुलोत्पन्नैरस्माभिर्नाडिकेवेयं वृत्तिरारभ्यते, इति शास्त्रप्रस्तावना । अथ 'viAhapannatti'tti कः शब्दार्थः 1, उच्यते, विविधा जीवाजीवादिप्रचुरतरपदार्थविषयाः A-अभिविधिना-कथ। ञ्चिन्निखिलज्ञेयव्याया मर्यादया वा - परस्परासंकीर्णलक्षणाभिधान रूपया ख्यानानि - भगवतो महावीरस्य गौतमादि। विनेयान् प्रति प्रश्नितपदार्थप्रतिपादनानि व्याख्यास्ताः प्रज्ञाप्यन्ते - प्ररूप्यन्ते भगवता सुधर्म्मस्वामिना जम्बूनामानमभि यस्याम् 1, अथवा विविधतया विशेषेण वा आख्यायन्त इति व्याख्याः - अभिलाप्यपदार्थवृत्तयस्ताः प्रज्ञाप्यन्ते यस्याम् 2 अथवा व्याख्यानाम्-अर्थप्रतिपादनानां प्रकृष्टाः ज्ञप्तयो-ज्ञानानि यस्यां सा व्याख्याप्रज्ञप्तिः 3, अथवा व्याख्यायाःअर्थकथनस्य प्रज्ञायाश्च - तद्धेतुभूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्तिः - प्राप्तिः आत्तिर्वा - आदानं यस्याः सकाशादसौ व्याख्याप्रज्ञाप्तिर्व्याख्याप्रज्ञात्तिर्वा 4 - 5, व्याख्याप्रज्ञाद्वा-भगवतः सकाशादातिरात्तिर्वा गणधरस्य यस्याः सा तथा, 6, अथवा विवाहा - विविधा विशिष्टा वाऽर्थप्रवाहा नयप्रवाहा वा प्रज्ञाप्यन्ते प्ररूप्यन्ते प्रबोध्यन्ते वा यस्यां विवाहा वा विशिष्टस|न्ताना विबाधा वा प्रमाणावाधिताः प्रज्ञा आप्यन्ते यस्याः विवाहा चासौ विबाधा चासौ वा प्रज्ञप्तिश्च-अर्थप्रज्ञप्तिश्चार्थ । प्ररूपणा विवाहप्रज्ञप्तिर्विवाहप्रज्ञाप्तिः विबाधप्रज्ञाप्तिर्विबाधप्रज्ञप्तिर्वा 7 8 9 10, इयं च भगवतीत्यपिं पूज्यत्वेनाभिधीयते 1 मतिमतां पक्षे उच्चानां । 2 सज्ञः । For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ कारास्तु विघ्नविनायक तत्र च सकलकल्याणकाराकान्तिकत्वादना * * * व्याख्या- इति । इह व्याख्यातारः शास्त्रव्याख्यानारम्भे फलयोगमङ्गलसमुदायार्थादीनि द्वाराणि वर्णयन्ति,तानि चेह व्याख्यायां 1 शतके प्रज्ञप्तिः विशेषावश्यकादिभ्योऽवसेयानि, शास्त्रकारास्तु विघ्नविनायकोपशमननिमित्तं विनेयजनप्रवर्तनाय च (मङ्गलं ) मालाअभयदेवी दीनि शिष्टजनसमयसमाचरणाय वा मङ्गलाभिधेयप्रयोजनसम्बन्धानुदाहरन्ति, तत्र च सकलकल्याणकारणतयाऽधिकृतशास्त्रस्य या वृत्तिः1 श्रेयोभतत्वेन विघ्नः संभवतीति तदुपशमनाय मङ्गलान्तरव्यपोहेन भावमङ्गलमुपादेयं, म्न्ग्ग्लान्त्र्स्यानैकान्तिक्त्वाद्ना॥2॥ त्यन्तिकत्वाच्च, भावमङ्गलस्य तु तद्विपरीततयाऽभिलषितार्थसाधनसमर्थत्वेन पूज्यत्वात् , आह-"कि पुण तमणेगतियमच्चंतं च ण जओऽभिहाणाई । तबिवरीयं भावे तेण विसेसेण तं पुजं ॥ 1 ॥ " भावमङ्गलस्य च तपःप्रभृतिभेदभिन्नत्वेनानेकविधत्वेऽपि परमेष्ठिपश्चकनमस्काररूपं विशेषेणोपादेयं, परमेष्ठिनां मङ्गलत्वलोकोत्तमत्वशरण्यत्वाभिधानात् , ॥ | आह च-"चत्तारि मंगल" मित्यादि, तन्नमस्कारस्य च सर्वपापप्रणाशकत्वेन सर्वविघ्नोपशमहेतुत्वात्, आह च-"एष पश्चनमस्कारः, srvpaapprnnaashnH| मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥ 1 ॥ " अत एवायं समस्तश्रुतस्कन्धानामादावुपादीयते, अत एव चायं तेषामभ्यन्तरतयाऽभिधीयते, यदाह-"सो sabasuyakkhaMdha'nbhaMtarabhUo"tti, अतः शास्त्रस्यादावेव परमेष्ठिपञ्चकनमस्कारमुपदर्शयन्नाह1 विघ्नविनायकोपशमस्य नियमेन भावाभावात् । 2 परमप्रकर्षवद्विघ्नविनायकोपशमाभावात् । 3 एकान्तिकात्यन्तिकविघ्नोपशमस्य । ऋ ॥ 2 ॥ & किं पुनः !, तदभिधानादि यतोऽनैकान्तिकं नात्यन्तिकं च । तद्विपरीतं भावे-तेन विशेषेण तत्पूज्यम् ॥ 1 ॥ 5 vighnvidraavkaashctvaarH| 6 चत्वारो मङ्गलं । 7 स सर्वश्रुतस्कन्धाभ्यन्तरभूतः । * * ** For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ Namo अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहूणं (suu01)||।3॥ तत्र नम इति नैपातिकं पदं द्रव्यभावसङ्कोचार्थम् , आह च-"नेवाइयं पर्य0 दवभावसंकोयण पयत्थो" 'नमः' कर॥ चरणमस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः, केभ्य इत्याह-'अहंदयः' अमरवरविनिर्मिताशोकादिमहापाति हार्यरूपां पूजामहन्तीत्यर्हन्तः, यदाह-"अरिहंति वंदणनमंसणाणि अरिहंति पृयसक्कारं । सिद्धिगमणं च अरहा अरहंता । तेण वुच्चति ॥ 1 ॥ " अतस्तेभ्यः, इह च चतुथ्यर्थे षष्ठी प्राकृतशैलीवशात् , अविद्यमानं वा रहा-एकान्तरूपो देशः अन्तश्च -मध्यं गिरिगुहादीनां सर्ववेदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्वस्याभावेन येषां ते अरहोऽन्तरः अतस्तेभ्योऽरहो'-॥ |न्तर्व्यः, अथवा-अविद्यमानो रथः-स्यन्दनः सकलपरिग्रहोपलक्षणभूतोऽन्तश्च-विनाशो जराद्युपलक्षणभूतो येषां ते । अरथान्ता अतस्तेभ्यः, अथवा 'arahatANaM'ti क्वचिदप्यासक्तिमगच्छद्भयः क्षीणरागत्वात् , अथवा अरहयद्यः -प्रकृष्टरागादिहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि वीतरागत्वादिकं स्वं स्वभावमत्यजय इत्यर्थः, 'arihaMtANaM'ti पाठान्तरं, तत्र कर्मारिहन्तृभ्यः, आह च-"अहविहंपि य कम्मं अरिभूयं होइ सेयलजीवाणं । तं कम्ममरि हंता अरिहंता तेण वुच्चंति ॥ 1 ॥ " 'aruhaMtANa'mityapi पाठान्तरं, तत्र 'अरोहद्भयः' अनुपजायमानेभ्यः, क्षीणकर्मबीजत्वात् , आह च-"दग्धे । 1 नैपातिक पदं, द्रव्यभावसंकोचनं प्दार्थ्ः|2 वन्दननमस्यनानि अर्हन्ति पूजासत्कारौ चाईन्ति। सिद्धिगमनस्याश्चि तेनाईन्त उच्य्न्ते॥1॥ 3 deshiibhaassyaa| 4 सर्वजीवानामप्यष्टविधञ्च कर्म अरिभूतं भवति । तं कारिं यतो घातयति तेनारिहन्तार ucynte॥1॥5 "samba" ityapi / 629CCCLARGANA Jain Education na For Personal & Private Use Only B.jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 3 ॥ बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्म्मबीजे तथा दग्धे, व रोहति भवाङ्कुरः ॥ 1 ॥ " नमस्करणीयता चैषां भीम। भवगहन भ्रमण भीतभूतानामनुपमानन्दरूपपरमपदपुरपथप्रदर्शकत्वेन परमोपकारित्वादिति । ' णमो सिद्धाणं' ति, सितंबद्धमष्टप्रकारं कम्र्मेन्धनं ध्मातं- दग्धं जाज्वल्यमानशुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा 'विधु गतौ' | इति वचनात् सेधन्ति स्म - अपुनरावृत्या निर्वृतिपुरीमगच्छन्, अथवा 'विधु संराद्धौ' इतिवचनात् सिद्ध्यन्ति स्म - निष्ठि तार्था भवन्ति स्म, अथवा 'षिधूञ् शास्त्रे माङ्गल्ये च' इतिवचनात् सेधन्ति स्म - शासितारोऽभूवन् मङ्गल्यरूपतां चानुभवन्ति स्मेति सिद्धाः, अथवा सिद्धाः - नित्याः, अपर्यवसानस्थितिकत्वात्, प्रख्याता वा भव्यैरुपलब्धगुणसन्दोहत्वात्, | आह च - "मातं सितं येन पुराणकर्म्म, यो वा गतो निर्वृतिसौधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥ 1 ॥ " अतस्तेभ्यो नमः, नमस्करणीयता चैषामविप्रणाशिज्ञानदर्शनसुखवीर्यादिगुणयुक्ततया स्वविषयप्रमोदप्रकर्षोत्पादनेन भव्यानामतीवोपकारहेतुत्वादिति । 'णमो आयरियाणंति, A-मर्यादया तद्विषयविनयरूपया चर्यन्ते - सेव्यन्ते जिनशासनार्थोपदेशकतया तदाकाङ्क्षिभिरित्याचार्याः, उक्तञ्च - " सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविप्पमुक्को अस्थं वापै आयरिओ ॥ 1 ॥ त्ति, अथवा - आचारो - ज्ञानाचारादिः पश्चधा A-मर्यादया वा चारो - विहार आचारस्तत्र साधवः स्वयंकरणात् प्रभाषणात् प्रदर्शनाच्चेत्वाचार्याः, आह - 1 सूत्रार्थविलक्षणयुक्तो गच्छस्थासम्बनभूतम । गणतप्ति विप्रमुक्तः सच वाचयत्याचार्यः ॥ 1 ॥ For Personal & Private Use Only 9 zatake पञ्चपरमेष्ठिनतिः ॥ 3 ॥ Page #9 -------------------------------------------------------------------------- ________________ "पंचविहं आयारं आवरमाणा सहा प्यासेता। आयार दंसंता आयरिया तेण वुच्चति ॥ 1 ॥ " अथवा A-ईषद् अपरिपूर्णा इत्यर्थः, चारा-हेरिका ये ते आचाराः, चारकस्पा इत्यर्थः, युक्तायुक्तविभागनिरूपणमिपुणा पिनेयाः अतस्तेषु साधवो । यथावच्छास्त्रार्थोपदेशकतया इत्याचार्या अतस्तेभ्यः,नमस्यता caissaamaacaaropdeshktyopkaaritvaat| णमो uvajjhAyANaM'ti | उप-समीपमागत्याधीयते 'इङ् अध्ययने' इतिवचनात् पठ्यते ऽइण गतावितिवचनाद्वा अधि-आधिक्येन गम्यते, 'इक् । स्मरणे' इति वचनाद्वा स्मर्यते सूत्रतो जिनप्रवचनं येभ्यस्ते उपाध्यायाः, यदाह-बारसंगो जिणक्खाओ, सज्झाओ कहिओ |बुहे । तं उवैसंति जम्हा उवझाया तेण वुच्चंति ॥ 1 ॥ " अथवा उपाधानमुपाधिः-संनिधिस्तेनोपाधिना उपाधौ वा आयो-लाभः श्रुतस्य येषामुपाधीनां वा-विशेषणानां प्रक्रमाच्छोभनानामायो-लाभो येभ्यः अथवा उपाधिरेव-संनिधि। रेव आयम्-इष्टफलं दैवजनितत्वेन अयानाम्-इष्टफलानां समूहस्तदेकहेतुत्वाद्येषाम् अथवा आधीनां-मनःपीडाना|मायो-लाभ आध्यायः अधियां वा-नञः कुत्सार्थत्वात् कुबुद्धीनामायोऽध्यायः 'ध्यै चिन्तायाम्' इत्यस्य धातोः प्रयोगा नञः कुत्सार्थत्वादेव च दुर्व्यानं वाऽध्यायः उपहत आध्यायः अध्यायो वा यैस्ते उपाध्याया अतस्तेभ्यः, नमस्यता 6 चैषां सुसंप्रदायायातजिनवचनाध्यापनतो विनयनेन भव्यानामुपकारित्वादिति । णमो सबसाहूण मिति, साधद यन्ति ज्ञानादिशक्तिभिर्मोक्षमिति साधवः समतां वा सर्वभूतेषु ध्यायन्तीति निरुक्तिन्यायात्साधवः, यदाह 1 पञ्चविधमाचारमाचरन्तस्तथा prkaashyntH|आचार्ण् वर्शन्तो यतस्तेनाचार्या उच्यन्ते ॥ 1 ॥ 2 जिनास्माता द्वादशानी बुधैः स्वाध्यायः 4 OM कथितस्तां यस्मादुपदिशन्ति तसादुपाध्याया ucyante ॥ 1 ॥ Jain Education Hall For Personal & Private Use Only Kanary ora Page #10 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1 ॥ 4 ॥ ROCHEMIC "निवाणसाहए जोए, जम्हा साहेति साहुन्नो|स्मा य सबभूएसु, तम्हा ते भाव्साहुन्नो॥1॥" साहायकं वा संयमकारिणां 1शतके धारयन्तीति साधवः, निरुक्तेरेव, सर्वे च ते सामायिकादिविशेषणाः प्रमत्तादयः पुलाकादयो वा जिनकल्पिकप्रतिमाकल्पिकय- पञ्चपरमेथालन्दकल्पिकपरिहारविशुद्धिकल्पिकस्थविरकल्पिकस्थितकल्पि (कास्थितकल्पि) कस्थितास्थितकल्पिककल्पातीतभेदाःप्रत्ये ष्ठिनतिः कबुद्धस्वयम्बुद्धबुद्धबोधितभेदाः भारतादिभेदाः सुषमदुष्षमादिविशेषिता वा साधवः सर्वसाधवः, सर्वग्रहणं च सर्वेषां गुणवतामविशेषनमनीयताप्रतिपादनार्थम् , इदं चाहदादिपदेष्वपि बोद्धव्यं, न्यायस्य समानत्वादिति, अथवा-सर्वेभ्यो जीवेभ्यो हिताः सार्वास्ते च ते साधवश्च सार्वस्य वा-अर्हतो न तु बुद्धादेः साधवः सार्वसाधवः, सर्वान् वा शुभयोगान् साधयन्तिकुर्वन्ति सार्वान् वा-अर्हतः साधयन्ति-तदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्नयनिराकरणादिति सर्वसाधवः सार्वसाधवो वा, अथवा-श्रव्येषु-श्रवणार्हेषु वाक्येषु, अथवा सव्यानि-दक्षिणान्यनुकूलानि यानि कार्याणि तेषु साधवो-18 निपुणाः श्रव्यसाधवः सव्यसाधवो वाऽतस्तेभ्यः, 'नमो लोए सबसाहूणं ति क्वचित्पाठः, तत्र सर्वशब्दस्य देशसर्वतायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थमुच्यते 'लोके' मनुष्यलोके न तु गच्छादौ ये सर्वसाधवस्तेभ्यो नम इति, एषां च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात् , आह च-"असहाए सहायत्तं करेंति मे संयम करेंतस्स । एएण ॥ 4 ॥ कारणेणं NamAmi'haM सवसाहूणं ॥ 1 ॥ " ति। ननु यद्ययं सरूपेण नमस्कारस्तदा सिद्धसाधूनामेव युक्तः, तद्रहणेऽन्येषाम 1 निर्वाणसाधकान् योगान् यस्मात्साधयन्ति ततः साध्व्ः। सर्वभूतेषु समाश्च तस्मात्ते भावसाधवः ॥ 1 ॥ 2 यतोऽसहायस्य मे संयमं कुर्वतः । साहायं कुर्वन्ति, एतेन कारणेन सर्वसाधून्नमाम्यहम् ॥ 1 ॥ ROCARSHAN jain Education H a For Personal & Private Use Only I w.jalnelibrary.org Page #11 -------------------------------------------------------------------------- ________________ SAHARASHTRA प्यर्हदादीनां ग्रहणात् , यतोऽर्हदादयो न साधुत्वं व्यभिचरन्ति, अथ विस्तरेण तदा ऋषभादिव्यक्तिसमुच्चारणतोऽसौ वाच्यः स्यादिति, नैवं, यतो न साधुमात्रनमस्कारेऽहंदादिनमस्कारफलमवाप्यते, मनुष्यमात्रनमस्कारे राजादिनमस्कारफलवदिति कर्तव्यो विशेषतोऽसौ, प्रतिव्यक्ति तु नासौ वाच्योऽशक्यत्वादेवेति । ननु यथाप्रधानन्यायमङ्गीकृत्य सिद्धा|दिरानुपूर्वी युक्ताऽत्र, सिद्धानां सर्वथा कृतकृत्यत्वेन सर्वप्रधानत्वात् , नैवम् , अहंदुपदेशेन सिद्धानां ज्ञायमानत्वादहतामेव । |च तीर्थप्रवर्त्तनेनात्यन्तोपकारित्वादित्यहंदादिरेव सा, नन्वेवमाचार्यादिः सा प्राप्नोति, क्वचित्काले आचार्येभ्यः सकाशादहदादीनां ज्ञायमानत्वात्, अत एव च तेषामेवात्यन्तोपकारित्वात् , नैवम् , आचार्याणामुपदेशदानसामर्थ्यमहदुपदेशत एव, न हि स्वतन्त्रा आचार्यादय उपदेशतोऽर्थज्ञापकत्वं प्रतिपद्यन्ते, अतोऽर्हन्त एव परमार्थेन सर्वार्थज्ञापकाः, तथा अहत्परिषद्पा एवाचार्यादयोऽतस्तान् नमस्कृत्याहन्नमस्करणमयुक्तम् , उक्तं च-"ण य कोइवि परिसाए पणमित्ता पणवए । rano"tti एवं तावत्परमेष्ठिनो नमस्कृत्याधुनातनजनानां श्रुतज्ञानस्यात्यन्तोपकारित्वात् तस्य च द्रव्यभावश्रुतरूपत्वात् भावश्रुतस्य च द्रव्यश्रुतहेतुकत्वात्सज्ञाऽक्षररूपं द्रव्यश्रुतं नमस्कुर्वन्नाह णमो बंभीए लिवीए (suu0)॥ | लिपिः-पुस्तकादावक्षरविन्यासः, सा चाष्टादशप्रकाराऽपि श्रीमन्नाभेयजिनेन स्वसुताया ब्राह्मीनामिकाया दर्शिता ततो TU ब्राह्मीत्यभिधीयते, आह च-"लेह लिवोविहाणं जिणेण बंभीइ दाहिणकरेणं" इत्यतो ब्राह्मीतिस्वरूपविशेषणं लिपेरिति॥न्नु 1 न च कोऽपि पर्षद्यन्यं प्रणम्य राजानं प्रणमेत् । 2 लेखो लिपिविधानं तद्दक्षिणहस्तेन जिनेन ब्राड्या (darzitam ) / and on Il For Personal & Private Use Only Hjainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ +4+4+ संग्रहः व्याख्या-5 अधिकृतशास्त्रस्यैव मनासत्यात्कि मङ्गलेनी,अनवस्थाविदोषप्राप्तेः,सत्यं,किन्तु शिष्यमतिमङ्गलपरिग्रहार्थ मङ्गलोपादानं शिष्ट 1 शतके प्रज्ञप्तिः समयपरिपालनाय वेत्युक्तमेवेति, अभिधेयादयः पुनरस्य सामान्येन व्याख्याप्रज्ञप्तिरिति नाम्नैवोक्ता इति ते पुनर्नोच्यन्ते, उद्देशाभयदेवी तत एव श्रोतृप्रवृत्त्यादीष्टफल सिद्धेः, तथाहि-इह भगवतोऽर्थव्याख्या अभिधेयतया उक्ताः, तासां च प्रज्ञापना बोधो या वृत्तिः वाऽनन्तरफलं, परम्परफलं तु मोक्षः, स चास्याऽऽप्तवचनत्वादेव फलतया सिद्धो, न ह्याप्तः साक्षात् पारम्पर्येण वा यन्न मोक्षाङ्गं तत्प्रतिपादयितुमुत्सहते, अनाप्तत्वप्रसङ्गात् , तथाऽयमेव सम्बन्धो यदुतास्य शास्त्रस्येदं प्रयोजनमिति ॥ 2 ॥ तदेवमस्य शास्त्रस्यैकश्रुतस्कन्धरूपस्य सातिरेकाध्ययनशतस्वभावस्य उद्देशकदशसहस्री (10000) प्रमाणस्य षट्त्रिंशत्मश्न। (36000) सहस्रपरिमाणस्य अष्टाशीतिसहस्राधिकलक्षद्वय (288000) प्रमाणपदराशेर्मङ्गलादीनि दर्शितानि । अथ प्रथमे । शते ग्रन्थान्तरपरिभाषयाऽध्ययने दशोद्देशका भवन्ति, उद्देशकाश्च-अध्ययनार्थदेशाभिधायिनोऽध्ययनविभागाः, उद्दिहै। श्वन्ते-उपधानविधिना शिष्यस्थाचार्येण यथा-एतावन्तमध्ययनभागमधीष्वेत्येवमुद्देशास्त एवोद्देशकाः, तांश्च सुखधरण-॥ | स्मरणादिनिमित्तमाद्याभिधेयाभिधानद्वारेण संग्रहीतुमिमा गाथामाह। रायगिह चलण दुखे कोपओसे य पर्गई पुद्धेवीओ। जावंते नेरैइए बोले गुरुंए य चलणाओ ॥ 1 ॥ ___ अधिकृतगाथार्थो यद्यपि वक्ष्यमाणोद्देशकदशकाभिगमे स्वयमेवाधगम्यते तथाऽपि बालानां सुखावबोधार्थमभिधीयते। तत्र 'रायगिहेऽति लुप्तसप्तम्येकवचनत्वाद्राजगृहे नगरे.वक्ष्यमाणोद्देशकदशकस्यार्थो भगवता.श्रीमहावीरेण दर्शित इति व्या-| ख्येयम् , एव्म्न्य्त्रापीस्स्त्त्विभ्क्त्य्न्त्ताऽव्सेया|'clnn'tticlnvissyHprthmoddeshkH 'चलमाणे चलिए' इत्याद्यर्थमिणेयाथें । 4+4+4+4 E5%943 JainEducation international For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ इत्यर्थः 1, 'दुक्खेऽत्ति दुःखविषयो द्वितीयः 'जीवो भदन्त ! स्वयंकृतं दुःखं vedayatI'tyAdipraznanirNayArtha इत्यर्थः2, 'खपओसेऽत्ति काटा-मिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शनग्रहरूपो जीवपरिणामः स एव प्रकृष्टो दोषो-जीवदूषणं कालाप्रदोषस्तद्विषयस्तृतीयः, 'जीवेन भदन्त!काङ्कामोहनीय कर्म कृतमित्याद्यर्थनिर्णयार्थ इत्यर्थः3, चकारा समुच्चये, 'पगईत्ति प्रकृतयः-कर्मभेदाश्चतुर्थोद्देशकस्यार्थः, कति भदन्त! कर्मप्रकृतयः' इत्याविश्चासौ 4, 'पुढवीओऽत्ति रत्नप्रभादिपृथिव्यः पञ्चमे वाच्याः, 'कति भदन्त! पृथिव्यः' इत्यादि च सूत्रमस्य 5, 'जावंतेऽत्ति यावच्छन्दोपलक्षितः षष्ठः 'यावतो भदन्त ! अवकाशान्तरात्सूर्य' इत्यादिसूत्रश्चासौ 6, 'नेरइएऽत्ति नैरयिकशब्दोपलक्षितः सप्तमः, नैरयिको भदन्त ! निरये उत्पद्यमान' इत्यादि च तत्सूत्रं 7, 'बालेत्ति बालशब्दोपलक्षितोऽष्टमः, एकान्तबालो भदन्त! मनुष्य' इत्यादिसूत्रश्चासौ 8, 'गुरुएऽत्ति गुरुकविषयो नवमः, कथं भदन्त!जीवा गुरुकत्वमागच्छन्ति ?' इत्यादि च सूत्रमस्य 9, चः समुच्चयार्थः, 'चलणाओऽत्ति बहुव चननिर्देशाच्चलनाद्यादशमोद्देशकस्यार्थाः,तत्सूत्रं चैवम्-'अन्ययूथिका भदन्त । एवमाख्यान्ति-चल अचलितमित्यादी ति। prthmshtoddeshkshnnigaathaarthH||1|| तदेवं शास्त्रोद्देशे कृतमङ्गलादिकृत्योऽपि प्रथमशतस्यादौ विशेषतो मङ्गलमाह नमो सुयस्स ॥ sU03 ॥ 'नमो suyassa'tti नमस्कारोऽस्तु 'श्रुताय' द्वादशाङ्गीरूपायाहत्प्रवचनाय, नग्विष्टदेवतानमस्कारो मङ्गालार्थो भवति, न च श्रुतमिष्टदेवतेति कथमयं मङ्गलार्थ इति ?, अत्रोच्यते, श्रुतमिष्टदेवतैव, अर्हतां नमस्करणीयत्वात् , सिद्धवत्, नमस्कुवन्ति च श्रुतमहन्तो, 'नमस्तीर्थायेति भणनात्, तीर्थ च श्रुतं संसारसागरोत्तरणासाधारणकारणत्वात् , तदाधारत्वेनैव -KA-%A-63.42-444. Jain Educati o nal For Personal & Private Use Only M anelibrary.org Page #14 -------------------------------------------------------------------------- ________________ -9-49 व्याख्या-॥4॥च सङ्कास्य तीर्थशब्दाभिधेयत्वात् , तथा सिद्धानपि मंगलार्थमर्हन्तो नमस्कुर्वन्त्येव-"काऊण नमोकार सिद्धाणमभिग्गह||||1 शतके प्रज्ञप्तिः दतु सो गिण्हे" इति वचनादिति ॥ 3 ॥ एवं तावत्प्रथमशतोद्देशकाभिधेयार्थलेशः प्राग्दर्शितः, ततश्च 'यथोद्देशं निर्देशन उद्देशः1उअभयदेवी- इति न्यायमाश्रित्यादितः प्रथमोद्देशकार्थप्रपञ्चो वाच्यः, तस्य च गुरुपर्वक्रमलक्षणं सम्बन्धमुपदर्शयन् भगवान् सुधर्म-| पोद्घातः या वृत्तिः स्वामी जम्बूस्वामिनमाश्रित्येदमाह तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स बहिया नगरस्स उत्तरपुरच्छिमे दिसीभाए गुणसिलए नामं चेइए होत्था, सेणिए राया, चेल्लणा देवी॥ suu04॥ ___ अथ कथमिदमवसीयते यदुत-सुधर्मस्वामी जम्बूस्वामिनमभि संबन्धग्रन्थमुक्तवानिति ?, उच्यते, सुधर्मस्वामिवाचनाया एवानुवृत्तत्वात् , आह च-"तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा" सुधर्मस्वामिनश्च जम्बूस्वाम्येव प्रधानः शिष्योऽतस्तमाश्रित्येयं वाचना प्रवृत्तेति, तथा षष्ठाने उपोद्घात एवं दृश्यते-यथा किल सुधर्मस्वामिनं प्रति जम्बूनामा प्राह-"जई णं भंते ! पंचमस्स अंगस्स विवाहपन्नत्तीए समणेणं भगवया महावीरेणं अयमढे पन्नत्ते, छहस्सणं भंते ! के अढे पन्नत्ते !"त्ति, तत एवमिहापि सुधम्मैव जम्बूनामानं प्रत्युपोद्घातमवश्यमभिहितवानित्यवसीयत इति । अयं चोपोद्घातग्रन्थो मूलटीकाकृता समस्तं शास्त्रमाश्रित्य व्याख्यातोऽप्यस्माभिः प्रथमोद्देशकमाश्रित्य व्याख्यास्यते, 1 सिद्धानां नमस्कारं कृत्वा एव सोऽभिग्रहं गृहाति । 2 सुधर्मणस्तीथै च शेषा गणधरा निरपत्याः (सिद्धाः)| 3 यदि भदन्त ! ॥प्न्य्च्म्स्यान्ग्ग्स्य् व्याख्याप्रज्ञप्तेः श्रमणेन भगवता महावीरेणायमर्थः प्रज्ञप्तः षष्ठस्य भदन्त ! कोऽर्थः प्रज्ञप्तः । 4 जम्बूखामिनो वाचनामाश्रित्य । For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ vyA0 2 प्रतिशतं प्रत्युद्देशकमुपोद्घातस्येह शास्त्रेऽनेकधाऽभिधानादिति, अयं च प्रागू व्याख्यातो नमस्कारादिको ग्रन्थो वृत्तिकृता न व्याख्यातः कुतोऽपि कारणादिति । 'ते णं काले NaM'ti, ते इति - प्राकृतशैलीवशात्तस्मिन् यत्र तन्नगरमा - सीत्, कारोऽन्यत्रापि वाक्यालङ्कारार्थो यथा "इमा णं भंते ! पुढवी" त्यादिषु 'काले' अधिकृतावसर्पिणीचतुर्थविभागलक्षण इति, 'ते NaM'ti तस्मिन् यत्रासौ भगवान् धर्मकथामकरोत् 'समए NaM'ti समये - कालस्यैव विशिष्टे विभागे, अथवा तृतीयैवेयं, ततस्तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव 'रायगिहे' त्ति एकारः प्रथमैकवचनप्रभवः "कयेरे आगच्छइ दित्तरुवे" इत्यादाविव ततश्च राजगृहं नाम नगरं 'hottha'tti अभवत् । नन्विदानीमपि तन्नगरमस्तीत्यतः कथमुक्तमभवदिति ?, उच्यते, वर्णकग्रन्थोक्तविभूतियुक्तं तदैवाभवत् न तु सुधर्म्मस्वामिनो वाचनादानकाले, अवसर्पिणीत्वात्कालस्य तदीयशुभभावानां हानिभावात् । 'वन्नओऽत्ति इह स्थानके नगरवर्णको वाच्यः, ग्रन्थगौरवभयादिह तस्यालिखितत्वात् स चैवम् - "रिद्धत्थिमिय समिद्धे " ऋद्धं - पुरभवनादिभिर्वृद्धं स्तिमितं - स्थिरं स्वचक्रपरचक्रादिभयवर्जितत्वात् । समृद्धं - धनधान्यादिविभूतियुक्तत्वात्, ततः पदत्रयस्य कर्म्मधारयः, 'पमुइयजण जाणवए' प्रमुदिता-हृष्टाः प्रमोदकारणवस्तूनां सद्भावाज्जना-नगरवास्तव्यलोका जानपदाश्च - जनपदभवास्तत्रायताः सन्तो यत्र तत् प्रमुदितजनजानपदमित्यादि। रोपपातिकां सव्याख्यानोऽत्र दृश्यः । 'तस्स NaM'ti षष्ठ्याः पञ्चम्यर्थत्वात्तस्माद्राजगृहान्नगरात् 'bahiya'tti बहिस्तात् 'उत्तरपुरच्छित्ति उत्तरपौरस्त्ये ऽदिसीभाए ऽत्ति दिशां भागो दिप्रूपो वा भागो गगनमण्डलस्य दिग्भागस्तत्र 'गुण1 कतर आगच्छति दीप्तरूपः । 2 ( aupa0 sU0 1 ) / For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ व्याख्या- प्रज्ञप्तिः अभयदेवी- या वृत्तिः सिलक' नाम 'ceiya'ti चितेर्लेप्यादिचयनस्य भावः कर्म वेति चैत्यं-सज्ज्ञाशब्दत्वाद्देवबिम्बं तदाश्रयत्वात्तद्गृहमपि चैत्यं, ॥ 1 शतके तच्चेह व्यन्तरायतनं न तु भगवतामहतामायतनं 'hottha'tti बभूव, इह च यन्न व्याख्यास्यते तत्प्रायः सुगमत्वादित्य- उद्देशः 1 वसेयमिति ॥ 4 ॥ राजगृहव ऐनम् । ते णं काले णं तेणं समए णं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्धे पुरिसुत्तमे पुरिससीहे पुरि-5 |सवरपुंडरीए पुरिसवरगंधहत्थीए लोगुत्तमे लोगनाहे लोगप्पदीवे लोगपज्जोयगरे अभयदए चक्खुदए मग्गदए सरणदए धम्मदेसए धम्मसारहीए धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाणदसणधरे वियदृष्छउमें जिणे जाणए बुद्धे बोहए मुत्ते मोयए सव्वन्नू, सव्वदरिसी सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगइनामधेयं ठाणं संपाविउकामे जाच समोसरणं ॥ suu0॥5॥ II 'समणेऽत्ति 'श्रमु तपसि खेदे चेति वचनात् श्राम्यति-तपस्यतीति श्रमणः, अथवा सह शोभनेन मनसा क्तत इति । समनाः, शोभनत्वं च मनसो व्याख्यातं स्तवप्रस्तावात् , मनोमात्रसत्त्वस्यास्तवत्वात् , संगतं वा-यथा भवत्येवमणतिभाषते समो वा सर्वभूतेषु सन् अणति-अनेकार्थत्वाद्धातूनां प्रवर्तत इति समणो निरुक्तिवशाद् भवति, "bhagavaM'ti भगवान-ऐश्वर्यादियुक्तः पूज्य इत्यर्थः, 'महावीरेऽत्ति वीरः 'सूर वीर vinAntAvi'tivacanAt रिपुनिराकरणतो विक्रान्तः, स च चक्रवर्त्यादिरपि स्यादतो विशेष्यते-महांश्चासौ दुर्जयान्सररिपुतिरस्करणाद्वीरश्चेति महावीरः, एसच * धम्मदए इति paa0| - JainEducation For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ REKHASOKHRSHAS devairbhagavato गौणं नाम कृतं, यदाह-"अयले भयभेरवाणं खंतिखमे परिसहोवसग्गाणं । देवहिं (से नाम) कय (समणे । भगवं) महावीरेत्ति," 'आदिकात्ति आदौ-प्रथमतः श्रुतधर्मम्-आचारादिग्रन्थात्मकं करोति-तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरः, आदिकरत्वाञ्चासौ किंविध इत्याह-'तित्थयरेऽत्ति तरन्ति तेन संसारसागरमिति तीर्थ-प्रव-| चनं तदव्यतिरेकाचेह सस्तीर्थ तत्करणशीलत्वात्तीर्थकरः, तीर्थकरत्वं चास्य नान्योपदेशपूर्वमित्यत आह-सहसंबुद्धे त्ति, सह-आत्मनैव सार्द्धमनन्योपदेशत इत्यर्थः, सम्यग-यथावद् बुद्धो-हेयोपादेयोपेक्षणीयवस्तुतत्त्वं विदित्तवानिति ॥ सहसंबुद्धाः । सहसंबुद्धत्वं चास्य न प्राकृतस्य सता, पुरुषोत्तमत्वादित्यत आह-'पुरिसोत्तमोऽत्ति, पुरुषाणां मध्ये तेम तेन ॥ रूपादिनाऽतिशयेनोगतत्वादूर्ववर्तित्वादुत्तमः पुरुषोत्तमः, अथ पुरुषोत्तमत्त्वमेवारस सिंहायुपमानत्रयेण समर्थयमाह-'पुरिससीहेऽत्ति, सिंह इव सिंहः पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः लोकेन हि सिंहे शौर्यमतिप्रकृष्टमम्युपगतमतः शौर्ये स । उपमानं कृतः, शौर्य तु भगक्तो बास्ये प्रत्यनीकदेवेन भाग्यमानस्याप्यभीतत्त्वात् कुलिशकठिनमुष्टिप्रहारप्रहतिप्रवर्द्धमानामरशरीरकुमताकरणाचेति, तथा 'पुरिसवरपुंडरीएऽत्ति, वरपुण्डरीक-प्रधानधवलसहस्रपत्रं पुरुष एवं वरपुण्डरीकमिवेति पुरुषवरपुण्डरीक, धवलत्वं चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वैश्च शुभानुभावैः शुद्धत्वात्, अथवा पुरुषाणां-तत्सेवकजीवानांवरपुण्डरीकमिव-वरच्छत्रमिव यःसन्तापातपनिवारणसमर्थत्वात् भूषाकारणत्वाच्च स पुरुषवर& पुण्डरीकमिति, तथा-'पुरिसवरगंधहत्यित्ति पुरुष एव वरगन्धहस्ती पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनापि । 1 अचलो भयभैरवयोः क्षान्तिक्षमः परीषहोपसर्गाणां । देवैः (तस्य नाम ) कृतं ( श्रमणो भगवान् ) महावीर iti । Jain Education For Personal & Private Use Only Alanetbrary.org Page #18 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी- या वृत्तिः1 समस्तेतरहस्तिनो भज्यन्ते तथा भगवतस्तद्देशविहरणेन ईतिपरचक्रदुर्भिक्षडमरमरकादीनि दुरितानि नश्यन्तीति पुरुषवर-द्र 1 शतके गन्धहस्तीत्युच्यत इत्यत उप्मात्र्यात्पुरुस्सोत्त्मोऽसौ|n चायं पुरुषोत्तम एव, किन्तु?, लोकस्याप्युत्तमो, लोकनाथत्वाद्, उद्देशः1 ॥ एतदेवाह-'लोगणाहेऽत्ति, लोकस्य-सज्ञिभव्यलोकस्य नाथः-प्रभुर्लोकनाथः, नाथत्वं च योगक्षेमकारित्वं, 'योगक्षेम-॥ पतवार वीरवर्णकृन्नाथ' इति वचनात्, तच्चास्याप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन लब्धस्य च परिपालनेनेति, लोकनाथत्वं च यथाऽव नादि sU05 स्थितसमस्तवस्तुस्तोमप्रदीपनादेवेत्यत आह-'लोगपईवेऽत्ति लोकस्य-विशिष्टतिर्यग्नरामररूपस्याऽऽन्तरतिमिरनिराकरणेन प्रकृष्टप्रकाशकारित्वात्प्रदीप इव प्रदीपः, इदं विशेषणं द्रष्ट्रलोकमाश्रित्योक्तम्, अथ दृश्यं लोकमाश्रित्याह-'लोगपजोय गरेऽत्ति, लोकस्य-लोक्यत इति लोकः अनया व्युत्पत्त्या लोकालोकस्वरूपस्य समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तण्ड-1 ॥ मण्डलमिव निखिलभावस्वभावावभाससमर्थकेवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्त्तनेन प्रद्योतं-प्रकाशं करोतीत्येवंशीलो लोक्प्र्द्योत्क्र्ः। उक्तविशेषणोपेतश्च 'मिहिरहरिहरहिरण्यगर्भादिरपि तत्तीर्थिकमतेन भवतीति कोऽस्य विशेष इत्या-15 शङ्कायां तद्विशेषाभिधानायाह-'अभयदएऽत्ति, न भयं दयते-ददाति प्राणापहरणरसिकेऽप्युपसर्गकारिणि प्राणिनीत्यभयदयः, अभया वा-सर्वप्राणिभयपरिहारवती दया-अनुकम्पा यस्य सोऽभयदयः, हरिहरमिहिरादयस्तु नैवमिति विशेषः, न केवलमसावपकारिणां तदन्येषां वाऽनर्थपरिहारमात्रं करोति अपि त्वर्थप्राप्तिमपि करोतीति दर्शयन्नाह- ॥ 8 ॥ 'चक्खुदयेऽत्ति, चक्षुरिव चक्षुः-श्रुतज्ञानं शुभाशुभार्थविभागोपदर्शकत्वात्, यदाह-"चक्षुष्मन्तस्त एवेह, ये श्रुतज्ञानचक्षुषा । सम्यकू सदैव पश्यन्ति, भावान हेयेत्रान्राः॥1॥" तद्दयत इति चक्षुर्दयः यथा हि लोके कान्तारगतानां R- 232-36 Jain Education monal For Personal & Private Use Only miljalnelibrary.org Page #19 -------------------------------------------------------------------------- ________________ चउविलुप्तधनानां बद्धचक्षुषां चक्षुरुद्घाटनेन चक्षुर्दत्त्वा वाञ्छितमार्गदर्शनेनोपकारी भवति, एवमयमपि संसारारण्यवतिनां रागादिचौरविलुप्तधर्मधनानां कुवासनाऽऽच्छादितसज्ज्ञानलोचनानां तदपनयनेन श्रुतचक्षुर्दत्त्वा निर्वाणमार्ग यच्छ|नुपकारीति दर्शयन्नाह-'मग्गदएऽत्ति,मार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपुरपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्तान् निरुपद्रवं स्थान प्रापयन् परमोपकारी भवतीत्येवमयमपीति दर्शयन्नाह-सरणदएऽत्ति शरणं-त्राणं नानाविधोपद्रवोपद्रुतानां तद्रक्षास्थानं, तच्च परमार्थतो निर्वाणं तद्दयत इति शरणदयः, शरणदायकत्वं चास्य धर्मदेशनयैवेत्यत आह-'धम्मदेसएऽत्ति, धर्म-श्रुतचारित्रात्मक देशयतीति धर्मदेशकः, 'धम्मदयेऽत्ति पाठान्तरं, तत्र च धर्म-चारित्ररूपं दयत इति धर्मादयः, धर्मदेशनामात्रेणापि धर्मदेशक उच्यत इत्यत । आह-'धम्मसारहित्ति धर्मरथस्य प्रवर्तकत्वेन सारथिरिव धर्मसारथिः, यथा रथस्य सारथी रथं रथिकमश्वांश्च रक्षति एवं भगवान् चारित्रधर्माङ्गाना-संयमात्मप्रवचनाख्यानां रक्षणोपदेशाद्धर्मसारथिर्भवतीति, तीर्थान्तरीयमतेनान्येऽपि धर्मसारथयः सन्तीति विशेषयन्नाह-'dhammavaracAuraMtacakkavaTTI'ti, त्रयः समुद्राश्चतुर्थश्च हिमवान् एते चत्वारोऽन्ताःपृथिव्यन्ताः एतेषु स्वामितया भवतीति चातुरन्तः स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती वरश्चासौ चातुरन्तचक्रवत्ती च वरचातुरन्तचक्रवर्ती-राजातिशयः, धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, यथा हि पृथिव्यां शेषराजातिशायी वरचातुरन्तचक्रवर्ती भवति तथा भगवान् धर्मविषये शेषप्रणेतॄणां मध्ये सातिशयत्वात्तथोच्यत इति, अथवा 8 धर्म एव वरमितरचक्रापेक्षया कपिलादिधर्मचक्रापेक्षया वा चतुरन्तं-दानादिभेदेन चतुर्विभागं चतसृणां वा नरनारका Jain Education For Personal & Private Use Only jainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ व्याख्या- दिगतीनामन्तकारित्वाञ्चतुरन्तं तदेव चातुरन्तं यच्चक्र भावाप्रतिच्छेदात् तेन वर्तितुं शीलं यस्य स तथा, एतच्च धर्मदे- 1 शतके प्रज्ञप्तिः शकत्वादिविशेषणकदम्बकं प्रकृष्टज्ञानादियोगे सति भवतीत्याह-'अप्पडिहयवरनाणदंसणधरेऽत्ति अप्रतिहते-कटकु-॥4॥ | उद्देशः 1 अभयदेवी-19 व्यादिभिरस्खलिते अविसंवादके वा अत एव क्षायिकत्वाद्वा वरे-प्रधाने ज्ञानदर्शने केवलाख्ये विशेषसामान्यबोधात्मके वीरवर्णया वृत्तिः धारयति यः स तथा, छद्मवानप्येवंविधसंवेदनसंपदुपेतः कैश्चिदभ्युपगम्यते, स च मिथ्योपदेशित्वानोपकारी भवतीति नादि निश्छद्मताप्रतिपादनायाऽस्याह, अथवा-कथमस्याप्रतिहतसंवेदनत्वं संपन्नम् ?, अत्रोच्यते, आवरणाभावाद्, एनमेवास्यस्स्वेदयन्नाह-'वियदृछउमेऽत्ति व्यावृत्तं-निवृत्तमपगतं छद्म-शठत्वमावरणं वा यस्यासौ व्यावृत्तछद्मा, छभिआवश्चास्य रागादिजयाज्जात इत्यत आह-'जिणेत्ति, जयति-निराकरोति रागद्वेषादिरूपानरातीनिति जिना, रागादिजयश्चास्य । रागादिस्वरूपतजयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह-जाणएऽत्ति, जानाति छाद्मस्थिकंज्ञानचतुष्टयेनेति ज्ञायका, 13 ज्ञायक इत्यनेनास्य स्वार्थसंपत्त्युपाय उक्तः, अधुना तु स्वार्थसंपत्तिपूर्वकं परार्थसंपादकत्वं vishessnnctussttyemaah-'चुद्देऽत्ति। बुद्धो जीवादितत्त्वं बुद्धवान, तथा 'बोहएऽत्ति जीवादितत्त्वस्या परेषां बोधयिता, तथा 'मुत्तेत्ति मुक्तो बाह्याभ्यन्तरग्रन्थिबन्धनेन मुक्तत्वात् , तथा 'मोयएऽत्ति परेषां कर्मबन्धनान्मोचयिता । अथ मुक्तावस्थामाश्रित्य vizeSaNAnyAha'savvannU savvadarisI'ti, सर्वस्य वस्तुस्तोमस्य विशेषरूपतया ज्ञायकत्वेन सर्वज्ञः, सामान्यरूपतया पुनः सर्वदर्शी, न्तु। | मुक्तावस्थायां दर्शनान्तराभिमतपुरुषवद्भविष्यजडत्वम्, एतच्च पदद्वयं क्वचिन्न दृश्यत इति, तथा-'सिंवमयल मिस्यादि । तत्र 'शिव' सर्वाऽऽबाधारहितत्वादू 'अचलं' स्वाभाविकमायोगिकचलनहेत्वभावाद "अरुजम् अविद्यमानरोग tamvindha-II RAKES I For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ 25ASSSSS शरामनसोरभावात् 'अनन्तम् अन्न्तार्थ्विस्स्य्ज्ञ्यान्स्व्रूप्त्वात्। 'अक्षयम् अनाशं साद्यपर्यवसितस्थितिकत्वात् अक्षतं वा परिपूर्णत्वात्पौर्णमासींचन्द्रमण्डलवत् 'अव्याबाधं' परेषामपीडाकारित्वात् ('apuNarAvattiya'ti कर्मबीजाभावाद्भवावताररहित) 'सिद्धिगइनामधेयंति सिध्यन्ति-निष्ठितार्था भवन्ति यस्यां सा सिद्धिः सा चासौ गम्यमानत्वाद्गतिश्च सिद्धिगतिस्तदेव नामधेयं-प्रशस्तं नाम यस्य तत्तथा, 'ThANaM'ti तिष्ठति-अनवस्थाननिबन्धनकर्माभावेन सदाऽवस्थितो, 4 भवति यत्र तत्स्थान-क्षीणकर्मणो जीवस्य स्वरूपं लोकायं वा, जीवस्वरूपविशेषणानि तु लोकाग्रस्याऽऽधेयधर्माणामा धारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं 'संपाविउकामेत्ति यातुमनाः, न तु तत्प्राप्तः, तत्प्राप्तस्याकरणत्वेन विवक्षि। तार्थानां प्ररूपणाऽसम्भवात्, प्रासुकाम इति च यदुच्यते तदुपचाराद्, अन्यथा हि मिरभिलाषा एव भगवन्त: केयलिनो भवन्ति-'मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः' इति वचनादिति, 'जाव samosaraNaM'ti, तावद्भगवद्वर्णको वाच्यो ॥ यावत्समवसरणं-समवसरणवर्णक इति, स च भगवद्वर्णक एयम्-"भुयमोयगभिंगनेलकज्जलपहभमरगणनिद्धनिकुरुंब|निचियकुंचियपयाहिणावत्तमुद्धसिरए" भुजमोचको-रत्नविशेषः भृङ्ग:-कीटविशेषोऽङ्गारविशेषो वा नैल-नीलीविकारः । कजलं-मषी प्रहृष्टभ्रमरगणः-प्रतीतः एत इव स्निग्धः-कृष्णच्छायो निकुरम्बः-समूहो येषां ते तथा ते च ते निचिताश्च-निबिडाः कुश्चिताश्च-कुण्डलीभूताः प्रदक्षिणावर्त्ताश्च मूर्द्धनि शिरोजा यस्य स तथा, एवं शिरोजवर्णकादिः "रतुप्पलपत्तमौयसुकुमालकोमलतले" इति पादतलवर्णकान्तः शरीरवर्णको भागवतो वाच्यः, पादत्तलविशेषणस्य चाय-| 1 अभावात् pra0 / 2 औपपा0 sU0 10 साधुवर्णनं sU0 14-15-16-17- देवागमः sU0 22-23-24-25-26 ताः प्रदक्षिणावतात शरीरवर्णको भागमा sU. 22-23 Sain Education For Personal & Private Use Only janelibrary.org Page #22 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 10 ॥ Jain Education | martha:- रक्तं - लोहितम् उत्पलपत्रवत् - कमलदलवत् मृदुकम् - अस्तब्धं सुकुमालानां मध्ये कोमलं च तलं - पादतलं यस्य स तथा, तथा - " अट्ठसहस्सवरपुरिस लक्खणधरे आगासगएणं चक्केणं आगासगएणं छत्तेणं आगासगयाहिं चामराहिं आगा। सफलिहामएणं सपायपीढेणं सीहासणेणं' आकाशस्फटिकम् - अतिस्वच्छस्फटिकविशेषस्तन्मयेन उपलक्षित इति गम्यं, 'धम्मज्झणं पुरओ पकड्डिजमाणेणं' देवैरिति गम्यते 'चौदसहिं समणसाहस्सीहिं छत्तीसाए अज्जियासाहस्सीहिं सद्धिं । संपरिवुडे' साहस्रीशब्दः सहस्रपर्यायः सार्द्ध सह, तेषां विद्यमानतयाऽपि सार्द्धमिति स्यादत उच्यते- संपरिवृतः-परिकरित इति, 'पुवाणुपुषिं चरमाणे' न पश्चानुपूर्व्यादिना 'गामाणुगामं दूइजमाणे' ग्रामश्च प्रतीतः अनुग्रामश्च - तदनन्तरं ग्रामो ग्रामानुग्रामं तद् 'द्रवन्' गच्छन् 'सुहंसुहेणं विहरमाणे जेणेव रायगिहे नगरे जेणेव गुणसिलए चेइए तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं उग्गहं ओगिन्है ओगिण्हित्ता संजमेणं तवसा अप्पार्ण भावेमाणे विहरैऽत्ति । समवसरणवर्णकेच 'समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो अप्पेगैया उग्गपचइया' इत्यादि । साध्वादिवर्णको वाच्यः, तथाऽसुरकुमाराः शेषभवनपतयो व्यन्तरा ज्योतिष्का वैमानिका देवा (देव्य )श्च भगवतः समी|पमागच्छन्तो वर्णयितव्याः ॥ 5 ॥ परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया ( sU0 6 ) ॥ " परिसा निग्गय "त्ति राजगृहाद्राजादिलोको भगवतो वन्दनार्थं निगतः, तन्निर्गमश्चैवम् - "तए णं रायगिहे नगरे सिंघा - | डगतिगचउक्कचच्चरच उम्मुहमहापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ 4 एवं खलु देवाणुप्पिया ! समणे भगवं For Personal & Private Use Only 1 zatake उद्देशः 1 वीरवर्ण नादि sU0 5 ॥ 10 ॥ Jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ महावीरे इह गुणसिलए चेइए अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरै, तं सेयं खलु तहारूवाणं अरहंताणं भगवंताणं नामगोयस्सवि सवणयाए किमंग पुण वंदणणमंसणयाए?त्तिकट्ट बहवे उग्गा उग्गपुत्ता" इत्यादिआच्यो यावद्भगवन्तं नमस्यन्ति पर्युपासते चेति, एवं राजनिर्गमोऽन्तःपुरनिर्गमश्च तत्पर्युपासना चौपपातिकव. द्वाच्या। 'धम्मो कहिओऽत्ति, धर्मकथेह भगवतो वाच्या, सा चैवं-'तए णं समणे भगवं महावीरे सेणियस्य रन्नो चिल्लणापमुहाण य देवीणं तीसे य महतिमहालियाए परिसाए सबभासाणुगामिणीए सरस्सईए धम्म परिकहेइ, तंजहा-अस्थि लोए अत्थि अलोए एवं जीवा अजीवा बंधे मोक्खे' इत्यादि । तथा "जह णरगा गम्मती जे णरया जा य वेयणा न्न्रे। सारीरमाणसाई दुक्खाई तिरिक्खजोणीए ॥ 1 ॥ " इत्यादि । 'पडिगया parisa'tti लोकः स्वस्थानं गतः, प्रतिगमश्च तस्या एवं वाच्यः-'तए णं सा महैमहालिया महच्चपरिसा' महाऽतिमहती आलप्रत्ययस्य स्वार्थिकत्वादतिशयातिशयगुवीं महत्या पर्षत्-प्रशस्ता प्रधानपरिषत् , महा नां वा-सत्पूजानां महार्चा वा पर्षत् महार्चपर्षदिति, 'समणस्स भगवओ महा। वीरस्स अंतिए धम्म सोच्चा निसम्म हतुठ्ठा समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करेत्ता वंदै नमंसइ 2 एवं वयासी-सुयक्खाए णं भंते ! निग्गंथे पावयणे, णत्थि णं अन्ने केइ समणे वा माहणे वा एरिसं धम्ममाइ|क्खित्तए, एवं वैत्ता जामेव दिसिं पाउन्भूया तामेव दिशं paDigaya'ti ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेढे अंतेवासी इंदभूती नामं अणगारे गोयम1 औपपातिके sU0-27-28-29-30-31-32-33 / 2 aupa0 sU0 34- / 3 aupa0 sU0 35-36-37 Jain Education Int For Personal & Private Use Only Ollnelibrary.org Page #24 -------------------------------------------------------------------------- ________________ सगोत्तेणं सत्तुस्सेहै समचौरंससंठाणसंठिए वजारसहनारायसंघयणे कणगपुलगणिघसपम्हगोरे उग्गतवे 1 शतके प्रज्ञप्तिः ॥ दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छ्रडसरीरे संवित्तविडा उद्देशः 1 अभयदेवी- लतेयलेसे चोदसपुव्वी चटनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते धर्मदेशना sU06 पावृत्तिआशाका उहुंजाणू अहोसिरे झाणकोहोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरह (sU07) ॥ 11 ॥ तेन कालेन तेन समयेन श्रमणस्य भगवतो महावीरस्य 'जे?'त्ति प्रथमः 'अंतेवासित्ति शिष्यः, अनेन पदद्वयेन तस्य सकलसहनायकत्वमाह, 'iMdabhUha'tti, इन्द्रभूतिरिति मातापितृकृतनामधेयः 'nAma'ti विभक्तिपरिणामानानेत्यर्थः, अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह-'अणगारेत्ति, नास्यागारं विद्यत इत्यनगारः, अयं चावगीतगोत्रोऽपि स्यादित्यत आह-गोयमसगोत्तेणं ति गौतमसगोत्र इत्यर्थः, अयं चतत्कालोचितदेहमानापेक्षया न्यूनाधिकदेहोऽपि स्यादित्यह आह-सत्तुस्सेहेऽत्ति सप्तहस्तोच्छ्रयः अयं च lakSaNahInoM'pi स्वादित्यत आह-समचौरंसस ठाणसंठिएऽत्ति, सम-नाभेरुपरि अधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच्च तच्चतुरस्रं च-प्रधान समचतुरस्रम्, अथवा-समा:-शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयों यस्य तत्समचतुरस्रम् , अस्रयस्त्विह चतुर्दिग्विभागीपल|क्षिताः शरीरावयवा इति, अन्ये त्वाः-समा-अन्यूनाधिकाः चतस्रोऽप्यनयो यत्र तत्समचतुरस्रम्, अस्रयश्च पयङ्कासन नोपविष्टस्य जामुनोरन्तरम् आसनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धस्य वामजानुनश्चान्तरं वामस्कन्धख दक्षि प्राणजानुनश्चान्तरमिति, अन्ये त्वाहुः-विस्तारोत्सेधयोः समत्वात् समचतुरस्रं तच्च तत् संस्थानं च-आकारः samacaturana For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ संस्थानं तेन संस्थितो-व्यवस्थितो यः स तथा, अयं च हीनसंहननोऽपि स्यादित्यत आह-'वजरिसहनारायसंघयणे त्ति, इह संहननम्-अस्थिसञ्चयविशेषः, इह वज्रादीनां लक्षणमिदम्-"रिसहो य होइ पट्टों वजं पुण कीलियं वियाणाहि । उभओ मक्कडबंधो नारायं तं वियाणाहि ॥ 1 ॥ " त्ति, तत्र वनं च तत् कीलिकाकीलितकाष्ठसंपुटोपमसामर्थ्ययुक्तत्वात् ऋषभश्च लोहादिमयपट्टबद्धकाष्ठसंपुटोपमसामर्थ्यान्वितत्वाद् वज्रर्षभः स चासौ नाराचंच उभयतो मर्कटबन्धनिबद्धकाष्ठसंपुटोपमसामोपेतत्वाद् वज्रर्षभनाराचं(तच्च)तत् संहननम्-अस्थिसञ्चयविशेषोऽनुपमसामर्थ्ययोगाद्यस्यासौ वर्षभनाराचसंहननः, अम्ये तु कीलिकादिमत्त्वमस्नामेव वर्णयन्ति, अयं च निन्द्यवर्णोऽपि स्यादित्यत आह-'कणयपुलयनिहसपम्हगोरे' कनकस्य-सुवर्णस्य 'पुलगंति यः पुलको-लवस्तस्य यो निकषा-कषपट्टके रेखालक्षणः, तथा 'pamha'ttipadmapakSmANi-केशराणि तद्वद्गौरो यः स तथा, वृद्धव्याख्या तु-कनकस्य न लोहादेः पुलका-सारो वर्णातिशयस्तत्प्रधानो, | यो निकषो-रेखा तस्य यत्पक्ष्म-बहलत्वं तद्वद्गौरों यः स तथा, अथवा-कनकस्य यःपुलको द्रुतत्वे सति बिन्दुस्तस्य । निकषो-वर्णतः सदृशो यः स तथा, 'pamha'tti पनं तस्य चेह प्रस्तावारकेशराणि गृह्यन्ते ततः पद्मवद्गौरो यः स तथा, ततः पदद्वयस्य कर्मधारयः, अयं च विशिष्टचरणरहितोऽपि स्थादित्यत आह-'उग्गतवेत्ति उग्रम्-अप्रधृष्यं तपः। अनशनादि यस्य स उग्रतपाः, यदन्येन प्राकृतपुंसा न शक्यते चिन्तयितुमपि तद्विधेन तपसा युक्त इत्यर्थः, 'दिततवे' त्ति, दीप्तं-जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतयाज्वलितं तपोधर्मध्यानादि यस्य स तथा, 'तत्ततवेत्ति 1 ऋषभो भवति पट्टो वत्रं पुनः कीलिकां विजानीहि । उभयतो मर्कटबन्धस्तु नाराचं विजानीहि ॥ 1 ॥ jalt Education International For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ USAROG 1 zatake व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1] 4 उद्देशः1 धर्मदेशना sU06 ॥ 12 ॥ घोरा अन्न, घोर-दारुणमयन तत्संस्कारयमाणक्षेत्राश्रित -CASCHEMA उज्झितमिवोज्झित विस्तीर्णा अनेकयोजन तप्तं तपो येनासौ तप्ततपाः, एवं हि तेन तत्तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापितो । यतोऽन्यस्यास्पृश्यमिव जातमिति, 'महातवेऽत्ति आशंसादोषरहितत्वात्प्रशस्ततपाः, 'ओरालेऽत्ति भीम उग्रादिविशेषण। विशिष्टतपःकरणात्पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः, अन्ये त्वाः-'ओरालेऽत्ति उदार:-प्रधानः 'घोरे त्ति घोरः । अतिनिघृणः, परीषहेन्द्रियादिरिपुगणविनाशमाश्रित्य निर्दय इत्यर्थः, अन्ये त्वात्मनिरपेक्षं घोरमाहुः, 'घोरगुणेऽत्ति, घोरा-अन्यैर्दुरनुचरा गुणा-मूलगुणादयो यस्य स तथा, 'ghoratavassi'tti घोरैस्तपोभिस्तपस्वीत्यर्थः, 'घोरबंभचेरवासित्ति, घोरं-दारुणमल्पसत्त्वैर्दुरनुचरत्वाद्यद्ब्रह्मचर्य तत्र वस्तुं शीलं यस्य स तथा, 'उच्छूढसरीरेऽत्ति उच्छूढम्। उज्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात्स तथा, 'संखित्तविउलतेयलेसेत्ति, संक्षिप्ता-शरीरान्तीनत्वेन ॥ इस्वतां गता विपुला-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात्तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, मूलटीकाकृता तु 'ucchRDhasarIrasaMkhittaviulateyalesa'tti कर्मधारयं कृत्वा व्याख्यातमिति, 'चौदसपुब्वि' त्ति चतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वादसौ चतुर्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, स चावधिज्ञानादिविकलोऽपि स्यादत आह-'चउणाणोवगएऽत्ति, केवलज्ञानवर्जज्ञानचतुष्कसमन्वित इत्यर्थः, उक्तविशेषणद्वययुक्तोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति चतुर्दशपूर्वविदां षट्स्थानकपतितत्वेन श्रवणादित्यत आह-savvakkharasannivAi'tti, सर्वे च तेऽक्षरसन्निपाताश्च-तत्संयोगाः सर्वेषां वाऽक्षराणां सन्निपाताः सर्वाक्षरसन्नि पातास्ते यस्य ज्ञेयतया सन्ति स सर्वाक्षरसन्निपाती, श्रव्याणि वा-श्रवणसुखकारीणि अक्षराणि साङ्गत्येन नितरां वदितुं 'उच्छूर्3हसरीरमा चितत्वादसौ चतु तवस्तुदहनमा उलतेयलेसा , 'उच्छदस ॥ 12 ॥ MERICA JainEducation International For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ शीलमस्येति श्रव्याक्षरसंनिवादी, स चैवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च 'समणस्स भगवओ महावीरस्स अदूरसामंते विहरती' ति योगः' तत्र दूरं च-विप्रकृष्ट सामन्तं च-संनिकृष्टं तन्निषेधाददूरसामन्तं तत्र,नातिदूरे नातिनिकट इत्यर्थः, किंविधः संस्तत्र विहरतीत्याह-'uDejANu'tti, ऊर्द्ध जानुनी यस्यासावूर्द्धजानुः । शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाच्चोत्कुटुकासन इत्यर्थः, 'अहोसिरेऽत्ति अधोमुखः नोभे तिर्यग्वा विक्षिप्तदृष्टिः, किन्तु नियतभूभागनियमितदृष्टिरिति भावः, 'झाणकोहोवगएऽत्ति, ध्यान-धर्म्य शुक्लं वा तदेव कोष्ठःकुशूलो ध्यानकोष्ठस्तमुपगतः-तत्र प्रविष्टो ध्यानकोष्ठोपगतः, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रसृतं भवति एवं स । भगवान् ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरिति, 'saMjameNaM'ti संवरेण 'तवसत्ति अनशनादिना, चशब्दः समुच्च। यार्थों लुप्तोऽत्र द्रष्टव्यः, संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थ, प्रधानत्वं च संयमस्य नवकर्मानुपादानहे । | तुत्वेन तपसश्च पुराणकर्मनिर्जरणहेतुत्वेन, भवति चाभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच्च सकलकर्मक्षयलक्षणो मोक्ष ॥2। इति, 'अप्पाणं भावेमाणे विहरईत्ति, आत्मानं वासयंस्तिष्ठतीत्यर्थः । / | लए णं से भगवं गोयमे जायसड्ढे जायसंसए जायकौहल्ले उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकौहल्ले संजात यसढे संजायसंसए संजायकौहल्ले समुप्पन्नसड्ढे समुप्पन्नसंसए समुप्पन्नकौहल्ले उट्ठाए उठेइ उठाए उठेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2त्ता वंदै नमसइ 2त्ता णचासन्ने णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं। vyA03 Jain Education For Personal & Private Use Only llainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ 1 zatake 1uddezake चलदादि व्याख्या- पंजलिउडे पजुवासमाणे एवं वयासी-से नूणं भंते ! चलमाणे चलिए 1, उदीरिजमाणे उदीरिए 2, वेइज्ज माणे वेइए 3, पहिज्जमाणे पहीणे 4, छिजमाणे छिन्ने 5, भिजमाणे भिन्ने 6, दह (डज्झ )माणे दहे7, . अभयदेवी-मिजमाणे mae8,निजरिजमाणे निजिन्ने91,हंतागोयमाचलमाणे चलिए जाव णिजरिजमाणे न्निज्जिप्न्ने॥(suu07) या वृत्तिः1॥ _ 'ततः' ध्यानकोष्ठोपगतविहरणानन्तरं णमिति वाक्यालङ्कारार्थः 'स' इति प्रस्तुतपरामर्शार्थः, तस्य तु सामान्योकस्य ॥ 13 ॥ विशेषावधारणार्थमाह-'भगवं गोयमेऽत्ति, किमित्याह-जायसडे' इत्यादि,जातश्रद्धादिविशेषणः सन् उत्तिष्ठतीति योगः, तत्र जाता-प्रवृत्ताश्रद्धा-इच्छा वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्यासौ जातश्रद्धः, तथा जातः संशयो यस्य स jaatsNshyH। संशयस्तु अनवधारितार्थ ज्ञानं, स चैवं तस्य भगवतो जातः-भगवता हि महावीरेण 'चलमाणे चलिएऽइत्यादौ सूत्रे चल4 नर्थश्चलितो निर्दिष्टः, तत्र च य एव चलन् स एव चलित इत्युक्तः, ततश्चैकार्थविषयावेतौ निर्देशौ, चलन्निति च वर्त्त|मानकालविषयः चलित इति चातीतकालविषयः, अतोऽत्र संशयः-कथं नाम य एवार्थो वर्तमानः स एवातीतो भवति !, विरुद्धत्वादनयोः कालयोरिति, तथा 'जायकौहल्लेत्ति, जातं कुतूहलं यस्य स जातकुतूहलो, जातौत्सुक्य इत्यर्थः, कथ मेतान् पदार्थान् भगवान् प्रज्ञापयिष्यतीति, तथा 'उप्पन्नसडेऽत्ति उत्पन्ना-प्रागभूता सती भूता श्रद्धा यस्य स उत्पन्न॥ श्रद्धः, अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते ?, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वात् , न साह्यनुत्पन्ना श्रद्धा प्रवत्तेत इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थ, तथाहि-कथं प्रवृत्तश्रद्ध उच्यते ?, यत उत्पन्नश्रद्ध इति, हेतुत्वप्रदशेनं चोचितमेव, वाक्यालङ्कारत्वात्तस्य, यथाहुः-"प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम्" | तावदेवास्तु किमर्थमुत्पन्नशाना, तथाहि कथं प्रक, प्रकाशचन्द्रां budha For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ *OMGAOCOCCCCCCCCCC iha yadyapi प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वमवगतं तथाऽप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति, 'उप्प नसंसए उप्पन्नकौहल्लेऽत्ति प्राग्वत् , तथा 'संजायसड्डे' इत्यादि पदपटू प्राग्वत् , नवरमिह संशब्दः प्रकर्षादिवचनो, यथा-"संजातकामो बलभिद्विभूत्यां, मानात् प्रजाभिः प्रतिमाननाच्च । " (संजातकामः-) ऐन्ट्रैश्वर्ये प्रकर्षेण जातेच्छः कार्तवीर्य इति । अन्ये तु 'जायसडे' इत्यादि विशेषणद्वादशकमेवं व्याख्यान्ति-जाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः, किमिति जातश्रद्धः? इत्यत आह-यस्माजातसंशयः, इदं वस्त्वेवं स्यादेवं वेति, अथ जातसंशयोऽपि कथमित्यत आह-यस्माज्जातकुतूहलः कथं नामास्यार्थमवभोत्स्ये ? इत्यभिप्रायवानिति, एतच्च विशेषणत्रयमवग्रहापेक्षया द्रष्टव्यम् , एवमुत्पन्नसंजा-5 तसमुत्पन्नश्रद्धत्वादय ईहापायधारणाभेदेन वाच्याः, अन्ये त्वाहुः-जातश्रद्धत्वाद्यपेक्षयोत्पन्नश्रद्धत्वादयः समानार्था विवक्षितार्थस्य प्रकर्षवृत्तिप्रतिपादनाय स्तुतिमुखेन ग्रन्थकृतोक्ताः, न चैवं पुनरुक्तं दोषाय, यदाह-"वक्ता हर्षभयादिभि। राक्षिप्तमनाः स्तुवंस्तथा निन्दन् । यत्पदमसकृद् ब्रूते तत्पुनरुक्तं न दोषाय ॥ 1 ॥ " इति । 'उहाए uTheha'tti उत्थानमुत्था-उर्दू वर्त्तनं तया उत्थया 'उत्तिष्ठति' ऊओ भवति, 'उठेई' इत्युक्ते क्रियारम्भमात्रमपि प्रतीयते यथा वक्तुमुत्तिष्ठते इति ततस्तव्यवच्छेदायोक्तमुत्थयति, 'उहाए uhitta'tti उपागच्छतीत्युत्तरक्रियाऽपेक्षया उत्थानक्रियायाः पूर्वकालता|'भिधानाय उत्थयोत्थायेति क्त्वाप्रत्ययेन निर्दिशतीति । 'जेणेवेऽत्यादि, इह प्राकृतप्रयोगादव्ययत्वाद्वा येनेति यस्मिन्नेव। दिग्भागे श्रमणो भगवान् महावीरो वर्त्तते 'teNeva'tti तस्मिन्नेव दिग्भागे उपागच्छति, तत्कालापेक्षया वर्तमानत्वादागमनक्रियाया वर्तमानविभक्त्या निर्देशः कृतः, उपागतवानित्यर्थः, उपागम्य च श्रमणं 3 कर्मतापन्नं 'tikkhutto'tti trIn DRONOCOCCACASCA4%CROCK Jain Education in For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ वारान् त्रिकृत्वः 'आयाहिणपयाहिणं karei'tti आदक्षिणाद्-दक्षिणहस्तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण व्याख्या 9 शतके एव आदक्षिणप्रदक्षिणोऽतस्तं करोतीति, 'vaMdaI'tti 'वन्दते' वाचा स्तौति 'नमंसैऽत्ति 'नमस्यति' कायेन प्रणमति ॥ ॥ 1 उद्देशके abhayadevI'nacAsanne'tti,'न' नैव 'अत्यासन्नः' अतिनिकटः, अवग्रहपरिहारात् , नात्यासन्ने वा स्थाने, वर्तमान इतिगम्यं, 'णाइदूरेद चलदादिया वृत्तिः त्ति 'न' नैव 'अतिदूरः' अतिविप्रकृष्टः, अनौचित्यपरिहारात् , नातिदूरे वा स्थाने, 'सुस्सूसमाणेऽत्ति भगवद्वचनानि श्रोतुमिच्छन् , 'अभिमुहत्ति, अभि-भगवन्तं लक्ष्यीकृत्य मुखमस्येत्यभिमुखः, तथा 'viNaeNaM'ti विनयेन हेतुना 'प्ण्ज्॥14॥ 4 लिउडेऽत्ति प्रकृष्टः-प्रधानो ललाटतटघटितत्वेनाञ्जलिः-हस्तन्यासविशेषः कृतो-विहितो येन सोऽग्याहितादिदर्शनात् । & प्राञ्जलिकृतः 'पजुवासमाणेऽत्ति 'पर्युपासीनः' सेवमानः, अनेन च विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः, आह च|"णिद्दाविगहापरिवज्जिएहि गुत्तेहि पंजलिउडेहिं । भत्तिबहुमाणपुर्व उवउत्तेहिं सुणेयवं ॥ 1 ॥ " ति । 'एवं वयासित्ति । 'एवं' वक्ष्यमाणप्रकारं वस्तु 'अवादीत्' उक्तवान्-'से' इति तद् यदुक्तं पूज्यैः 'calacalita'mityAdi, 'णूणं ति एवमर्थे, है तत्र तत्रास्यैवं व्याख्यातत्वात् , अथवा 'से' इतिशब्दो मागधदेशीप्रसिद्धोऽथशब्दार्थे वर्तते, अथशब्दस्तु वाक्योपन्यासार्थः मापरिप्रश्नार्थो वा, यदाह-"अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु" 'nUna'miti निश्चितं 'भंतेत्ति गुरोराम ॥ 14 ॥ त्रिणं, ततश्च हे भदन्त !-कल्याणरूप !सुखरूप! इति वा भदि कल्याणे सुखे च' इति वचनात्, प्राकृतशैल्या वा भवस्य&| संसारस्य भयस्य वा-भीतेरन्तहेतुत्वाद्भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त ! हे भयान्त !वा, भान वा-ज्ञानादिभिदीप्य 1 परिवर्जितनिद्राविकथैर्गुप्तैः कृतप्राञ्जलिभिरुपयुक्तैर्भक्तिबहुमानपूर्व श्रोतव्यम् ॥ 1 ॥ दस्तु वाक्योपन्यासार्थः न्यासप्रतिवचनसमुच्चयेषु न संसारस्य मदन्त :-कल्याणरूप ! sa dain Education International For Personal & Private Use Only trainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ Jain Education & मान ! 'भा दीप्तौ' इति वचनात् भ्राजमान ! वा - दीप्यमान ! 'भ्राज दीप्तौ' इति वचनात् ॥ अयं च आदित आरभ्य "भंते ऽति पर्यन्तो ग्रन्थो भगवता सुधर्म्मस्वामिना पञ्चमाङ्गस्य प्रथमशतस्य प्रथमोद्देशकस्य सम्बन्धार्थमभिहितः । अथानेन सम्बन्धेनायातस्य पञ्चमाङ्गप्रथमशतप्रथमोद्देशकस्येदमादिसूत्रम् - 'चलमाणे चलिए' इत्यादि, अथ केनाभिप्रायेण भगवता - सुधर्मस्वामिना पञ्चमाङ्गस्य प्रथमशतप्रथमोद्देश कस्यार्थानुकथनं कुर्वतैवमर्थवाचकं सूत्रमुपन्यस्तं नान्यानीति ?, अत्रोच्यते, इह चतुर्षु पुरुषार्थेषु मोक्षाख्यः पुरुषार्थो मुख्यः, सर्वातिशायित्वात्, तस्य च मोक्षस्य साध्यस्य साधनानां च सम्यग्दर्शनादीनां साधनत्वेनाव्यभिचारिणामुभयनियमस्य शासनाच्छास्त्रं सद्भिरिष्यते, उभयनियमस्त्वेवं- सम्यग्दर्शनादीनि मोक्षस्यैव साध्यस्य साधनानि नान्यस्यार्थस्य, मोक्षश्च तेषामेव साधनानां साध्यो नान्येषामिति, स च मोक्षो विपक्षक्षयात्, तद्विपक्षश्च बन्धः, स च मुख्यः कर्मभिरात्मनः सम्बन्धः, तेषां तु कर्मणां प्रक्षयेऽयमनुक्रम उक्तः 'चलमाणे' इत्यादि तत्र 'चलमाणे' त्ति । चलत्-स्थितिक्षयादुदयमागच्छद् विपाकाभिमुखीभवद्यत्कर्मेति प्रकरणगम्यं तच्चलितम् - उदितमिति व्यपदिश्यते, चलनकालो हि उदयावलिका, तस्य च कालस्य सङ्ख्येय समयंत्यादादिमध्यान्तयोगित्वं, कर्मपुद्गलानामप्यनन्ताः स्कन्धा अनन्तप्रदेशाः । ततश्च ते क्रमेण प्रतिसमयमेव चलन्ति, तत्र योऽसावाद्यश्च लनसमयस्तस्मिंश्चलदेव तच्चलितमुच्यते, कथं पुनस्तद्वर्त्तमानं सदतीतं भवतीति ?, अत्रोच्यते यथा पट उत्पद्यमानकाले प्रथमतन्तुप्रवेशे उत्पद्यमान एवोत्पन्नो भवतीति, उत्पद्यमा । नत्वं च तस्य प्रथमतन्तुप्रवेशकालादारभ्य पट उत्पद्यते इत्येवं व्यपदेशदर्शनात् प्रसिद्धमेव, उत्पन्नत्वं तूपपच्या प्रसाध्यते, तथाहि - उत्पत्तिक्रियाकाल एव प्रथमतन्तुप्रवेशेऽसावुत्पन्नः, यदि पुनर्नोत्पन्नोऽभविष्यत्तदा तस्याः क्रियाया vaiyarthyamabhavi - For Personal & Private Use Only ainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ 1 zatake 1uddazake चलदादि त दव यथा पट उत्पद्यमान ANA सो 4G व्याख्या- यत् , निष्फलत्वाद् , उत्पाद्योत्पादनार्था हि क्रियाः भवन्ति, यथा च प्रथमे क्रियाक्षणे नासावुत्पन्नस्तथोत्तरेष्वपि क्षणेष्व- प्रज्ञप्तिः नुत्पन्न एवासौ प्रामोति, को झुत्तरक्षणक्रियाणामात्मनि रूपविशेषो? येन प्रथमया नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते, अतःसर्वाभयदेवी दैवानुत्पत्तिप्रसङ्गः, दृष्टा चोत्पत्तिः, अन्त्यतन्तुप्रवेशे पटस्य दर्शनाद् , अतः प्रथमतन्तुप्रवेशकाल एव किश्चिदुत्पन्नं पटस्य, या वृत्तिः । यावच्चोत्पन्नं न तदुत्तरक्रिययोत्पाद्यते, यदि पुनरुत्पाद्यत तदा तदेकदेशोत्पादन एव क्रियाणां कालानां च क्षयः स्यात् , यदि हि तदंशोत्पादननिरपेक्षा अन्याः क्रिया भवन्ति तदोत्तरांशानुक्रमणं युज्यते नान्यथा, तदेवं यथा पट उत्पद्यमान एवोत्पन्नस्तथैवासङ्ख्यातसमयपरिमाणत्वादुदयावलिकाया आदिसमयात्प्रभृति चलदेव कर्म चलितं, कथं ?, यतो यदि हि तत्कर्म चलनाभिमुखीभूतमुदयावलिकाया आदिसमय एव न चलितं स्यात्तदा तस्याद्यस्य चलनसमयस्य वैयर्थ्य स्यात्, तत्राचलितत्वात् , यथा च तस्मिन् समये न चलितं तथा द्वितीयादिसमयेष्वपि न चलेत्, को हि तेषामात्मनि रूपवि|शेषो ? येन प्रथमसमये न चलितमुत्तरेषु चलतीति, अतः सर्वदैवाचलनप्रसङ्गः, अस्ति चान्त्यसमये चलनं, स्थितेः परिमितत्वेन कर्माभावाभ्युपगमाद् , अत आवलिकाकालादिसमय एव किञ्चिच्चलितं, यच्च तस्मिंश्चलितं तच्चोत्तरेषु समयेषु न ॥ चलति, यदि तु तेष्वपि तदेवाचं चलनं भवेत्तदा तस्मिन्नेव चलने सर्वेषामुदयावलिकाचलनसमयानां क्षयः स्यात्, यदि । हि तत्समयचलननिरपेक्षाण्यन्यसमयचलनानि भवन्ति तदोत्तरचलनानुक्रमणं युज्येत नान्यथा, तदेवं चलदपि तत्कर्म लिचलितं भवतीति तथा 'उदीरिजमाणे उदीरिएऽत्ति, उदीरणा नाम "उदयप्राप्तं. चिरेणाऽऽगामिना कालेन यद्वे दयितव्यं कर्मदलिकं तस्य विशिष्टाध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणं सा चासङ्ख्येयसमयवर्तिनी तया च पुन-4 मुलभूतमुदयावलिकाया आलिया आदिसमयात्मभृति cala khu Jain Education a l For Personal & Private Use Only ainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ रुदीरणया उदीरणाप्रथमसमय एवोदीर्यमाणं कर्म पूर्वोक्तपटदृष्टान्तेनोदीरितं भवतीति 2 / तथा 'वेइज्जमाणे वेइए'6 ति, वेदन-कर्मणो भोगः, अनुभव इत्यर्थः, तच्च वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन वोदयमुपनीतस्य । भवति, तस्य च वेदनाकालस्यासङ्ख्येयसमयत्वादाद्यसमये वेद्यमानमेव वेदितं भवतीति 3 तथा 'पहिजमाणे पहीणे' |त्ति, प्रहाणं तु-जीवप्रदेशैः सह संश्लिष्टस्य कर्मणस्तेभ्यः पतनम् , एतदप्यसङ्ख्येयसमयपरिमाणमेव, तस्य तु प्रहाणस्यादि4 समये प्रहीयमाणं कर्म प्रहीणं स्यादिति 4 / तथा 'छिजमाणे छिन्नेऽत्ति, छेदनं तु-कर्मणो दीर्घकालानां स्थितीनां इस्व-॥ दताकरणं, तच्चापवर्तनाभिधानेन करणविशेषेण करोति, तदपि च छेदनमसङ्ख्येयसमयमेव, तस्य त्वादिसमये स्थितितस्त|च्छिद्यमानं कर्म छिन्नमिति 5 / तथा 'भिजमाणे भिन्नेत्ति भेदस्तु-कर्मणः शुभस्याशुभस्य वा तीव्ररसस्यापवर्त्तनाकरणेन मन्दताकरणं, मन्दस्य चोद्वर्तनाकरणेन तीव्रताकरणं, सोऽपि चासङ्ख्येयसमय एव, ततश्च तदाद्यसमये रसतो भिद्यमानं कर्म भिन्नमिति 6 / तथा 'डज्झमाणे दड्डेऽत्ति, दाहस्तु-कर्मदलिकदारूणां ध्यानाग्निना तद्रूपापनयनमक|र्मत्वजननमित्यर्थः, यथा हि काष्ठस्याग्निना दग्धस्य काष्ठरूपापनयनं भस्मात्मना च भवनं दाहस्तथा कर्मणोऽपीति, | तस्याप्यन्तर्मुहूर्त्तवर्त्तित्वेनासङ्ख्येयसमयस्यादिसमये दह्यमानं कर्म दग्धमिति 7 / तथा 'मिजमाणे मडे' म्रियमाणमायुःकर्ममृतमिति व्यपदिश्यते, मरणं ह्यायुःपुद्गलानां क्षयः तच्चासङ्ख्येयसमयवर्ति भवति, तस्य च जन्मनः प्रथम समयादारभ्यावीचिकमरणेनानुक्षणं मरणस्य भावान्नियमाणं मृतमिति तथा 'निजरिजमाणे nijiNNa'tti, निर्जी4आर्यमाणं-नितरामपुनर्भावेन क्षीयमाणं कर्म निर्जीर्ण-क्षीणमिति व्यपदिश्यते, निर्जरणस्यासङ्ख्येयसमयभावित्वेन tatprathama-* AGRA Jain Education For Personal & Private Use Only Jainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ 1zatake 1 uddezake चलदादिसू07 व्याख्या- समय एव पटनिष्पत्तिदृष्टान्तेन निर्जीर्णत्वस्योपपद्यमानत्त्वादिति, पटदृष्टान्तश्च सर्वपदेषु सभावनिको वाच्य्ः9॥ तदे प्रज्ञप्तिः । | वमेतान्नव प्रश्नान् गौतमेन भगवता भगवान् महावीरः पृष्टः सन्नुवाच-'हंतेऽत्यादि, अथ कस्माद् भगवन्तं गौतमः अभयदेवी- पृच्छति ?, विरचितद्वादशाङ्गतया विदितसकलश्रुतविषयत्वेन निखिलसंशयातीतत्वेन च सर्वज्ञकल्पत्वात्तस्य, आह चयावृत्तिः1| | "संखाईए उ भवे साहै जं वा पुरो उ पुच्छेज्जा । ण य णं अणाइसेसी वियाणई एस छुम्त्थो॥1॥"त्ति, नैवम्' ॥ 16 ॥ उक्तगुणत्वेऽपि छद्मस्थतयाऽनाभोगसम्भवात् , यदाह-"न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । यस्माज्ज्ञाना वरणं ज्ञानावरणप्रकृति कर्म ॥ 1 ॥ " इति, अथवा जानत एव तस्य प्रश्नः संभवति, स्वकीयबोधसंवादनार्थमज्ञलोकबोधनार्थ शिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्थ सूत्ररचनाकल्पसंपादनार्थ वेति । तत्र 'हंता गोयमें ति, हन्तेति कोमलामन्त्रणार्थः, दीर्घत्वं च मागधदेशीप्रभवमुभयत्रापि, 'चलमाणे' इत्यादेः प्रत्युच्चारणं तु चलदेव चलितमित्यादीनां स्वानुमतत्वप्रदर्शनार्थम् । वृद्धाः पुनराहुः-'हंता गोयमा' इत्यत्र 'हन्तेऽति एवमेतदिति अभ्युपगमवचनः, यदनुमतं तत्प्रदर्शनार्थ 'चलमाणे' इत्यादि प्रत्युच्चारितमिति, इह च यावत्करणलभ्यानि पदानि सुप्रतीतान्येव ॥ एवमेतानि नव पदानि । ॥ कर्माधिकृत्य वर्तमानातीतकालसामानाधिकरण्यजिज्ञासया पृष्टानि निर्णीतानि च, अर्थतान्येव चलनादीनि प्र्स्प्र्त्ः॥4 है किंतुल्यार्थानि भिन्नार्थानि वेति पृच्छां निर्णयं च दर्शयितुमाह एए णं भंते ! नव पया किं एगट्टा णाणाघोसा नाणावंजणा उदाह नाणट्ठा नाणाघोसा नाणावंजणा ?, 1 सङ्ख्यातीतानपि भवान् कथयति यद्वा परः पृच्छेत् । न चावध्यादिरहितो जानात्येष छद्मस इति गणधरः ॥ 2 ॥ ॥ 16 ॥ in Education Internation For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ 4- JA गोयमा ! चलमाणे चलिए 1 उदीरिजमाणे उदीरिए 2 वेइजमाणे वेइए 3 पहिजमाणे पहीणे 4 ते एए णं। चत्तारि पया एगट्ठा नाणाघोसा नाणावंजणा उप्पन्नपक्खस्स, छिज्जमाणे छिन्ने भिजमाणे भिन्ने दड-(डज्झ)माणे दढे मिजमाणे मडे निजरिजमाणे निजिपणे एए णं पंच पया णाणट्ठा नाणाघोसा नाणावंजणा विगयपक्खस्स (suu08)॥ व्यक्तं, नवरम् 'egaDha'tti 'एकार्थानि' अनन्यविषयाणि एकप्रयोजनानि वा 'nANAghosa'tti इह घोषाः-उदात्तादयः 'nANAvaMjaNa'tti इह व्यञ्जनानि-अक्षराणि 'उदाहुत्ति उताहो निपातो विकल्पार्थः 'nANadR'tti भिन्नाभिधेयानि, इह च चतुर्भङ्गी पदेषु दृष्टा, तत्र कानिचिदेकार्थानि एकव्यञ्जनानि यथा क्षीरं क्षीरमित्यादीनि 1, तथाऽन्यानि एकार्थानि । नानाव्यञ्जनानि यथा क्षीरं पय इत्यादीनि 2, तथाऽन्यान्यनेकार्थान्येकव्यञ्जनानि यथाऽर्कगव्यमाहिषाणि क्षीराणि 3, तथाऽन्यानि नानार्थानि नानाव्यञ्जनानि यथा घटपटलकुटादीनि 4 / तदेवं चतुर्भङ्गीसंभवेऽपि द्वितीयचतुर्थभङ्गको प्रश्नसूत्रे गृहीतौ, परिदृश्यमाननानाव्यञ्जनता तदन्ययोरसम्भवात्, निर्वचनसूत्रे तु चलनादीनि चत्वारि पदान्याश्रित्य द्वितीयः, छिद्यमानादीनि तु पञ्च पदान्याश्रित्य चतुर्थ इति । ननु चलनादीनामर्थानां व्यक्तभेदत्वात् कथमाद्यानि चस्वारि पदान्येकार्थानि ? इत्याशङ्याह-'उप्पन्नपक्खस्सत्ति उत्पन्नमुत्पादो, भावे क्लीवे क्तप्रत्ययविधानात् , तस्य पक्षःपरिग्रहोऽङ्गीकारः 'पक्ष परिग्रहे' इति धातुपाठादिति उत्पन्नपक्षः, इह च षष्ठ्यास्तृतीयार्थत्वाद् उत्पन्नपक्षण-उत्पादाङ्गीकारेण-उत्पादाख्यं पर्यायं परिगृह्य एकार्थान्येतान्युच्यन्ते, अथवा 'उत्पन्नपक्षस्य' उत्पादाख्यवस्तुविकल्पस्याभिधाय Jain Educa For Personal & Private Use Only jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी दवा या वृत्तिः कानीति शेषः, सर्वेषामेषामुत्पादमाश्रित्यैकार्थकारित्वादेकान्तर्मुहूर्तमध्यभावित्वेन तुल्यकालत्वाच्चैकार्थिकत्वमिति भावः, 1 शतके स पुनरुत्पादाख्यः पर्यायो विशिष्टः केवलोत्पाद एव, यतः कर्मचिन्तायां कर्मणः प्रहाणेः फलद्वयं केवलज्ञानमोक्षप्राप्ती, 1 उद्देशके तत्रैतानि पदानि केवलोत्पादविषयत्वादेकार्थान्युक्तानि, यस्मात् केवलज्ञानपर्यायो जीवेन न कदाचिदपि प्राप्तपूर्वः चलदायेयस्माच्च प्रधानस्ततस्तदर्थ एव पुरुषप्रयासः, तस्मात्स एव केवलज्ञानोत्पत्तिपर्यायोऽभ्युपगतः, एषां च पदानामेकार्थाना-॥ कार्थादिविमपि सतामयमर्थः सामर्थ्यप्रापितक्रमः, बवुत-पूर्व तच्चलति-उदेतीत्यर्थः, उदितं च वेद्यते, अनुभूयत इत्यर्थः तच्च । 4चारः सूत्रंट द्विधा-स्थितिक्षयादुदयप्राप्तमुदीरणया चोदयमुपनीतं, ततश्चानुभवानन्तरं तत् प्रहीयते, दत्तफलत्वाज्जीवादपयातीत्यर्थः, एतच्च टीकाकारमतेन व्याख्यातम्, अन्ये तु व्याख्यान्ति-स्थितिबन्धाद्यविशेषितसामान्यकर्माश्रयत्वादेकार्थिकान्येतानि केवलोत्पादपक्षस्य च साधकानीति, चत्वारि चलनादीनि पदान्येकाथिकानीत्युक्ते शेषाण्यनेकाथिकानीति साम आक्वगतमपि सुखावबोधाय साक्षात्प्रतिपादयितुमाह-'छिन्जमाणे' इत्यादि, व्यक्तं, नवरं 'णाणहत्ति नानार्थानि, ना-14) नार्थत्वं त्वेवं-छिद्यमानं छिन्नमित्येतत्पदं स्थितिबन्धाश्रयं, यतः सयोगिकेवली अन्तकाले योगनिरोधं कर्तुंकामो वेदनीयनामगोत्राख्यानां तिसृणां प्रकृतीनां दीर्घकालस्थितिकानां सर्वापवर्तनयाऽऽन्तहिर्तिकं स्थितिपरिमाणं करोति । तथा 'भिद्यमानं bhinna'mityetatpadamanubhAgabandhAzrayaM, तत्र च यस्मिन् काले स्थितिघातं करोति तस्मिन्नेव काले रसघातमपि ॥ 17 ॥ करोति, केवलं रसघातः स्थितिखण्डकेभ्यः क्रमप्रवृत्तेभ्योऽनन्तगुणाभ्यधिकः, अतोऽनेन रसघातकरणेन पूर्वस्माद्भिन्नार्थ पदं भ्व्ति। तथा 'दह्यमानं dagdha'mityetatpadaM प्रदेशबन्धाश्रयं, प्रदेशबन्धस्त्वनन्तानन्तप्रदेशानां स्कन्धानां कर्मत्वापादनं, Jain Educational For Personal & Private Use Only i mjainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ tasya ca प्रदेशबन्धकर्मणः सत्कानां पञ्चहस्वाक्षरोच्चारणकालपरिमाणयाऽसङ्ख्यातसमयया गुणश्रेणीरचनया पर्वरचितानां ॥ शैलेश्यवस्थाभाविसमुच्छिन्नक्रियध्यानाग्निना प्रथमसमयादारभ्य यावदन्त्यसमयस्तावत्पतिसमयं क्रमेणासङ्ख्येयगुणवृद्धानां । कर्मपुद्गलानां दहन-दाहः, अनेन च दहनार्थेनेदं पूर्वस्मात्पदाद्भिन्नार्थ पदं भवति, दाहश्चान्यत्रान्यथा रूढोऽपीह मोक्षचिन्ताअधिकारान्मोक्षसाधन उक्तलक्षगकर्मविषय एव ग्राह्य इति। तथा 'नियमाणं मृत मित्येतत्पदमायुःकर्मविषयं, यत आयुष्कपुद्गलानांप्रतिसमयं क्षयोमरणम् , अनेन च मरणार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद्भिन्नार्थ पदं भ्व्ति|त्था नियमाणं मृत मित्यनेनायुः कमैवोक्तं, यतः कमैव तिष्ठ जीवतीत्युच्यते, कर्मैव च जीवादपगच्छत् वियत इत्युच्यते, तच्च मरणं सामान्येनोक्तमपि विशिष्टमेवाभ्युपगन्तव्यं, यतः संसारवर्तीनि मरणानि अनेकशोऽनुभूतानि दुःखरूपाणि चेति किं तैः?, इह पुनः पदेऽपुनर्भवमरणमन्त्यं सर्वकर्मक्षयसहचरितमपवर्गहेतु भूतं विवक्षितमिति । तथा 'निर्जीयमाणं निर्जीर्णमित्येतत्पदं सर्वकर्माभाव। विषयं, यतः सर्वकर्मनिर्जरणं न कदाचिदप्यनुभूतपूर्व जीवेनेति, अतोऽनेन सर्वकर्माभावरूपनिर्जरणार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद्भिन्नार्थ पदं भवति । अथैतानि पदानि विशेषतो नानार्थान्यपि सन्ति सामान्यतः कस्य पक्षस्याभिधायकतया प्रवृत्तानीत्यस्यामाशङ्कायामाह-'vigayapakkhassa'tti, विगतं विगमो-वस्तुनोऽवस्थान्तरापेक्षया विनाशः, स एव पक्षो-वस्तुधर्मः, तस्य वा पक्षः-परिग्रहो विगतपक्षस्तस्य विगतपक्षस्य वाचकानीति शेषः, विगतत्वं विहाशेषकाभावोऽभिमतो, जीवेन तस्याप्राप्तपूर्वतयाऽत्यन्तमुपादेयत्वात् , तदर्थत्वाच्च पुरुषप्रयासस्येति, एतानि चैवं विगतार्थानि भव|न्ति, छिद्यमानपदे हि स्थितिखण्डन विगम उक्तः, भिद्यमानपदे त्वनुभावभेदो विगमः, दह्यमानपदे ,त्वकर्मताभवनं Jain Educa For Personal & Private Use Only 1 anyone Page #38 -------------------------------------------------------------------------- ________________ - - - व्याख्या-15 विगमः, म्रियमाणपदे पुनरायुःकर्माभावो विगमः, निर्जीयमाणपदे त्वशेषकर्माभावो विगमः उक्तः, तदेवमेतानि विगत- 18/1 शतके प्रज्ञप्तिः । पक्षस्य प्रतिपादकानीत्युच्यन्ते । एवं च यत्पञ्चमाङ्गादिसूत्रोपन्यासे प्रेरितं, यदुत-केनाभिप्रायेणेदं सूत्रमुपन्यस्तमिति, 1 उद्देशः अभयदेवीतत् केवलज्ञानोत्पादसर्वकर्मविगमाभिधानरूपसूत्राभिप्रायव्याख्यानेन निर्णीतमिति । एतत्सूत्रसंवादिसिद्धसेनाचार्यो चलदाये या वृत्तिः 'प्याह-"उप्पज्जमाणकालं उप्पणं विगययं विगच्छंतं । दवियं पण्णवयंतो तिकालविसयं विसेसेइ ॥ 1 ॥ " इति, 'उत्प-1 कार्थादिवि चारःसूत्रंद ॥ 18 ॥ dyamAnakAla'mityanenAdyasamayAdArabhyotpattyantasamayaM यावदुत्पद्यमानत्वस्येष्टत्वाद्वर्त्तमानभविष्यत्कालविषयं द्रव्यमुक्तम् , उ त्पन्नमित्यनेन त्वतीतकालविषयम् , एवं विगतं विगच्छदित्यनेनापीति, ततश्चोत्पद्यमानादि प्रज्ञापयन् स भगवान् द्रव्यं । विशेषयति, कथं ?, त्रिकालविषयं यथा भवतीति संवादगाथार्थः । अन्ये तु कर्मेतिपदस्य सूत्रेऽनभिधानाच्चलनादिपदानि । | सामान्येन व्याख्यान्ति, न कर्मापेक्षयैव, स्थाहि-'चलमाणे चलिएऽत्ति, इह चलनम्-अस्थिरत्वपर्यायेण वस्तुन उत्पादः । 'वेइजमाणे वेइएऽत्ति 'व्येजमान' कम्पमानं 'व्येजितं' कम्पितम् , 'ez2a कम्पने' इति वचनात् , व्येजनमपि । तद्रूपापेक्षयोत्पाद एव । 'उदीरिजमाणे उदीरिएऽत्ति, इहोदीरणं स्थिरस्य सतः प्रेरणं, तदपि चलनमेव, 'पहिज्जमाणे, पहीणेऽत्ति 'प्रहीयमाणं' प्रभ्रश्यत् परिपतदित्यर्थः 'प्रहीणं' प्रभ्रष्टं परिपतितमित्यर्थः, इहापि प्रहाणं चलनमेव, चलनादीनां ॥ 18 ॥ |चैकार्थत्वं सर्वेषां गत्यर्थत्वात् । 'uppannapakkhassa'tti चलत्वादिना पर्यायेणोत्पन्नत्वलक्षणपक्षस्याभिधायकान्येतानीति । 1 उत्पद्यमानकालमुत्पन्नं विगतं विगच्छत् । द्रव्यं प्रज्ञापयस्त्रिकालविषयं विशेषयति ॥ 1 ॥ Jan Educa For Personal & Private Use Only - anaryong Page #39 -------------------------------------------------------------------------- ________________ dain vyA0 4 | तथा छेदभेददाहमरणनिर्जरणान्यकर्म्मार्थान्यपि व्याख्येयानि, तद्व्याख्यानं च प्रतीतमेव, भिन्नार्थता पुनरेषामेवं- कुठारा। दिना लतादिविषयश्छेदः, तोमरादिना शरीरादिविषयो भेदः, अग्निना दार्वा [ द्यर्था ]दिविषयो दाहः, मरणं तु प्राणत्याग:निर्जरा तु अतिपुराणीभवनमिति, 'विगय पक्खस्स' त्ति भिन्नार्थान्यपि सामान्यतो विनाशाभिधायकान्येतानीत्यर्थः, न च । वक्तव्यं - किमेतैश्चलनादिभिरिह निरूपितैः ?, अतत्त्वरूपत्वादेषाम् अतत्त्वरूपत्वस्यासिद्धत्वात्, तदसिद्धिश्च निश्चयन। यमतेन वस्तुस्वरूपस्य प्रज्ञापयितुमारब्धत्वात्, तथाहि - व्यवहारनयश्चलितमेव चलितमिति मन्यते, निश्चयस्तु चलदपि । चलितमिति, अत्र च बहुवक्तव्यं तच्च विशेषावश्यकादिहैवाभिधास्यमानजमालिचरिताद्वाऽवसेयमिति । इहाद्ये प्रश्नोत्त रसूत्रद्वये मोक्षतत्त्वं चिन्तितं, मोक्षः पुनर्जीवस्य जीवाश्च नारकादयश्चतुर्विंशतिविधाः, यदाह - "नेरइया 1 असुराई 10 पुढवाई 5 बेंदियादओ 3 चैव । पंचिंदियतिरिय 1 नरा 1 वंतर 1 जोइसिय 1 वेमाणी 1 ( 24 ) ॥ 1 ॥ तत्र नार। कांस्तावत् स्थित्यादिभिश्चिन्तयन्नाह नेरइयाणं भंते ! केवैकालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेतीसं साग। रोवमाई ठिई पन्नत्ता 1 / नेरइयाणं भंते ! केवैकालस्स आणमंति वा पाणमंति वा ऊससंति वा णीससंति वा ?, जहा ऊसासपए 2 / नेरइया णं भंते आहारट्ठी ?, जहा पन्नचणाए पढमए आहारुद्देसए तहा 1 नैरयिकाः 1 असुरादयः 10 पृथ्व्यादयः 5 द्वीन्द्रियादयः 3 पञ्चेन्द्रियतिर्यनरौ व्यन्तराज्योतिष्का वैमानिकाः । * विशेषा0 गा - 414 - 426 पर्यन्तं ॥ For Personal & Private Use Only jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 19 ॥ भाणिपव्वं 3 | ठी उस्सासाहारे किं वाऽऽहारैति 36 सव्वओ वावि 37 / कतिभागं ? 38 सव्वाणि व 39 कीस व भुज्जो परिणमंति ? 40 ॥ 1 ॥ ( sU0 9 ) निर्गतमयम् - इष्टफलं कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिका नारकास्तेषां नैरयिकाणां 'भंते ऽति भदन्त ! ' केवैकालं' | ति कियांश्चासौ कालश्चेति कियत्कालस्तं कियत्कालं यावत् 'Thii'tti आयुः कर्मवशान्नरकेऽवस्थानं 'pannatta'tti ' प्रज्ञप्ता' प्ररू। पिता ? भगवद्भिरम्यतीर्थकरैश्चेति प्रश्नः, 'गोयमेऽत्यादि निर्वचनं व्यक्तमेव, नवरं 'दस वाससहस्साई' ति प्रथमपृथिवी - | प्रथमप्रस्तटापेक्षया 'तेप्तीसं सागरोवमाई' ति सप्तम पृथिव्यपेक्षयेति, मध्यमा तु जघन्यापेक्षया समयाद्यधिका सामर्थ्यगम्येति ॥ अनन्तरं नारकाणां स्थितिरुक्ता, ते घोच्छ्रासादिमन्त इत्युच्छ्रासादिनिरूपणायाह - 'नेरइयाण' मित्यादि व्यक्तं, नवरं । केवैकालस्स' त्ति प्राकृतशैल्या कियत्कालात् कियता कालेनेत्यर्थः, 'ANamaMti'tti आनन्ति 'अन प्राणने' इति धातुपाठात् मकारस्यागमिकत्वात्, 'pANamaMti'tti प्राणन्ति, वाशब्दौ समुच्चयार्थी, एतदेव पदद्वयं क्रमेणार्थतः स्पष्टयन्नाह - 'ऊससंति वा नीससंति वत्ति यदेवोकमानन्ति तदेवोक्तमुच्छ्रसन्तीति, तथा यदेवोक्तं प्राणन्ति तदेवोक्तं निःश्वसन्तीति, अथवा आनमन्ति प्राणमन्तीति 'णमुप्रहृत्वे' इत्येतस्यानेकार्थत्वेन श्वसनार्थत्वात्, अन्ये स्वाहुः - 'आनन्ति वा प्राणन्ति वा' इत्यनेनाध्यात्मक्रिया परिगृह्यते, 'उच्छ्रसन्ति वा निःश्वसन्ति वा' इत्यनेन च बाह्येति । 'जहा ऊसासपए ऽत्ति, एतस्य । प्रश्नस्य निर्वचनं यथा उच्च्छासपदे प्रज्ञापनायाः सप्तमपदे तथा वाच्यं तचेदम्- 'गोयमा ! सययं संतयामेव आणमंति वा पाणमंति वा ऊससन्ति वा नीससंति वा' इति, तत्र 'सततम्' अनवरतम्, अतिदुःखिता हि ते, अतिदुःखव्याप्तस्य ca For Personal & Private Use Only 1 zatake 1 udezake नारकाणां स्थित्यादि sU0 9 ॥ 19 ॥ ainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ | निरन्तरमेवोच्छासनिःश्वासौ दृश्येते, सततत्वं च प्रायोवृत्त्याऽपि स्यादित्यत आह-saMtayAmeva'tti सन्ततमेव नैकसमयेऽपि तद्विरहोऽस्तीति भावः, दीर्घत्वं चेह प्राकृतत्वात् , आनमन्तीत्यादेः पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थ, गुरुभिराद्रियमाणवचना हि शिष्याः सन्तोषवन्तो भवन्ति, तथा च पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते लोके चादेयवचना |भवन्ति, तथा च भव्योपकारस्तीर्थाभिवृद्धिश्चेति ॥ अथ तेषामेवाहारं प्रनयन्नाह-NeraiyANa'mityAdi व्यक्तं, नवरम् |'आहारहित्ति आहारमर्थयन्ते-प्रार्थयन्त इत्येवंशीलाः अर्थो वा-प्रयोजनमेषामस्तीत्यर्थिनः,आहारेण-भोजनेनार्थिन आहा रार्थिनः,आहारस्य-भोजनस्य वाऽर्थिन आहारार्थिनः,'जहा पन्नवणाएऽत्ति आहारही' इत्येतत्पदप्रभृति यथा प्रज्ञापनायाश्चतुर्थोपाङ्गस्य . पढमएऽत्ति आये ऽआहारौद्देसएऽत्ति आहारपदस्याष्टाविंशतितमस्योद्देशकः पदशब्दलोपाच्चाहारोद्देशकः तत्र भणितं 'तहा bhANiya'ti तेन प्रकारेण वाच्य्मिति। तत्र च नारकाहारवक्तव्यतायां बहूनि द्वाराणि भवन्ति, तत्सङ्ग्रहार्थ ॥ पूर्वोक्तस्थित्युच्छ्रासलक्षणद्वारद्वयदर्शनपूर्विकां गाथामाह-ठीगाहा' व्याख्या, स्थिति रकाणां वाच्या, उच्चासश्च, तौ चोक्तावेव । तथा 'AhAra'tti आहारविषयो विधिर्वाच्यः, स चैवम्-'णेरइयाणं भंते ! आहारट्ठी ?, हंता आहारट्ठी ॥ 35 णेरइयाणं भंते ! केवैकालस्स आहारहे समुप्पज्जइ ?, 'आहारार्थः' आहारप्रयोजनमाहारार्थित्वमित्यर्थः, 'गोयमा ! णेरइयाणं दुविहे आहारे पन्नत्ते' अभ्यवहारक्रियेत्यर्थः 'तंजहा-आभोगनिवत्तिए य अणाभोगनिवत्तिए य' तत्राभोगःअभिसन्धिस्तेन निर्वर्तितः-कृत आभोगनिर्वर्त्तितः, आहारयामीतीच्छापूर्वक इत्यर्थः, अनाभोगनिवर्तितस्तु आहारयामीति विशिष्टेच्छामन्तरेणापि, प्राटुकाले प्रचुरतरप्रश्रवणाद्यभिव्यङ्ग्यशीतपुद्गलाद्याहारवत् , 'तत्थ णं जे से अणाभोगनि dain Education M ana For Personal & Private Use Only Niww.jainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ sU09 व्याख्या बत्तिए से णं अणुसमयमविरहिए आहारढे समुप्पज्जइ' 'aNusamaya'ti प्रतिक्षणं सततातितीव्रक्षुढेदनीयकर्मोदयत ओज- 1 शतके प्रज्ञप्तिः आहारादिना प्रकारेणेति, 'अविरहिएऽत्ति चुक्कस्खलितन्यायादपि न विरहितः, अथवा प्रदीर्घकालोपभोग्याहारस्य सकृ- 1 उद्देशके अभयदेवी- ब्रहणेऽपि भोगोऽनुसमयं स्यादतो ग्रहणस्यापि सातत्यप्रतिपादनार्थमविरहितमित्याह । 'तत्थ णं जे से आभोगनिवत्तिए से नारकाणां या वृत्तिः1॥ सणं असंखेजसमइए अंतोमुहुत्तिए आहारढे समुप्पजइ' असङ्ख्यातसामयिकः पल्योपमादिपरिमाणोऽपि स्यादत आह स्थित्यादि ॥ 20 ॥ 'अंतोमुहुत्तिएऽत्ति, इवमुक्तं भवसि-आहारयामीत्यभिलाष एतेषां गृहीताहारद्रव्यपरिणामतीव्रतरदुःखजननपुरस्सरमन्त मुंहान्निवर्त्तत इति । किं vA''hAreti'tti, किंस्वरूपं वा वस्तु नारका आहारयन्ति ? इति वाच्यं, वाशब्दः समु-2 च्चये, तत्रेदं प्रश्ननिर्वचनसूत्रम्-'णेरइया गंभंते ! किमाहारमाहारेंति?, गोयमा! दबाओ अणंतपएसियाई' अनन्तप्रदेशवन्ति । पुद्गलद्रव्याणीत्यर्थः, तदन्येषामयोग्यत्वात् , 'खेतमो असंखेजपएसावगाढाई' न्यूनतरप्रदेशावगाढानि हि न तब्रहणप्रा। योग्यानि, अनन्तप्रदेशावगाढानि तु न भवन्त्येव, सकललोकस्याप्यसङ्ख्येयप्रदेशपरिमाणत्वात् , 'कालओ अण्णतरही याई जघन्यमध्यमोत्कृष्टस्थितिकानीत्यर्थः, स्थितिश्चाहारयोग्यस्कन्धपरिणामेनावस्थानमिति 'भावओ वन्नमंताई गंधर्महै ताई रसमंताई फासमंताई आहारिति । जाइं भावओ वनमंताई आहारिंति ताई किं एगवन्नाई आहारेंति ? जाव किं पंचवन्नाई आहारेंति !, गोयमा ! ठाणमग्गणं पडुच्च एगवन्नाइपि आहारिति जाव पंचवन्नाईपि आहारिंति, विहाणमग्गणं ॥ 20 ॥ पडुच्च कालवन्नाइंपि आहारेंति जाव सुकिल्लाईपि आहारेंति' तत्र 'ठाणमग्गणं paDucca'tti तिष्ठन्त्यस्मिन्निति स्थान-साहै मान्यं यथैकवर्ण द्विवर्णमित्यादि, 'विहाणमग्गणं paDucca'tti विधान-विशेषः कालादिरिति । 'जाई वन्नओ कालवन्नाई 94554545OMOM Jain Educationa l For Personal & Private Use Only AILainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ SSSSSSSSSS आहारेति ताई कि एगगुणकालाई आहारेंति जाव दसगुणकालाई आहारेंति संखेजगुणकालाई असंखेजगुणकालाई अनंतगुणकालाई आहारेंति , गोयमा! एकगुणकालाईपि आहारेंति जाव अनन्तगुणकालाईपि आहारेंति , एवं जाव सुकिल्लाई 15, एवं गंधओवि 13 रसओवि 18 / जाई भावओ फासमंताई ठाणमग्गणं पडुच्च नो एगफासाई आहारैति नो दुफासाइंपि आहारेंति नोतिफासाइपि आहारेंति' एकस्पर्शानामसम्भवादन्येषांचाल्पप्रदेशिकतासूक्ष्मपरिणामाभ्यां ग्रहताणायोग्यत्वात् , 'चउफासाइंपि आहारेंति जाव अठ्ठफासाइंपि आहारेंति' बहुप्रदेशिकताबादरपरिणामाभ्यां ग्रहणयोग्यत्वादिति, 'विहाणमग्गणं पडुच्च कक्खडाइंपि आहारेति जाव लुक्खाइपि आहारेंति 19 / जाई फासओ कक्खडाईपि आहारेति ताई किं एगगुणकक्खडाई आहारेति जाव अनन्तगुणकक्खडाईपि आहारेंति ? गोयमा! एगगुणकक्खडाईपि आहा-115 रेति जाव अणंतगुणकक्खडाइंपि आहारेति 20, एवं अठ्ठवि फासा भाणियबा जाव अणंतगुणलुक्खाइपि आहारेंति 27 / जाई भंते ! अणंतगुणलुक्खाई आहारेति ताई किं पुट्ठाई आहारेंति अपुट्ठाई आहारेंति ?, गोयमा ! पुट्ठाई आहारेति नो अपुढाई आहारेंति 28' 'पुढाई ति आत्मप्रदेशस्पर्शवन्ति, तत्पुनरात्मप्रदेशस्पर्शनमवगाढक्षेत्राद्वहिरपि भवति अत उच्यते-'जाई भंते ! पुढाई आहारेति ताई कि ओगाढाई आहारेंति अणोगाढाई आहारेंति ?, गोयमा ! ओगाढाइं नो अणोगाढाई 'अवगाढानीति आत्मप्रदेशैः सहकक्षेत्रावगाढानीत्यर्थः 29 / जाई भंते ! ओगाढाई आहारेंति ताई किं अणंतरोगाढाई आहारेंति परंपरोगाढाई आहारेंति ?, गोयमा! अणंतरोगाढाई आहारेंति नो परंपरोगाढाई आहारेंति' 'अनन्तरावगाढानीति येषु प्रदेशेष्वात्माऽवगाढस्तेष्वेव यान्यवगाढानि तान्यनन्तरावगाढानि अन्तराऽभावेनावगाढत्त्वात्, Jain Education in For Personal & Private Use Only Lainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ ni तान्यवगाढसम्बायमा ! अणूईपि 31 / जाई में रति बायराई आता प्रदेशवृद्ध्या वाया?, गोयम व्याख्याप्रज्ञप्तिः यानि च तदन्तरवत्तीनि तान्यवगाढसम्बन्धात्परम्परावगाढानीति 30 / 'जाई भंते ! अणंतरोगाढाई आहारेति ताई किं 1 शतके अणूइं आहारेंति बायराइं आहारेंति ?, गोयमा ! अणूइंपि आहारेंति बायराइंपि आहारेंति' तत्राणुत्वं बादरत्वं चापेक्षिक । 1उद्देशक यावृत्तिःश तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशवृद्ध्या वृद्धानामवसेयम् 31 / जाई भंते ! अणूईपि आहारेति बायराइंपि आहारें- नारकाणां दति ताई कि उहुंपि आहारेति ? एवं अहेवि तिरियपि ?, गोयमा ! उहुंपि आहारेंति एवं अहेवि तिरियपि 32 / जाई स्थित्यादि भंते ! उडेपि आहारेंति अहेवि तिरियपि आहारेति ताई किं AI आहारेंति मज्झे आहारेंति पजवसाणे आहारेंति ?, sU09 गोयमा ! तिहावि' अयमर्थः-आभोगनिर्वर्तितस्याहारस्यान्तमोहर्तिकस्यादिमध्यावसानेषु सर्वत्राहारयन्तीति 33 / 'जाई भिंते ! AI मज्झे अवसाणेवि आहारेंति ताई किं सविसए आहारेंति अविसए आहारेति ?, गोयमा ! सविसए नो अविसए आहारेति' तत्र स्वः-स्वकीयो विषयः स्पृष्टावगाढानन्तरावगाढाख्यः स्वविषयस्तस्मिन्नाहारयन्ति 34 / 'जाई भंते ! सविसए आहारेति ताई किं आणुपुर्वि आहारेंति अणाणुपुविं आहारेंति ?, गोयमा! आणुपुषिं आहारेंति नो & अणाणुपुचिं आहारेंति' तत्रानुपूर्व्या यथाऽऽसन्नं, नातिक्रम्य 35 / 'जाई भंते ! आणुपुषिं आहारेति ताई किं तिदिसिं ॥ | | आहारेंति जाव छद्दिसिं आहारेंति ? गोयमा ! नियमा छदिसिं आहारैति' इह नारकाणां लोकमध्यवर्तित्वेन षण्णामप्यूद्धा। दिदिशामलोकेनानावृतत्वात् षट्सु दिक्ष्वाहारग्रहणमस्ति तत उक्तं-नियमात् पदिशि, दिक्त्रयादिविकल्पास्तु लोका ॥ 21 ॥ लन्तवर्तिषु पृथिवीकायिकादिषु दिशा त्रयस्य द्वयस्य एकस्याश्चालोकेनावरणे भवन्तीति । यद्यपि वर्णतः पञ्चवणानीत्या-॥ द्युक्तं तथापि प्राचुर्येण यद्वर्णगन्धादियुतानि द्रव्याण्याहारयन्ति तद् दर्शयति-'ओसन्नं कारणं paDucca'tti बाहुल्यल 2-0942564844 Jain Education For Personal & Private Use Only Lainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ क्षण कारणमाश्रित्य, तत्र च प्रकृत्यशुभानुभाव एव कारणमिति, 'वन्नओ कालनीलाई गंधओ दुन्भिगंधाई रसओ तित्त6 कडुयरसाई फासओ कक्खडगुरुयसीयलुक्खाई' एतानि च प्रायो मिथ्यादृष्टय एवाहारयन्ति, न तु भविष्यत्तीर्थकरादय है इति । अथ तानि यथास्वरूपाण्येव नारका आहारयन्त्यन्यथा वेत्यस्यामाशङ्कायामभिधीयते-'तेसिपि पोराणे वन्नगुणे गंधगुणे रसगुणे फासगुणे विप्परिणामैत्ता परिपीलैत्ता परिसाडइत्ता परिविद्धंसइत्ता' विपरिणामादयो विनाशार्थत्वेनेकार्था एव ध्वनयः 'अन्ने य अपुबे वन्नगुणे गंधगुणे रसगुणे फासगुणे उप्पाएत्ता आयसरीरोगाढे पोग्गले सबप्पणयाए आहारमाहारेंति' 'सबप्पणयाएऽत्ति सर्वात्मना सर्वैरात्मप्रदेशैरित्यर्थः 36 / व्याख्यातं सूत्रे सङ्घहगाथायाः 'किं vA''hAreMti'tti पदम् । अथ 'सव्वओ वा' इति व्याख्यायते-तत्र 'सर्वतः' सर्वप्रदेशै रयिका आहारयन्तीति, वाऽपीति वचनादभीक्ष्णमाहारयन्तीत्यपि वाच्यं, तच्चैवम्-"नेरइयाणं भंते ! सबओ आहारेंति सबओ परिणामेंति सबओ ऊससंति सबओ नीससंति अभिक्खणं आहारेंति अभिक्खणं परिणामेंति अभिक्खणं उससंति अभिक्खणं नीससंति आहच्च आहारेंति 41, हंता गोयमा ! नेरइया सबओ आहारेंति 12 / 'सबओत्ति सर्वात्मप्रदेशैः 'अभिक्खणं ति अनवरतं पर्याप्तत्वे सति 'आहच्चेति कदाचित् न सर्वदा अपर्याप्तकावस्थायामिति 37 / तथा 'कइभार्गति आहारतयोपात्तपुद्गलानां कतिथं । भागमाहारयन्ति इति वाच्यं, तच्चैवम्-'नेरइयाणं भंते ! जे पोग्गले आहारत्ताए गिण्हंति तेणं तेसिं पोग्गलाणं सेयालंसि कइभागमाहारेति ? कइभागं आसायंति ?, गोयमा ! असंखेजइभाग आहारेंति अणंतभागं आसाइंति' 'सेया|lasi'tti एष्यत्काले, ग्रहणकालोत्तरकालमित्यर्थः, 'असंखेज्जइभागमाहारेंति' इत्यत्र केचिल्याचक्षते-गवादिप्रथमबृहद्या Jain Education For Personal & Private Use Only ainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ व्याख्या- / सग्रहण इव कांश्चिद्गृहीतासङ्ख्येयभागमात्रान् पुद्गलानाहारयन्ति तदन्ये तु पतन्तीति । अन्ये त्वाचक्षते-ऋजुसूत्रनयदर्शना- 1शतके प्रज्ञप्तिः |त्स्वशरीरतया परिणतानामसङ्ख्येयभागमाहारयन्ति, ऋजुसूत्रो हि गवादिप्रथमबृहग्रासग्रहण इव गृहीतानां शरीरत्वेना- 1 उद्देशक अभयदेवी- परिणतानामाहारतां नेच्छति, शरीरतया परिणतानामपि केषाञ्चिदेव विशिष्टाहारकार्यकारिणां तामभ्युपगच्छति, शुद्ध- नारकाणां या वृत्तिः1 नयत्वात्तस्येति । अन्ये पुनरित्थमभिदधति-'asaMkhejaibhAgamAhAreMti'tti शरीरतया परिणमन्ति, शेषास्तु किट्टीभूय मनु स्थित्यादि sU09 ॥ 22 ॥ प्याभ्यवहृताहारवन्मलीभवन्ति, न शरीरत्वेन परिणमन्तीत्यर्थः । 'अणंतभागं AsAiMti'tti आहारतया गृहीतानामनदन्तभागमास्वादयन्ति, तद्रसादीन् रसनादीन्द्रियद्वारेणोपलभन्ते इत्यर्थः । 'सव्वाणि वत्ति दारं, तत्र सर्वाण्येवाहार द्रव्याण्याहारयन्तीति वाच्यं, वाशब्दः समुच्चये, तच्चैवम्-'नेरइयाणं भंते ! जे पोग्गले आहारत्ताए परिणति ते किं सबे आहारेंति णो सबे आहारेंति ?, गोयमा ! सवे अपरिसेसिए आहारेंति' इह विशिष्टग्रहणगृहीता आहारपरिणामयोग्या एव ग्राह्याः, उज्झितशेषा इत्यर्थः, अन्यथा पूर्वापरसूत्रयोविरोधः स्यात् , इष्टा चैवं व्याख्या, यदाह-"जं जह सुत्ते भणियं तहेव जै तं वियालणा नत्थि । किं कालियाणुओगो दिह्रो दिहिप्पहाणेहिं ? ॥ 39 ॥ " 'कीस व भुजो 2॥ pariNamaMti'tti द्वारगाथापदं, तत्र 'kIsa'tti पदावयवे पदसमुदायोपचारात् 'कीसत्ताएऽत्ति दृश्यं, किंवतया-स्वि- सा॥22॥ भावतया कीदृशतया वा केन प्रकारेण किंस्वरूपतयेत्यर्थः, वाशब्दः समुच्चये, 'भुज्जोऽत्ति भूयो भूयः' पुनः पुनः परिणमन्ति आहारद्रव्याणीति प्रकृतमित्येतदत्र वाच्यं, तच्चैवम्-'नेरइया ण भंते ! जे पोग्गले आहारत्ताए गेण्हंति ते णं * 1 सूत्रे यद्यथा भणितं तत्तथैव यदि विचारणा नास्ति । किं कालिकानुयोगो दृष्टः दृष्टिप्रधानैः ॥ 1 ॥ Doortrety MARACCANA Jain Education.KIMonal For Personal & Private Use Only Www.jalnelibrary.org Page #47 -------------------------------------------------------------------------- ________________ tesi पोग्गला कीसत्ताए भुजो भुजो परिणमंति ?, गोयमा ! सोइंदियत्ताए जाव फासिंदियत्ताए अणित्ताए अकंतताए अप्पियत्ताए अमणुन्नत्ताए अमणामत्ताए अणिच्छियत्ताए अभिज्झियत्ताए अहत्ताए नो उड्डत्ताए दुक्खत्ताए नो.सुहत्ताए एएसिं भुजो भुजो परिणमंति' तत्र 'अनिष्टतया' सदैव तेषां [नारकाणां] सामान्येनावल्लभतया, तथा 'अकान्ततया' सदैव तद्भावेनाकमनीयतया, तथा 'अप्रियतया' सर्वेषामेव द्वेष्यतया, तथा 'अमनोज्ञतया' कथयाऽप्यमनोरमतया, तथा 'अमनोऽम्यतया' चिन्तयाऽपि अमनोगम्यतया, तथा 'अनीप्सिततया' आप्तुमनिष्टतया, एकार्थाश्चैते शब्दाः, 'अहिज्झियत्ताएऽत्ति अभिध्येयतया तृप्तेरनुत्पादकत्वेन पुनः पुनरप्यभिलाषनिमित्ततया, अहृद्यत्वेनेत्यन्ये, अशुभत्वेनेत्यर्थः, 'अहत्ताएत्ति गुरुपरिणामतया 'नो उहत्ताएऽत्ति नो लघुपरिणामतयेति सङ्ग्रहगाथार्थः 40 ॥ इदं च सङ्ग्रहणिगाथाविवरकणसूत्रं क्वचित् सूत्रपुस्तक एव दृश्यत इति ॥ अथ नैरयिकाऽऽहाराधिकारात्तद्विषयमेव प्रश्नचतुष्टयमाह _ नेरइयाणं भंते ! पुवाहारिया पोग्गला परिणया 11, आहारिया आहारिजमाणा पोग्गला परिणया |21, अणाहारिया आहारिजिस्समाणा पोग्गला परिणया 31, अणाहारिया अणाहारिजिस्समाणा पोग्ग- ला परिणया? 4, गोयमा ! नेरइयाणं पुवाहारिया पोग्गला परिणया 1, आहारिजमाणा पोग्गला परिणया परिणमंति य 2, अणाहारिया आहारिजिस्समाणा पोग्गला नो परिणया परिणमिस्संति 3, अणाहारिया अणाहारिजिस्समाणा पोग्गला नो परिणता णो परिणमिस्संति 4 ॥ (sU010) नेरइयाणं भंते ! पुव्वाहारिया पोग्गला चिया पुच्छा, जहा परिणया तहा चियावि, एवं चिया उवचिया उदीरिया वेइया JainEducational For Personal & Private Use Only Janelibrary.org Page #48 -------------------------------------------------------------------------- ________________ 1 zatake 1 uddezaka |नारकाणा माहारपरिणतचि तादि sU11 व्याख्या-3 |निजिन्ना,गाहा-परिणय चिया उवचिय उदीरिया वेइया य निजिन्ना। एक्केकंमि पदमि(मी) चउब्विहा पोग्गला प्रज्ञप्तिः लात्तोति||||(s011) अभयदेवीया वृत्तिः1॥ __ 'puvAhAriya'tti ये पूर्वमाहृताः-पूर्वकाल एकीकृताः संगृहीता इतियावत् अभ्यवहृता वा 'पोग्गलेऽति स्कन्धाः pariNaya'tti ते 'परिणताः' पूर्वकाले शरीरेण सह संपृक्ताः परिणतिं गता इत्यर्थः, इति प्रथमः प्रश्नः 1, इह च सर्वत्र ॥ 23 ॥ 7 प्रश्नत्वं काकुपाठादवगम्यते । तथा 'AhAriya'tti पूर्वकाले 'आहृताः' संगृहीता-अभ्यवहृता वा, 'AharijamANa'tti, ये च वर्तमानकाले 'आहियमाणाः' सगृह्यमाणा अभ्यवहियमाणा वा पुद्गलाः 'pariNaya'tti ते परिणता इति । द्वितीयः 2 / तथा 'aNAhAriya'tti येऽतीतकालेऽनाहृताः 'आहारिजिस्समाणेऽत्ति ये चानागते काले आहरिष्यमाणाः पुद्गलास्ते परिणता इति तृतीयः 3 / तथा 'अणाहारिया अणाहारिजिस्समाणा' इत्यादि अतीतानाग|ताहरणक्रियानिषेधाच्चतुर्थः 4 / इह च यद्यपि चत्वार एव प्रश्ना उक्तास्तथाऽप्येते त्रिषष्टिः संभवन्ति, यतः पूर्वाहता आह्रियमाणा आहरिष्यमाणा अनाहृता अनाहियमाणा अनाहरिष्यमाणाश्चेति षट् पदानीह सूचितानि, तेषु चैकैकपदाश्रयणेन षड्, द्विकयोगे पञ्चदश, त्रिकयोगे विंशतिः, चतुष्कयोगे पञ्चदश, पञ्चकयोगे षट्, षड्योगे एक इति ॥ अत्रो|त्तरमाह-गोयमे त्यादि व्यक्तं, नवरं ये पूर्वमाहृतास्ते पूर्वकाल एव परिणताः, ग्रहणानन्तरमेव परिणामभावात् 1 / ये पुनराहता आह्रियमाणाश्च ते परिणताः, आहृतानां परिणामभावादेव, परिणमन्ति च आह्रियमाणानां परिणामभावस्य 4 वर्तमानत्वादिति 2 / वृत्तिकृता तु द्वितीयप्रश्नोत्तरविकल्प एवंविधो दृष्टः-यदुत आहृता आहरिष्यमाणाः पुद्गलाः pari ॥ 23 ॥ Jain Education NIRALA For Personal & Private Use Only Lainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ FASHA%9545452 णताः परिणस्यन्ते च, यतोऽयं तेनैवं व्याख्यातः-यदुत ये पुनराहता आहरिष्यन्ते पुनस्तेषां केचित्परिणताः परिणताश्च ॥3। ये संपृक्ताः शरीरेण सह, ये तु न तावत्संपृच्यन्ते कालान्तरे तु संपृश्यन्ते ते परिणस्यन्त इति 2 / ये पुनरनाहृता आह-॥ रिष्यन्ते पुनस्ते नो परिणताः, अनाहतानां संपर्काभावेन परिणामाभावात् , यस्मात्त्वाहरिष्यन्ते ततः परिणंस्यन्ते, आह-| तस्यावश्यं परिणामभावादिति । चतुर्थस्त्वतीतभविष्यदाहरणक्रियाया अभावेन परिणामाभावादवसेय इति । एत& दनुसारेणैव प्राग्दर्शितविकल्पानामुत्तरसूत्राणि वाच्यानीति ॥ अथ शरीरसंपर्कलक्षणपरिणामात्पुद्गलानां चयादयो भवशान्तीति तदर्शनार्थ प्रश्नयन्नाह-neraiyANa'mityAdi चयादिसूत्राणि परिणामसूत्रसमानीतिकृत्वाऽतिदेशतोऽधीतानीति, | तथाहि-जहा परिणया तहा ciyAvI'tyAdi, इह च पुस्तकेषु वाचनाभेदो दृश्यते तत्र न संमोहः कार्यः, सर्वत्राभिधेयस्य तुल्यत्वात् , केवलं परिणतसूत्रानुसारेण प्रश्नसूत्राणि व्याकरणानि च मतिमताऽध्येयानीति, तत्र "चिताः' शरीरे चयं गताः, 'उपचिताः' पुनर्बहुशः प्रदेशसामीप्येन शरीरे चिता एवेति, उदीरितास्तु स्वभावतोऽनुदितान् पुद्गलानुदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् वेदयते, उदीरणा लक्षणं चेदम्-"ज करणेणाकहिय उदए दिजइ॥8। उदीरणा एसा|" तथा 'वेदिताः' स्वेन रसविपाकेन प्रतिसमयमनुभूयमानाः अपरिसमाप्ताशेषानुभावा इति । तथा 'निर्जीर्णाः' कात्सर्येनानुसमयमशेषतद्विपाकहानियुक्ता इति । 'gAha'tti परिणतादिसूत्राणां संग्रहणाय गाथा भवति, सा। चेयम्-'परिणयेत्यादि व्याख्यातार्था, नवरम्-एकैकस्मिन् पदे परिणतचितोपचितादौ चतुर्विधाः आहृताः 1 आहृता 1 अध्यवसायेनाकृष्टा यदुदयमानीयते कर्म एषोदीरणा ॥ * कर्मप्रकृति उदीर0 gA0 1 ORE Jain Education Menatonal For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः 1 ॥ 24 ॥ आह्रियमाणाश्च 2 अनाहता आहरिष्यमाणाश्च 3 अनाहना अनाहरिष्यमाणाश्च 4, इत्येवं चतूरूपाः पुद्गला भवन्ति, प्रश्ननिर्वचनविषयाः स्युरिति ॥ पुद्गलाधिकारादेवेमामष्टादशसूत्रीमाह नेरइयाणं भंते ! कैविहा पोग्गला भिजंति ?, गोयमा ! कम्मदव्ववग्गणमहिकिच्च दुविहा पोरगला भिजंति, तंजहा -अणू चेव बायरा चेव 1 / नेरइयाणं भंते ! कतिविहा पोग्गला चिजेंति ?, गोयमा ! | आहारदव्ववग्गणमहि किच्च दुविहा पोग्गला चिज्जंति, तंजहा-अणूं चेव बायरा चेव 2 / एवं उवचिज्जंति 3 / नेर0 ka0 po0 उदीरेंति ?, गोयमा ! कम्मद्व्ववग्गणमहिकिच दुविहे पोग्गले उदीरेंति, तंजहा - अणूं चेव बायरा चेव, सेसावि एवं चेव भाणियव्वा, एवं वेदेति 5 निज्जरेंति 6 उयहिंसु 7 उब्वहेंति 8 उच्चट्टिस्संति 9 संकामिंसु 10 संकामेंति 11 संकामिस्संति 12 निहर्त्तिसु 13 निहतेति 14 निहत्तिस्संति 15 निकायंसु 16 निकायंति 17 निकाइस्संति 18, सव्वइसुचि कम्मदव्ववग्गणमहिकिच्च गाहा - भेइयचिया उवचिया उदी - | रिया वेइया य निज्जिन्ना । उयट्टणसंकामणनिहत्तणनिकायणे तिविह कालो ॥ 1 ॥ ( sU0 12 ) Jain Education! 'नेरइयाणं भंते ! कैविहा पोग्गला भिज्जंती' त्यादि व्यक्तं, नवरं 'bhijaMti'tti तीव्रमन्दमध्यतयाऽनुभागभेदेन भेदवन्तो भवन्ति, उद्वर्त्तनकरणापवर्त्तनकरणाभ्यां मन्दर सास्तीबरसाः तीव्ररसास्तु मन्दरसा भवन्तीत्यर्थः, उत्तरम् - 'कम्मदव्ववग्गणम हिकिच 'त्ति समानजातीय द्रव्याणां राशिद्रव्यवर्गणा, सा चौदारिकादिद्रव्याणामप्यस्तीत्यत आहकर्म्मरूपा द्रव्यवर्गणा कर्म्मद्रव्याणां वा वर्गणा कर्म्मद्रव्यवर्गणा तामधिकृत्य-तामाश्रित्य कर्मद्रव्यवर्गणासत्का इत्यर्थः, For Personal & Private Use Only 1 zatake 1 uddeza नारकाणां । पुद्गलभे दादिः सू 12 ॥ 24 ॥ inelibrary.org Page #51 -------------------------------------------------------------------------- ________________ कर्मद्रव्याणामेव च मन्देतरानुभावचिन्ताऽस्ति न द्रव्यान्तराणामितिकृत्वा कर्मद्रव्यवर्गणामधिकृत्येत्युक्तम् , 'अणूं चेव वायरा ceva'tti चेवशब्दः समुच्चयार्थः, ततश्चाणवश्च बादराश्च, सूक्ष्माश्च स्थूलाश्चेत्यर्थः सूक्ष्मत्वं स्थूलत्वं चैषां कर्मद्रव्यापेक्षयैवागतन्तव्यं नान्यापेक्षया, यत औदारिकादिद्रव्याणां मध्ये कर्मद्रव्याण्येव सूक्ष्माणीति । एवं चयोपचयोदीरणवेदननिर्जराः शब्दार्थभेदेन वाच्याः, किन्तु चयसूत्रे उपचयसूत्रे च 'आहारदव्ववग्गणमहिकिच्चेति यदुक्तं तत्रायमभिप्रायः-शरीरमाश्रित्य चयोपचयौ प्राग् व्याख्यातौ, तौ चाहारद्रव्येभ्य एव भवतो नान्यतः, अत आहारद्रव्यवर्गणामधिकृत्येत्युक्तमिति, उदीरणादयस्तु कर्मद्रव्याणामेव भवन्त्यतस्तत्सूत्रेपूक्तं कर्मद्रव्यवर्गणामधिकृत्येति । |'uyahiMsu'tti अपवर्तितवन्तः, इहापवर्तनं कर्मणां स्थित्यादेरध्यवसायविशेषेण हीनताकरणम् , अपवर्तनस्य चोपलक्षणत्वादुद्वर्तनमपीह दृश्यं, तच्च स्थित्यादेवृद्धिकरणस्वरूपं, 'संकामेंसुत्ति संक्रमितवन्तः, तत्र संक्रमणं मूलप्रकृत्यभिन्नानामुत्तरप्रकृतीनामध्यवसायविशेषेण परस्परं संचारणं, तथा चाह-"मूलप्रकृत्यभिन्नाः संक्रमयति गुणत उत्तराः प्र्कृती। नन्वात्माऽमूर्तत्वादध्यवसायप्रयोगेण ॥ 1 ॥ " अपरस्त्वाह-"मोत्तूण आउयं खलु देसणमोहं चरित्तमोहं च । सेसाणं पगईणं उत्तरविहिसंकमो भणिओ ॥ 1 ॥ " एतदेव निदयते-यथा कस्यचित्सद्वेद्यमनुभवतोऽशुभकर्मपरिणतिरेवंविधा जाता येन तदेव सद्वेद्यमसद्वेद्यतया संक्रामतीति, एवमन्यत्रापि योज्यमिति । 'nidhattesu'tti निधत्तान् कृतवन्तः, इह च ॥ विश्लिष्टानां परस्परतः पुद्गलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन निधत्तमुच्यते, उद्वर्तनापवर्त्तनव्यतिरिक्तकरणा 1 आयुर्दर्शनमोहं चारित्रमोहं च मुक्त्वा । शेषाणां प्रकृतीनामुत्तरविधिसंक्रमो भणितः ॥ 1 ॥ pA05 For Personal & Private Use Only jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ 1 zatake |1 uddezake नैरयिकाणांग्रहणोदीरणवेदननिर्जराः sU013 व्याख्या नामविषयत्वेन कर्मणोऽवस्थानमिति । 'निकाइंसुत्ति निकाचितवन्तः, नितरां बद्धवन्त इत्यर्थः निकाचनं चैषामेव प्रज्ञप्तिः पुद्गलानां परस्परविश्लिष्टानामेकीकरणमन्योऽन्यावगाहिता अग्निप्रतप्तप्रतिहन्यमानशुचीकलापस्येव, सकलकरणानामाभयदेवी विषयतया कर्मणो व्यवस्थापनमितियावत् । 'भिज्जंती' त्यादिपदानां संग्रहणी यथा-'भेइय' इत्यादिगाथा गतार्था, या वृत्तिः नवरम्-अपवर्तनसंक्रमनिधत्तनिकाचनपदेषु त्रिविधः कालो निर्देष्टव्यः, अतीतवर्तमानानागतकालनिर्देशेन तानि वाच्यानीत्यर्थः इह चापवर्त्तनादीनामिव भेदादीनामपि त्रिकालता युक्ता, न्यायस्य समानत्वात् , केवलमविवक्षणान्न तन्निदेशः सूत्रे कृत इति ॥ अथ पुद्गलाधिकारादिदं सूत्रचतुष्टयमाह। नेरइयाणं भंते ! जे पोग्गले तेयाकम्मत्ताए गेण्हंति ते किं तीतकालसमए गेण्हंति ? पडुप्पन्नकालसमए गेण्हंति ? aNA0 kA0 समए गेण्हंति ?, गोयमा! नो तीयकालसमए गेण्हंति पडुप्पन्नकालसमए गेण्हति |नो aNA0 समए गिण्हति 1 / नेरइयाणं भंते ! जे पोग्गला तेयाकम्मत्साए गहिए उदीरेंति ते कि तीय कालसमयगहिए पोग्गले उदीरेंति पडुप्पन्नकालसमए घेप्पमाणे पोग्गले उदीरेंति गहणसमयपुरक्खडे 4 पोग्गले उदीरेंति ?, गोयमा ! अतीयकालसमयगहिए पोग्गले उदीरेंति नो पडुप्पन्नकालसमए घेप्पमाणे पोग्गले उदीरेंति नो गहणसमयपुरक्खडे पोग्गले उदीरेंति 2, एवं वेदेति 3 निजरेंति ॥ (sU0 13) 'neraiyANa'mityAdi व्यक्तं, नवरं 'तेयाकम्मत्ताएऽत्ति तेजःशरीरकार्मणशरीरतया, तद्रूपतयेत्यर्थः, 'अतीतकालसमएऽत्ति कालरूपः समयो न तु समाचाररूपः कालोऽपि समयरूपो न तु वर्णादिस्वरूप इति परस्परेण विशेषणात् 25 ॥ dain Education International For Personal & Private Use Only Page #53 -------------------------------------------------------------------------- ________________ कालसमयः अतीतः कालसमयः ( अतीतकालसमयः ) अतीतकालस्य चोत्सर्पिण्यादेः समयः - परमनिकृष्टोऽंशोऽतीतकालसमयस्तत्र 'पडुप्पन्न' त्ति प्रत्युत्पन्नो - वर्त्तमानः, नोऽतीतकालेत्यादौ अतीतानागतकालविषयग्रहणप्रतिषेधो विषयातीतत्वात्, विषयातीतत्त्वं च तयोर्विनष्टानुत्पन्नत्वेनासच्वादिति, प्रत्युत्पन्नत्वेऽप्यभिमुखान् गृह्णाति नान्यान्, 'गहण । समयपुरक्खडे ऽत्ति ग्रहणसमयः पुरस्कृतो वर्त्तमानसमयस्य पुरोवत्तीं येषां ते ग्रहणसमयपुरस्कृताः, प्राकृतत्वादेवं निर्देशः, अन्यथा पुरस्कृत ग्रहणसमया इति स्याद् ग्रहीष्यमाणा इत्यर्थः 1, उदीरणा च पूर्वकालगृहीतानामेव भवति, ग्रहणपूर्वकत्वादुदीरणायाः, अत उक्तम्- अतीतकालसमयगृहीतानुदीरयन्तीति, गृह्यमाणानां ग्रहीष्यमाणानां चागृहीतत्वादुदीरणाऽभावस्तत उक्तं- 'नो पडुप्पन्ने' त्यादि 2 | वेदनानिर्जरासूत्रयोरप्येषैवोपपत्तिरिति ॥ 3-4 ॥ अथ कर्माधिकारादेवेयमष्टसूत्री ; नेरइयाणं भंते ! जीवाओं किं चलियं कम्मं बंधंति अचलियं कम्मं बंधंति ?, गोयमा ! नो चलियं कम्मं बंधंति अचलियं कम्मं बंधंति 9 / नेरइयाणं भंते ! जीवाओ किं चलियं कम्मं उदीरेंति अचलियं कम्मं उदीरेंति ?, गोयमा ! | नो चलियं कम्मं उदीरेंति अचलियं कम्मं उदीरेति 2 / एवं वेदेति 3 उयोंति 4 संकामेंति 5 निहतेंति 6 निकार्येति 7, सव्वेसु अचलियं नो चलियं । नेरइयाणं भंते! जीवाओ किं चलियं कम्मं निज्जरेंति अचलियं कम्मं निज्जरेंति ?, गोयमा ! चलियं कम्मं निज्जरेंति नो अचलियं कम्मं निज्जरेंति 8, गाहा-बंधोदयवेदोयैसकमे तह निहत्तणनिकाये । अचलियं कम्मं तु भवे चलियं जीवाउ निजरए ॥ 1 ॥ ( sU0 14 ) एवं Jain Educationonal For Personal & Private Use Only jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ प्रज्ञप्तिः व्याख्या- ठा आहारा य भाणयब्वा, आहारो य भाणियब्वो, ठिती-जहा ठितिपदे तहा भाणियव्वा, सव्वजीवाणं आहारोऽवि जहा पन्न- | 1 शतके वणाए पढमे आहारुद्देसए तहा भाणियव्वो, एत्तो आढत्तो-नेरइयाणं भंते ! आहारट्ठी? जाव दक्खत्ताए 1 उद्देशके अभयदेवी-॥4॥ भुजो भुजो परिणमंति, गोयमा ! / असुरकुमाराणं भंते ! केवैयं कालं ठिई पण्णता ?, जहन्नेणं दस वा-॥ नैरयिकाया वृत्तिः ॥ससहस्साई उक्कोसेणं सातिरेगं सागरोवमं, असुरकुमाराणं भंते ! केवैयं कालस्स आणमंति वा पाणमंति NAM कर्मववा 1.गोयमा ! जहन्नणं सत्तण्हं थोवाणं उक्कोसेणं साइरेगस्स पक्खस्स आणमंति वा पाणमंति वा, अस न्धादि ॥ 26 ॥ sU014 रकुमाराणं भंते ! आहारही?, हंता आहारट्ठी, असुरकुमाराणं भंते ! केवैकालस्स आहारहे समुप्पजह,गोयमा! असुरकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा-आभोगनिव्वत्तिए य अणाभोगनिव्वत्तिए य, तत्थ णं जे से अणाभोगनिव्वत्तिए से अणुसमयं अविरहिए आहारट्टे समुप्पजइ, तत्थ णं जे से आभोगनिव्वत्तिए से जहन्नेणं चउत्थभत्तस्स उक्कोसेणं साइरेगस्स वाससहस्सस्स आहारट्टे समुप्पजइ, असुरकुमाराणं भंते ! किमाहारमाहारेंति ?, गोयमा! व्वओ अणंतपएसियाई दवाइं खित्तकालभावपन्नवणागमेणं सेसं जहा नेरइयाणं जाव तेणं तेसिं पोग्गला कीसत्ताए भुजो भुज्जो परिणमंति?, गोयमा! सोईदियत्ताए सुरूवत्ताए सुवन्नत्ताए 4 इहत्ताए इच्छियत्ताए भिजियत्ताए उड्डत्ताए णो अहत्ताए सुहत्ताए णो दुहत्ताए भुज्जो जो परिणमंति, असुरकुमारा णं पुवाहारिया पुग्गला परिणया असुरकुमाराभि- 26 ॥ लावेण जहा नेरइयाणं जाव नो अचलियं कम्मं निजरंति । नागकुमाराणं भंते ! केवैयं कालं ठिती panna Jain Education i n al For Personal & Private Use Only INIO anelibrary.org Page #55 -------------------------------------------------------------------------- ________________ Jain Education त्ता ?, गोयमा ! जहनेणं दस वाससहस्साहं उक्कोसेणं देणाई दो पत्रिओवमाई, नागकुमाराणं भंते! केवैकालस्स आणमंति वा pA0 1, गोयमा ! जहन्नेणं सत्तण्हं थोवाणं उक्कोसेणं मुहुत्तपुहुत्तस्स आणमंति वा pA0, नागकुमाराणं आहारट्ठी ?, हंता आहारट्ठी, नागकुमाराणं भंते! केवैकालस्स आहारट्ठे समुप्पज्जइ ?, गोयमा ! नागकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा- आभोगनिव्वत्तिए य अणाभोगनिव्वत्तिए य, तत्थ णं जे से अणाभोगनिव्वत्तिए से अणुसमयमविरहिए आहारट्ठे समुप्पज्जइ, तत्थ णं जे से आभोगनिव्यत्तिए से जहन्त्रेणं चउत्थभत्तस्स उक्कोसेणं दिवसपुहुत्तस्स आहारट्ठे समुप्पज्जइ, सेसं जहा असुरकुमारराणं जाव नो अचलियं कम्मं निज्जरंति । एवं सुवन्नकुमारावि जाव थणियकुमाराणंति । पुढविक्काइयाणं भंते ! केवईयं कालं ठिई पन्नत्ता 1, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साई, पुढवि। काइया केवैकालस्स आणमंति वा pA0 1, go0 वेमाय0 आणमंति वा pA0 ? पुढविक्काइयाणं आहारट्ठी ?, हंता आहारट्ठी पुढविकाइयाणं केवैकालस्स आहारट्ठे समुप्पज्जइ ?, गोयमा ! अणुसमयं अविरहिए आहारट्ठे समुप्पज्जइ, पुढविकाइया किमाहारेति !, गोयमा । दव्वओ जहा नेरइयाणं जाव निव्वाघाएणं छद्दिसिं । वाघायं पडुच्च सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं, वन्नओ कालनीलपीतलोहियहालिद्दसुकि। लाणि, गंधओ सुरभिगंध 2 रसओ तित्त 5 फासओ कक्खड 8 सेसं तहेवं, णाणतं कइभागं आहारेंति ? कहभागं फासाइंति ?, गोयमा ! असंखिज्जइभागं आहारेन्ति अनंतभागं फासाइंति जाव तेसिं पोग्गला For Personal & Private Use Only Jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ ' व्याख्या- कीसत्ताए भुज्जो शुज्जो परिणमंति', गोयमा! फासिंदियवेमायत्ताए भुजो भुजो परिणमंति,सेसं जहा नेर 1 शतके प्रज्ञप्तिः इयाणं जाव नो अचलियं कम्मं निजरंति । एवं जाव वणस्सैकाइयाणं, नवरं ठिती वन्नेयव्वा जाव (इया) 1उद्देशके अभयदेवी । असुरादीया वृत्तिः जस्स, उस्सासो वेमायाए । बेइंदियाणं ठिई भाणियव्वा ऊसासो वेमायाए, बेइंदियाणं आहारे पुच्छा, नामाहारागोयमा ! आभोगनिव्वत्तिए य अणाभोगनिव्वत्तिए य तहेव, तत्थ णं जे से आभोगनिव्वत्तिए से णं दिस्थित्या॥27॥ असंखेजसमए अंतोमुहुत्तिए वेमायाए आहारहे समुप्पज्जइ, सेसं तहेव जाव अणंतभागं आसायंति, बेई- 4 दिसू015 दियाणं भंते ! जे पोग्गले आहारत्ताए गेण्हंति ते किं सव्वे आहारेंति णो सव्वे आहारेंति , गोयमा! बेइंदियाणं दुविहे आहारे पन्नत्ते, तंजहा-लोमाहारे पक्खेवाहारे य, जे पोग्गले लोमाहारत्ताए गिण्हति ते सव्वे अपरिसेसिए आहारेंति, जे पोग्गले पक्खेवाहारत्ताए गिण्हंति तेसिणं पोग्गलाणं असंखिजइभागं आहारति अणेगाइं च णं भागसहस्साई अणासाइजमाणाई अफासिज्जमाणाई विद्धंसमागच्छंति, एएसि राणं भंते ! पोग्गलाणं अणासाइजमाणाणं अफासाइजमाणाण य कयरे कयरे अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा पुग्गला अणासाइजमाणा अफासाइजमाणा अणंतगुणा, बेइंदियाणं भंते ! जे पोग्गला आहारत्ताए गिण्हंति ते णं तसिं पुग्गला कीसत्ताए भुजो भुजो परिणमंति?,गोयमा! जिभिदियफासिंदियवेमायत्ताए भुज्जो जो परिणमंति, बेइंदियाणं भंते ! पुवाहारिया पुग्गला परि ॥ 27 ॥ णया तहेव जाव चलियं कम्मं निज्र्ण्ति। तेइंदियचौरिदियाणंणाणत्तं ठीए जाव णेंगाइंच णं भागसहस्साई in Ede For Personal & Private Use Only ma ainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ Jain Education / अणाघा इज्जमाणाई अणासाइजमाणाई अफासाइजमाणाई विद्धंसमागच्छंति, एएसिणं भंते ! पोग्गलाणं । अणाघाइजमाणाई 3 पुच्छा, गोयमा ! सव्वत्थोवा पोग्गला अणाघाइजमाणा अणासाइजमाणा अनंतगुणा अफासाइजमाणा अनंतगुणा, तेइंदियाणं घाणिंदियजिभिदियफासिंदियवेमायाए भुजो 2 परिणमंति, चौरिंदियाणं चक्खिदियघाणिदिय जिग्भिदियफासिंदियत्ताए भुज्जो भुज्जो परिणमंति । पंचिंदियतिरिक्खजोणियाणं । ठिई भणिऊणं ऊसासो वेमायाए, आहारो अणाभोगनिव्वत्तिए अणुसमयं अविरहिओ, आभोगनिव्वतओ जहन्नेणं अंतोमुहुत्तस्स उक्कोसेणं छट्टभत्तस्स, सेसं जहा चौरिंदियाणं जाव चलिये कम्मं निजरेंति एवं मणुस्साणवि, नवरं आभोगनिवत्तिए जहन्नेणं अंतोमुहृत्तं उक्कोसेणं अट्टमभत्तस्स सोइंदियवेमायत्ताए भुजो भुज्जो परिणमंति सेसं जहा चौरिंदियाणं, तहेव जाव निज्जरेंति । वाणमंतराणं ठिईए नाणतं, परिण । मंति अवसेसं जहा नागकुमाराणं, एवं जोइसियाणवि, नवरं उस्सासो जहन्नेणं मुहुत्तपुहुत्तस्स उक्कोसेणवि मुहुत्तपुहुत्तस्स आहारो जहन्नेणं दिवसपुहुत्तस्स उक्कोसेणवि दिवसपुहुत्तस्स सेसं तहेव । वेमाणियाणं ठिई भाणियव्वा ओहिया, ऊसासो जहनेणं मुहुत्तपुहुत्तस्स उक्कोसेणं तेत्तीसाए पक्खाणं, आहारो आभोगनिव्व|त्तिओ जहन्नेणं दिवसपुहुत्तस्स उक्को सेणं तेत्तीसाए वाससहस्साणं, सेसं चलियाइयं तहेव जाव निज्जरेंति (sU015) 'neraiyANa'mityAdirvyaktA च नवरं 'जीवाओ किं चलियंति जीवप्रदेशेभ्यश्चलितं- तेष्वनवस्थानशीलं तदितरत्त्व। चलितं तदेव बध्नाति, यदाह - "कृत्स्नैर्देशैः स्वकदेशस्थं रागादिपरिणतो योग्यम् । बध्नाति योगहेतोः कर्म स्नेहाक्त iva For Personal & Private Use Only jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ व्याख्याच मलम् ॥ 1 ॥ " इति । एवमुदीरणावेदनाऽपवर्त्तनासंक्रमणनिधत्तनिकाचनानि भाव्यानि, निर्जरा तु पुद्गलानां निर 1 शतके प्रज्ञप्तिः । नुभावीकृतानामात्मप्रदेशेभ्यः सातनं, सा च नियमाञ्चलितस्य कर्मणो नाचलितस्येति, इह सङ्ग्रहणीगाथा-बंधोदये' त्या- 1 उद्देशक अभयदेवी-द दिर्भाविता, केवलमुदयशब्देनोदीरणा गृहीतेति । उक्ता नारकवक्तव्यता, अथ चतुर्विंशतिदण्डकक्रमागतामसुरकुमा- | असुरादीया वृत्तिः1रवक्तव्यतामाह-'असुरकुमाराणमित्यादि, तत्रासुरकुमारवक्तव्यता नारकवक्तव्यतावन्नेया, यतः 'ठीऊसासाहारे'- नामाहारा॥28॥ त्यादिगाथोक्तानि सूत्राणि 40 'परिणयचिए' इत्यादिगाथागृहीतानि 6 'भेइयचिए' इत्यादिगाथागृहीतानि 18 दिस्थित्या। 'बंधोदये' त्यादिगाथागृहीतानि 8, तदेवं द्विसप्ततिः सूत्राणि नारकप्रकरणोक्तानि त्रयोविंशतावसुरादिप्रकरणेषु समानि, दि sU015 नवरं विशेषोऽयम्-'उक्कोसेणं साइरेगं sAgarovama'miti यदुक्तं तदलिस मसुरकुमारराजमाश्रित्योक्तं, yadAha"camara 1 बलि 2 सार महियंति, 'सत्तण्हं थोवाणं ति सप्तानां स्तोकानामुपरीति गम्यते, स्तोकलक्षणं चैवमाचक्षते-"हेस्स अणवगल्लस्स, निरुवकिस्स ज्ण्तुन्नो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चै ॥ 1 ॥ सत्तपाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरिए, एस मुहुत्ते विधाहिए ॥ 2 ॥ " इदं जघन्यमुच्छ्सादिमानं जघन्यस्थितिकानाश्रित्यावगन्तव्यम्, उत्कृष्टं चोत्कृष्टस्थितिकानाश्रित्येति । 'cautthabhattassa'tti चतुर्थभक्तमित्येकोपवासस्य ॥ 28 ॥ सज्ञा ततस्तस्योपरि, एकत्र दिने भुक्त्वाऽहोरात्रं चातिक्रम्य तृतीये भुञ्जत इति भाव्ः|नाग्कुमार्व्क्त्व्य्तायाम् 'उको-t 1चमरबलिनोः सागरमधिकं च ॥ 2 हृष्टस्याग्लानस्य निरुपकृष्टस्य जन्तोरेक उच्छासनिःश्वासो य एष प्राण इत्युच्यते ॥ 1 ॥ सप्त 18॥ प्राणास्ते स्तोकः सप्त स्तोका अथ लवः । लवानां या सप्तसप्ततिरेष मुहूर्त इति व्याख्यातः । / KARRARA- HARA% SSCUSS-5 Jain Educa For Personal & Private Use Only hinelibrary.org Page #59 -------------------------------------------------------------------------- ________________ Jain Education 66 | सेणं देणारं दो पलिओ माई ति यदुक्तं तदुत्तरश्रेणिमाश्रित्यावसेयं, यदाह - "दाहिण दिवपलियं दो देसूणुत्तरिलाणं" इति 'मुहुत्तपुहुत्तस्स' त्ति, मुहूर्त्त उक्तलक्षण एव, पृथक्त्वं तु द्विप्रभृतिरानवभ्यः सङ्ख्याविशेषः समये प्रसिद्धः, | एवं 'सुवन्नकुमाराणं त्ति नागकुमाराणामिव सुपर्णकुमाराणामपि स्थित्यादि वाच्यम्, इदं च कियद्दूरं यावद्वाच्यम् इत्याह- 'जाव dhaNiyakumArANaM'ti यावत्करणाद् विद्युत्कुमारादिपरिग्रहः, एषां चेहायं क्रमोऽवसेयः - असुरा 1 नाग 2 सुवन्ना 3 विज्जू 4 अग्गी य 5 दीव 6 उदही य 7 / दिसि 8 वाऊ 9 धणियावि य 10 दस भैया भवणवासीणं ॥ 1 ॥ अथ भवनपतिवक्तव्यताऽनन्तरं दण्डकक्रमादेव पृथिव्यादीनां स्थित्यादि निरूपयन्नाह - 'पुढवी' त्यादि व्यक्त। मावनस्पतिसूत्रात्, नवरम् -' अंतोमुहुत्त 'न्ति मुहूर्त्तस्यान्तरन्तर्मुहूर्त्त भिन्नमुहूर्त्तमित्यर्थः, 'उक्कोसेणं बावीसं वाससहस्साई 'ति यदुक्तं तत् खरपृथिवीमाश्रित्यावगन्तव्यं, यदाह - " सइण्हा य 1 सुद्ध 12 वालुय 14 मणोसिला 16 सक्करा य 18 खरपुढवी 22 / एगं बारस चोदस सोलस अट्ठार वावीसा ॥ 1 ॥ " इति । 'वेमायाए' ति विषमा विविधा वा मात्रा - कालविभागो बिमात्रा तथा इदमुक्तं भवति - विषमकाला पृथिवीकायिकानामुच्छ्रासादिक्रिया - इयत्कालादिति न निरूपयितुं शक्यते, 'जहा नेरइयाण' मित्यतिदेशात्, खेत्तओ असंखेज्जपएसोगाढाई कालओ अन्नयरठिझ्याई' 1 दाक्षिणात्यानां सार्द्धपत्यमुत्तरत्यानां देशोने द्वे ॥ 4 असुराः 1 नागाः 2 सुपर्णाः 3 विद्युतः 4 अमयश्च 5 द्वीपा 6 उदधयश्च । 7 दिशः 8 वायवः 9 स्तनिताः 10 अपि च भवनवासिनां दश भेदाः ॥ 1 ॥ 3 लक्ष्णा च शुद्धा वालुका मनःशिका शर्करा च खरपृथ्वी । एतासां क्रमत एक द्वादश चतुर्दश षोडशाष्टादश द्वाविंशतिः सहस्राणि ॥ For Personal & Private Use Only ainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ घायं 1 शतक 1 उद्देशके असुरादीनामाहारादिस्थित्यादिसू 15 व्याख्या- इत्यादि दृश्यं, 'निव्वाघाएणं छद्दिसिंति व्याघात आहारस्य लोकान्तनिष्कुटेषु संभवति नान्यत्र, पू. ततो निष्कुटेप्रज्ञप्तिः 5 भ्योऽन्यत्र षट्सु दिक्षु, कथं ?-चतसृषु पूर्वादिदिक्षु ऊर्ध्वमधश्च पुद्गलग्रहणं करोति, तस्य स्थापना- u.ava द., अभयदेवी paDucca'tti व्याघातं प्रतीत्य, व्याघातश्च निष्कुटेषु, तत्र च 'सिय तिदिसिंति स्यात्-कदाचित्तिसृषु प. दिक्षु आहारग्रंणं भवति, कथं ?, यदा पृथिवीकायिकोऽधस्तने उपरितने वा कोणेऽवस्थितः स्यात्तदाऽधस्तादलोकः puurvdkssinnyoshcaa|| 29 // लोक इत्येवं तिसृणामलोकेनाऽऽवृतत्वात्तदन्यासु तिसृषु पुद्गलग्रहणम् , एवमुपरितनकोणेऽपि वाच्यं, यदा पुनरध उपरि चालोको भवति तदा चतसृषु [दिक्षु], यदा तु पूर्वादीनां षण्णां दिशामन्यतरस्यामलोको भवति तदा पञ्चस्विति, | 'फासओ कक्खडाईति इह कर्कशादयो रूक्षान्ताः स्पर्शा दृश्याः, 'सेसं taheva'tti शेष-भणितावशेषं तथैव यथा नारकाणां तथा पृथिवीकायिकानामपि, तच्चेदम्-"जाई भंते ! लुक्खाई आहारेंति ताई किं पुठाई अपुढाई, जै पुढाई किं ओगाढाई अणोगाढाई ?" इत्यादि । 'नाणतंति नानात्वं भेदः पुनः पृथिवीकायिकानां नारकापेक्षयाऽऽहार प्रतीदं यथा 'kaibhAga'mityAdi तत्र 'phAsAiMti'tti स्पर्श कुर्वन्ति स्पर्शयन्ति-स्पर्शनेन्द्रियेणाहारपुद्गलानां कतिभागं स्पृशन्तीत्यर्थः, अथवा स्पर्शेनास्वादयन्ति प्राकृतशैल्या फासायंति, स्पर्शेन वाऽऽददति-गृह्णन्ति उपलभन्त इति 'फासाभाइंति, इदमुक्तं भवति-यथा रसनेन्द्रियपर्याप्तिपर्याप्तका रसनेन्द्रियद्वारेणाहारमुपभुञ्जाना आस्वादयन्तीति व्यपदिश्यन्ते एवमेते स्पर्शनेन्द्रियद्वारेणेति, 'सेसं जहा neraiyANaM'ti, तच्चैवम्-'पुढविकाइयाणं भंते ! पुवाहारिया पोग्गला परिण ॥ 29 ॥ JainEducation For Personal & Private Use Only amanelibrary.org Page #61 -------------------------------------------------------------------------- ________________ याऽइत्यादि, प्राग्वच्च व्याख्येयमिति । एवं 'जाव vaNassaikAiyANaM'ti, अनेन पृथिवीकायिकसूत्रमिवाप्कायिकादिसूत्राणि समानीत्युक्त, स्थिती पुनर्विशेषोऽत एवाह-नवरं 'ठिई वण्णेयव्वा जा jassa'tti, तत्र जघन्या सर्वेषामन्तर्मुहूर्त्तम् , उत्कृष्टा त्वां सप्त वर्षसहस्राणि तेजसामहोरात्रत्रयं वायूनां त्रीणि वर्षसहस्राणि वनस्पतीनां दशेति, उक्ता चेयं पृथिव्यादिक्रमेण-"बावीसाइं सहस्सा 1 सत्त सहस्साई 2 तिनिहोरत्ता 3 / वाए तिन्नि सहस्सा 4 दस वाससहस्सिया रुक्खे 5 ॥1॥"ति । 'बेइंदियाणं ठी भणिऊण ऊसासो vemAyAeM'tti वक्तव्य इति शेषः, स्थितिश्च द्वीन्द्रियाणां द्वादश वर्षाणि, द्वीन्द्रियाणामाहारसूत्रे यदुक्तम्-'तत्थ णं जे से आभोगनिव्वत्तिए से णं असंखेजसमइए अंतोमुहुत्तिए लवेमायाए आहारट्टे समुप्पज्जइऽत्ति, तस्यायमर्थः-असङ्ख्यातसामयिक आहारकालो भवति, स चावसर्पिण्यादिरूपोऽप्य-॥ स्तीत्यत उच्यते-आन्तमौहर्तिकः, तत्रापि विमात्रया अन्तर्मुहूर्ते समयासङ्ख्यातत्वस्यासङ्ख्येयभेदत्वादिति । 'बेइंदियाणं, दुविहे आहारे पन्नत्ते, लोमहारे पक्खेवाहारे ya'tti, तत्र लोमाहारः खल्वोघतो वर्षादिषु यः पुद्गलप्रवेशः स मूत्राद्गम्यत इति, प्रक्षेपाहारस्तु कावलिकः, तत्र प्रक्षेपाहारे बहवोऽस्पृष्टा एव शरीरादन्तर्बहिश्च विध्वंसन्ते स्थौल्यसौम्याभ्याम् , अत एवाह-'जे पोग्गले पक्खेवाहारत्ताए giNhatI'tyAdi 'अणेगाइं च णं भागसहस्साईति असङ्ख्येया भागा इत्यर्थः, 'अणासाइजमाणाईति रसनेन्द्रियतः 'अफासाइजमाणाईति स्पर्शनेन्द्रियतः 'kayareM'ityAdi यत्सदं तदेवं दृश्यम्-'कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वत्ति व्यक्तं च 'सव्वत्थोवा 1 द्वाविंशतिः सहस्राणि सप्त सहस्राणि त्रीण्यहोरात्राणि । वायौ त्रीणि सहस्राणि वृक्षे दश वर्षसहस्राणि ॥ 1 ॥ JainEducation For Personal & Private Use Only ||A lainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ व्याख्याप्रजाप्तिः अभयदेवी- या वृत्तिः1 SSCROLLS-SER8X पोग्गला अणासाइज्जमाणे त्यादि, येऽनास्वाद्यमानाः केवलं रसनेन्द्रियविषयास्ते स्तोकाः, अस्पृश्यमाणानामनन्तभाग-1 ॥1 शतके वर्तिन इत्यर्थः, ये त्वस्पृश्यमाणाः केवलं स्पर्शनविषयास्तेऽनन्तगुणा रसनेन्द्रियविषयेभ्यः सकाशादिति, 'तेइंदियचौरि- 1 उद्देशके दियाणं नाणत्तं ठिईएऽत्ति, तच्चेदम्-'जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तेइंदियाणं एगूणपन्नासं राइंदियाई चौरिंदियाणं असुरादी नामाहाराछम्मासा' तथाऽऽहारेऽपि नानात्वं, तत्र च 'तेइंदियाणं भंते ! जे पोग्गले आहारत्ताए गेण्हंति' इत्यत आरभ्य तावत्सूत्रं 3॥ दिस्थित्यावाच्यं यावत् 'अणेगाई च णं भागसहस्साई अणाघाइजमाणाई' इत्यादि, इह च द्वीन्द्रियसूत्रापेक्षयाऽनाघ्रायमा दिसू 15 णानीत्यतिरिक्तमतो नानात्वम्, एवमल्पबहुत्वसूत्रे परिणामसूत्रे च, चतुरिन्द्रियसूत्रेषु तु परिणामसूत्रे 'चक्खिदियताए घाणिदियत्ताए' इत्यधिकमिति नानात्वमिति । पञ्चेन्द्रियतिर्यसूत्रे ऽठिई bhaNiUNaM'ti जहन्नेणं अंतोमुहुत्तं, 8 | उक्कोसेणं तिन्नि पलिओवमाईति इत्येतद्रूपां स्थिति भणित्वा 'उस्सासोऽत्ति उच्छासो विमात्रया वाच्य इति, तथा। तिर्यक्पश्चेन्द्रियाणामाहारार्थ प्रति यदुक्तम्-'उक्कोसेणं chaTThabhattassa'tti तदेवकुरूत्तरकुरुतिर्यक्षु लभ्यते । मनुष्यसूत्रे यदुक्तम् 'अष्टमभक्तस्येति तद्देवकुर्वादिमिथुनकनरानाश्रित्य समवसेयमिति । 'vANamaMtarANa'mityAdi, वाणमन्तराणां में |स्थितौ नानात्वम् , 'avasesaM'ti स्थितेरवशेषमायुष्कवर्जमित्यर्थः, प्रागुक्तमाहारादि वस्तु यथा नागकुमाराणां तथा दृश्य, व्यन्तराणां नागकुमाराणां च प्रायः समानधर्मत्वात् , तत्र व्यन्तरांणां स्थितिर्जघन्येन दश वर्षसहस्राणि, उत्कर्षेण तु॥* ॥ 30 ॥ पस्योपममिति । 'joisidhANaMpI'tyAdi, ज्योतिष्काणामपि स्थितेरवशेषं तथैव यथा नागकुमाराणां, तत्र ज्योतिष्काणां स्थितिर्जघन्येन पल्योपमाष्टभागः उत्कर्षेण पल्योपमं वर्षलक्षाधिकमिति, नवरम् 'ussAsa'tti केवलमुच्छासस्तेषां न नाग For Personal & Private Use Only Anjainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ कुमारसमानः किन्तु वक्ष्यमाणः, तथा चाह-'जहन्नेणं मुहुत्तपुहुत्तस्सेऽत्यादि, पृथक्त्वं द्विप्रभृतिरानवभ्यः, तत्र यजघन्यं मुहूर्तपृथक्त्वं तद्वित्रा मुहूर्ताः, यच्चोत्कृष्टं तदष्टौ नव वेति, आहारोऽपि विशेषित एव, तथा चाह-आहारो' इत्यादि, 'वेमाणियाणं ठिई भाणियबा' 'ohiya'tti औधिकी-सामान्या, सा च पल्योपमादिका त्रयस्त्रिंशत्सागरोपमान्ता, तत्र जघन्या सौधर्ममाश्रित्य, उत्कृष्टा चानुत्तरविमानानीति, उच्छासप्रमाणं तु जघन्यं जघन्यस्थितिकदेवानाश्रित्य इतरत्तूत्कृष्टस्थितिकानाश्रित्येत्यर्थः, अत्र गाथा-"जस्स जै सागराई तस्स ठिई तत्तिएहिं पक्खेहिं । ऊसासो देवाणं वाससहस्सेहिं आहारो ॥1॥"त्ति । तदेतावता ग्रन्थेनोक्ता चतुर्विंशतिदण्डकवक्तव्यता, इयं च केषुचित्सूत्रपुस्तकेषु एवं ठिई आहारों' इत्यादिनाऽतिदेशवाक्येन दर्शिता, सा चेतो विवरणग्रन्थादवसेयेति ॥ उक्ता नारकादिधर्मवक्तव्यता, इयं । चारम्भपूर्विकेति आरम्भनिरूपणायाह। जीवा गं भंते ! किं आयारंभा परारंभा तदुभयारंभा अनारम्भा ?, गोयमा ! अत्थेगैया जीवा आयारंभावि परारंभावि तदुभयारंभावि नो अणारंभा अत्थेगैया जीवा नो आयारंभा नो परारंभा |नो तदुभयारंभा अणारंभा ॥से केणद्वेणं भंते ! एवं वुचै-अत्थेगैया जीवा आयारंभावि ? एवं पडिउच्चारेयव्वं, गोयमा ! जीवा दुविहा पण्णत्ता, तंजहा-संसारसमावन्नगा य असंसारसमावन्नगा य, तत्थ णं जे ते असंसारसमावन्नगा ते णं सिद्धा, सिद्धा शं नो आयारंभा जाव अणारम्भा, तत्थ णं जे ते 1 यस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावद्भिः पक्षरुच्छासस्त तिभिर्वर्षसहस्रैः आहारस्तु देवानाम् ॥ vyA06 in Educa For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ S व्याख्या संसारसमावनगा ते दुविहा पन्नत्ता, तंजहा-संजया य असंजया य, तत्थ णं जे ते संजया ते दुविहा 1 शतके प्रज्ञप्तिः पण्णत्ता, तंजहा-पमत्तसंजया य अप्पमत्तसंजया य, तत्थ णं जे ते अप्पमत्तसंजया ते णं नो आयारंभा आत्माराभयदेवी म्भासू 16 या वृत्तिः1 नो परारंभा जाव अणारंभा, तत्थ णं जे ते पमत्तसंजया ते सुहं जोगं पडुच्च नो आयारंभा नो परारंभा जाव अणारंभा, असुभं जोगं पडुच्च आयारंभावि जाव नो अणारंभा, तत्थ णं जेते असंजया ते अविरतिं ॥ 31 ॥ |पडुच्च आयारंभावि जाव नो अणारंभा, से तेणद्वेणं गोयमा!एवं वुच्चै-अत्थेगैया जीवा जाव अन्नार्ण्भा॥ नेरइयाणं भंते ! किं आयारंभा परारंभा तदुभयारंभा अणारंभा,गोयमा! नेरइया आयारंभावि जाव नो अणारंभा, से केणटेणं भन्ते एवं वुच्चै ?, गोयमा! अविरतिं पडुच्च, से तेणटेणं जाव नो अणारंभा, एवं जाव असुरकुमाराणवि जाव पंचिंदियतिरिक्खजोणिया, मणुस्सा जहा जीवा, नवरं सिद्धविरहिया भाणियव्वा, वाणमंतरा जाव वेमाणिया जहा नेरइया । सलेस्सा जहा ओहिया, कण्हलेसस्स नीललेसस्स काउ-॥ लेसस्स जहा ओहिया जीवा, नवरं पमत्ताप्पमत्ता न भाणियब्वा, तेउलेसस्स पम्हलेसस्स सुक्कलेसस्स जहा ओहिया जीवा, नवरं सिद्धा न भाणियव्वा ॥ (sU016) आरम्भो-जीवोपघातः, उपद्रवणमित्यर्थः, सामान्येन वाऽऽश्रवद्वारप्रवृत्तिः, तत्र चात्मानमारभन्ते आत्मना वा। m स्वयमारभन्त इत्यात्मारम्भाः , तथा परमारभन्ते परेण vA''rambhaya'tIti परारम्भाः , तदुभयम्-आत्मपररूपं, तदुभयेन वाऽऽरम्भन्त इति तदुभयारम्भाः, आत्मपरोभयारम्भवर्जितास्त्वनारम्भा इति प्रश्नः, अत्रोत्तरं स्फुटमेव, navaram ECREAST*** OM Join Education For Personal & Private Use Only Amr.jainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ अस्तिशब्दस्याव्ययत्वेन बहुत्वार्थत्वाद् 'अस्ति' विद्यन्ते सन्तीत्यर्थः, अथवाऽस्ति अयं पक्षो यदुत 'egaiya'tti एकका एके केचनेत्यर्थः जीवाः, आत्मारम्भा अपीत्यादावपिशब्द उत्तरपदापेक्षया समुच्चये, स चात्मारम्भत्वादिधर्माणामेकाश्रयताप्रतिपादनार्थः भिन्नाश्रयताप्रतिपादनार्थो वा, एकाश्रयत्वं च कालभेदेनावगन्तव्यं, तथाहि-कदाचिदात्मारम्भाः कदाचित्परारम्भाः कदाचित्तदुभयारम्भाः, अत एव नो अनारम्भाः, भिन्नाश्रयत्वं त्वेवम्-एके जीवा असंयता इत्यर्थः आत्मारम्भा वा परारम्भा वेत्यादि । अथैकस्वभावत्वाज्जीवानां भेदमसंभावयन्नाह-'sekeNaTeNaM'ti | | अथ केन कारणेनेत्यर्थः, 'दुविहा pannatta'tti मयाऽन्यैश्च केवलिभिः, अनेन समस्तसर्वविदां मताभेदमाह, मतभेदे तु विरोधिवचनतया तेषामसत्यवचनतापत्तिः, पाटलीपुत्रस्वरूपाभिधायकविरुद्धवचनपुरुषकदम्बकवदिति, प्रमत्तसंयतस्य । हि शुभोऽशुभश्च योगः स्यात् संयतत्वात्प्रमादपरत्वाच्च इत्यत आह-'सुभं जोगं paDucca'tti शुभयोगः-उपयुक्ततया प्रत्युपेक्षणादिकरणम् , अशुभयोगस्तु तदेवानुपयुक्ततया, आह च-"पुढवी आउक्काए तेऊवाऊवणस्सइतसाणं । पडि । लेहणापमत्तो छण्हंपि विराहओ होइ ॥ 1 ॥ " तथा "संबो पमत्तजोगो समणस्स उ होइ आरंभो" त्ति अतः शुभाशुभौ योगावात्मा (ना) रम्भादिकारणमिति । 'अविरई paDDuca'tti, इहायं भावः-यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां 5 नात्मारम्भकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषां, न हि ते ततो निवृत्ताः, अतोऽसंयतानामविरति 1 प्रतिलेखनाप्रमत्तः (कुम्भकारशालादिस्थितः ) पृथिव्यप्तेजोवायुवनस्पतित्रसानां षण्णामपि विराधको भवति ॥ 1 ॥ 2 श्रमणस्य तु सर्वः प्रमत्तयोग आरम्भो भवति ॥ रोधिवचनतयात्यः, 'दुविहा पनसभा वेत्यादि । अत एव नो अना AAAAAAAAAAAAACARA हि शुभोऽशुभश्च योगः स्यात मनतापत्तिः, पाटलीपुत्रस्वरूपात अनेन समस्तसर्वविदा मना-सेकेणद्वेणं 'ti । Jain Education H am For Personal & Private Use Only mm.jainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ HA 1 शतकें आत्मार म्भासू16 व्याख्या-॥ स्तत्र कारणमिति, निवृत्तानां तु कथञ्चिदात्माद्यारम्भकत्वेऽप्यनारम्भकत्वं, यदाह-"जा जयमाणस्त भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला अज्झत्थविसोहिजुत्तस्स ॥1॥"त्ति । 'से teNadveNaM'ti अथ तेन कारणेनेअभयदेवी-त्यर्थः ॥ अथात्मारम्भकत्वादित्वमेव नारकादिचतुर्विंशतिदण्डकैंर्निरूपयन्नाह-neraiyANa'mityAdi व्यक्तं, नवरंया वृत्तिःला 'मणुस्सेऽत्यादौ अयमर्थः-मनुष्येषु संयतासंयतप्रमत्ताप्रमत्तभेदाः पूर्वोक्ताः सन्ति ततस्ते यथा जीवास्तथाऽध्येतव्याः ॥ 32 ॥ किन्तु संसारसमापन्नाः, इतरे च ते न वाच्याः, भववर्तित्वादेव तेषामिति, एतदेवाह-सिद्धविरहिएऽइत्यादि । व्यन्तरादयो यथा नारकास्तथाऽध्येव्याः, असंयतत्वसाधादिति ॥ आत्मारम्भकत्वादिभिर्द्धमइजीवा निरूपिताः ते च सले। श्याश्चालेश्याश्च भवन्तीति सलेश्यांस्तांस्तैरेव निरूपयन्नाह-'सलेसा जहा ohiya'tti, लेश्या-कृष्णादिद्रव्यसान्नि। ध्यजनितो जीवपरिणामो, यदाह-"कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ 1 ॥ " तत्र 'सलेश्या' लेश्यावन्तो जीवाः 'जहा ohiya'tti यथा नारकादिविशेषणवर्जिता जीवा अधीताः, 'जीवा णं भंते! किं आयारंभा परारंभेत्यादिना दण्डकेन तथा सलेश्या जीवा अपि वाच्यार, सलेश्यानामसंसारसमा* पन्नत्वस्यासम्भवेन संसारसमापन्नेत्यादिविशेषणवर्जिताना शेषाणां संयतादिविशेषणानां तेष्वपि युज्यमानत्वात् , तत्र चायं पाठक्रमः-'सलेसा णं भंते ! जीवा किं आयारंभेत्यादि तदेव सर्व, नवरं-जीवस्थाने सलेश्या इति वाच्यमिति, अयमेको दण्डकः, कृष्णादिलेश्याभेदात्तदन्ये षट्, तदेवमेते सप्त, तत्र 'कण्हलेसस्सेत्यादि, कृष्णलेश्यस्य नीललेश्यस्य 1 सूत्रोक्तविधिसमग्रस्य यतमानस्य या विराधना भवेत् साऽपि निर्जरफलाऽध्यात्म (परिणाम ) vizuddhiyuktasya // 1 // // 32 // in Education For Personal & Private Use Only Khanelibrary.org Page #67 -------------------------------------------------------------------------- ________________ कापोतलेश्यस्य च जीवराशेर्दण्डको यथा औधिकजीवदण्डकस्तथाऽध्येतव्यः-प्रमत्ताप्रमत्तविशेषणवर्जः, कृष्णादिषु हि अप्रशस्तभावलेश्यासु संयतत्वं नास्ति, यच्चोच्यते-"पुषपडिवण्णओ पुण अन्नयरीए उ lesAe"tti, तद्रव्यलेश्यां प्रती॥ त्येति मन्तव्यं, ततस्तासु प्रमत्ताद्यभावः, तत्र सूत्रोच्चारणमेवम्-"कण्ह लेसाणं भंते ! जीवा किं आयारंभा परारंभा तदु-12 भयारंभा अनारंभा 41, गोयमा! आयारंभावि जाव नो अणारंभा, से केणद्वेणं भंते ! एवं वुच्चै, गोयमा ! अविरई पडुच्च" एवं नीलकापोतलेश्यादण्डकावपीति, तथा तेजोलेश्यादेजीवराशेर्दण्डका: 3 यथा औधिका जीवास्तथा वाच्या, नवरं तेषु सिद्धा न वाच्याः, सिद्धानामलेश्यत्वात् , तच्चैवम्-'तेउलेस्साणं भंते ! जीवा किं आयारंभा 41, गोयमा । अत्थेगैया आयारंभावि जाव नो अणारंभा, अत्थेगैया नो आयारंभा जाव अणारंभा, से केणटेणं भंते ! एवं वुच्चै 1,4 गोयमा ! दुविहा तेउलेस्सा पन्नत्ता, तंजहा-संजया य असंजया येत्यादि ॥ भवहेतुभूतमारम्भं निरूप्य भवाभावहेतुभूतं हभाविपदम्बकं निरूपयन्नाहा, संजहा-संजया य अ इहभविए भंते ! नाणे परभविए नाणे तदुभयभविए नाणे ?, गोयमा! इहभविएवि नाणे परभविएवि नाणे तदुभयभविएवि णाणे । दसणंपि एवमेव । इहभविए भंते! चरित्ते परभविए चरित्ते तदुभयभविए चरित्ते?, गोयमा! इहभविए चरित्ते नो परभविए चरित्ते नो तदुभयभविए चरित्ते । एवं तवे संजमे ॥ sU017) 1 पूर्वप्रतिपन्नचारित्रः पुनरन्यतरस्यां लेश्यायाम् ॥ Jain Education U n a For Personal & Private Use Only X w.jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ व्याख्यामज्ञप्तिः अभयदेवीयावृत्तिः 'इहभविएऽइत्यादि व्यक्त, नवरम्-इह भवे-ग्रन्थानम् 1000) वर्तमानजन्मनि यद्वर्त्तते न तु भवान्तरे तदैह 1 शतके भविक, काकुपाठाच्चेह प्रश्नताऽवसेया, तेन किमैहभविक ज्ञानमुत 'परभविएऽत्ति परभवे-वर्तमानानन्तरभाविन्यनुगामि ऐहभाविक ज्ञानादि |तया यद्वर्त्तते तत्पारभविकम् , आहोश्वित् 'तदुभयभविएऽत्ति तदुभयरूपयोः-इहपरलक्षणयोर्भवयोर्यदनुगामितया वर्तते sU17 तत्तदुभयभविकम् , इदं चैवं न पारभषिकाद्भिद्यत इति परतरभवेऽपि यदनुयाति तद्राह्यम् , इहभवव्यतिरिक्तत्वेन परतरभवस्यापि परभवत्वात् , इस्वतानिर्देशश्चेह सर्वत्र प्राकृतत्वादिति प्रश्नः, निर्वचनमपि सुगम, नवरम् 'इहभविए' |त्ति ऐहभविकं यदिहाधीतं नानन्तरभवेऽनुयाति, पारभविकं यदनन्तरभवेऽनुयाति, तदुभयभविकं तु यदिहाधीतं परभवे परतरभवे चानुवर्तत इति । 'दसणंपि evameva'tti, दर्शनमिह सम्यक्त्वमवसेयं, मोक्षमार्गाधिकारात् , यदाह। "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" (तत्त्वा0 a-1 सू-1), यत्र तु ज्ञानदर्शनयोरेव ग्रहणं स्यात्तत्र दर्शनं सामान्यावबोधरूपमवसेयमिति, 'एवमेवेति ज्ञानवत् प्रश्ननिर्वचनाभ्यां समवसेयं, चारित्रसूत्रे निर्वचने विशेषः, तथाहि-चारित्रमैहभविकमेव, न हि चारित्रवानिह भूत्वा तेनैव चारित्रेण पुनश्चारित्री भवति, यावज्जीवताऽवधिकत्वात्तस्य, किञ्च|चारित्रिणः संसारे सर्वविरतस्य देशविरतस्य च देवेष्वेवोत्पादात् तत्र च विरतेरत्यन्तमभावात् मोक्षगतावपि चारित्र-14 संभवाभावात् , चारित्रं हि कर्मक्षपणायानुष्ठीयते मोक्षे च तस्याकिञ्चित्करत्वात् यावज्जीवमिति प्रतिज्ञासमाप्तेः तदन्य। स्थाश्चाग्रहणाद् अनुष्ठानरूपत्वात् चारित्रस्य शरीराभावे च तदयोगाद , अत एवोच्यते-'सिद्धे नोचरित्ती नोअचरित्ती' 'नो अचरित्तीति चाविरतेरभावादिति । अनन्तरं चारित्रमुक्तं, तच्च द्विधा तपःसंयमभेदादिति, तयोर्निरूपणायातिदेश ॥ 22 ॥ JainEducation International For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ / माह - ' एवं तवे संजमे' त्ति प्रश्ननिर्वचनाभ्यां चारित्रवत्तपःसंयमौ वाच्यौ, चारित्ररूपत्वात्तयोरिति । ननु सत्यपि ज्ञानादेर्मोक्षहेतुत्वे दर्शन एव यतिव्यं, तस्यैव मोक्षहेतुत्वात्, यदाह - "भट्ठेण चरित्ताओ सुहुयरं दंसणं गहेयवं । सिज्यंति चरणरहिया दंसणरहिया न सिज्झति ॥ 1 ॥ " इति यो मन्यते तं शिक्षयितुं प्रश्नयन्नाह - असंवुडे णं भंते ! अणगारे किं सिज्झइ बुज्झइ मुच्चद्द परिनिव्वाइ सव्वदुक्खाणमंत करेह 1, गोयमा ! नो । इणडे समठे । से केणट्टेणं जाव नो अंतं करेद ?, गोयमा ! असंवुडे अणगारे आग्यवज्जाओ सत्त कम्मपग। गडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेह हस्सकालठिझ्याओ दीहकालहियाओ पकरेह । मंदाणुभावाओ तिव्वाणुभावाओ पकरेह अप्पपएसग्गाओ बहुप्पएसग्गाओ पकरेह आउयं च णं कम्मं सिय । बंधै सिय नो बंधै अस्सायावेयणिज्जं च णं कम्मं भुज्जो भुज्जो उवचिणाइ अणाइयं च णं अणवद्ग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियह, से एएणट्ठेणं गोयमा ! असंबुडे अणगारे णो सिज्झइ 5 / संबुडे णं भंते! अणगारे सिज्झइ 51, हंता सिज्झइ जाव अंतं करेह, से केणट्टेणं 1, गोयमा । संबुडे अणगारे आउ । यवज्जाओ सत्त कम्मपगडीओ घणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेह दीहकालठिईयाओ हस्स। कालट्ठियाओ पकरेइ तिव्वाणुभावाओ मंदाणुभावाओ पकरेह बहुप्पएसग्गाओ अप्पपरसण्णाओ पक- - रेह, आउयं च णं कम्मं न बंधै, अस्सायावेयणिज्जं च णं कम्म न भुज्जो भुज्जो उवचिणाइ, अणाइयं च णं 1 चारित्राद्रष्टेनापि दर्शनं सुष्ठुतरं गृहीतव्यम् । चरणरहिताः सिध्यन्ति दर्शन रहिता na sidhyanti ॥ 1 // Jain Education al For Personal & Private Use Only jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 34 ॥ Jain Education *++++ अणवदग्गं दीहम चाउरंत संसारकंतारं वीइवयह, से एएणद्वेणं गोयमा ! एवं वुच्चै - संवुडे अणगारे सिज्झइ जाव अंतं करेइ ॥ ( sU0 18 ) 'असंबुडे ण' मित्यादि व्यक्तं, नवरम् 'असंवुडे NaM'ti 'असंवृतः' अनिरुद्धाश्रव द्वार : 'अणगारे ऽत्ति अविद्यमानगृहः, साधुरित्यर्थः 'सिज्झइ 'त्ति 'सिध्यति' अवाप्तचरमभवतया सिद्धिगमनयोग्यो भवति 'बुज्झइ 'त्ति स एव यदा समुत्प। नकेवलज्ञानतया स्वपरपर्यायोपेतान्निखिलान् जीवादिपदार्थान् जानाति तदा बुध्यत इति व्यपदिश्यते 'मुच्चै' त्ति स एव संजातकेवलबोधो भवोपग्राहिकम्र्म्मभिः प्रतिसमयं विमुच्यमानो मुच्यत इत्युच्यते 'parinibvAi'tti स एव तेषां कर्मपुद्गलानामनुसमयं यथा यथा क्षयमाप्नोति तथा तथा शीतीभवन् परिनिर्वातीति प्रोच्यते ऽसव्वदुक्खाणमंतं । karei'tti स एव चरमभवायुषोऽन्तिमसमये क्षपिताशेषकर्माशः सर्वदुःखानामन्तं करोतीति भण्यते इति प्रश्नः, उत्तरं तु कण्ठ्यं, नवरं 'नो इणट्टे समट्ठे' त्ति 'नो' नैव 'इणट्ठे' त्ति 'अयम्' अनन्तरो कत्वेन प्रत्यक्षः 'अर्थ:' भावः 'समर्थ' बलवान्, वक्ष्यमाणदूषण मुद्गरप्रहारजर्जरितत्वात्, 'आउयवज्जाओऽत्ति यस्मादेकत्र भवग्रहणे सकृदेवान्तर्मुहूर्त्तमात्रकाले एवायुषो बन्धस्तत उक्तमायुर्वर्जा इति 'सिढिलबंधणबद्धाओ' त्ति श्लथबन्धनं स्पृष्टता वा बद्धता वा निघत्तता वा तेन बद्धाः -- आत्मप्रदेशेषु संबन्धिताः पूर्वावस्थायाम शुभतरपरिणामस्य कथञ्चिदभावादिति शिथिल बन्धन बद्धाः, एताञ्चाशुभा एव द्रष्टव्याः, असंवृतभावस्य निन्दाप्रस्तावात्, ताः किमित्याह - 'घणियबंधणबद्धाओ pakareMti'tti गाढतरबन्धना बद्धाविस्था वा निघत्तावस्था वा निकाचिता वा 'प्रकरोति' प्रशब्दस्यादिकर्मार्थत्वात्कर्त्तुमारभते, असंवृतत्वस्याशुभ योगरूपत्वेन For Personal & Private Use Only 1 zatake असंवृतेतर सिद्ध्यादिः सू 18 ॥ 34 ॥ Sainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ गाढतरप्रकृतिबन्धहेतुत्वात् , आह च-"जोगा payaDipaesa"ti, पौनःपुन्यभावे त्वसंवृतत्वस्य ताः करोत्येवेति, तथा इस्वकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थितिः-उपात्तस्य कर्मणोऽवस्थानं तामल्पकालां महतीं करोतीत्यर्थः, असंवृतत्वस्य कषायरूपत्वेन स्थितिबन्धहेतुत्वात् , आह च-"ठिईमणुभागं कसायओ kuNai"tti । तथा 'मंदाणुभावेत्यादि, इहानुभावो विपाको रसविशेष इत्यर्थः, ततश्च मन्दानुभावा:-परिपेलवरसाः सतीर्गाढरसाः प्रकरोति, असंवृत। त्वस्य कषायरूपत्वादेव अनुभागबन्धस्य च कषायप्रत्ययत्वादिति, 'अप्पपएसेऽत्यादि, अल्प-स्तोकं प्रदेशाग्रं-कर्मदलिकपरिमाणं यासां ताः तथा ता बहुप्रदेशाग्राः प्रकरोति, प्रदेशबन्धस्यापि योगप्रत्ययत्वाद्, असंवृतत्वस्य च योगरूपत्वादिति, 'आउयं चेत्यादि, आयुः पुनः कर्म स्यात् कदाचिनाति स्यात् कदाचिद् न बनाति, यस्मात्रिभागा-॥ द्यवशेषायुषः परभवायुः प्रकुर्वन्ति, तेन यदा विभागादिस्तदा बनाति, अन्यदा न बनातीति, तथा 'असाएऽत्यादि असातवेदनीयं च-दुःखवेदनीयं कर्म पुनः 'भूयो भूयः' पुनः पुनः 'उपचिनोति' उपचितं करोति, ननु कर्मसप्तकान्तवर्ति-| | त्वादसातवेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपचयप्रतिपत्तेः किमेतद्रहणेन ? इति,अत्रोच्यते, असंवृतोऽत्यन्तदुःखितो भवतीति प्रतिपादनेन भयजननादसंवृतत्वपरिहारार्थमिदमित्यदुष्टमिति, 'अणाइयंति अविद्यमानादिकम् अज्ञातिकं वा-अविद्यमानस्वजनम् ऋणस्वाऽतीतम् ऋणजन्यदुःस्थताऽतिक्रान्तं दुःस्थतानिमित्ततयेति ऋणातीतम् , अणं वाऽणक-पापमतिशयेनेतं-गतमणातीतम् , 'अणवयग्गंति, 'अवयग्गं ति देशीवचनोऽन्तवाचकस्ततस्तन्निषेधाद् अणवयग्गम् , अनन्तमि 1 योगात्प्रकृतिप्रदेशबन्धौ । / 2 कषायतः स्थित्यनुभागबन्धं karoti । dain Education International For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 35 ॥ त्यर्थः अथवाऽवनतम् - आसन्नमग्रम् - अन्तो यस्य तत्तथा तन्निषेधाद् अनवनताग्रम्, एतदेव वर्णनाशादव नता (नवता)ग्रमिति, अथवाऽनवगतम् - अपरिच्छिन्नमग्रं - परिमाणं यस्य तत्तथा, अत एव 'दीहमर्द्ध' ति 'दीर्घाद्धं' दीर्घकालं 'दीर्घाध्वं वा' दीर्घमार्ग 'चाउरंत 'न्ति चतुरन्तं - देवादिगतिभेदात् पूर्वादिदिग्भेदाच्च चतुर्विभागं तदेव स्वार्थिकाणूप्रत्ययोपादानाचातुरन्तं 'संसारकंतारं 'ति भवारण्यम् 'अणुपरियह' त्ति पुनः पुनभ्रमतीति ॥ असंवृतस्य तावदिदं फलं, संवृतस्य तु यत्स्यात्तदाह - 'संबुडे ण' मित्यादि व्यक्त, नवरं संवृतः - अनगारः प्रमत्ताप्रमत्तसंयतादिः, स च चरमशरीरः स्यादचरमशरीरो वा, तत्र यश्चरमशरीरस्तदपेक्षयेदं सूत्रं यस्त्वचरमशरीरस्तदपेक्षया परम्परया सूत्रार्थोऽवसेयः, ननु पारम्पर्येणा सं। वृतस्यापि सूत्रोक्तार्थस्यावश्यम्भावो, यतः शुक्लपाक्षिकस्यापि मोक्षोऽवश्यंभावी, तदेवं संवृतासंवृतयोः फलतो भेदाभाव एवेति, अत्रोच्यते, सत्यं, किन्तु यत्संवृतस्य पारम्पर्यं तदुत्कर्षतः सप्ताष्टभवप्रमाणं, यतो वक्ष्यति - ' जहन्नियं चरिताराहणं आराहित्ता । सत्तट्ठभवग्गहणेहिं सिज्झइ 'त्ति, यच्चासंवृतस्य पारम्पर्य तदुत्कर्षतोऽपार्द्धपुद्गलपरावर्त्तमानमपि स्याद् विराधना फलत्वातस्येति, 'vIivayaha'tti व्यतिव्रजति व्यतिक्रामतीत्यर्थः ॥ अनगारः संवृतत्वात्सिध्यतीत्युक्तं, यस्तु तदन्यः स विशिष्टगुणविकलः सन् किं देवः स्यान्न वा ? इति प्रश्नयन्नाह - जीवे णं भंते ! अस्संजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे इओ हुए पेच्चा देवे सिया !, गोयमा ! अत्थेगइए देवे सिया अत्थेगइए नो देवे सिया । से केणट्टेणं जाव इओ चुए पेच्चा अस्थेगइए देवे सिया अत्थे - गइए नो देवे सिया ?, गोयमा ! जे इमे जीवा गामागरनगर निगमराय हाणि खेडकब्बडमडंबदोणमुहपट्टणा For Personal & Private Use Only 1 zatake असंवृतासिद्ध्यादिः सू 18 / / 35 / / Page #73 -------------------------------------------------------------------------- ________________ AB535ASHAS समसन्निवसेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामसीतातवदंसमसगाण्हाणगसे. यजल्लमलपंकपरिदाहेणं अप्पतरं वा भुज्जतरं वा कालं अप्पाणं परिकिलेसंति अप्पाणं परिकिलेसित्ता कालमासे कालं किच्चा अन्नयरसु वाणमंतरेसु देवलोगेसु देवत्ताए उपवतारो भवंति ॥ केरिसाणं भंते ! तेसिं ॥ वाणमंतराणं देवाणं देवलोगा पण्णता ?, गोयमा से जहानामए-इहंमणुस्सलोगंमि असोगवणे इवा सत्त-॥ वन्नवणे इवा चंपयवणे इ वा चूयवणे इवा तिलगवणे इ वा लाउयवणे इवा निग्गोयवणे इ वा छत्तोववणे इ वा असणवणे इ वा सणवणे इ वा अयसिवणे इ वा कुसुंभवणे इ वा सिद्धत्थवणे इ वा बंधुजीवगवणे इ वा णिचं कुसुमियमाइयलवैयथवैयगुलैयगुच्छियजमलियजुवलियविणमियपणमियमुविभत्तपिडिमंजरि-3 वडेंसगधरे सिरीए अतीव अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठह, एवामेव तसिं वाणमंतराणं देवाणं । देवलोगा जहन्नेणं दसवाससहस्सद्वितीएहिं उक्कोसेणं पलिओवमहितीएहिं बहूहिं पाणमंतरेहिं देवहिं तद्देवी॥ हि य आइण्णा वितिकिण्णा उवत्थडा संथडा फुडा अवगाढगाढसिरीए अतीव अतीव उवसोभेमाणा चिट्ठति, एरिसगाणं गोयमा! तेसिं वाणमंतराणं देवाणं देवलोगा पण्णत्ता, से तेणटुणं गोयमा! एवं वुचइजीवे णं असंजए जाव देवे सिया । सेवं भंते! सेवं भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंति नमंसति वंदैत्ता नमसइत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥ (sU0 19) ॥ // पढमे सए पढमो uddeso smtto॥ % Jain Education For Personal & Private Use Only d.jainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ 1 zatake da असंयतदेव त्वं सू 19 ंइत्रं व्याख्या 'jIveNa'mityadi व्यक्तं, नवरम् 'असंजएऽत्ति असाधुः संयमरहितो वा, 'अविरएऽत्ति प्राणातिपातादिविरतिरहितः प्रजाप्तिः द विशेषेण वा तपसि रतो यो न भवति सोऽविरतः, 'अप्पडिहएऽत्यादि, प्रतिहतं-निराकृतमतीतकालकृतं निन्दादिकराभयदेवी- णेन प्रत्याख्यातं च वर्जितमनागतकालविषयं पापकर्म-प्राणातिपातादि येन स प्रतिहतप्रत्याख्यातपापकर्मा तनिषेधादनया वृत्तिः11 | तिहतप्रत्याख्यातपापकर्मा, अनेनातीतानागतपापकर्मानिषेध उक्तः, असंयतोऽविरतश्चेत्यनेन वर्तमानपापासंवरणमभिहि तम्, अथवा 'न' नैव 'प्रतिहतं' तपोविधानेन मरणकालाद् आराक्षपितं प्रत्याख्यातं च मरणकालेऽप्याश्रवनिरोधेन पापकर्म येन स तथा, अथवा 'न' नैव प्रतिहतं सम्यग्दर्शनप्रतिपत्तितः प्रत्याख्यातं च सर्वविरत्यङ्गीकरणतः पापकर्मज्ञानावरणाद्यशुभं कर्म येन स तथा, 'इओऽत्ति इतः प्रज्ञापकप्रत्यक्षात्तिर्यग्भवान्मनुष्यभवाद्वा च्युतो-मृतः 'peca'tti जन्मान्तरे देवः स्यात् । इति प्रश्नः, 'जे इमे जीवेऽत्ति ये इमे प्रत्यक्षासन्नाः पञ्चेन्द्रियतिर्यश्चो मनुष्या वा 'गामेऽत्यादि ग्रामादिष्वधिकरणभूतेषु, तत्र ग्रामो-जनपदप्रायजनाश्रितः स्थानविशेषः, आकरो लोहाद्युत्पत्तिस्थान नकर-कररहितं । निगमो-वणिरजनप्रधानं स्थानं राजधानी-यत्र राजा स्वयं वसति खेटं-धूलिप्राकारं कर्बट-कुनगरं मडम्ब-सर्वतो दूरवर्ति सन्निवेशान्तरं द्रोणमुख-जलपथस्थलपथोपेतं पत्तनं-विविधदेशागतपण्यस्थानं, तच्च द्विधा-जलपत्तनं स्थलपत्तन चेति, रत्नभूमिरित्यन्ये, आश्रम-तापसादिस्थानं सन्निवेशो-घोषादिः, एषां द्वन्द्वस्ततस्तेषु, अथवा ग्रामादयो ये सन्निवेशा|स्ते तथा तेषु 'अकामतण्हाएऽत्ति अकामानां-निर्जराधनभिलाषिणां सतां तृष्णा-तृड अकामतृष्णा तया, एवमकामक्षुधा, 'akAmabaMbhaceravAseNaM'ti अकामानां-निर्जराधनभिलाषिणों सताम् अकामो वा-निरभिप्रायो ब्रह्मचर्येण CARRORSCOM द्रोणमुखं-जलपथस्थलपाराजा स्वयं वसति खेट-भाकरी लोहाद्युत्पत्तिस्थान nakara ॥ 36 ॥ XE%erikan dain Education All For Personal & Private Use Only Gmainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ त्यादिपरिभोगाभावमात्रलक्षणेन वासो-रात्रौ शयनमकामब्रह्मचर्यवासोऽतस्तेन, 'अकामाण्हाणगसेयजल्लमलपंकपरिदाहेणं ति अकामा येऽस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन, तत्र स्वेदः-प्रस्वेदः याति च लगति चेति । जल्लो-रजोमानं मल:-कठिनीभूतं रज एव पङ्को-मल एव स्वेदेनाईभूत इति, 'अप्पतरो वा भुज्जतरो वा kAlaM'ti । प्राकृतत्वेन विभक्तिविपरिणामादल्पतरं वा भूयस्तरं वा बहुतरं कालं यावत्, वाशब्दो देवत्वं प्रत्यल्पेतरकालयोः समताऽभिधानार्थों, केवलं देवत्वे सामान्यतः सत्यपि अल्पतरकालमकामनिर्जरावतामविशिष्टं तत्स्याद् इतरेषां तु विशिष्ट। मिति. 'अप्पाणं parikilesaMti'tti विबाधयन्ति, 'कालमासेऽत्ति कालो-मरणं तस्य मासः-प्रक्रमादवसरः काल|मासस्तत्र 'कालं kicca'tti मृत्वा 'vANamaMtaresu'tti वनान्तरेषु-वनविशेषेषु भवा अवर्णागमकरणाद् वानमन्तराः, अन्ये ॥ त्वाहुः-वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तरास्तेषामेते वानमन्तरा वानव्यन्तरा वाऽतस्तेषु 'देवलोकेषु' |देवाश्रयेषु 'देवत्ताए उववत्तारो bhavaMti'tti ये इमे इत्यत्र यच्छब्दोपादानात्ते देवतयोपपत्तारो भवन्तीति द्रष्टव्यम् । / तसिंति ये देवलोकेष्वकामनिर्जरावन्तो देवतयोत्पद्यन्ते तेषामिति 'से जहानामएऽत्ति 'सेऽत्ति अथ 'यथा' येन प्रका। रेणं नामेति संभावने वाक्यालङ्कारे वा 'ए' इत्यामन्त्रणार्थोऽलङ्कारार्थ एव वा 'इति इह मर्त्यलोके ऽअसोगवणे इ va'tti अशोकवनम्, इतिशब्द उपप्रदर्शने, अनुस्वारलोपः सन्धिश्च प्राकृतत्वात् , 'वा' इति विकल्पार्थः, अथवा 'असो4आगवणे' इत्यत्र प्रथमैकवचनकृत एकारः, इवशब्दस्तु वाक्यालङ्कारे, अशोकादयस्तु प्रसिद्धा एव नवरं 'sattavanna'tti है। | सप्तपर्णः सप्तच्छद इत्यर्थः 'kusumiya'tti संजातकुसुमं 'mAiya'tti मयूरितं संजातपुष्पविशेषमित्यर्थः, 'lavaiya'tti lava vyA07 Jain Education nal For Personal & Private Use Only d.jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 37 ॥ | कितं संजातपलवलवमङ्कुर वदित्यर्थः, 'thavaiya'tti स्तबकितं संजातपुष्पस्तबकमित्यर्थः, 'gulaiya'tti संजात गुल्मकं, गुल्मं च लतासमूहः, 'gucchiya'tti संजातगुच्छं, गुच्छश्च पत्रसमूहः, यद्यपि च स्तबकगुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह पुष्पपत्रकृतो विशेषो भावनीयः, 'jamaliya'tti यमलतया - समश्रेणितया तत्तरूणां व्यवस्थितत्वात् संजातयमलत्वेन यमलितं, 'jubaliya'tti युगलतया तत्तरूणां संजातत्वेन युगलितं, 'viNamiya'tti विशेषेण पुष्पफलभरेण नमितमितिकृत्वा विनमितं, 'paNamiya'tti तेनैव नमयितुमारब्धत्वात्प्रणमितं प्रशब्दस्यादिकर्मार्थत्वादिति, तथा 'सुविभक्ताः' अतिविभक्ताः सुनिष्पन्नतया पिण्ड्यो लुम्ब्यो मञ्जर्यश्च प्रतीतास्ता एवावतंसका - शेखरकास्तान् धारयति यत्तत्सुविभक्तपिण्डीमञ्जर्यवतंसकधरं, ततः कुसुमितादीनां कर्मधारय इति, 'सिरीए ऽति श्रिया - वनलक्ष्म्या 'उवसोभेमाणे2'त्ति इह । द्विर्वचनमाभीक्ष्ण्ये भृशत्वे इत्यर्थः, 'Ainna'tti क्वचित्प्रदेशे देवानां देवीनां च वृन्दैरात्मीयात्मीयावा$$समर्यादानुल्लङ्घनेन व्याप्ताः, आशब्दोऽत्र मर्यादावृत्तिः, तथा क्वचित्तु 'वीइन्न' त्ति तैरेव वृन्दैर्निजावाससीमोल्लङ्घनेन व्याप्ताः, विशब्दो विशेषवाची, 'उवत्थड 'त्ति उपस्तीर्णाः, उपशब्दः सामीप्यार्थः, स्तृञ् च आच्छादनार्थस्ततश्चोत्पतद्भिर्निपतद्भिश्चानवर - | तक्रीडासक्तैरुपर्युपरि च्छादिताः, 'संथड' त्ति संस्तीर्णाः, संशब्दः परस्परसंश्लेषार्थः, ततश्च क्वचित्तैरेव क्रीडमानैरन्योऽन्य। स्पर्द्धया समन्ततश्चलद्भिराच्छादिता इति, 'phuDa'tti 'स्पृष्टाः' आसनशयनरमणपरिभोगद्वारेण परिभुक्ताः स्फुटा वा। प्रकाशा व्यन्तरसुरनिकर किरण विसरनिराकृतान्धकारतया, 'avagADhagADha'tti गाढं - बाढमवगाढास्तैरेव सकलक्रीडास्था। नपरिभोगनिहितमनोभिरधोऽपि व्याप्ताः, गाढावगाढा इति वाच्ये प्राकृतत्वादवगाढगाढाः, iha ca devatvayogyasya Jain Educational For Personal & Private Use Only N 1 zataka उद्देशः 1 देवलोक - वर्णनम् सू 19 ॥ 37 ॥ ww.jainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ जीवस्याभिधानेन तदयोग्यः सामर्थ्यादवसीयत एवेति 'अत्थेगइए नो देवे सिया' इत्येतस्यादावुक्तस्य पक्षस्य निर्वचनं । कृतं द्रष्टव्यमिति ॥ अथोद्देशकनिगमनार्थमाह-सेवं भंते सेवं भंतेऽत्ति, यन्मया पृष्टं तद्भगवद्भिः प्रतिपादितं तदेव। मित्थमेव भदन्त ! नान्यथा, अनेन भगवद्वचने बहुमानं दर्शयति, द्विर्वचनं चेह भक्तिसंभ्रमकृतमिति, एवं कृत्वा |भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति चेति ॥ ॥ प्रथमशते प्रथमोद्देशकविवरणं समाप्तमिति ॥ व्याख्यातः प्रथमोद्देशकः, अथ द्वितीय आरभ्यते, अस्य चैवं संबन्धः-प्रथमोद्देशके चलनादिधर्मकं कर्म कथितं । तदेवेह निरूप्यते, तथोद्देशकार्थसङ्ग्रहिण्यां 'दुक्खेऽत्ति यदुक्तं तदिहोच्यते, तत्प्रस्तावनार्थ च पूर्वोक्तमेव ग्रन्थं स्मरन्नाह रायगिहे नगरे समोसरणं, परिसा निग्गया जाव एवं वयासी-जीवे णं भंते ! सयंकडं दुक्खं वेदेइ ?, | गोयमा ! अत्थेगैयं वेएइ अत्थेगैयं नो वेएइ, से केण?णं भंते ! एवं वुच्चै-अत्थेगैयं वेदेइ अत्थेगैयं ंनो वेएइ ?, गोयमा ! उदिन्नं वेएइ अणुदिनं नो वेएइ, से तेणटेणं एवं वुच्चै-अत्थेगैयं वेएइ अत्थेगतियं नो वेएइ, एवं चउव्वीसदंडएणं जाव वेमाणिए ॥ जीवाणंभंते! सयंकडं दुक्खं वेएन्ति?, गोयमा! अत्थेगैयं । वेयन्ति अत्थेगैयं णो वेयन्ति, से केणडेणं?, गोयमा! उदिन्नं वेयन्तिनोअणुदिन्नं वेयन्ति,से तेणद्वेणं, एवं जाव वेमाणिया ॥ जीवे णं भंते ! सयंकडं आउयं वेएइ ? गोयमा ! अत्थेगैयं वेएइ अत्थेगैयं नो वेएइ जहा Jain Education For Personal & Private Use Only lainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभवदेवीया वृत्तिः 1 ॥ 38 ॥ Jain Education l दुक्खेणं दो दंडगा तहा आउएणवि दो दंडगा एगत्तपुहुत्तिया एगत्तेणं जाव वेमाणिया पुहुत्तणवि तहेव ॥ ( sU0 20 ) 'रायगिहे' इत्यादि पूर्ववत्, 'जीवे ण' मित्यादि तत्र 'सयंकडं दुक्खं 'ति यत्परकृतं तन्न वेदयतीति प्रतीतमेवातः स्वयंकृतमिति पृच्छति स्म 'दुक्खं 'ति सांसारिकं सुखमपि वस्तुतो दुःखमिति दुःखहेतुत्वाद् 'दुःखं' कर्म वेदयतीति, काकुपाठात् प्रश्नः, निर्वचनं तु यदुदीर्ण तद्वेदयति, अनुदीर्णस्य हि कर्मणो वेदनमेव नास्ति तस्मादुदीर्णं वेदयति नानुदीर्ण, न च बन्धानन्तरमेवोदेति अतोऽवश्यं वेद्यमध्येकं वेदयत्येकं न वेदयति इत्येवं व्यपदिश्यते, अवश्यं वेद्यमेव च कर्म " कडाण कम्माण ण मोक्खो अत्थि" इति वचनादिति । एवं 'जाव वेमाणिए' इत्यनेन चतुर्विंशतिदण्डकः सूचितः, स चैवम्- 'नेरइए णं भंते ! sayaMkaDa'mityAdi / एवमेकत्वेन दण्डकः, तथा बहुत्वेनान्यः, स चैवम्- 'जीवा णं भंते ! सयंकडं दुक्खं vedeMtI'tyAdi तथा 'नेरइयाणं भंते ! सयंकडं दुक्ख मित्यादि, नन्वेकत्वे योऽर्थो बहुत्वेऽपि स एवेति किं बहुत्वप्रश्न 1 इति, अत्रोच्यते, क्वचिद्वस्तुनि एकत्वबहुत्वयोरर्थविशेषो दृष्टो यथा सम्यक्त्वादेः एक जीव|माश्रित्य षट्षष्टिसागरोपमाणि साधिकानि स्थितिकाल उक्तो नानाजीवानाश्रित्य पुनः सर्वाद्धा इति, एवमत्रापि संभवे - | दिति शङ्कायां बहुत्वप्रश्नो न दुष्टः अच्युत्पन्नमतिशिष्यन्युत्पादनार्थत्वाद्वेति ॥ अथायुःप्रधानत्वान्नारकादिव्यपदेशस्यायुराश्रित्य दण्डकद्वयम् - एतस्य चेयं वृद्धोक्तभावना - यदा सप्तमक्षितावायुर्बद्धं पुनश्च कालान्तरे परिणामविशेषा तृती1 कृतानां कर्मणां मोक्षो नैवास्ति ॥ For Personal & Private Use Only 1 zatake उद्देशः 2 कर्मायुर्वेदनावेद नं सू 20 ॥ 38 ॥ nelibrary.org Page #79 -------------------------------------------------------------------------- ________________ यधरणीप्रायोग्य निर्वर्तितं वासुदेवेनेव तत्ताशमङ्गीकृत्योच्यते-पूर्वबद्धं कश्चिन्न वेदयति, अनुदीर्णत्वात्तस्य, यदा पुनर्यत्रैव बद्धं तत्रैवोत्पद्यते तदा वेदयतीत्युच्यते, तथैव तस्योदितत्वादिति ॥ अथ चतुर्विशतिदण्डकमाहारादिभिनि। रूपयन्नाह नेरइया णं भंते ! सव्वे समाहारा सव्वे समसरीरा सव्वे समुस्सासनीसासा, गोयमा! नो इणद्वे स्म्झे। से केणढणं भंते ! एवं वुच्चै-नेरइया नो सब्वे समाहारा नो सव्वे समसरीरा नो सव्वे समुस्सास। निस्सासा, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महा सरीरा ते बहुतराए पोग्गले आहारेंति बहुतराए पोग्गले परिणामेंति बहुतराए पोग्गले उस्ससंति बहुतकराए पोग्गले नीससंति अभिक्खणं आहारति अभिक्खणं परिणामेंति अभिक्खणं ऊससंति अभिक्खणं nI0, तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए पुग्गले आहारति अप्पतराए पुग्गले परिणामेंति अप्पतराए पोग्गले उस्ससंति अप्पतराए पोग्गले नीससंति आहच आहारेंति आहच परिणामेंति आहच । उस्ससंति आहच्च नीससंति, से तेणढेणं गोयमा ! एवं वुच्चै-नेरइया नो सव्वे समाहारा जाव नो सब्वे समुस्सासनिस्सासा ॥ नेरईया णं भंते ! सव्वे समकम्मा ?, गोयमा ! णो इणढे समहे, से केणछेणं?, गोयमा ! नेरइया दुविहा पण्णत्ता, तंजहा-पुवोववनगा य पच्छोववन्नगा य, तत्थ णं जे ते पुव्वोववन्नगा ते णं अप्पकम्मतरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं महाकम्मतरागा, से तेणढेणं गोयमा 10 ॥ nera Jain Education a l For Personal & Private Use Only anelibrary.org Page #80 -------------------------------------------------------------------------- ________________ hai व्याख्या- इया णं भंते ! सव्वे समवन्ना ?, गोयमा ! नो इणद्वे समझे, से केणटेणं तहेव ? गोयमा ! जे ते पुवीववन्नगा 1 शतक प्रज्ञप्तिः अभयदेवी उद्देशः 2 ते णं विसुद्धवन्नतरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं अविसुद्धवन्नतरागा तहेव से तेणठेणं evN0॥ नेरइया णं भंते ! सव्वे समलेस्सा ?, गोयमा ! नो इणहे समठे, से केणटेणं जाव नो सब्वे समलेस्सा ?, या वृत्तिः समशरी * रादिसू 21 गोयमा ! नेरइया दुविहा पण्णत्ता, तंजहा-पुवोववन्नगा य पच्छोववन्नगा य, तत्थ णं जे ते पुव्वोववन्नगा ते णं विसुद्धलेस्सतरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं अविसुद्धलेस्सतरागा, से तेणडेणं0 ॥ नेरइया णं भंते ! सव्वे समवेयणा ?, गोयमा! नो इणढे समढे, से केणटेणं?, गोयमा! नेरइया दुविहा पन्नत्ता, |तंजहा-सन्निभूया य असन्निभूया य, तत्थ णं जे ते सन्निभूया ते णं महावेयणा, तत्थ णं जे ते असन्निभूया |ते णं अप्पवेयणतरागा, से तेण?णं गोयमा ! ॥ नेरइया सव्वे समकिरिया ?, गोयमा! नो इणठे समढे, |से केणटेणं ?, गोयमा ! नेरइया तिविहा पण्णत्ता, तंजहा-सम्मदिही मिच्छादिही सम्मामिच्छदिही, तत्थ रैया तिविहा पणत्ता, तजहा सम्माहा मामाया। णं जे ते सम्मदिट्टी तेसि णं चत्तारि किरियाओ पण्णत्ताओ, तंजहा-आरंभिया 1 परि0 2 माया03 अप्पच्च0 4, तत्थ णं जे ते मिच्छादिठी तेसि णं पंच किरियाओ कजंति-आरंभिया जाव मिच्छादसणव त्तिया, एवं सम्मामिच्छादिट्ठीणंपि, से तेणटेणं गोय्मा!0॥ नेरइया णं भंते ! सव्वे समाउया सवे समोविवन्नगा?, गोयमा ! नो इणढे समढे, से केणठेणं ?, गोयमा ! नेरइया चउब्विहा पन्नत्ता, तंजहा-अत्थेगैया ।8। |समाउया समोववन्नगा 1 अत्थेगैया समाउया विसमोववन्नगा 2 अत्थेगैया विसमाउया समोववन्नगा 3 नेरइया तिवि किरियाओ पारयाओ ka ॥ 39 ॥ Jain Education a l For Personal & Private Use Only Noww.jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ ++* अत्थेगैया विसमाज्या विसमोववन्नगा 4 से तेणद्वेणं गोयमा !0 ॥ असुरकुमाराणं भंते ! सव्वे । समाहारा सव्वे समसरीरा, जहा नेरइया तहा भाणियव्वा, नवरं कम्मवन्नलेस्साओं परिवण्णेयव्वाओ, पुव्वोववन्नगा महाकम्मतरागा अविसुद्धवन्नतरागा अविसुद्धलेसतरागा, पच्छोववन्नगा पसत्था, | सेसं तहेव, एवं जाव धणियकुमाराणं । पुढविकाइयाणं आहारकम्मवन्नलेस्सा जहा नेरइयाणं ॥ पुढविक्काइया णं भंते ! सव्वे समवेयणा ?, हंता समवेयणा, से केणट्टेणं भंते! समवेयणा ?, गोयमा ! पुढविकाइया सव्वे असन्नी असन्निभूया अणिदाए वेयणं वेदेंति से तेणद्वेणं ॥ पुढविक्काइया णं भंते ! सव्वे समकिरिया 1, | हंता समकिरिया से केणट्टेणं ?, गोयमा ! पुढविक्काइया सव्वे माई मिच्छादिट्ठी ताणं णिययाओ पंच किरियाओ कजंति, तंजहा- आरंभिया जाव मिच्छादंसणवत्तिया, से तेणट्टेणं समाउया समोववन्नगा, | जहा नेरइया तहा भाणियव्वा, जहा पुढविक्काइया तहा जाव चौरिंदिया । पंचिंदियतिरिक्खजोणिया । जहा नेरइया नाणत्तं किरियासु, पंचिदियतिरिक्खजोणिया णं भंते ! सव्वे समकिरिया ?, go0, णो ti0, सेकेणद्वेणं, go0 पंचिंदियतिरिक्खजोणिया तिविहा पन्नत्ता, तंजहा सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, तत्थ णं जे ते सम्मद्दिट्ठी ते दुविहा पन्नत्ता, तंजहा अस्संजया य संजयासंजया य, तत्थ णं जे ते । संजया संजया तेसिणं तिन्नि किरियाओ कज्जंति, तंजहा- आरंभिया परिग्गहिया मायावत्तिया, असंजयाणं चत्तारि, मिच्छादिट्ठीणं पंच, सम्मामिच्छादिट्ठीणं पंच, मणुस्सा जहा नेरइया नाणसं जे महासरीरा te For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ 1 zataka उद्देशः 2 समशरीरादिसू 21 व्याख्या- बहुतराए पोग्गले आहारैति आहच आहारेति जे अप्पसरीरा ते अप्पतराए आहारेंति अभिक्खणं आहा- प्रज्ञप्ति रेति सेसं जहा नेरइयाणं जाव वेयणा । मणुस्सा णं भंते ! सव्वे समकिरिया ?, गोयमा! णो तिणढे समढे, अभवदेवी से केणढेणं ?, गोयमा! मणुस्सा तिविहा पन्नत्ता, तंजहा-सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, तत्थ या वृत्तिः1] णं जे ते सम्मदिट्ठी ते तिविहा पण्णत्ता, तंजहा-संजया अस्संजया संजयासंजया य, तत्थ णं जे ते संजया ॥ 40 ॥ ते दुविहा पण्णत्ता, तंजहा-सरागसंजया य वीयरागसंजया य, तत्थ णं जे ते वीयरागसंजया ते णं अकि |रिया, तत्थ णं जे ते सरागसंजया ते दुविहा पण्णत्ता, तंजहा-पमत्तसंजया य अपमत्तसंजया य,तत्थ णं जेते अप्पमत्तसंजया तेसिणं एगा मायावत्तिया किरिया कजह, तत्थ णं जे ते पमत्तसंजया तेसिणं दो किरियाओ कजंति, taM0-आरंभिया य मायावत्तिया य, तत्थ णं जे ते संजयासंजया तेसि णं आइल्लाओ तिन्नि |किरियाओ कजंति, तंजहा-आरंभिया 1 परिग्गहिया 2 मायावत्तिया 3, अस्संजयाणं चत्तारि किरियाओ कजंति- आरं0 1 परि0 2 मायावत्ति0 3 अप्पच्च0 4, मिच्छादिट्ठीणं पंच-आरंभि01 परि0 9 माया03 अप्पच्च0 4 मिच्छादसण0 5, सम्मामिच्छदिट्ठीणं पंच 5 / वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा, नवरं वेयणाए नाणतं-मायिमिच्छादिट्टीउववन्नगा य अप्पवेदणतरा अमाथिसम्मदिट्टीउववन्नगा य महावेयणतरागा भाणियव्वा, जोतिसवेमाणिया ॥ सलेस्सा णं भंते ! नेरइया सव्वे समाहारगा?, ओहिया णं सलेस्साणं सुक्कलेस्साणं, एएसि णं तिण्हं एक्को गमो, कण्हलेस्साणं नीललेस्साणंपि एक्को गमो नवरं वेदणाए Jain Educatio n al For Personal & Private Use Only A Hainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ ंईमायिमिच्छादिट्ठीउववन्नगा य अमायिसम्मदिट्ठीउवव. भाणियव्वा । मणुस्सा किरियासु सरागवीयरा गपमत्तापमत्ता ण भाणियव्वा । काउलेसाएवि एसेव गमो, नवरं नेरइए जहा ओहिए दंडए तहा भाणियव्वा, तेउलेस्सा पम्हलेस्सा जस्स अस्थि जहा ओहिओ दंडओ तहा भाणियव्वा नवरं मणुस्सा सरागा वीयरागा य न भाणियव्वा, गाहा-दुक्खाउए उदिन्ने आहारे कम्मवन्नलेस्सा y। समवेयणसमकिरिया समाउए चेव बोव्वा ॥ 1 ॥ (sU0 21) 'नेरइएऽइत्यादि व्यक्तं, नवरं 'महासरीरा य अप्पसरीरा येऽत्यादि, इहाल्पत्वं महत्त्वं चापेक्षिकं, तत्र जघन्यम्-8 अल्पत्वमङ्गुलासयेयभागमात्रत्वम् , उत्कृष्टं तु महत्त्वं पञ्चधनु शतमानत्वम्, एतच्च भवधारणीयशरीरापेक्षया, उत्तरवैक्रि। यापेक्षया तु जघन्यमङ्गलसङ्ख्यातभागमात्रत्वम्, इतरत्तु धनुःसहस्रमानत्वमिति, एतेन च किं समशरीरा इत्यत्र प्रश्ने उत्तरमुक्तं, शरीरविषमताऽभिधाने सत्याहारोच्छ्रासयोवैषम्यं सुखप्रतिपाद्यं भवतीति शरीरप्रश्नस्य द्वितीयस्थानोक्तस्यापि प्रथमं निर्वचनमुक्तम् ॥ अथाहारोच्छासप्रश्नयोर्निर्वचनमाह-तत्थ Na'mityAdi ये यतो महाशरीरास्ते तदपेक्षया बहुतरान् पुद्गलान् आहारयन्ति, महाशरीरत्वादेव, दृश्यते हि लोके बृहच्छरीरो बह्वाशी स्वल्पशरीरचाल्पभोजी, हस्तिशश|कवत्, बाहुल्यापेक्षं चेदमुच्यते, अन्यथा बृहच्छरीरोऽपि कश्चिदल्पमश्नाति अल्पशरीरोऽपि कश्चिद्भरि भुले, तथाविधमनुष्यवत् , न पुनरेवमिह, बाहुल्यपक्षस्यैवाश्रयणात् , ते च नारका उपपातादिसद्वेद्यानुभवादन्यत्रासद्वेद्योदयवर्तित्वेनैकान्तेन यथा महाशरीरा दुःखितास्तीवाहाराभिलाषाश्च भवन्तीति । 'बहुतराए पोग्गले परिणामेंतित्ति आहार Jain Educa For Personal & Private Use Only o lnelibrary.org Page #84 -------------------------------------------------------------------------- ________________ S व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1] शतके उद्देशः 2 समशरीरादिसू21 ॥ 41 ॥ पुद्गलानुसारित्वात्परिणामस्य बहुतरानित्युक्तं, prinnaamshcaapRsstto'pyaahaarkaarymitikRtvoktH| तथा 'बहुतराए पोग्गले ussasaMti'tti उच्छासतया गृह्णन्ति, 'nissasaMti'tti निःश्वासतया विमुश्चन्ति, महाशरीरत्वादेव, दृश्यते हि बृहच्छरीरस्तजातीयेतरापेक्षया बहूच्छासनिःश्वास इति, दुःखितोऽपि तथैव, दुःखिताश्च नारका इति बहुतरांस्तानुच्छ्रसन्तीति । तथाऽऽहारस्यैव कालकृतं वैषम्यमाह-'अभिक्खणं AhAraiti'tti, अभीक्ष्णं-पौनःपुन्येन यो यतो महाशरीरः स तदपेक्षया शीघ्रशीघ्रतराहारग्रहण इत्यर्थः, 'अभिक्खणं उससंति अभिक्खणं नीससंति' एते हि महाशरीरत्वेन दुःखिततरत्वाद् 'अभीक्ष्णम्' अनवरतमुच्छ्रासादि कुर्वन्तीति ॥ तथा-(तत्थ णं) जे तेऽइत्यादि, ये ते, इह 'ये' इत्येतावतैवार्थसिद्धौ यत्ते इत्युच्यते तद्भाषामात्रमेवेति, 'अप्पसरीरा अप्पतराए पोग्गले AhAraiti'tti ये यतोऽल्पशरीरास्ते तदाहरणीयपुद्गलापेक्षयाऽल्पतरान् पुद्गलानाहारयन्ति, अल्पशरीरत्वादेव 'आहच AhAraiti'ti, कदाचि. दाहारयन्ति कदाचिन्नाहारयन्ति, महाशरीराहारग्रहणान्तरालापेक्षया, बहुतरकालान्तरालतयेत्यर्थः, 'आहच ऊससंति nIsasaMti'tti एते ह्यल्पशरीरत्वेनैव महाशरीरापेक्षयाऽल्पतरदुःखत्वाद् आहत्य-कदाचित् सान्तरमित्यर्थः उच्छ्रासादि कुर्वन्ति, यच्च नारकाः सन्ततमेवोच्छासादि कुर्वन्तीति प्रागुक्तं तन्महाशरीरापेक्षयेत्यवगन्तव्यमिति, अथवाऽपर्याप्तकाले|'ल्पशरीराः सन्तो लोमाहारापेक्षया नाहारयन्ति अपर्याप्तकत्वेन च नोच्छ्सन्ति, अन्यदा त्वाहारयन्ति उच्छसन्ति चेत्यत आहत्याहारयन्ति आहत्योच्छ्रसन्तीत्युक्तं, 'से तेणटेणं गोयमा! एवं वुच्चै-नेरइया सब्वे नो समाहारेऽत्यादि निगमनमिति ॥ समकर्मसूत्रे-'पुचोववन्नगाय पच्छोववनगा यत्ति 'पूर्वोत्पन्नाः' प्रथमतरमुत्पन्नास्तदन्ये ACAASALASS ॥ 41 // Jain Education inA For Personal & Private Use Only Bhelibrary.org Page #85 -------------------------------------------------------------------------- ________________ tu पश्चादुत्पन्नाः, तत्र पूर्वोत्पन्नानामायुषस्तदन्यकर्मणां च बहुतरवेदनादल्पकर्मत्वं, पश्चादुत्पन्नानां च नारकाणामायुष्कादीनामल्पतराणां वेदितत्वात् महाकर्मत्वम्, एतच्च सूत्रं समानस्थितिका ये नारकास्तानङ्गीकृत्य प्रणीतम्, अन्यथा हि रत्नप्रभायामुत्कृष्टस्थिते रकस्य बहुन्यायुषि क्षयमुपगते पल्योपमावशेषे च तिष्ठति तस्यामेव रत्नप्रभायां दशवर्षसहस्रस्थिति रकोऽन्यः कश्चिदुत्पन्न इतिकृत्वा प्रागुत्पन्नं पल्योपमायुष्कं नारकमपेक्ष्य किं वक्तुं शक्यं महाकर्मेति ॥ एवं वर्णसूत्रे पूर्वोत्पन्नस्याल्पं कर्म ततस्तस्य विशुद्धो वर्णः, पश्चादुत्पन्नस्य च बहुकर्मत्वादविशुद्धतरो वर्ण इति ॥ एवं लेश्यासूत्रेऽपि, इह च लेश्याशब्देन भावलेश्या ग्राह्याः, बाह्यद्रव्यलेश्या तु वर्णद्वारेणैवोक्तेति ॥ 'samaveyaNa'tti 'स्म्वेद्ना'| समानपीडाः 'sannibhUya'tti सञ्ज्ञा-सम्यग्दर्शनं तद्वन्तः सञ्जिनः सज्ञिनो भूताः-सज्ञित्वं गताः सज्ञिभूताः, अथ। वाऽसज्ञिनः सज्ञिनो भूताः सज्ञिभूताः, विप्रत्यययोगात्, मिथ्यादर्शनमपहाय सम्यग्दर्शनजन्मना समुत्पन्ना इतियावत् , तेषां चपूर्वकृतकर्मविपाकमनुस्मरतामहो महदुःखसङ्कटमिदमकस्मादस्माकमापतितं न कृतो भगवदहत्प्रणीतः सकलदुःखक्षयकरो विषयविषमविषपरिभोगविप्रलब्धचेतोभिर्द्धर्म इत्यतो महदुःखं मानसमुपजायतेऽतो महावेदनास्ते, अस। ज्ञिभूतास्तु मिथ्यादृष्टयः, ते तु स्वकृतकर्मफलमिदमित्येवमजानन्तोऽनुपतप्तमानसा अल्पवेदनाः स्युरित्येके, अन्ये वाहुः-सज्ञिनः-सज्ञिपश्चेन्द्रियाः सन्तो भूता-नारकत्वं गताः सज्ञिभूताः, ते महावेदनाः, तीब्राशुभाध्यवसायेनाशुभतरकर्मबन्धनेन महानरकेषूत्पादात् , असज्ञिभूतास्त्वनुभूतपूर्वासज्ञिभवाः,तेचासञ्जित्वादेवात्यन्ताशुभाध्यवसायाभावा 1 सायभावात् pra0 dan Education For Personal & Private Use Only nelibrary.org Page #86 -------------------------------------------------------------------------- ________________ व्याख्या- हा द्रनप्रभायामनतितीव्रवेदननरकेषूत्पादादल्पवेदनाः, अथवा 'सज्ञिभूताः' पर्याप्तकीभूताः, असज्ञिनस्तु-अपर्याप्तकाः, 1 शतके प्रज्ञप्तिः ते च क्रमेण महावेदना इतरे च भवन्तीति प्रतीयत एवेति ॥'smkiriy'tti, समाः-तुल्याः क्रिया:-कर्मनिबन्धन- उद्देशः2 अभयदेवी- भूता आरम्भिक्यादिका येषां ते समक्रियाः, 'AraMbhiya'tti आरम्भः-पृथिव्याधुपमर्दः स प्रयोजनं-कारणं यस्याः समशरीया वृत्तिः साऽऽरम्भिकी 1, 'pariggahiya'tti, परिग्रहो-धर्मोपकरणवर्जवस्तुस्वीकारो धर्मोपकरणमूर्छा च स प्रयोजनं यस्याः रादि sU2 ॥ 42 ॥ सा पारिग्रहिकी 2, 'mAyAvattiya'tti, माया-अनार्जवं उपलक्षणत्वात्क्रोधादिरपि च सा प्रत्ययः-कारणं यस्याः सा । मायाप्रत्यया 3, 'appacakkhANakiriya'tti अप्रत्याख्यानेन-निवृत्त्यभावेन क्रिया-कर्मबन्धादिकरणमप्रत्याख्यानक्रियेति 4 'पंच किरियाओ kajaMti'tti क्रियन्ते, कर्मकर्तरि प्रयोगोऽयं तेन भवन्तीत्यर्थः, 'micchAdasaNavattiya'tti || | मिथ्यादर्शनं प्रत्ययो-हेतुर्यस्याः सा मिथ्यादर्शनप्रत्यया, ननु मिथ्यात्वाविरतिकषाययोगाः कर्मबन्धहेतव इति प्रसिद्धिः इह तु आरम्भादयस्तेऽभिहिता इति कथं न विरोधः?, उच्यते, आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहो, योगानां तद्पत्वात् , शेषपदैस्तु शेषबन्धहेतुपरिग्रहः प्रतीयत एवेति, तत्र सम्यग्दृष्टीनां चतन एव, मिथ्यात्वाभावात् , शेषाणां |तु पश्चापि, सम्यग्मिथ्यात्वस्य मिथ्यात्वेनैवेह विवक्षितत्वादिति ॥ 'सव्वे समाउया इत्यादिप्रश्नस्य निर्वचनचतुर्भङ्गया |भावना क्रियते, निबद्धदशवर्षसहस्रप्रमाणायुषो युगपच्चोत्पन्ना इति प्रथमभङ्गः 1, तेष्वेव दशवर्षसहस्रस्थितिषु नरके वेके प्रथमतरमुत्पन्ना अपरे तु पश्चादिति द्वितीयः, अन्यविषममायुर्निबद्धं कैश्चिद्दशवर्षसहस्रस्थितिषु कैश्चिच्च pnycdsh-3॥42॥ वर्षसहस्रस्थितिषु उत्पत्तिःपुनर्युगपदिति तृतीयः 3, केचित्सागरोपमस्थितयः केचित्तु दशवर्षसहस्रस्थितय इत्येवं विषमा dain Educon For Personal & Private Use Only mjainelibrary.oro Page #87 -------------------------------------------------------------------------- ________________ 955SGAR युषो विषममेव चोत्पन्ना इति चतुर्थः 4, इह सङ्ग्रहगाथा-"आहाराईसु समा कम्मे वन्ने तहेव लेसाए। वियणाए किरि-8 याए आउयौववत्तिचौभंगी ॥ 1 ॥ " "असुरकुमारा णं भंते ऽइत्यादिनाऽसुरकुमारप्रकरणमाहारादिपदनवकोपेतं । सूचितं, तच्च नारकप्रकरणवन्नेयम्, एतदेवाह-'जहा नेरइया इत्यादि, तत्राहारकसूत्रे नारकसूत्रसमानेऽपि भावना। विशेषेण लिख्यते-असुरकुमाराणामल्पशरीरत्वं भवधारणीयशरीरापेक्षया जघन्यतोऽङ्गलासङ्ख्येयभागमानत्वं, महाशरीरत्वं तूत्कर्षतः सप्तहस्तप्रमाणत्वम् , उत्तरवैक्रियापेक्षया स्वल्पशरीरत्वं जघन्यतोऽङ्गुलसङ्ख्यभागमानत्वं महाशरीरत्वं तूत्कर्षतो योजनलक्षमानमिति, तत्रैते महाशरीरा बहुतरान् पुद्गलानाहारयन्ति, मनोभक्षणलक्षणाहारापेक्षया, देवानां ह्यसौ स्यात् प्रधानश्च, प्रधानापेक्षया च शास्त्रे निर्देशो वस्तूनां विधीयते, ततोऽल्पशरीरमाह्याहारपुद्गलापेक्षया बहुतरांस्ते । तानाहारयन्तीत्यादि प्राग्वत् , अभीक्ष्णमाहारयन्ति अभीक्ष्णमुच्छ्सन्ति च इत्यत्र ये चतुर्थादेरुपर्याहारयन्ति स्तोकसप्तकादेचोपर्युच्छ्रसन्ति तानाश्रित्याभीक्ष्णमित्युच्यते, उत्कर्षतो ये सातिरेकवर्षसहस्रस्योपरि आहारयन्ति सातिरेकपक्षस्य चोपर्युच्छ्स-2 न्ति तानङ्गीकृत्य एतेषामल्पकालीनाहारोच्छासत्वेन पुनः पुनराहारयन्तीत्यादिव्यपदेशविषयत्वादिति, तथाऽल्पशरीरा अल्प|तरान् पुद्गलानाहारयन्ति उच्छृसन्ति च अल्पशरीरत्वादेव, यत्पुनस्तेषां कादाचित्कत्वमाहारोच्छ्रासयोस्तन्महाशरीराहारोच्छा। सान्तरालापेक्षया बहुतमान्तरालत्वात् , तत्र हि अन्तराले ते नाहारादि कुर्वन्ति तदन्यत्र कुर्वन्तीत्येवं विवक्षणादिति, महाशरीराणामप्याहारोच्छासयोरन्तरालमस्ति किन्तु तदल्पमित्यविवक्षणादेवाभीक्ष्णमित्युक्तं, सिद्धं च महाशरीराण 1 आहारादिषु समाः कर्मणि वर्णे तथैव लेश्यायाम् । वेदनायां क्रियायामायुरुपपत्तिचतुर्भङ्गी ॥ 1 ॥ vyA08 Jain Education For Personal & Private Use Only jainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ RA व्याख्या तेषामाहारोच्छासयोरल्पान्तरत्वम् अल्पशरीराणां तु महान्तरत्वं, यथा सौधर्मदेवानां सप्तहस्तमानतया महाशरीराणां । 1 शतके प्रज्ञप्तिः तयोरन्तरं क्रमेण वर्षसहस्रद्वयं पक्षद्वयं च, अनुत्तरसुराणां च हस्तमानतया अल्पशरीराणां त्रयस्त्रिंशद्वर्षसहस्राणि त्रय उद्देशके 2 अभयदेवी-त्रिंशदेव च पक्षा इति, एषां च महाशरीराणामभीक्ष्णाहारोच्छासाभिधानेनाल्पस्थितिकत्वमवसीयते, इतरेषां तु विप-लातुर असुरादीनां र्ययो वैमानिकवदेवेति, अथवा लोमाहारापेक्षयाऽभीक्ष्णम्-अनुसमयमाहारयन्ति महाशरीराः पर्याप्तकावस्थायाम् , उच्छा समायुष्क तादिविचा॥43॥ | सस्तु यथोक्तमानेनापि भवन् परिपूर्णभवापेक्षया पुनः पुनरित्युच्यते, अपर्याप्तकावस्थायां त्वल्पशरीरा लोमाहारतो नाहा रः sU21 रयन्ति ओजाहारत एवाहरणात् इति कदाचित्ते आहारयन्तीत्युच्यते, उच्छासापर्याप्तकावस्थायां च नोच्छ्रसन्त्यन्यदा तूच्चसन्तीत्युच्यते आहत्योच्छ्सन्तीति । 'कम्मवन्नलेस्साओ परिवन्नेयव्वाओऽत्ति कादीनि नारकापेक्षया विपर्य। येण वाच्यानि, तथाहि-नारका ये पूर्वोत्पन्नास्तेऽल्पकर्मकशुद्धतरवर्णशुभतरलेश्या उक्ताः असुरास्तु ये पूर्वोत्पन्नास्ते महा कर्माणोऽशुद्धवर्णा अशुभतरलेश्याश्चेति, कथम् ?, ये हि पूर्वोत्पन्ना असुरास्तेऽतिकन्दर्पदध्मातचित्तत्वान्नारकाननेकप्रकाकारया यातनया यातयन्तः प्रभूतमशुभं कर्म संचिन्वन्तीत्यतोऽभिधीयन्ते ते महाकर्माणः, अथवा ये बद्धायुषस्ते तिय4 गादिप्रायोग्यकर्मप्रकृतिबन्धनान्महाकाणः तथाऽशुभवर्णा अशुभलेश्याश्च ते, पूर्वोत्पन्नानां हि क्षीणत्वात् शुभकर्मणः & शुभवर्णादयः-शुभो वर्णो लेश्या च इसतीति, पश्चादुत्पन्नास्त्वबद्धायुषोऽल्पकर्माणो बहुतरकर्मणामबन्धनादशुभकर्मणा |मक्षीणत्वाच्च शुभवर्णादयः स्युरिति ॥ वेदनासूत्रं च यद्यपि नारकाणामिवासुरकुमाराणामपि तथाऽपि तद्भावनायां 4 विशेषः, स चायम्-ये सज्ञिभूतास्ते महावेदनाः, चारित्रविराधनाजन्यचित्तसन्तापात्, अथवा सज्ञिभूताः सज्ञिपू. ॥ 43 ॥ in Education For Personal & Private Use Only LIlanelibrary.org Page #89 -------------------------------------------------------------------------- ________________ वैभवाः पर्याप्ता वा ते शुभवेदनामाश्रित्य महावेदना इतरे त्वल्पवेदना इति । एवं नागकुमारादयोऽपि 9 औचित्येन वाच्याः॥ 'पुढविक्काइया णं भंते ! आहारकम्मवन्नलेस्सा जहा neraiyANaM'ti चत्वार्यपि सूत्राणि नारकसूत्राणीव पृथिवीकायिकाभिलापेनाधीयन्त इत्यर्थः, केवलमाहारसूत्रे भावनैवं-पृथिवीकायिकानामङ्गलासमयेयभागमात्रशरीरत्वेऽप्यल्पशरीरत्वम् इतरच्चेत आगमवचनादवसेयम् 'पुढविक्काइयस्स ओगाहणठ्याए चौहाणवडिएऽत्ति, ते च महाशरीरा लोमाहारतो बहुतरान् पुद्गलानाहारयन्तीति(न्ति) उच्छृसन्ति च अभीक्ष्णं महाशरीरत्वादेव,अल्पशरीराणामल्पाहारोच्छ्रासत्वमल्पशरीरत्वादेव, कादाचित्कत्वं च तयोः पर्याप्तकेतरावस्थापेक्षमवसेयम् । तथा कर्मादिसूत्रेषु पूर्वपश्चादुत्पन्नानां पृथिवी। कायिकानां कर्मवर्णलेश्याविभागो नारकैः सम एव,वेदनाक्रिययोस्तु नानात्वमत एवाह-'असन्नित्ति मिथ्यादृष्टयोऽमनस्का वा 'asannibhUya'tti असज्ञिभूता असज्ञिनां या जायते तामित्यर्थः, एतदेव व्यनक्ति-'अणिदाएऽत्ति अनिर्धारणया वेदनां वेदयन्ति, वेदनामनुभवन्तोऽपि न पूर्वोपात्ताशुभकर्मपरिणतिरियमिति मिथ्यादृष्टित्वादवगच्छन्ति, विमनस्कत्वाद्वा मत्तमूच्छितादिवदिति भाव्ना। 'माईमिच्छादिहित्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यदाह-"उम्मग्गदेसओ मग्गणासओ गूढहियय माइलो । सढसीलो य ससल्लो तिरियाउं बंधए जीवो ॥1॥"त्ति, ततस्ते मायिन उच्यन्ते, अथवा माये-॥6॥ हानन्तानुबन्धिकषायोपलक्षणम् अतोऽनन्तानुबन्धिकषायोदयवन्तोऽत एव मिथ्यादृष्टयो-मिथ्यात्वोदयवृत्तय इति । 'ताणं है। 4 1 पृथ्वीकायिकः पृथ्वीकायिकस्य शरीरापेक्षया चतुःस्थानपतितः ( अनन्तभागानन्तगुणवज्र्थे ) ॥ 2 उन्मार्गदेशको मार्गनाशको है गूढहृदयो मायावी । शठस्वभावः सशल्यश्च जीवस्तिर्यगायुर्बध्नाति ॥ 1 ॥ Jain Education.in For Personal & Private Use Only omjanelibrary.org Page #90 -------------------------------------------------------------------------- ________________ M 1 zatake उद्देशः लेश्याविचा रः सू 21 व्याख्या णियडयाओऽत्ति तेषां पृथिवीकायिकानां नैयतिक्यो-नियता न तु त्रिप्रभृतय इति, पञ्चैवेत्यर्थः, 'से तेणडेणं समकिप्रज्ञप्तिः lAriya'tti निगमनं, 'जाव cauriMdiya'tti, इह महाशरीरत्वमितरच स्वस्वावगाहनाऽनुसारेणावसेयम् , आहारश्च द्वीन्द्रिअभयदेवी- यादीनां प्रक्षेपलक्षणोऽपीति । 'पंचिंदियतिरिक्खजोणिया जहा neraiya'tti प्रतीतं, नवरमिह महाशरीरा अभीक्ष्णया वृत्तिः यामाहारयन्ति उच्छसन्ति चेति यदुच्यते तत्सङ्ख्यातवर्षायुषोऽपेक्ष्येत्यवसेयं, तथैव दर्शनात् , नासङ्ख्यातवर्षायुषः, तेषां प्रक्षेपाहारस्य षष्ठस्योपरि प्रतिपादितत्वात् , अल्पशरीराणां त्वाहारोच्छ्रासयोः कादाचित्कत्वं वचनप्रामाण्यादिति, लोमा॥44॥ हारापेक्षया तु सर्वेषामप्यभीक्ष्णमिति घटत एव, अल्पशरीराणां तु यत्कादाचित्कत्वं तदपर्याप्तकत्वे लोमाहारोच्छासयो। रभवनेन पर्याप्तकवे च. तद्भावेनावसेयमिति ॥ तथा कर्मसूत्रे यत्पूर्वोत्पन्नानामल्पकर्मत्वमितरेषां तु महाकर्मत्वं तदायु कादितद्भववेद्यकर्मापेक्षयाऽवसेयम् ॥ तथा वर्णलेश्यासूत्रयोर्यत्पूर्वोत्पन्नानां शुभवर्णाद्युक्तं तत्तारुण्यात् पश्चादुत्पन्नानां चाशुभवर्णादि बाल्यादवसेयं, लोके तथैव दर्शनादिति । तथा 'saMjayAsaMjaya'tti देशविरताः स्थूलात् प्राणातिपाता|देनिवृत्तत्वादितरस्मादनिवृत्तत्वाच्चेति । 'मणुस्सा जहा neraiya'tti तथा वाच्या इति गम्यं, 'नाणतंति नानात्वं भेदः 4 पुनरयं, तत्र 'मणुस्सा णं भंते ! सवे समाहारगा इत्यादि प्रश्नः, 'नो इणढे समहे' इत्याद्युत्तरं 'जाव दुविहा मणुस्सा |पन्नत्ता, तंजहा-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले आहारेंति, एवं 'परिणामेंति ऊससंति नीससंति' ॥ इह स्थाने नारकसूत्रे ऽअभिक्खणं आहारेंतीत्यधीतम् , इह तु 'आहच्चेऽत्यधीयते, महाशरीरा हि देवकुर्वादिमिथुनकाः, ते च कदाचिदेवाहारयन्ति कावलिकाहारेण, 'अहमभत्तस्स AhAroM'tti ONSCREECHESHARMUSLMS // 44 // For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ वचनात् , अल्पशरीरास्त्वभीक्ष्णमल्पं च, बालानां तथैव दर्शनात् संमूछिममनुष्याणामल्पशरीराणामनवरतमाहारसम्भवाच्च, यच्चेह पूर्वोत्पन्नानां शुद्धवर्णादि तत्तारुण्यात् संमूछिमापेक्षया वेति |'sraagsNjy'tti अक्षीणानुपशान्तकषायाः 'vIyarAgasaMjaya'tti उपशान्तकषायाः क्षीणकषायाश्च, 'अकिरियत्ति वीतरागत्वेनारम्भादीनामभावाद क्रियाः, 'एगा। mAyAvattiya'tti अप्रमत्तसंयतानामेकैव मायाप्रत्यया 'किरिया कजईत्ति क्रियते-भवति कदाचिदुड्डाहरक्षणप्रवृत्तानामक्षीणकषायत्त्वादिति, 'AraMbhiya'tti प्रमत्तसंयतानां च 'सर्वः प्रमत्तयोग आरम्भ' इतिकृत्वाऽऽरम्भिकी स्यात् , | अक्षीणकषायत्वाच्च मायाप्रत्ययेति । 'वाणमंतरजोइसवेमाणिया जहा asurakumAra'tti, तत्र शरीरस्याल्पत्वमहत्त्वे । | स्वावगाहनानुसारेणावसेये । तथा वेदनायामसुरकुमाराः 'सन्निभूया य असन्निभूया य, सन्निभूया महावेयणा असन्निभूया । |अप्पवेयणा' इत्येवमधीताः, व्यन्तरा अपि तथैवाध्येतव्याः, यतोऽसुरादिषु व्यन्तरान्तेषु देवेषु असज्ञिन उत्पद्यन्ते,यतोऽत्रैवोद्देशके वक्ष्यति-'असन्नी णं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसुत्ति, ते चासुरकुमारप्रकरणोक्तयुक्तरल्पवेदना भव-| न्तीत्यवसेयं, यत्तु प्रागुक्तं सज्ञिनः सम्यग्दृष्टयोऽसज्ञिनस्त्वितरे इति तद्बुद्धव्याख्यानुसारेणैवेति,ज्योतिष्कवैमानिकेषु स्वस। जिनो नोत्पद्यन्तेऽतो वेदनापदे तेष्वधीयते 'दुविहा जोतिसिया-मायिमिच्छदिट्ठी उववन्नगा ये' त्यादि,तत्र मायिमिथ्यादृष्टयो|'ल्पवेदना इतरे च महावेदनाः शुभवेदनामाश्रित्येति, एतदेव दर्शयन्नाह-नवरं 'वेयणाएऽइत्यादि ॥अथ् चतुर्विंशतिदण्डक-2 मेव लेश्याभेदविशेषणमाहारादिपदैनिरूपयन् दण्डकसप्तकमाह-'सलेस्साणं भंते!नेरइया सव्वे samAhAraga'tti अनेनाहारशरीरोच्छासकर्मवर्णलेश्यावेदनाक्रियोपपाताख्यपूर्वोक्तनवपदोपेतनारकादिचतुवशतिपददण्डको लेश्यापदविशेषितः For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः 1 ॥ 45 ॥ सूचितः, तदन्ये च कृष्णलेश्यादिविशेषिताः । पूर्वोक्तनवपदोपेता एव यथासम्भवं नारकादिपदात्मकाः षड् दण्डकाः सूचि - ताः । तदेवमेतेषां सप्तानां दण्डकानां सूत्रसङ्क्षेपार्थे यो यथाऽध्येतव्यस्तं तथा दर्शयन्नाह - 'ओहियाण' मित्यादि, तन्त्रौधिकानां पूर्वोक्तानां निर्विशेषणानां नारकादीनां तथा सलेश्यानामधिकृतानामेव शुक्ललेश्यानां तु सप्तमदण्डकवाच्यानामेषां त्रया । णामेको गमः - सदृशः पाठः, सलेश्यः शुक्कलेश्यश्चेत्येवंविधविशेषणकृत एव तत्र भेदः, औधिकदण्डकसूत्रवदनयोः सूत्रमिति हृदयं, तथा 'जस्सत्थि' इत्येतस्य वक्ष्यमाणपदस्येह सम्बन्धाद्यस्य शुक्ललेश्याऽस्ति स एव तद्दण्डकेऽध्येतव्यः, | तेनेह पञ्चेन्द्रियतिर्यञ्चो मनुष्या वैमानिकाश्च वाच्याः, नारकादीनां शुक्ललेश्याया अभावादिति, 'किण्हलेस नीललेसाणंपि । एगो गमो' औधिक एवेत्यर्थः, विशेषमाह - 'नवरं वेयणा' इत्यादि, कृष्णलेश्यादण्डके नीललेश्यादण्डके च वेदनासूत्रे । " दुविहा रैया पन्नत्ता - सन्निभूया य असन्निभूया ya'tti औघिकदण्डकाधीतं नाध्येतव्यम्, असञ्ज्ञिनां प्रथमपृथिव्यामेवोत्पादात्, 'असंण्णी खलु पढम मिति वचनात् प्रथमायां च कृष्णनीललेश्ययोरभावात्, तर्हि किमध्येतव्यमित्याह - 'मायमिच्छदिविवन्नगा येऽत्यादि, तत्र मायिनो मिथ्यादृष्टयश्च महावेदना भवन्ति, यतः प्रकर्षपर्यन्तवर्त्तिनीं स्थितिमशुभां ते निर्वर्त्तयन्ति, प्रकृष्टायां च तस्यां महती वेदना संभवति, इतरेषां तु विपरीतेति । तथा मनुष्यपदे क्रियासूत्रे यद्यप्यधिकदण्डके ऽतिविहा मणुस्सा पन्नत्ता, तंजहा- संजया 3, तत्थ णं जे ते संजया ते दुविहा पन्नत्ता, तंजहासरागसंजया य वीयरागसंज्या य, तत्थ णं जे ते सरागसंजया ते दुविहा पन्नत्ता, तंजहा पमत्तसंजया य अप्पमत्तसं1 असंज्ञी खलु प्रथमायां । Jain Education atonal For Personal & Private Use Only 1 zatake उद्देशः 2 लेश्यास्वाहारादिसा । म्यादिवि चारः sU21 ॥ 45 ॥ jainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ NavI'tyAdi / तथा तेजोल सन्निभूया यत्ति,असजिना प्रभारका औधिकदण्डकवदेव वाच्य जया ya'tti पठितं, तथाऽपि कृष्णनीललेश्यादण्डकयो ध्येतव्यं, कृष्णनीललेश्योदये संयमस्य निषिद्धत्वात् , यच्चोच्यते । 'पुषपडिवन्नओ पुण अन्नयरीए उ लेस्साएऽत्ति तत्कृष्णादिद्रव्यरूपां द्रव्यलेश्यामङ्गीकृत्य न तु कृष्णादिद्रव्यसाचिव्यजनितात्मपरिणामरूपां भावलेश्याम् , एतच्च प्रागुक्तमिति, एतदेव दर्शयन्नाह-'मणुस्सेऽत्यादि, तथा कापोतलेश्यादण्डकोऽपि नीलादिलेश्यादण्डकवदध्येतव्यो, नवरं नारकपदे वेदनासूत्रे नारका औधिकदण्डकवदेव वाच्याः, ते चैवम्-'नेरइया दुविहा । पन्नत्ता,तंजहा-सन्निभूया य असन्निभूया यत्ति,असज्ञिनांप्रथमपृथिव्युत्पादेन कापोतलेश्यासम्भवादत आह-काउलेस्सा NavI'tyAdi । तथा तेजोलेश्या पद्मलेश्या च यस्य जीवविशेषस्यास्ति तमाश्रित्य यथौधिको दण्डकस्तथा तयोर्दण्डको । भणितव्यौ, तदस्तिता चैवम्-नारकाणां विकलेन्द्रियाणां तेजोवायूनां चाद्यास्तिन एव, भवनपतिपृथिव्यम्बुवनस्पति। व्यन्तराणामाद्याश्चतस्रः, पञ्चेन्द्रियतिर्यग्मनुष्याणां षड्, ज्योतिषां तेजोलेश्या, वैमानिकानां तिस्रः प्रशस्ता इति, आह पाच-"किण्हानीलाकाऊतेउलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयवा ॥ 1 ॥ कप्पे सणंकुमारे 3॥ |माहिंदे चेव बंभलोगे य । एएसु पम्हलेसा तेण परं सुक्कलेस्सा उ ॥ 2 ॥ " तथा-"पुढवीआउवणस्सइबायरपत्तेय लेस चत्तारि [ तेजोलेश्यान्ताः ] गम्भयतिरियनरेसु छल्लेसा तिन्नि सेसाणं ॥ 3 ॥ " केवलमौधिकदण्डके क्रियासूत्रे मनुष्याः & 1 भवनव्यन्तराः कृष्णनीलकापोततेजोलेश्याः, ज्योतिष्कसौधर्मेशानास्तेजोलेश्या ज्ञातव्याः ॥ 1 ॥ सनत्कुमारे कल्पे माहेन्द्रे ब्रह्मलोके चैव । एतेषु पद्मलेश्या ततः परं शुक्ललेश्यैव ॥ 2 ॥ पृथिव्यब्वनस्पतिबादरप्रत्येकानां चतस्रो लेश्याः (तेजोऽन्ताः) / गर्भजतिर्यङ्नराणां का षडू लेश्याः शेषाणां तिस्रः ॥ 3 ॥ JainEducation internal For Personal & Private Use Only w.jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 46 ॥ सरागवीतरागविशेषणा अधीताः इह तु तथा न वाच्याः, तेजःपद्मलेश्ययोर्वीतरागत्वासम्भवात् शुक्ललेश्यायामेव तत्स 1 शतके म्भवात् , प्रमत्ताप्रमत्तास्तूच्यन्त इति, एतदेव दर्शयन्नाह-'तेउलेसा पम्हलेसेऽत्यादि । 'gAha'tti, उद्देशकादितः सूत्रा- 8 उद्देशः 2 र्थसङ्ग्रहगाथा गतार्थाऽपि सुखबोधार्थमुच्यते-दुःखमायुश्चोदीर्ण वेदयतीत्येकत्वबहुत्वाभ्यां दण्डकचतुष्टयमुक्त, तथा। jalezyAdhi'AhAra'tti नेरइया किं समाहारा ?' इत्यादि, तथा 'किं समकम्मा ?' तथा 'किं समवन्ना ?' तथा 'किं समलेसा ?' तथा कारःसू22 'किं समवेयणा?' तथा 'किं समकिरिया ? तथा 'किं समाउया samovavannaga'tti गाथार्थ्ः॥ प्राक् सलेश्या नारका इत्युक्तमथलेश्या निरूपयन्नाह कै णं भंते ! लेस्साओ पन्नत्ताओ ?, गोयमा! छल्लेस्साओ पन्नत्ता, तंजहा-लेसाणं बीयओ उद्देसओ भाणियव्वो जाव इड्डी ॥ (sU0 22 ॥ तत्रात्मनि कर्मपुद्गलानां लेशनात्-संश्लेषणालेश्या, योगपरिणामश्चैताः, योगनिरोधे लेश्यानामभावात् , योगश्च शरीरनामकर्मपरिणतिविशेषः, 'लेस्साणं बीओ उद्देसओऽत्ति प्रज्ञापनायां लेश्यापदस्य चतुरुद्देशकस्येह द्वितीयोद्देशको लेश्यास्वरूपावगमाय भणितव्यः, प्रथम इति क्वचिदृश्यते सोऽपपाठ इति । अथ कियहरं यावदित्याह-जाव इड्डी' ऋद्धिवक्तव्यतां यावत् , स चायं सद्धेपतः-'कै णं भ्ण्ते। लेसाओ पन्नत्ताओ?, गोयमा ! छलेसाओ पन्नत्ताओ, तंजहाकण्हलेसा 6, एवं सर्वत्र प्रश्न उत्तरं च वाच्यं, 'नेरइयाणं तिन्नि कण्हलेस्सा 3, तिरिक्खजोणियाणं 6, एगिंदियाणं 4, पुढविआउवणस्सईणं 4, तेउवाउबेइंदियतेइंदियचौरिंदियाणं 3, पंचिंदियतिरिक्खजोणियाणं 6' इत्यादि बहु वाच्यं । **USASUSAS For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ छायावत् 'एएसि णं भंते ! जीवाणं कण्हलेस्साणं जाव सुक्कलेस्साणं कयरेशहितो अप्पडिया वा महड्डिया वा 1, गोयमा !) ॥ कण्हलेस्सहिंतो नीललेसा महडिया, नीललेसेहिंतो कावोयलेसेऽत्यादि ॥ अथ पशवः पशुत्वमश्नुवते इत्यादिवचनवि-॥ प्रलम्भाद् यो मन्यतेऽनादावपि भवे एकधैव जीवस्यावस्थानमिति तद्बोधनार्थ प्रश्नयन्नाह जीवस्स णं भंते ! तीतडाए आदिट्ठस्स कैविहे संसारसंचिट्ठणकाले पण्णत्ते ?, गोंयमा! चउब्विहे संसारसंचिट्ठणकाले पण्णत्ते, तंजहा-णेरइयसंसारसंचिट्ठणकाले तिरिक्ख0 मणुस्स0 देवसंसारसंचिट्ठणकाले ya |pnnnntte॥neriysNsaarsNcitttthnnkaale णं भंते ! कतिविहे पण्णत्ते?, गोयमा! तिविहे पण्णत्ते, तंजहा-सुन्नकाले असुन्नकाले मिस्स्काले॥तिरिक्ख्जोन्निय्स्ण्सार् पुच्छा, गोयमा दुविहे पण्णत्ते, तंजहा-असुन्नकाले य मिस्सकाले य, मणुस्साण य देवाण य जहा नेरइयाणं ॥ एयस्स णं भंते ! नेरइयसंसारसंचिठणकालस्स सुन्नकालस्स असुन्नकालस्स मीसकालस्स य कयरे2हिंतो अप्पा वा बहुए वा तुल्ले वा विसेसाहिए वा?, गोयमा ! सच0 असुन्नकाले मिस्सकाले अणंतगुणे सुन्नका0 अणं0 गुन्ने॥ तिरि0 जो भंते ! सव्व0 असुन्न-| & काले मिस्सकाले अणंतगुणे, मणुस्सदेवाण य जहा नेरइयाणं ॥ एयस्स णं भंते ! नेरइयस्स संसारसंचिट्ठण कालस्स जाव देवसंसारसंचिट्ठणजावविसेसाहिए वा ?, गोयमा ! सव्वत्थोवे मणुस्ससंसारसंचिठ्ठणकाले, नेरइयसंसारसंचिट्ठणकाले असंखेजगुणे, देवसंसारसंचिट्ठणकाले असंखेजगुणे, तिरिक्खजोणिए अणंतगुणे ॥ (sU0 23) JainEducation For Personal & Private Use Only Jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 47 ॥ 'जीवस्स ण' मित्यादि व्यक्तं, नवरं किंविधस्य जीवस्य : इत्याह- 'आदिष्टस्य' अमुष्य नारकादेरित्येवं विशेषितस्य 'तीतद्धाए ऽति अनादावतीते काले 'कतिविधः' उपाधिभेदात्कतिभेदः संसारस्य-भवाद्भवान्तरे संचरणलक्षणस्य संस्थानम्-अवस्थितिक्रिया तस्य काल :- अवसरः संसारसंस्थानकालः, अमुष्य जीवस्यातीतकाले कस्यां कस्यां गताववस्थानमासीत् ? इत्यर्थः, अत्रोत्तरं - चतुर्विध उपाधिभेदादिति भावः तत्र नारकभवानुगसंसारावस्थानकालस्त्रिधा - शून्यकालोऽशून्यकालो मिश्रकालश्चेति, तिरश्चां शून्यकालो नास्तीति तेषां द्विविधः, मनुष्यदेवानां त्रिविधोऽप्यस्ति, आह ca"sunnAnno मीसो तिविहो संसारचिट्ठणाकालो । तिरियाण सुन्नवज्जो सेसाणं होइ तिविहोवि ॥ 1 ॥ तत्राशून्यकाल - स्तावदुच्यते, अशून्यकालस्वरूपपरिज्ञाने हि सतीतरौ सुज्ञानौ भविष्यत इति, तत्र वर्त्तमानकाले सप्तसु पृथिवीषु ये नारका वर्त्तन्ते तेषां मध्याद्यावन्न कश्चिदुद्वर्त्तते न चान्य उत्पद्यते तावन्मात्रा एव ते आसते स कालस्तान्नारकानङ्गीकृत्याशून्य इति भण्यते, आह च - " आइसमैयाणं नेरइयाणं न जाव एक्कोवि । उबट्टै अन्नो वा उववज्जइ सो असुन्नो उ ॥ 1 ॥ " मिश्रकालस्तु तेषामेव नारकाणां मध्यादेकादय उद्वृत्ताः यावदेकोऽपि शेषस्तावन्मिश्रकालः, शून्यकालस्तु यदा त एवादिष्टसामयिका नारकाः सामस्त्येनोद्वृत्ता भवन्ति नैकोऽपि तेषां शेषोऽस्ति स शून्यकाल इति आह च - " बट्टे 1 शून्योऽशून्यो मिश्रस्त्रिविधः संसारस्थान कालः । तिरश्चां शून्यवर्ण्यः शेषाणां भवति त्रिविधोऽपि ॥ 1 ॥ 2 आदिष्टसामयिकानां नैर। विकाणां यावदेकोऽपि नोद्वर्त्तते अन्यो बोत्पद्यते सोऽशून्य एव ॥ 1 ॥ 3 - एकस्मिन्नप्यद्वृत्ते यावदेकोऽपि तिष्ठति तावन्मिश्रः । वर्त्तमानेषु सर्वेषु निर्लेपितेषु शून्यस्तु ॥ 1 ॥ For Personal & Private Use Only 1 zatake उद्देशः 2 संसारावस्थानं sU23 ॥ 47 ॥ Page #97 -------------------------------------------------------------------------- ________________ 3 एकंमिवि ता मीसो धरै जाव एक्कोवि । निल्लेविएहि~ सबेहिं वट्टमाणेहिं सुन्नो उ ॥ 1 ॥ इदं च मिश्रनारकसंसाराव। स्थानकालचिन्तासूत्रं न तमेव वार्त्तमानिकनारकभवमङ्गीकृत्य प्रवृत्तम् अपि तु वार्त्तमानिकनारकजीवानां गत्यन्तरग। मने तत्रैवोत्पत्तिमाश्रित्य यदि पुनस्तमेव नारकभवमङ्गीकृत्येदं सूत्रं स्यात्तदाऽशून्यकालापेक्षया मिश्रकालस्यानन्तगुणता सूत्रोक्ता न स्यात्, आह च - " एयं पुण ते जीवे पडुच्च सुत्तं न तब्भवं चेव । जै होज्ज तब्भवं तो अनन्तकालो ण । संभवै ॥ 1 ॥ " कस्मात् ? इति चेद् उच्यते, ये वार्त्तमानिका नारकास्ते स्वायुष्ककालस्यान्ते उद्वर्त्तन्ते, असङ्ख्यातमेव च तदायुः, अत उत्कर्षतो द्वादशमौहूर्त्तिकाशून्यकालापेक्षया मिश्रकालस्यानन्तगुणत्वाभावप्रसङ्गादिति, आह च|" किं कारणमाइट्ठा नेरइया जे इमम्मि समयम्मि । ते ठीकालस्संते जम्हा सबे खविज्जति ॥ 1 ॥ " इति । 'सव्वत्थोवे । असुन्नकाले ऽति नारकाणामुत्पादोद्वर्त्तनाविरहकालस्योत्कर्षतोऽपि द्वादशमुहूर्त्त प्रमाणत्वात्, 'मीसकाले अनंतगुणेत्ति मिश्राख्यो विवक्षितनारकजीवनिर्लेपनाकालोऽशून्यकालापेक्षयाऽनन्तगुणो भवति, यतोऽसौ नारकेतरेष्वागमनगमनकालः, स च त्रसवनस्पत्यादिस्थितिकालमिश्रितः सन्ननन्तगुणो भवति, त्रसवनस्पत्यादिगमनागमनानामनन्तत्वात् स च नार 1 - एतत्सूत्रं पुनस्तान् जीवान् प्रतीत्य, नैव तद्भवं, यदि तद्भवं प्रतीत्य भवेत्तदाऽनन्तकालो न संभवति ( असङ्ख्यात समयस्थितिकालात् ) ॥ 1 ॥ 2 - किं कारणमसम्भवे ? अस्मिन् समये ये नैरयिका आदिष्टाः स्थितिकालस्यान्ते ते सर्वे यस्मादुद्वर्त्तिप्यन्ते ॥ 1 ॥ For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 48 ॥ | कनिर्लेपनाकालो वनस्पतिकाय स्थितेरनन्तभागे वर्त्तत इति, उक्तं च - "धोवो असुन्नकालो सो उक्कोसेण बारसमुहुत्तो । तत्तो य अनंतगुणो मीसो निल्लेवणाकालो ॥ 1 ॥ आगमणगमणकालो तसाइतरुमीसिओ अनंतगुणो । अह निल्लेवणकालो अनंतभागे वणद्धाए ॥ 2 ॥ ति । 'सुन्नकाले अनंतगुणेत्ति सर्वेषां विवक्षितनारकजीवानां प्रायो वनस्पतिध्वनन्तानन्तकालमवस्थानात्, एतदेव वनस्पतिष्वनन्तानन्तकालावस्थानं जीवानां नारकभवान्तरकाल उत्कृष्टो देशितः समय इति, उक्तं च- "सुन्नो य अनंतगुणो सो पुण पायं वणस्सइगयाणं । एयं चैव य नारयभवंतरं देसियं जेई ॥ 1 ॥ " ति । 'तिरिक्खजोणियाणं सव्वत्थोवे असुन्नकाले त्ति, स चान्तर्मुहूर्त्तमात्रः, अयं च यद्यपि सामान्येन तिरश्चामुक्त। स्तथाऽपि विकलेन्द्रियसंमूच्छिमानामेवावसेयः तेषामेवान्तर्मुहूर्त्तमानस्य विरहकालस्योक्तत्वात् यदाह - "भिन्न मुहुत्तो । विगलिंदिएसु सम्मुच्छि मेसुवि स एव" एकेन्द्रियाणां तद्वर्त्तनोपपातविरहाभावेनाशून्यकालाभाव एव, आह च - "एण्गो असंखभागो वट्ट उचट्टणोववायंमि । एगनिगोए निश्च्चं एवं सेसेसुवि स एव ॥ 1 ॥ " पृथिव्यादिषु पुनः 'अणुसमयमसंखेज्जत्ति वचनाद्विरहाभाव इति, 'मिस्सकाले अनंतगुणेऽत्ति नारकवत्, शून्यकालस्तु तिरश्चां नास्त्येव, यतो वार्त्त 1- अशून्यकालः स्तोकः स उत्कृष्टेन द्वादशमुहूर्त्तः । ततश्चानन्तगुणो मिश्रो निर्लेपनाकालः ॥ 1 ॥ आगमनगमनकालस्त्रसादितरुमिश्रितोऽनन्तगुणः । अथ च निर्लेपनकालोऽनन्तभागे वनकालस्य ॥ 2 ॥ 2 - शून्यश्चानन्तगुणः स पुनः प्रायो वनस्पतिगतानाम् । एतदेव । चोत्कृष्टं नारकभवान्तरं दर्शितं ज्येष्ठम् ( अस्ति ) ॥ 3 - विकलेन्द्रियेषु भिन्नमुहूर्त्तः संमूच्छिमेष्वपि स एव ( कालः ॥ 1) 4 - एकस्मिन्निगोदे एकोऽसङ्ख्यात भागो नित्यमुद्वर्त्तनोपपातयोर्वर्त्तते शेषनिगोदेष्वप्येवं स एव ( असङ्ख्याभागः ॥ ) For Personal & Private Use Only 1 zatake उद्देशः 2 संसारावस्थाने शून्याशून्य विचारः सू 23 ॥ 48 ॥ jalnelibrary.org Page #99 -------------------------------------------------------------------------- ________________ | मानिकसाधारणवनस्पतीनां तत उद्वृत्तानां स्थानमन्यन्नास्ति, 'मणुस्सदेवाणं जहा neraiyANaM'ti, अशून्यकालस्यापि द्वादशमुहूर्त्तप्रमाणत्वात्, अत्र गाथा - "एवं नरामराणवि तिरियाणं नवरि नत्थि सुन्नद्धा । जं निग्गयाण नेसिं भायणमन्नं तओ नत्थि ॥ 1 ॥ " इति । 'एयस्से' त्यादि व्यक्तम् । किं संसार एवावस्थानं जीवस्य स्यादुत मोक्षेऽपि ! इति शङ्कायां पृच्छामाह जीणं भंते! अंतकिरियं करेज्जा ?, गोयमा ! अत्थेगतिया करेज्जा अत्थेगतिया नो करेजा, अंतकिरियापयं नेयव्वं ॥ ( sU0 24 ) 'जीवे ण' मित्यादि व्यक्तं, नवरम् ' aMtakiriyaM'ti अन्त्या च सा पर्यन्तवर्त्तिनी क्रिया चान्त्यक्रिया, अन्त्यस्य वाकर्मान्तस्य क्रिया अन्तक्रिया, कृत्स्नकर्मक्षयलक्षणां मोक्षप्राप्तिमित्यर्थः । ' अंतकिरियापयं neyavvaM'ti, तच्च प्रज्ञापनायां विंशतितमं तच्चैवम्- 'जीवे णं भंते ! अंतकिरियं करेजा ?, गोयमा ! अत्थेगइए करेज्जा अत्थेगइए णो करेजा, एवं । नेरइए जाव वेमाणिए' भव्यः कुर्यान्नेतर इत्यर्थः, 'नेरइया णं भंते 1 नेरइएसु वट्टमाणे अंतं करेजा ?, गोयमा ! नो इणडे समट्ठे' इत्यादि नवरं ' मणुस्सेसु अंतं करेज्जा' मनुष्येषु वर्त्तमानो नारको मनुष्यीभूत इत्यर्थः ॥ कर्मलेशादन्तक्रियाया अभावे केचिज्जीवा देवेषूत्पद्यन्तेऽतस्तद्विशेषाभिधानायाह- अह भंते ! असंजयभवियदव्वदेवाणं 1 अविराहियसंजमाणं 2 विराहियसं0 3 अविराहियसंजमासं1 एवं-नारकवलरामराणां, तिरश्चामपि परं तिरश्चां न शून्यकालः यस्माचतो निर्गतानां तेषामन्यत्स्थानं नास्ति (अनन्तानन्तत्वात् ) For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ SA 1 zatake व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1 4G ॥ 49 ॥ ja04 विराहियसंजमासं05 असन्नीणं 6 तावसाणं 7 कंदप्पियाणं 8 चरगपरिव्वायगाणं 9 किविसियाणं 10 तेरिच्छियाणं 11 आजीवियाणं 12 आभिओगियाणं 13 सलिंगीणं दसणवावनगाणं 14 एएसि । उद्देशः 2 देवलोगेसु उववजमाणाणं कस्स कहिं उववाए पण्णत्ते ?, गोयमा ! अस्संजयभवियव्वदेवाणं जहन्नेणं । अन्तक्रिया sU024 भवणवासीसु उक्कोसेणं उवरिमगेविजएसु 1, अविराहियसंजमाणं जहन्नेणं सोहम्मे कप्पे उक्कोसेणं सव्वट्ठ असंयतभसिद्धे विमाणे 2, विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे 3, अविराहियसंजमा0 2] व्यायुपपाणं जह सोहम्मे कप्पे उक्कोसेणं अच्चुए कप्पे 4, विराहियसंजमासं0 जहन्नेणं भवणवासीसु उक्कोसेणं तः sU25 जोतिसिएसु 5, असन्नीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु 6, अवसेसा सव्वे जह0 भवणवा0 | उक्कोसगं वोच्छामि-तावसाणं जोतिसिएसु, कंदप्पियाणं सोहम्मे, चरगपरिव्वायगाणं बंभलोए कप्पे, किविसियाणं लंतगे कप्पे, तेरिच्छियाणं सहस्सारे कप्पे, आजीवियाणं अचुए कप्पे, आभिओगियाणं अच्चुए कप्पे, सलिंगीणं दंसणवावन्नगाणं उवरिमगेवेजएसु 14 ॥ (सू 025) __'अह भंतेऽइत्यादि व्यक्तं, नवरम् 'अथेऽति परिप्रश्नार्थः 'asaMjayabhaviyavvadevANaM'ti इह प्रज्ञापनाटीका लि-III ख्यते-असंयताः-चरणपरिणामशून्याः भव्याः-देवत्वयोग्या अत एव द्रव्यदेवाः, समासश्चैवं-असंयताश्च ते भव्यद्र-॥ व्यदेवाश्चेति असंयतभव्यद्रव्यदेवाः, तत्रैतेऽसंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम्-"अणुबयमहत्वएहि य बाल 1 अणुव्रतैर्महाव्रतैर्बालतपसाऽकामनिर्जरया च । देवायुर्निबध्नाति यश्च जीवः सम्यग्दृष्टिः ॥ 1 ॥ ARCANCARNA For Personal & Private Use Only Page #101 -------------------------------------------------------------------------- ________________ तवोऽकामनिजराए य । देवाउयं निबंधै सम्मद्दिही य जो जीवो ॥ 1 ॥ " एतच्चायुक्तं, यतोऽमीषामुत्कृष्टत उपरिमग्रै|वेयकेषूपपात उक्तः, सम्यग्दृष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते, देशविरतश्रावकाणामच्युतादूर्वमगमनात्, नाप्यते निह्नवाः, तेषामिहेव भेदेनाभिधानात्, तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वा असंयतभव्यद्रव्यदेवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते, ते ह्यखिलकेवलक्रियापभावत एवोपरिमप्रैवेयकेषूत्पद्यन्त इति, असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात् , ननु कथं तेऽभव्या भव्या वा श्रमणगुणधारिणो ॥ भवन्ति ? इति, अत्रोच्यते, तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्तिप्रभृत्यनेकभूपतिप्रवरपूजासत्कारसन्मानदानान् साधून समवलोक्य तदर्थ प्रव्रज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा जायते, ततश्च ते यथोक्तक्रियाकारिण इति । तथा 'avirAhiyasaMjamANaM'ti प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्पमायादिदोषसम्भवेऽप्यनाचरितचरणोपघातानामित्यर्थः, तथा 'virAhiyasaMjamANa'ti उक्तविपरीतानाम् , 'avirAhiyasaMjamAsaMjamANa'ti प्रतिपत्तिकालादारभ्याखण्डितदेशविरतिपरिणामानां श्रावकाणां, 'विराहियसंजमासंजमाणं ति उक्तव्यतिरेकिणाम् 'asannINaM'ti मनोलब्धिरहितानामकामनिर्जरावतां, तथा 'tAvasANaM'ti पतितपत्राद्युपभोगवतां बालतपस्विनां, तथा 'kandappiyANaM'ti कन्दर्पः-परिहासःस येषामस्ति तेन वा ये चरन्ति ते कन्दर्पिकाः कान्दर्पिका वा-व्यवहारतश्चरणवन्त एव कन्दर्पकौकुच्यादिकारकाः, तथाहि-"कहकहकहस्स 1-कहकहकहेन हसनं कन्दर्पः अनिभृताश्चोल्लापाः । कन्दर्पकथाकथनं कन्दर्पोपदेशः कन्दर्पप्रशंसा ca ॥ 1 ॥ Jan Education International For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ // इत्यादि, कन्दर्पिकाणी जकास्तु-कपिल जानाद्यवर्ण व्याख्या- हसनं कंदप्पो अणिहुया य उल्लावा । कंदप्पकहाकहणं कंदप्पुवएस संसा य ॥ 1 ॥ भुमनयणवयणदसणच्छदेहिं करपा 1 शतके प्रज्ञप्तिः यकन्नमाईहिं । तं तं करेइ जह जह हसइ परो अत्तणा अहसं ॥ 2 ॥ वाया कुक्कुडओ पुण तं जंपइ जेण हस्सए अनो। उद्देशः2 अभयदेवी नाणाविहजीवरुए कुबै मुहतूरए चेव ॥ 3 ॥ " इत्यादि, "जो संजओवि एयासु अप्पसत्थासु भावणं कुणै । सो तवि- असंयतभया वृत्तिः1 | हेसु गच्छइ सुरेस भइओ चरणहीणो ॥1॥"त्ति, अतस्तेषां कन्दर्पिकाणां, 'चरगपरिब्वायगाणं ति चरकपरिव्राजका व्य्दुव्य्दे॥50॥ -धाटिभैक्ष्योपजीविनस्त्रिदण्डिनः, अथवा चरका:-कच्छोटकादयः परिव्राजकास्तु-कपिलमुनिसूनवोऽतस्तेषां, 'किब्वि वाद्युत्पातः सियाणं ति किल्बिर्ष-पापं तदस्ति येषां ते किल्बिषिकाः, ते च व्यवहारतश्चरणवन्तोऽपि ज्ञानाद्यवर्णवादिनः, यथो सू 25 कम्-"णाणस्स केवलीणं धम्मायरियस्स सबसाहूणं । माई अवन्नवाई किविसिय भावणं कुणै ॥ 1 ॥ " अतस्तेषां, तथा 'tericchiyANaM'ti 'तिरश्चा' गवावादीनां देशविरतिभाजाम् 'AjIviyANaM'ti पापण्डिविशेषाणां नाम्यधारिणां, गोशा-| लकशिष्याणामित्यन्ये, आजीवन्ति वा येऽविवेकिलोकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाऽस्तिकत्वेनाजीविका अतस्तेषां, तथा 'AbhiogiyANaM'ti अभियोजन-विद्यामन्त्रादिभिः परेषां वशीकरणाद्यभियोगः, स 1भ्रनयनवदनदन्तोष्ठेन करपादकर्णादिकैस्तत्तत्करोति यथा यथा परो हसति आत्मना अहसन् ॥ 2 ॥ वाचा कुत्कुचितः पुनस्तज्ज& पति येनान्यो हसति । नानाविधजीवरुतान् मुखतूर्याणि च करोति ॥ 3 ॥ 2 यः संयतोऽप्येताखप्रशस्तासु वासनां करोति स त्थाविधेस्सु-g॥50॥ सुरेषु मच्छति चरणहीनस्तु भक्तः ( स्याद्वा न वा) ॥ 3 ज्ञानस्य केवलिनां धर्माचार्यस्य सर्वसाधूनां चावर्णवादी मायी च किल्बिषिकी। भावनां karoti ॥ 3 ॥ Jain Educatius For Personal & Private Use Only L ainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ ca द्विधा, यदाह - "दुविहो खलु अभिओगो दबे भावे य होइ नायवो । दबंमि होंति जोगा विज्जा मंता य भावंमि ॥ 1 ॥ " इति सोऽस्ति येषां तेन वा चरन्ति ये तेऽभियोगिका आभियोगिका वा, ते च व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः, यदाह - " कौयभूईकम्मे पसिणापसिणे निमित्तमाजीवी । इडिरससायगरुओ अहिओगं भावणं कुणै ॥ 1 ॥ " इति [ कौतुकं - सौभाग्याद्यर्थं स्नपनकं भूतिकर्म - ज्वरितादिभूतिदानं प्रश्नापश्नं च - स्वप्नविद्यादि, ] 'सलिंगीणं ति रजोहरणादिसाधुलिङ्गवतां किंविधानामित्याह - 'दंसणवावन्नगाणं ति दर्शनं सम्यक्त्वं व्यापन्नं-भ्रष्टं येषां ते तथा तेषां निहृवानामित्यर्थः । 'एएसि णं देवलोएसु uvavajjamANANaM'ti, अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्त इति प्रतिपादितं, 'विराहियसंजमाणं जहन्नेणं भवणवईसु उक्कोसेणं सोहम्मे कप्पेऽत्ति, इह कश्चिदाह - विराधितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते ?, द्रौपद्याः सुकुमालिकाभवे विराधितसंयमाया ईशाने उत्पादश्रवणात् इति, अत्रोच्यते, तस्याः संयमविराधना उत्तरगुणविषया बकुशत्वमात्रकारिणी न तु मूलगुणविराधनेति, सौधर्मोत्पादश्च विशिष्टतरसंयमविराधनायां स्यात्, यदि पुनर्विराधनमात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा बकुशादीनामुत्तरगुणादिप्रतिसेवावतां कथमच्युतादिषूत्पत्तिः स्यात् 1, कथञ्चिद्विराधकत्वात्तेषामिति । 'असन्नीणं जहनेणं भवणवा सीसु उक्कोसेणं vANamaMtaresu'tti इह यद्यपि 'चमरबलि सारमहिय' मित्यादिवचनादसुरादयो महर्द्धिकाः 'पलिओममु 1 अभियोगः खलु द्विविधो द्रव्यतो भावतश्च भवति ज्ञातव्यः । द्रव्यतश्वर्णादयो योगा भावतो योगा विद्या मन्त्राश्च ॥ 1 ॥ 2 स्वपनकं भूतिदानं प्रश्नाप्रश्नादिनिमित्ताजीवी च । ऋद्धिरससात गौरवितोऽभियोगिक भावनां karoti ॥ 1 ॥ Jain Educationonal For Personal & Private Use Only ainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः 1 ॥ 51 ॥ कोसं वंतरियाणं' ति इति वचनाच्च व्यन्तरा अल्पर्द्धिकास्तथाऽप्यत एव वचनादवसीयते - सन्ति व्यन्तरेभ्यः सकाशाद। स्पर्द्धयो भवनपतयः केचनेति ॥ असञ्ज्ञी देवेषूत्पद्यत इत्युक्तं स चायुषा इति तदायुर्निरूपयन्नाह - कतिविहे णं भंते ! असन्नियाउए पण्णत्ते ?, गोयमा ! चडव्विहे असन्निआउए पण्णत्ते, तंजहा - नेरइया । सन्निआउ तिरिक्ख0 मणुस्स0 देव0 / असन्नी णं भंते ! जीवे किं नेरइयाउयं पकरेइ तिरि0 मणु0 देवाउयं पकरेइ ?, हंता गोयमा! नेरइयाउयंपि पकरेइ तिरि0 मणु0 देवाउयंपि पकरेइ, नेरइयाउयं पकरेमाणे जहन्नेणं दसवाससहस्साइं उक्कोसेणं पलिओवमस्स असंखेजइभागं पकरेति तिरिक्खजोणियाउयं पकरेमाणे जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओ मस्स असंखेज्जइभागं पकरेइ, मणुस्साउएवि एवं चेव, देवाउयं जहा नेरइया ॥ एयस्स णं भंते ! नेरइयासन्निआउयस्स तिरि0 मणु0 देवासन्निआउयस्स कयरे कयरे जाव विसेसाहिए वा ?, गोयमा ! सव्वत्थोवे देवासन्निआउए, मणुस्स0 असंखेज्जगुणे, तिरिय0 असंखेज्जगुणे, | नेरइए0 असंखेजगुणे । सेवं भंते ! सेवं भंते ! ति ॥ ( sU0 26 ) ॥ बितिओ उद्देसओ समत्तो ॥ 'कैविहे णमित्यादि व्यक्तं, नवरम् ' असन्निआउ 'ति असी सन् यत्परभवयोग्यमायुर्बध्नाति तदसञ्यायुः, 'नेरइयासन्निआउ एत्ति नैरयिकप्रायोग्यमसैयायुनैरयिकासञ्यायुः एवमन्यान्यपि ॥ एतच्चासज्यायुः संबन्धमात्रेणापि भवति यथा भिक्षोः पात्रम्, अतस्तत्कृतत्वलक्षणसंबन्धविशेषनिरूपणायाह - 'असन्नी' - त्यादि व्यक्तं, नवरं 'पकरेइति बध्नाति 'दसवाससहस्साई ति रत्नप्रभाप्रथमप्रतरमाश्रित्य 'उक्कोसेणं pali For Personal & Private Use Only 1 zatake uddezaH 2 asaMjJayAyuH sU 26 // 51 // Page #105 -------------------------------------------------------------------------- ________________ Jain Education Int ovamassa असंखिज्जइभागं' ति रत्नप्रभाचतुर्थप्रतरे मध्यमस्थितिकं नारकमाश्रित्येति, कथम् ?, यतः प्रथमप्रस्तटे । दश वर्षाणां सहस्राणि जघन्या स्थितिरुत्कृष्टा नवतिः सहस्राणि द्वितीये तु दश लक्षाणि जघन्या इतरा तु नवतिर्लक्षाणि, एषैव तृतीये जघन्या इतरा तु पूर्वकोटी, एषैव चतुर्थे जघन्या इतरा तु सागरोपमस्य दशभागः एवं चात्र पल्योपमा - सङ्ख्येयभागो मध्यमा स्थितिर्भवति, तिर्यक्सूत्रे यदुक्तं 'पलिओवमस्स asaMkhejjaibhAgaM'ti तन्मिथुनकतिरश्चोऽधिकृ। त्येति । ' मणुस्साए वि एवं चेव' त्ति जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पल्योपमा सङ्ख्येयभाग इत्यर्थः, तत्र चासङ्ख्येयभागो मिथुन। कनरानाश्रित्य । 'देवा जहा neraiya'tti, देवा इति असञ्ज्ञिविषयं देवायुरुपचारात्तथा वाच्यं 'जहा नेरइय 'त्ति यथा'| सञ्ज्ञिविषयं नारकायुः, तच्च प्रतीतमेव, नवरं भवनपतिव्यन्तरानाश्रित्य तदवसेयमिति ॥ 'एयस्स णं भंते !' इत्यादिना । यदसञ्ज्ञ्यायुषोऽल्पबहुत्वमुक्तं तदस्य ह्रस्वदीर्घत्वमाश्रित्येति ॥ | ॥ प्रथमशतके द्वितीय उद्देशकः ॥ 2 ॥ ॥ द्वितीयोदेशकान्तिमसूत्रेष्वायुर्विशेषो निरूपितः, स च मोहदोषे सति भवतीत्यतो मोहनीयविशेषं निरूपयन्नादौ च । सङ्ग्रहगाथायां यदुक्तं 'कंखपओसे ऽति तद्दर्शयन्नाह - जीवाणं भंते! कंखामोहणिजे कम्मे कडे ?, हंता कडे ॥ से भंते । किं देसेणं देसे कडे 1 1 देसेणं savve For Personal & Private Use Only inelibrary.org Page #106 -------------------------------------------------------------------------- ________________ 1 zatake व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 52 ॥ कडे 12 सब्वेणं देसे कडे 13 सव्वेणं सब्वे कडे 14, गोयमा! नो देसेणं देसे कडे1नो देसेणं सब्वे कडे 2 नो सब्वेणं देसे कडे 3 सव्वेणं सव्वे कडे 4 ॥ नेरइया णं भंते! कंखामोहणिजे कम्मे कडे ?, हंता कडे, उद्देशः3 काङ्क्षामोहजाव सव्वेणं सव्वे कडे 4 / एवं जाव माणियाणं दंडओ भाणियव्वो (sU0 27) नीये deza__ 'jIvANa'mityAdi व्यक्तं, नवरं जीवानां सम्बन्धि यत्कंखामोहणिज्जेत्ति मोहयतीति मोहनीयं कर्म तच्च चारित्रमोहनी कृतादिः सू 27 यमपि भवतीति विशिष्यते-काङ्क्षा-अन्यान्यदर्शनग्रहः, उपलक्षणत्वाच्चास्य शङ्कादिपरिग्रहः, ततः काङ्क्षायां मोहनीय कासामोहनीयं, मिथ्यात्वमोहनीयमित्यर्थः, कडेऽत्ति कृतं क्रियानिष्पाद्यमिति प्रश्नः, उत्तरंतु 'हंता कडेऽत्ति अकृतस्य क्र्म्त्वानुप्प्त्तेः॥इः च वस्तुनः करणे चतुर्भङ्गी दृष्टा, यथा देशेन हस्तादिना वस्तुनो देशस्याच्छादनं करोति 1 अथवा हस्तादिदशेनैव समस्तस्य वस्तुनः 2 अथवा सर्वात्मना वस्तुदेशस्य 3 अथवा सर्वात्मना सर्वस्य वस्तुनः4 इत्येतां कासामोहनीयकरणं प्रति प्रश्न। यन्नाह-सेऽत्ति तस्य कर्मणः भदन्त ! 'किम्' इति प्रश्ने 'देशेन' जीवस्यांशेनदेशः' काङ्गनमोहनीयस्य कर्मणोऽशः कृतः? इत्येको भङ्गः 1, अथ 'देशेन' जीवांशेनैव सर्व काङ्खामोहनीयं कृतम् ? इति द्वितीयः 2 उत 'सर्वेण सर्वात्मना देशः काशनमोहनीयस्य कृतः इति तृतीयः 3 उताहो ! 'सर्वेण' सर्वात्मना सर्व कृतम् ? इति चतुर्थः 4 / अत्रोत्तरं-'सब्वेणं ॥ ॥ 52 ॥ सव्वे कडेऽत्ति जीवस्वाभाव्यात् सर्वस्वप्रदेशावगाढतदेकसमयबन्धनीयकर्मपुद्गलबन्धने सर्वजीवप्रदेशानां व्यापार इत्यत । उच्यते-सर्वात्मना 'सर्व' तदेककालकरणीयं कासामोहनीयं कर्म 'कृतं' कर्मतया बद्धम् , अत एव च भङ्गत्रयप्रतिषेध 6 AAAAAAAAAAA Jain Education na For Personal & Private Use Only A ILainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ iti, ata evoktam-"एगपएसोगाढं सबपएसेहिं कम्मुणो जोग्गं । baMdhaijahuttaherDa"ti, ['एगपएसोगादति जीवापेक्षया कर्मद्रव्यापेक्षया च ये एके प्रदेशास्तेष्ववगाढं ], सर्वजीवप्रदेशव्यापारत्वाच्च तदेकसमयबन्धनार्ह सर्वमिति गम्यम् ॥ | अथवा सर्व यत्किश्चित् काङ्खामोहनीयं तत्सर्वात्मना कृतं न देशेनेति ॥ जीवानामिति सामान्योक्ती विशेषो नावगम्यत ॥ इति विशेषावगमाय नारकादिदण्डकेन प्रश्नयन्नाह-'neraiyANa'mityAdi भावितार्थमेव ॥ क्रियानिष्पाद्यं कर्मोक्तं, तक्रिया च त्रिकालविषयाऽतस्तां दर्शयन्नाह। जीवा णं भंते ! कंखामोहणिजं कम्म करिंसु, हंता करिंसु । तं भंते ! किं देसेणं देसं करिसु?, एएणं अभिलावेणं दंडओ भाणियवो जाव वेमाणियाणं, एवं करेंति एत्थवि दंडओ जाव वेमाणियाणं, एवं करेस्संति, एत्थवि दंडओ जाव वेमाणियाणं ॥ एवं चिए चिणिंसुचिणंति चिणिस्संति, उवचिए उवचिणिंसु उव|चिणंति उवचिणिस्संति, उदीरेंसु उदीरेंति उदीरिस्संति, वेदिसु वेदंति वेदिस्संति, निजरेंसु निजरेंति निज-18 रिस्संति, गाहा-कडचिया उवचिया उदीरिया वेदिया य निजिन्ना । आदितिए चउभेदा तियभेदा। है पच्छिमा तिनि ॥ 1 ॥ (sU0 28) 'जीवा Na'mityAdi व्यक्तं, नवरं 'करिंसुत्ति अतीतकाले कृतवन्तः, उत्तरं तु हन्त ! अकार्षः, तदकरणेऽनादिसं 1 खावगाढप्रदेशावगाढं यथोक्तहेतोः सकाशाद् योग्यं कर्म बध्नाति सर्वात्मप्रदेशैः । / Jan Education For Personal & Private Use Only helibrary.org Page #108 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1 ॥ 53 ॥ GABAR साराभावप्रसङ्गात् । एवं 'करेंति' सम्प्रति कुर्वन्ति, एवं 'करिस्संति' अनेन च भविष्यत्कालता करणस्य दर्शितेति ॥ कृतस्य च कर्मणश्चयादयो भवन्तीति तान् दर्शयन्नाह 'एवं चिएऽइत्यादि व्यक्तं, नवरं चयः-प्रदेशानुभागादेवर्द्धनम् उपचयस्तदेव पौनःपुन्येन, अन्ये त्वाहुः-चयन-कर्मपुद्गलोपादानमात्रम् उपचयनं तु चितस्याबाधाकालं मुक्त्वा वेदनार्थ निषेकः, स चैवम्-प्रथमस्थितौ बहुतरं कर्मदलिक निषिञ्चति ततो द्वितीयायां विशेषहीनम् एवं यावदुत्कृष्टायां विशेषहीनं निषिञ्चति, उक्तं च-"मोत्तूण सगमबाहं पढमाइ ठिईइ बहुतरं दवं । सेसं विसेसहीणं जावुक्कोसंति सवासिं ॥1॥"ति । उदीरणम्-अनुदितस्य करणविशेषादुदयप्र|वेशनं, वेदनम्-अनुभवनं, निर्जरणं-जीवप्रदेशेभ्यः कर्मप्रदेशानां शातनमिति । इह च सूत्रसङ्ग्रहगाथा भवति, सा च गाहा-'कडचिएऽत्यादि, भावितार्था च, नवरम् 'आइतिएऽत्ति कृतचितोपचितलक्षणे 'caubheya'tti सामान्यक्रियाकालत्रयक्रियाभेदात् , 'tiyabheya'tti सामान्यक्रियाविरहात्, 'pacchima'tti उदीरितवेदितनिर्जीर्णा मोहपुद्गला इति शेषः, 'तिन्नित्ति त्रयस्त्रिविधा इत्यर्थः । नन्वाद्ये सूत्रत्रये कृतचितोपचितान्युक्तानि उत्तरेषु कस्मान्नोदीरितवेदितनिर्जीणानि ? | इति, उच्यते, कृतं चितमुपचितं च कर्म चिरमप्यवतिष्ठत इति करणादीनां त्रिकालक्रियामात्रातिरिक्तं चिरावस्थानलक्षणकृतत्वाद्याश्रित्य कृतादीन्युक्तानि, उदीरणानां तु न चिरावस्थानमस्तीति त्रिकालवर्तिना क्रियामात्रेणैव तान्यभिहितानीति ॥ जीवाः काङ्खामोहनीयं कर्म वेदयन्तीत्युक्तम् , अथ तवेदनकारणप्रतिपादनाय प्रस्तावयन्नाह1 खकीयामबाधां मुक्त्वा प्रथमायां स्थितौ बहुतरं द्रव्यं स्थापयति, शेषायां क्रमशो विशेषहीनं यावत् सर्वासामुत्कृष्टा ॥ 1 ॥ RESOROCAISSEEGI**USA Jain Education ) For Personal & Private Use Only tbrary.org Page #109 -------------------------------------------------------------------------- ________________ जीवाणं भंते ! कंखामोहणिज्जं कम्मं वेदेति?, हंता वेदेति|ख्न्ण् भंते!जीवा कंखामोहणिजं कम्मं वेदेति?, गोयमा! तेहिं तेहिं कारणेहिं संकिया कंखिया वितिगिच्छिया भेदसमावन्ना कलुससमावन्ना, एवं खलु जीवा कंखामोहणिज्ञं कम्मं वेदेति ॥ (sU0 29) __'जीवाणं भ्ण्ते|'इत्यादि व्यक्तं, नवरं ननु जीवाः काङ्खामोहनीयं वेदयन्तीति प्राग् निर्णीतं किं पुनःप्रश्नः, उच्यते, वेदनोपायप्रतिपादनार्थम् , उक्तं च-"पुवभणियंपि पच्छा जं भण्णइ तत्थ कारणं अस्थि । पडिसेहो य अणुन्ना हेउविसेसोवलंभोत्ति ॥ 1 ॥ " 'तेहिं tehiM'ti तैस्तैर्दर्शनान्तरश्रवणकुतीर्थिकसंसर्गादिभिर्विद्वत्प्रसिद्धैः, द्विर्वचनं चेह वीप्सायां, कारणैः-शङ्कादिहेतुभिः, किमित्याह-शङ्किताः-जिनोक्तपदार्थान् प्रति सर्वतो देशतो वा संजातसंशयाः काशिताः-देशतः सर्वतो वा संजातान्यान्यदर्शनग्रहाः vitigicchiya'tti विचिकित्सिताः-संजातफलविषयशङ्काः भेदसमापन्ना इति-किमिदं जिनशासनमाहोश्विदिदमित्येवं जिनशासनस्वरूपं प्रति मतेद्वैधीभावं गताः, अनध्यवसायरूपं वा मतिभङ्गं गताः, अथवा यत एव शङ्कितादिविशेषणा अत एव मतेद्वैधीभावं गताः 'कलुषसमापन्नाः' नैतदेवमित्येवं मतिविपसिं ग्ताः। 'एवं khalu'ityAdi, 'एवम्' इत्युक्तेन प्रकारेण 'khalu'tti वाक्यालङ्कारे निश्चयेऽवधारणे वा । एतच्च जीवानां कासामोहनीयवेदनमित्थमेवावसेयं, जिनप्रवेदितत्वात् , तस्य च सत्यत्वादिति तत्सत्यतामेव दर्शयन्नाह 1 पूर्व भनिसमनि पश्चात्पुनर्यद्भण्यते तत्र प्रतिषेधोऽनुज्ञा हेतुविशेषोपलम्भः एतेषामन्यतमत् कारणमस्ति ॥ 1 ॥ Jain Education in For Personal & Private Use Only Page #110 -------------------------------------------------------------------------- ________________ 1 zara uddeza नीयहे । सू जिनोर त्यता आरा व्याख्या- __ से नूणं भंते ! तमेव सचं णीसंकं जं जिणेहिं पवेइयं ?, हंता गोयमा! तमेव सचं णीसंकं जं जिणेहिं प्रज्ञप्तिः पवेदितं ॥ (sU0 30) अभयदेवीया वृत्तिः ठिई 'से gUNa'mityAdi व्यक्तं, नवरं 'तदेव' न पुरुषान्तरैः प्रवेदितं, रागाद्युपहतत्वेन तत्प्रवेदितस्यासत्यत्वसम्भवात् , | 'सत्यं' सूनृतं, तच्च व्यवहारतोऽपि स्यादत आह-निःशङ्कम्' अविद्यमानसन्देहमिति ॥ अथ जिनप्रवेदितं स्त्य्मित्य्भि॥54॥ TU प्रायवान् यादृशो भवति तदर्शयन्नाह । से नूणं भंते ! एवं मणं धारेमाणे एवं पकरेमाणे एवं चिट्टेमाणे एवं संवरेमाणे आणाए आराहए भवति?, हंता गोयमा ! एवं मणं धारेमाणे जाव भवै ॥ (sU0 31) | 'से nUNa'mityAdi व्यक्तं, नवरं 'नूनं निश्चितम् 'एवं मणं धारेमाणेऽत्ति 'तदेव सत्य निःशङ्ख यजिनैः pravedita'mityanena प्रकारेण मनो-मानसमुत्पन्नं सत् धारयन्-स्थिरीकुर्वन् 'एवं पकरमाणेऽत्ति उक्तरूपेणानुत्पन्नं सत् प्रकुर्वन्-विद|धानः 'एवं चिट्ठमाणेऽत्ति उक्तन्यायेन मनश्चेष्टयन् नान्यमतानि सत्यानीत्यादिचिन्तायां व्यापारयन् चेष्टमानो वा । विधेयेषु तपोध्यानादिषु एवं संवरेमाणेऽत्ति उक्तवदेव मनः संवृण्वन्-मतान्तरेभ्यो निवर्तयन् प्राणातिपातादीन् वा। प्रत्याचक्षाणो जीव इति गम्यते, 'आणाएऽत्ति आज्ञायाः-ज्ञानाद्यासेवारूपजिनोपदेशस्य 'आराहएऽत्ति आराधकः|पालयिता भवतीति ॥ अथ कस्मात्तदेव सत्यं यज्जिनः प्रवेदितम् ? इति, अत्रोच्यते, यथावद्वस्तुपरिणामाभिधानादिति तमेव दर्शयन्नाह । मनो णादिर माध्यानादिषु एवं संवरेमाविष्टयन् नान्यमतानि सत्यानात्यात उतरूपेणानुत्पन्नं sat prakurvan-vana Jain Education alla For Personal & Private Use Only MAIhelibrary.org Page #111 -------------------------------------------------------------------------- ________________ vyA0 10 Jain Education se नूणं भंते! अत्थित्तं अत्थित्ते परिणमै नत्थित्तं नत्थित्ते परिणमै ?, हंता गोयमा ! जाव परिणमै ॥ जपणं भंते ! अत्थित्तं अस्थित्ते परिणमै नत्थित्तं नत्थित्ते परिणमै तं किं पयोगसा वीससा ?, गोयमा ! पयोगसावि तं वीससावि तं ॥ जहा ते भंते ! अत्थित्तं अत्थित्ते परिणमै तहा ते नत्थित्तं नत्थित्ते परिणमै ? जहा ते नस्थित्तं नत्थित्ते परिणमै तहा ते अत्थित्तं अत्थित्ते परिणमै ?, हंता गोयमा ! जहा । मे अत्थित्तं अत्थिते परिणमै तहा मे नत्थित्तं नत्थित्ते परिणमै, जहा मे नत्थित्तं नत्थिन्ते परिणमै तहा मे अत्थित्तं अत्थित्ते परिणमै ॥ से णूणं भंते ! अस्थित्तं अत्थित्ते गमणिज्जं जहा परिणमै दो आलावगा तहा ते इह गमणिज्जेणवि दो आलावगा भाणियव्वा जाव जहा मे अत्थित्तं अत्थिते गमणिज्जं ॥ ( sU0 32 ) 'सेम' त्यादि 'अत्थित्तं अत्थिन्ते परिणमैऽत्ति, अस्तित्वं- अङ्गुल्यादेः अङ्गुल्यादिभावेन सत्त्रम् uktaJca"sarvamasti स्वरूपेण, पररूपेण नास्ति च । अन्यथा सर्वभावानामेकत्वं संप्रसज्यते ॥ 1 ॥ " तच्चेह ऋजुत्वादिपर्यायरूपमवसेयम् अङ्गुल्यादिद्रव्यास्तित्वस्य कथञ्चिदृजुत्वादिपर्यायाव्यतिरिक्तत्वात् अस्तित्वे- अङ्गुल्यादेरेवाङ्गुल्यादिभावेन । सत्त्वे वक्रत्वादिपर्याये इत्यर्थः 'परिणमति' तथा भवति, इदमुक्तं भवति-द्रव्यस्य प्रकारान्तरेण सत्ता प्रकारान्तरसत्तायां वर्त्तते यथा मृद्रव्यस्य पिण्डप्रकारेण सत्ता घटप्रकारसत्तायामिति । 'नत्थित्तं नत्थित्ते pariNamadda'tti नास्तित्वम्-अङ्गु। ल्यादेरङ्गुष्ठादिभावेनासत्त्वं तच्चाङ्गुष्ठादिभाव एव ततश्चाङ्गुल्यादेर्नास्तित्वमङ्गुष्ठाद्यस्तित्वरूपमङ्गुल्यादेर्नास्तित्वे अङ्गुष्ठादेः onal For Personal & Private Use Only jainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ 515 1 zatake उद्देशः 3 अस्तित्वादिपरिणामः सू 32 व्याख्या- पर्यायान्तरेणास्तित्वरूपे परिणमति, यथा मृदो नास्तित्वं तन्त्वादिरूपं मुन्नास्तित्वरूपे पटे इति, अथवाऽस्तित्वमिति-धर्मप्रज्ञप्तिः धर्मिणोरभेदात् सद्वस्तु अस्तित्वे-सत्त्वे परिणमति, तत्सदेव भवति, नात्यन्तं विनाशि स्याद्, विनाशस्य पर्यायान्तरगमाभयदेवीया वृत्तिः1 नमात्ररूपत्वात् , दीपादिविनाशस्यापि तमिस्रादिरूपतया परिणामात् , तथा 'नास्तित्वम्' अत्यन्ताभावरूपं यत् खरवि पाणादि तत् 'नास्तित्वे' अत्यन्ताभाव एव वर्त्तते, नात्यन्तमसतः सत्त्वमस्ति, खरविषाणस्येवेति, उक्तं च-"नासतो ॥ 55 ॥ |जायते भावो, नाभावो जायते स्त्ः|" अथवाऽस्तित्वमिति धर्मभेदात् सद् 'अस्तित्वे' सत्त्वे वर्त्तते, यथा पटः पटत्व एव, नास्तित्वं चासत् 'नास्तित्वे असत्त्वे वर्तते, यथा अपटोऽपटत्व एवेति ॥ अथ pariNAmahetudarzanAyAha'jana'mityAdi 'अत्थितं अत्थित्ते परिणमईत्ति पर्यायः पर्यायान्तरतां यातीत्यर्थः 'नत्थितं नत्थित्ते परिणमईत्ति वस्त्वन्तरस्य पर्यायस्तत्पर्यायान्तरतां यातीत्यर्थः, 'पओगसत्ति सकारस्यागमिकत्वात् 'प्रयोगेण' जीवव्यापारेण 'vIsasa'tti यद्यपि लोके विश्रसाशब्दो जरापर्यायतया रूढस्तथाऽपीह स्वभावार्थो दृश्यः, इह प्राकृतत्वाद् 'वीससाएऽत्ति लावाच्ये 'वीससा' इत्युक्तमिति, अत्रोत्तरम्-'पओगसावि तंति प्रयोगेणापि तद्-अस्तित्वादि, यथा कुलालव्यापारान्मू त्पिण्डो घटतया परिणमति, अङ्गलिऋजुता वा वक्रतयेति, 'अपिः' समुच्चये, 'वीससावि taM'ti, यथा शुभ्राभ्रमशुभ्राभ्रतया, नास्तित्वस्यापि नास्तित्वपरिणामे प्रयोगविश्रसयोरेतान्येवोदाहरणानि, वस्त्वन्तरापेक्षया मृत्पिण्डादेरस्तित्वस्य नास्तित्वात् , सत्सदेव स्यादिति व्याख्यानान्तरेऽप्येतान्येवोदाहरणानि पूर्वोत्तरावस्थयोः सद्रूपत्वादिति, यदपि-'अभा ॥ 55 ॥ jalt Education International For Personal & Private Use Only Page #113 -------------------------------------------------------------------------- ________________ वोऽभाव एव स्याद्' इति व्याख्यातं तत्रापि प्रयोगेणापि तथा विस्रसयाऽपि अभावोऽभाव एव स्यात् न प्रयोगादेः साफल्यमिति व्याख्येयमिति ॥ अथोक्तहेत्वोरुभयत्र समतां भगवदभिमततां च दर्शयन्नाह। 'जहा तेऽइत्यादि, 'यथा प्रयोगविश्रसाभ्यामित्यर्थः 'तेऽइति तव मतेन अथवा सामान्येनास्तित्वनास्तित्वपरिणामः प्रयोगविश्रसाजन्य उक्तः, सामान्यश्च विधिः क्वचिदतिशयवति वस्तुन्यन्यथाऽपि स्याद् अतिशयवांश्च भगवानिति तमाश्रित्य परिणामान्यथात्वमाशङ्कमान आह-'जहा तेऽइत्यादि, 'तेऽइति तव सम्बन्धि अस्तित्वं, शेष । तथैवेति ॥ अथोक्तस्वरूपस्यैवार्थस्य सत्यत्वेन प्रज्ञापनीयतां दर्शयितुमाह-'से NUNa'mityAdi, अस्तित्वम|स्तित्वे गमनीयं सद्वस्तु सत्त्वेनैव प्रज्ञापनीयमित्यर्थः, 'दो AlAvaga'tti से णूणं भंते ! अत्थितं अत्थित्ते gamaNija'mityAdi 'पओगसावि तं वीससावि तं' इत्येतदन्त एकः, परिणामभेदाभिधानात्, 'जहा ते भंते ! अस्थित्तं अत्थित्ते gamaNija'mityAdi 'तहा मे अत्थित्तं अत्थित्ते गमणिज' मित्येतदन्तस्तु द्वितीयोऽस्तित्वनास्तित्वपरिणामयोः समताऽभिधायीति ॥ एवं वस्तुप्रज्ञापनाविषयां समभावतां भगवतोऽभिधायाथ शिष्यविषयां तां दर्शयन्नाह जहा ते भंते ! एत्थ गमणिज्जं तहा ते इह गमणिजं, जहा ते इहं गमणिज्जं तहा ते एत्थं गमणिकं ?, हंता ! गोयमा !, जहा ! मे एत्थं गमणिज्जं जाव तहा मे एत्थं (इहं) गमणिज्जं ॥ (sU0 33) & 'जहा ते इत्यादि 'यथा' स्वकीयपरकीयताऽनपेक्षतया समत्वेन विहितमितिप्रवृत्त्या उपकारबुद्ध्या vA 'te' tava bhada jain Educatio VIL For Personal & Private Use Only Womainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ व्याख्या शान्त ! 'एत्थंति एतस्मिन् मयि संनिहिते स्वशिष्ये गमनीयं-वस्तु प्रज्ञापनीयं 'तथा' तेनैव समतालक्षणप्रकारेण उपका-॥4॥ 1 शतके प्रज्ञप्तिः रधिया वा 'इति 'इह' अस्मिन् गृहिपापण्डिकादी जने गमनीयं वस्तु प्रकाशनीयमिति प्रश्नः । अथवा "एत्थं ति। उद्देशः3 अभयदेवी स्वात्मनि यथा गमनीयं सुखप्रियत्वादि तथा 'इह' परात्मनि, अथवा यथा प्रत्यक्षाधिकरणार्थतया 'ettha'mityetaccha- अत्रेइसमया वृत्तिः1] ब्दरूपं गमनीयं तथा 'iha'mityetacchabdarUpamiti !, समानार्थत्वाद् द्वयोरपीति ॥कान्ग्क्स्सामोह्नीय्क्र्म्वेद्न्ण् सप्रसङ्गमुक्तम् ॥ 6 ॥ गमनीअथ तस्यैव बन्धमभिधातुमाह यता सू.33 जीवाणं भंते ! कंखामोहणिजं कम्मं बंधंति ?, हंता बंधंति । कहं णं भंते ! जीवा कंखामोहणिज्जं कम्म कासामोहबंधंति ?, गोयमा ! पमादपच्चया जोगनिमित्तं च ॥ से णं भंते ! पमाए किंपवहे ?, गोयमा! जोगप्पवहे । हेतवः से गंभंते ! जोए किंपवहे ?, गोयमा ! वीरियप्पवहे । सेणं भंते वीरिए किंपवहे ?, गोयमा! स्रीर्प्प्व्हे। से भंते ! सरीरे किंपवहे ?, गोयमा ! जीवप्पवहे । एवं सति अस्थि उठाणे ति वा कम्मे ति वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमेइ वा ॥ (sU0 34) / 'जीवाणं भंते ! कंखेऽत्यादि 'pamAyapaccaya'tti 'प्रमादप्रत्ययात्' प्रमत्ततालक्षणाद्धेतोः प्रमादश्च मद्यादिः, अथवा प्रमादग्रहणेन मिथ्यात्वाविरतिकषायलक्षणं बन्धहेतुत्रयं गृहीतम् , इष्यते च प्रमादेऽन्तर्भावोऽस्य, यदाह-"पमाओ य 3 ॥ 56 ॥ 1 प्रमादश्च मुनीन्द्ररष्टभेदो भणितः । अज्ञानं संशयश्चैव मिथ्याज्ञानं तथैव च ॥ 1 ॥ रागो द्वेषो मतिभ्रंशो धर्मे चानादरः । योगानां दुष्प्रणिधानमष्टधाऽपि वर्जयितव्यः ॥ 2 ॥ sU34 0-16 Jain Educa For Personal & Private Use Only Olainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ मुणिंदेहि, भणिओ अत्त्त्थ्भेयो। अण्णाणं संसओ चेव, मिच्छानाणं तहेव य ॥ 1 ॥ रागो दोसो मैन्भंसो,8 धम्ममि य अणायरो । जोगाणं दुप्पणीहाणं, अहहा वज्जियबओ ॥ 2 ॥ " त्ति । तथा 'योगनिमित्तं च' योगा:-मनःप्रभृतिव्यापाराः ते निमित्तं-हेतुर्यत्र तत्तथा बनन्तीति, क्रियाविशेषणं चेदम्, एतेन च योगाख्यश्चतुर्थः कर्मबन्धहेतुरुक्तः, चशब्दः समुच्चये । अथ प्रमादादेरेव हेतुफलभावं दर्शनायाह-से Na'mityAdi 'पमाए किंपवहेऽत्ति प्रमादोऽसौ कस्मात् प्रवहति-प्रवर्तत इति किंवहः 1, पाठान्तरेण किंप्रभवः', 'जोगप्पवहेऽत्ति योगो-मनःप्रभृतिव्यापारः, तत्प्रवहत्वं च प्रमादस्य मद्याधासेवनस्य मिथ्यात्वादित्रयस्य च मनःप्रभृति-॥ व्यापारसद्भावे भावात्, 'वीरियप्पवहेऽत्ति वीर्य नाम वीर्यान्तरायकर्मक्षयक्षयोपशमसमुत्थो जीवपरिणामविशेषः, 'सरीरप्पवहेऽत्ति वीर्य द्विधा-सकरणमकरणं च, तत्रालेश्यस्य केवलिनः कृत्स्नयो यदृश्ययोः केवलं ज्ञानं दर्शनं चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघो जीवपरिणामविशेषस्तदकरणं तदिह नाधिक्रियते, यस्तु मनोवाकायकरणसाधनः सलेश्यजीवकर्तृको जीवप्रदेशपरिस्पन्दात्मको व्यापारोऽसौ सकरणं वीर्य तञ्च शरीरप्रवहं, शरीरं विना तदभावादिति । 'जीवप्पवहेऽत्ति इह यद्यपि शरीरस्य कर्मापि कारणं न केवलमेव जीवस्तथाऽपि कर्मणो जीवकृतत्वेन जीवप्राधान्यात् जीवप्रवहं शरीरमित्युक्तम् । अथ प्रसङ्गतो गोशालकमतं निषेधयन्नाह एवं saI'tti, 'एवम्' उक्तन्यायेन जीवस्य । काङ्खामोहनीयकर्मबन्धकत्वे सति 'अस्ति' विद्यते नतु नास्ति, यथा गोशालकमते नास्ति जीवानामुत्थानादि, पुरुषार्थासाधकत्वात् , नियतित एव पुरुषार्थसिद्धेः, यदाह-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभो रिपवत्ति वीर्य द्विधा प्रतियो जीवपरिणामविशेषस्तदकरण वार्यं तच्च शरीरप्रवई, ka Jain Educati o nal For Personal & Private Use Only wwwrainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ 1 zatake उद्देशः3 आत्मनोदीरणादि व्याख्या- |'शुभो वा । भूतानां महति कृतेऽपि हि प्रयले, नाभाव्यं भवति न भाविनोऽस्ति naashH॥1॥" इति । एवं हि अप्राप्रज्ञप्तिः माणिकाया नियतेरभ्युपगमः कृतो भवति अध्यक्षसिद्धपुरुषकारापलापश्च स्यादिति । 'उहाणे इ वत्ति उत्थानमिति वेति अभयदेवी वाच्ये प्राकृतत्वात्सन्धिलोपाभ्यामेवं निर्देशः, तत्र 'उत्थानम् ऊवीभवनम् 'इतिः' उपप्रदर्शने वाशब्दो विकल्पे समुया वृत्तिः चये वा 'कम्मे इ वत्ति कर्म-उत्क्षेपणापक्षेपणादि 'बले इ वत्ति बलं-शारीरः प्राणः 'वीरिए इ वत्ति वीर्य्-जीवो॥ 57 ॥ त्साहः 'पुरिसक्कारपरक्कमे इ वत्ति पुरुषकारश्च पौरुषाभिमानः पराक्रमश्च स एव साधिताभिमतप्रयोजनः पुरुषकारप । राक्रमः अथवा पुरुषकारः-पुरुषक्रिया सा च प्रायः स्त्रीक्रियातः प्रकर्षवती भवतीति तत्स्वभावत्वादिति विशेषेण तद्|हणं, पराक्रमस्तु शत्रुनिराकरणमिति ॥ काडनमोहनीयस्य वेदनं बन्धश्च सहेतुक उक्तः, अथ तस्यैवोदीरणामम्यच्च तद्गतमेव दर्शयन्नाह से णूणं भंते ! अप्पणा चेव उदीरेइ अप्पणा चेव गरहै अप्पणा चेव संघरै ?, हंता! गोयमा ! अप्पणा ॥ लाचेव तं चेव उच्चारेयव्वं 3 ॥ जं तं भंते ! अप्पणा चेव उदीरेइ अप्पणा चेव गरहेइ अप्पणा चेव संवरेइ तं किं उदिन्नं उदीरेइ 1 अणुदिन्नं उदीरेइ 2 अणुदिन्नं उदीरणाभवियं कम्म उदीरेइ 3 उदयाणंतरपच्छाकडं कम्मं उदीरेइ 41, गोयमा ! नो उदिपणं उदीरै 1 मो अणुदिन्नं उदीरै 2 अणुदिन्नं उदीरणाभवियं कम्म उदीरेइ 3 णो उदयाणंतरपच्छाकडं कम्मं उदीरेइ 4 ॥ तं भंते ! अणुदिन्नं उदीरणाभवियं कम्मं उदीरहे |तं किं उट्ठाणेणं कम्मेणं बलेणं वीरिएणं पुरिसक्कारपरकमेणं अणुदिन्नं उदीरणाभवियं क. उदी ? उदाहु तं ॥ 57 ॥ Jain Education US Lonal For Personal & Private Use Only Ollainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ PAS अणुट्टाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कारपरक्कमेणं अणुदिन्नं उदीरणाभवियं कम्म udI01, गोयमा !तं. उट्ठाणेणवि कम्मे0 बले. वीरिए0 पुरिसकारपरक्कमेणवि अणुदिन्नं उदीरणाभवियं कम्म । उदीरेइ, णोतं अणुट्ठाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कार0 अणुदिन्नं udI0 bha0 क. उदी, |एवं सति अत्थि उहाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमे इ वा ॥ से नूर्ण भंते ! | अप्पणा चेव उवसामेइ अप्पणा चेव गरहै अप्पणा चेव संवरै ?, हंता गोयमा! एत्थ वि तहेव भाणियव्वं, नवरं अणुदिन्नं उवसामेइ सेसा पडिसेहेयव्वा तिन्नि ॥ जं तं भंते ! अणुदिन्नं उवसामेइ तं किं उठाणेणं जाव पुरिसकारपरकमेतिवा, से नूणं भंते ! अप्पणा चेव वेदेइ अप्पणा चेव गरहह?, एत्थवि सचेव परिवाडी, नवरं उद्दिन्नं वएइ नो अणुदिन्नं वेएइ, एवं जाव पुरिसक्कारपरिक्कमे इ वा । से नृणं भंते ! अप्पणा चेव निजरेति अप्पणा चेव गरहै, एत्थवि सच्चेव परिवाडी नवरं उद्याणंतरपच्छाकडं कम्मं निजरेइ एवं जाव परिक्कमेइ वा ॥ (sU0 35) 'अप्पणा ceva'tti 'आत्मनैव' स्वयमेव जीवः, अनेन कर्मणो बन्धादिषु मुख्यवृत्त्याऽऽत्मन एवाधिकारः उक्तो, नापरस्य, आह च-"अणुमेत्तोवि न कस्सइ बंधो परवत्थुपच्चया भणिओ "त्ति । 'udIreiti'karaNavizeSeNAkRSya भवि S OSSESSIESISK 1 परवस्तुप्रत्ययिकोऽणुमात्रोऽपि बन्धो न कस्यापि भणितः ॥ Jain Education For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 58 ॥ Jain Education | व्यत्कालवेद्यं कर्म क्षपणायोदयावलिकायां प्रवेशयति । तथा 'garahadda'tti आत्मनैव गर्हते निन्दतीत्यतीतकालकृतं कर्म । स्वरूपतः तत्कारणगर्हणद्वारेण वा जातविशेषबोधः सन् । तथा 'संवरद्द' त्ति संवृणोति न करोति वर्त्तमानकालिकं कर्म । स्वरूपतस्तद्धेतु संवरणद्वारेण वेति, गर्हादौ च यद्यपि गुर्वादीनामपि सहकारित्वमस्ति तथाऽपि न तेषां प्राधान्यं ॥ जीववीर्यस्यैव तत्र कारणत्वात्, गुर्वादीनां च वीर्योल्लासनमात्र एव हेतुत्वादिति ॥ athodIraNAmevAzrityAha'jaM तं भंते !' इत्यादि व्यक्तं, नवरम् अथोदीरयतीत्यादिपदत्रयोद्देशेऽपि कस्मात् 'तं किं उदिन्नं उदीरेइ' इत्यादिनाऽऽद्यपदस्यैव निर्देशः कृतः 1, उच्यते - उदीरणादिके कर्मविशेषणचतुष्टये उदीरणामेवाश्रित्य विशेषणस्य सद्भावाद् । इतरयोस्तु तदभावाद्, एवं तर्हि उद्देशसूत्रे गर्हिते संवृणोतीत्येतत् पदद्वयं कस्मादुपात्तम् ? उत्तरत्रानिर्देक्ष्यमाणत्वात्त। स्येति, उच्यते-कर्मण उदीरणायां गर्हासंवरणे प्राय उपायावित्यभिधानार्थम्, एवमुत्तरत्रापि वाच्यमिति । प्रश्नार्थश्चेहोत्तरव्याख्यानाद्बोद्धव्यः, तत्र 'नो उदन्नं उदीरेइ 'त्ति 1 उदीर्णत्वादेव, उदीर्णस्याप्युदीरणे उदीरणाऽविरामप्रसङ्गात् । 'नो अणुदिनं उदीरेइ' त्ति 2 इहानुदीर्ण-चिरेण भविष्यदुदीरणम् अभविष्यदुदीरणं च तन्नोदीरयति तद्विषयोदीर - | णायाः सम्प्रत्यनागतकाले चाभावात् । 'अणुदिनं उदीरणाभवियं कम्मं udIrei'tti 3 अनुदीर्ण स्वरूपेण किन्त्वन|न्तरसमय एव यदुदीरणाभविकं तदुदीरयति, विशिष्टयोग्यताप्राप्तत्वात्, तत्र भविष्यतीति भवा सैव भविका उदीरणा । भविका यस्येति प्राकृतत्वाद् उदीरणाभविकम्, अन्यथा भविकोदीरणमिति स्यात्, उदीरणायां वा भव्यं - योग्यमुदी - रणाभव्यमिति । 'नो udayAnaMtarapacchAkaDa'nti 4 उदयेनानन्तरसमये पश्चात्कृतम् - अतीततां नीतं यत्तत्तथा For Personal & Private Use Only 1 zatake उद्देशः 3 आत्मनोदीरणादि सू 35 1146 11 Page #119 -------------------------------------------------------------------------- ________________ तदपि नोदीरयति, तस्यातीतत्वात् अतीतस्य चासत्त्वाद् असतश्चानुदीरणीयत्वादिति ॥ इह च यद्यप्युदीरणादिषु कालस्वभावादीनां कारणत्वमस्ति तथाऽपि प्राधान्येन पुरुषवीर्यस्यैव कारणत्वमुपदर्शयन्नाह-जं ta'mityAdi व्यक्तं, नवरम् उत्थानादिनोदीरयतीत्युक्तं, तत्र च यदापन्नं तदाह-एवं saI'tti 'एवम् उत्थानादिसाध्ये उदीरणे सतीत्यर्थः, शेषं तथैव ॥ काङ्खामोहनीयस्योदीरणोक्ता, अथ तस्यैवोपशमनमाह-से णूण' मित्यादि, | उपशमनं मोहनीयस्यैव, यदाह-"मोहस्सेवोवसमो खाओवसमो चउण्ह घाईणं । उदयक्खयपरिणामा अहण्हवि होति । कम्माणं ॥ 1 ॥ " उपशमश्चोदीर्णस्य क्षयः अनुदीर्णस्य च विपाकतः प्रदेशतश्चाननुभवनं, सर्वथैव विष्कम्भितोदयत्वमित्यर्थः, अयं चानादिमिथ्यादृष्टेरौपशमिकसम्यक्त्वलाभे उपशमश्रेणिगतस्य चेति, 'अणुदिन्नं uvasAmeti'tti उदीणस्य ववश्यं वेदनादुपशमनाभाव इति । उदीर्ण सद्वेद्यते इति वेदनसूत्र, तत्र 'उदिन्नं veei'tti अनुदीर्णस्य वेदनाभावात्, अथानुदीर्णमपि वेदयति तर्हि उदीर्णानुदीर्णयोः को विशेषः स्यात् ? इति। वेदितं सन्निईर्यत इति निर्जरासूत्रं, तत्र 'उदयाणंतरपच्छाकडंति उदयेनानन्तरसमये यत्पश्चात्कृतम्-अतीततां गमितं तत्तथा तत् 'निर्जरयति' प्रदेशेभ्यः शातयति, नान्यद्, अननुभूतरसत्वादिति । उदीरणोपशमवेदनानिर्जरणसूत्रोक्तार्थसङ्ग्रहगाथा-"तैइएण उदीरेंति ARANAS । 1 उपशमो मोहस्यैव क्षयोपशमो घातिनां चतुर्णाम् । उदयक्षयपरिणामा अष्टानामपि कर्मणां भवन्ति ॥ 1 ॥ 2 तृतीयेनोदीरयन्ति उपशमयन्ति च पुनरपि द्वितीयेन । वेदयन्ति निर्जरयन्ति च प्रथमचतुर्थयोः sarve'pi ॥ 1 ॥ Jain Education ID For Personal & Private Use Only nelibrary.org Page #120 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1 1 शतके उद्देशः3 काशनमोह नीयवेदनं sU36 ॥ 59 ॥ उवसामेंति य पुणोवि बीएणं । वेइंति निजरंति य पढमचउत्थेहिं स्वेऽधि॥1॥" अथ काङ्कनमोहनीयवेदनादिक । निर्जरान्तं सूत्रप्रपञ्चं नारकादिचतुर्विशतिदण्डकैनियोजयन्नाह। नेरइयाणं भंते ! कंखामोहणिज्ञं कम्मं वेएइ?, जहा ओहिया जीवा तहा नेरइया, जाव थणियकुमारा ॥ | पुढविक्काइयाणं भंते ! कंखामोहणिज्जं कम्मं वेइंति, हंता वेइंति, कहण्णं भंते ! पुढविका0 कंखामोहणिज्ज कम्मं वेदेति ?, गोयमा ! तेसिणं जीवाणं णो एवं तक्का इ वा सण्णा इ वा पण्णा इ वा मणे इ वा वै ति वा-अम्हे णं कंखामोहणिजं कम्मं वेएमो, वेएंति पुण ते । से पूर्ण भंते ! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं, सेसं तं चेव, जाव पुरिसक्कारपरिक्कमेइ वा । एवं जाव चौरिदियाणं पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहा ओहिया जीवा ॥ (sU036) | इह च 'जहा ओहिया जीवाऽइत्यादिना 'हंता वेयंति, कहन्नं भंते ! नेरइयाणं कड्न्खामोहणिज कम्म । वेयंति ?, गोयमा ! तेहिं तेहिं कारणेहिं इत्यादिसूत्रं निर्जरासूत्रान्तं स्तनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितं, | तेषु च यत्र यत्र जीवपदं प्रागधीतं तत्र तत्र नारकादिपदमध्येयमिति । पञ्चेन्द्रियाणामेव शङ्कितत्वादयः कासामोहनीयवेदनप्रकारा घटन्ते नैकेन्द्रियादीनाम् , अतस्तेषां विशेषेण तद्वेदनप्रकारदर्शनायाह-'puDhavikAiyANa'mityAdi व्यक्तं, नवरम्-'एवं तक्का इ वत्ति एवं-वक्ष्यमाणोल्लेखेन तों-विमर्शः, स्त्रीलिङ्गनिदेशश्च प्राकृतत्वात् , 'सन्नाइ वत्ति सज्ञा-अर्थावग्रहरूपं ज्ञानं, 'पण्णा इ वत्ति प्रज्ञा-अशेषविशेषविषयं ज्ञानमेव,8 WORKSHIRIKAASA // 59 // Jain Education en anal For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ 'मणे इ वत्ति मनः स्मृत्यादिशेषमतिभेदरूपं, 'वै इ वत्ति वाग्-वचनं, 'सेसं तं ceva'tti शेषं तदेव यथा औधिकप्रकरणेऽधीतं, तच्चेदम्-'हंता गोयमा ! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं । से गूणं भंते ! एवं मणं धारेमाणे' इत्या। दि तावद्वाच्यं यावत् से गुणं भंते ! अप्पणा चेव निजरेइ अप्पणा चेव गरहई' इत्यादेः सूत्रस्य 'पुरिसक्कारपरक्कमेइ वत्ति पदम् । 'एवं जाव cariMdiya'tti पृथिवीकायप्रकरणवदप्कायादिप्रकरणानि चतुरिन्द्रियप्रकरणान्तान्यध्येयानि, 8 | तिर्यक्पञ्चेन्द्रियप्रकरणादीनि तु वैमानिकप्रकरणान्तानि औधिकजीवप्रकरणवत्तदभिलापेनाध्येयानीति, अत एवाह। 'पंचेदिएऽत्यादि । भवतु नाम शेषजीवानां कासामोहनीयवेदनं निर्ग्रन्थानां पुनस्तन्न संभवति जिनागमावदातबुद्धित्वात्तेषामिति प्रश्नयन्नाह___ अस्थि णं भंते ! समणावि निग्गंथा कंखामोहणिज कम्मं एइ, हंता अस्थि, कहन्नं भंते ! समणा निग्गंथा कंखामोहणिजं कम्मं वेएइ, गोयमा! तेहिं 2 नाणंतरेहिं दसणंतरेहिं चरितंतरेहिं लिंगंतरेहिं पवयणंतरेहिं पावयणंतरेहिं कप्पंतरेहिं मग्गंतरेहिं मतंतरेहिं भंगंतरेहिं जयंतरेहिं नियमंतरेहिं पमाणतरोहि ॥ संकिया कंखिया वितिगिच्छिया भेयसमावन्ना कलुससमावन्ना, एवं खलु समणा निग्गंथा कंखामोहणिज्ज कम्मं वेइंति, से नूर्ण भंते ! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं, हंता गोयमा ! तमेव सचं नीसंक, जाव पुरिसकारपरकमेइ वा सेवं भंते सेवं भंते ! ॥ (sU0 37) पढमसए ततिओ ॥ 1-3 ॥ 'अस्थि णमित्यादि काकाऽध्येयम् 'asti'vidyate'yaM पक्षः-यदुत 'श्रमणा' वतिनः, अपिशब्दः श्रमणानां कासा JainEducation For Personal & Private Use Only Mainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ व्याख्या मोहनीयस्यावेदनसंभावनार्थः, ते च शाक्यादयोऽपि भवन्तीत्याह-निर्ग्रन्थाः' सबाह्याभ्यन्तरग्रन्थान्निर्गताः, साधव । 1 शतके प्रज्ञप्तिः इत्यर्थः, 'णाणंतरेहिंति एकस्माज्ज्ञानादन्यानि ज्ञानानि ज्ञानान्तराणि तैर्ज्ञानविशेषैर्ज्ञानविशेषेषु वा शङ्किता इत्यादिभिः उद्देशः 3 अभयदेवी श्रमणानां |संबन्धः, एवं सर्वत्र, तेषु चैवं शङ्कादयः स्युः-यदि नाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहकत्वेन सङ्ख्यातीतरूपा यावृत्तिः कासामोहण्यवधिज्ञानानि सन्ति तत्किमपरेण मनःपर्यायज्ञानेन ?, तद्विषयभूतानां मनोद्रव्याणामवधिनैव दृष्टत्वात्, उच्यते चा- नीयवेदगमे मनःपर्यायज्ञानमिति किमत्र तत्त्वमिति ज्ञानतः शङ्का, इह समाधिः-यद्यपि मनोविषयमप्यवधिज्ञानमस्ति तथाऽपि नम् न मनःपर्यायज्ञानमवधावन्तर्भवति, भिन्नस्वभावत्वात् , तथाहि-मनःपर्यायज्ञानं मनोमात्रद्रव्यग्राहकमेवादर्शनपूर्वकं च, सू 37 | अवधिज्ञानं तु किञ्चिन्मनोव्यतिरिक्तद्रव्यग्राहक किञ्चिच्चोभयग्राहक दर्शनपूर्वकं च न तु केवलमनोद्रव्यग्राहकम् इत्या|दि बहु वक्तव्यमतोऽवधिज्ञानातिरिक्तं भवति मनःपर्यायज्ञानमिति । तथा दर्शन-सामान्यबोधः, तत्र यदि नामेन्द्रियानि|न्द्रियनिमित्तःसामान्यार्थविषयो बोधोदर्शनं तदा किमेकश्चक्षुर्दर्शनमन्यस्त्वचक्षुर्दर्शनम् , अथेन्द्रियानिन्द्रियभेदाद् भेदस्तदा दचक्षुष इव श्रोत्रादीनामपि दर्शनभावात् पडिन्द्रियनोइन्द्रियजानि दर्शनानि स्युन द्वे एवेति, अत्र समाधिः-सामान्य। विशेषात्मकत्वाद्वस्तुनः क्वचिद्विशेषतस्तन्निर्देशः क्वचिच्च सामान्यतः, तत्र चक्षुर्दर्शनमिति विशेषतः अचक्षुदेशनमिति च ॥ 6 ॥ सामान्यतः, यच्च प्रकारान्तरेणापि निर्देशस्य सम्भवे चक्षुर्दर्शनमचक्षुर्दर्शनं चेत्युक्तं तदिन्द्रियाणामप्राप्तकारित्वप्राप्तकारि-13 वविभागात्, मनसस्त्वप्राप्तकारित्वेऽपि प्राप्तकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वात्तद्दर्शनस्याचक्षुदर्शनशब्देन ग्रहण For Personal & Private Use Only Hainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ | miti / अथवा दर्शन-सम्यक्त्वं तत्र च शङ्का-"मिच्छत्तं जमुदिन्नं तं खीणं अणुदियं च उवसंत" / इत्येवंलक्षणं क्षायो* पशमिकम् , औपशमिकमप्येवंलक्षणमेव, यदाह-"खीणम्मि उइन्नम्मी अणुदिजंते य सेसमिच्छत्ते । अंतोमुहुत्तमेत्तं उवसकामसम्म लहै जीवो ॥ 1 ॥ " ततोऽनयोर्न विशेषः उक्तश्चासाविति, समाधिश्च-क्षयोपशमो हि उदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकानुभवापेक्षयोपशमः, प्रदेशानुभवस्तूदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्तं च-"वेएइ saMtaX॥ कम्म खओवसमिएसु नाणुभावं सो । उवसंतकसाओ पुण वेदेइ ण संतकम्मं ति (पि)॥1॥" तथा चारित्रं-चरणं तत्र यदि सामायिक सर्वसावद्यविरतिलक्षणं छेदोपस्थापनीयमपि तल्लक्षणमेव, महावतानामवद्यविरतिरूपत्वात , तत्को|'नयो भेदः 1 उक्तश्चासाविति, अत्र समाधिः-ऋजुजडवक्रजडानां प्रथमचरमजिनसाधूनामाश्वासनाय छेदोपस्थापनी। यमुक्त, व्रतारोपणे हि मनाक् सामायिकाशुद्धावपि व्रताखण्डनाच्चारित्रिणो वयं चारित्रस्य व्रतरूपत्वादिति बुद्धिः स्यात्, सामायिकमात्रे तु तदशुद्धौ भग्नं नश्चारित्रं चारित्रस्य सामायिकमात्रत्वादित्येवमनाश्वासस्तेषां स्यादिति, आह च। "riu~vakkajaDA पुरिमेयराण सामाइए वयारुहणं । मणयमसुद्धेवि जओ सामइए हुंति हु वयाई ॥ 1 ॥ " इति । तथा । 1 यन्मिथ्यात्वमुदीर्ण तत्क्षीणमनुदितं चोपशान्तम् ॥ 2 उदीर्ण क्षीणेऽनुदीर्यमाणे च शेषमिथ्यात्वेऽन्तर्मुहूर्त्तमात्रमुपशमसम्यक्त्वं । जीवो लभते ॥ 1 ॥ 3 क्षायोपशमिकेषु भावेषु स सत्कर्म वेदयति अनुभावं न, उपशान्तकषायः पुनः सत्कर्मापि न वेदयति (प्रदेश। तोऽपि ) ॥ 1 ॥ 4 पूर्वपश्चिमजिनानामृजुवक्रजडाः साधव इति सामायिके सत्यपि व्रतारोहः, यतः सामायिके मनागशुद्धेऽपि व्रतानि भवन्ति ॥ 1 ॥ ARCROCOCONUAROACCESS व्या. " व्या. " For Personal & Private Use Only library.org Page #124 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1 1 शतके उद्देशः 3 श्रमणाना वेदनं लिङ्ग-साधुवेषः, तत्र च यदि मध्यमजिनैर्यथालब्धवस्त्ररूपं लिङ्ग साधूनामुपदिष्टं तदा किमिति प्रथमचरमजिनाभ्यां । सप्रमाणधवलवसनरूपं तदेवोक्तं 1, सर्वज्ञानामविरोधिवचनत्वादिति, अत्रापि ऋजुजडवक्रजडऋजुप्रज्ञशिष्यानाश्रित्य भगवतां तस्योपदेशः, तथैव तेषामुपकारसम्भवादिति समाधिः । तथा प्रवचनमत्रागमः, तत्र च यदि मध्यमजिनप्रवचनानि चतुर्यामधर्मप्रतिपादकानि कथं प्रथमेतरजिनप्रवचने पञ्चयामधर्मप्रतिपादके ? सर्वज्ञानामविरुद्धवचनत्वात् , अत्रापि समाधिः-चतुर्यामोऽपि तत्त्वतः पञ्चयाम एवासौ, चतुर्थव्रतस्य परिग्रहेऽन्तर्भूतत्वात् , योषा हि नापरिगृहीता भुज्यते इति न्यायादिति । तथा प्रवचनमधीते वेत्ति वा प्रावचनः-कालापेक्षया बह्वागमः पुरुषः, तत्रैकः प्रावच|निक एवं कुरुते अन्यस्त्वेवमिति किमत्र तत्त्वमिति, समाधिश्चेह-चारित्रमोहनीयक्षयोपशमविशेषेण उत्सर्गापवादादि|भावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिरिति नासौ सर्वथाऽपि प्रमाणम् , आगमाविरुद्धप्रवृत्तेरेव प्रमाणत्वादिति । तथा कल्पो-जिनकल्पिकादिसमाचारः, तत्र यदि नाम जिनकल्पिकानां नाम्यादिरूपो महाकष्टः कल्पः कर्मक्षयाय तदा स्थविरकल्पिकानां वस्त्रपात्रादिपरिभोगरूपो यथाशक्तिकरणात्मकोऽकष्टस्वभावः कथं कर्मक्षयायेति, इह च समाधिःद्वावपि कर्मक्षयहेतू , अवस्थाभेदेन जिनोक्तत्वात , कष्टाकष्टयोश्च विशिष्टकर्मक्षयं प्रत्यकारणत्वादिति । तथा मार्ग:-पूर्वपुरुषक्रमागता सामाचारी, तत्र केषाञ्चिविश्चैत्यवन्दनानेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसामाचारी तदन्येषां तु न तथेति किमत्र तत्त्वमिति, समाधिश्च-गीतार्थाशठप्रवर्तिताऽसौ सर्वाऽपि न विरुद्धा, आचरितलक्षणोपेतत्वात्, Aca. Olainelibrary.org Jain Educatio For Personal & Private Use Only n Page #125 -------------------------------------------------------------------------- ________________ रितलक्षणं चेदम्-"असढेण समाइन्नं जं कत्थइ केणई असावजं । न निवारियमन्नेहिं बहुमणुमयमेयमायरियं ॥ 1 ॥ " ति । तथा मतं-समान एवागमे आचार्याणामभिप्रायः, तत्र च सिद्धसेनदिवाकरो मन्यते-केवलिनो युगपद् ज्ञानं दर्शनं च, अन्यथा तदावरणक्षयस्य निरर्थकता स्यात् , जिनभद्रगणिक्षमाश्रमणस्तु भिन्नसमये ज्ञानदर्शने, जीवस्वरूपत्वात् , | तथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैव मतिश्रुतोपयोगी, न चैकतरोपयोगे इतरक्षयोपशमाभावः, तत्क्षयोपशमस्योत्कृष्टतः षट्षष्टिसागरोपमप्रमाणत्वादतः किं तत्त्वमिति, इह च समाधिः-यदेव मतमागमानुपाति तदेव सत्यमिति मन्तव्यमितरत्पुनरुपेक्षणीयम् , अथ चाबहुश्रुतन नैतदवसातुं शक्यते तदैवं भावनीयम्-आचार्याणां संप्रदायादिदोषादयं । मतभेदः, जिनानां तु मतमेकमेवाविरुद्धं च, रागादिविरहितत्वात्, आह *च-"अणुवकयपराणुग्गहपरायणा जं जिणा। जुगप्पवरा । जियरागदोसमोहा य णण्णहावाइणो तेणं ॥1॥"ति । तथा भङ्गाः-द्वयादिसंयोगभङ्गकाः, तत्र च द्रव्यतो नाम एका हिंसा न भावत इत्यादि चतुर्भङ्गयुक्ता, न च तत्र प्रथमोऽपि भङ्गो युज्यते, यतः किल द्रव्यतो हिंसा-र्या|समित्या गच्छतः पिपीलिकादिव्यापादनं, न चेयं हिंसा, तल्लक्षणायोगात्, तथाहि-"जो उ पमत्तो पुरिसो तस्स उ जोगं पडुच्च जे सत्ता । वावजंती नियमा तेसिं सो हिंसओ होइ ॥1॥"त्ति, उक्ता चेयमतः शङ्का, न चेयं युक्ता, एतद्गायो 1 अशठेन समाचीण यदसावा केनापि कुत्रचित् । अन्यैर्न निवारितं बहनुमतमेतदाचरितम् ॥ 1 ॥ 2 यतः अनुपकृतपरानुग्रहपरायणा युगप्रवरा जितरागद्वेषमोहाश्च जिनास्ततो नान्यथावादिनः ॥ 2 ॥ 3 यस्तु प्रमत्तः पुरुषस्तस्यैव योगं प्रतीत्य ये सत्त्वा व्यापाद्यन्ते स नियमातेषां हिंसको bhavati ॥ 1 ॥ jain Educati o nal For Personal & Private Use Only Aaw.jainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी- या वृत्तिः 1 शतके उद्देशः3 श्रमणानां तहिंसालक्षणस्य द्रव्यभावहिंसाश्रयत्वात् , द्रव्यहिंसायास्तु मरणमात्रतया रूढत्वादिति । तथा नया-द्रव्यास्तिकादयः, तत्र यदि नाम द्रव्यास्तिकमतेन नित्यं वस्तु पर्यायास्तिकनयमतेन कथं तदेवानित्यं ? विरुद्धत्वात्, इति शङ्का, इयं चायुक्ता, द्रव्यापेक्षयैव तस्य नित्यत्वात् , पर्यायापेक्षया चानित्यत्वात् , दृश्यते चापेक्षयैकत्रैकदा विरुद्धानामपि धर्माणां समावेशो, यथा जनकापेक्षया य एव पुत्रः स एव पुत्रापेक्षया पितेति । तथा नियमः-अभिग्रहः, तत्र यदि नाम सर्ववि. रतिः सामायिकं तदा किमन्येन पौरुष्यादिनियमेन ? सामायिकेनैव सर्वगुणावाप्तेः, उक्तश्चासौ इति शङ्का, इयं चायुक्ता, यतः सत्यपि सामायिक युक्तः पौरुष्यादिनियमः, अप्रमादवृद्धिहेतुत्वादिति, आह च-"सामाइए वि हु सावज्जचागरूवे उ गुणकरं एयं । अपमायवुडिजणगत्तणेण आणाओ विनेयं ॥1॥"ति । तथा प्रमाणं-प्रत्यक्षादि, तत्रागमप्रमाणम् आदित्यो भूमेरुपरि योजनशतैरष्टाभिः संचरति चक्षुःप्रत्यक्षं च तस्य भुवो निर्गच्छतो ग्राहकमिति किमत्र सत्यमिति । सन्देहः, अत्र समाधिः-न हि सम्यक् प्रत्यक्षमिदं, दरतरदेशतो विभ्रमादिति ॥ प्रथमशते तृतीयोद्देशकः ॥ 3 ॥ वेदन भादवृद्धिहेतुत्वा सर्वगुणावाप्तः, उमाभमहुः, तत्र यादपि धर्माणां ॥ ॥ 62 ॥ | अनन्तरोद्देशके कर्मण उदीरणवेदनायुक्तमिति तस्यैव भेदादीन् दर्शयितुं तथा द्वारगाथायां 'पगैऽत्ति यदुक्तं तच्चा-||| भिधातुमाह 5 कति णं भंते ! कम्मप्पगडीओ पण्णताओ? गोयमा! अह कम्मप्पगडीओ पण्णत्ताओ, कम्मप्पगडीए 1 सर्वसावद्यत्यागरूपे सामायिके सत्यप्येतत्पौरुष्यादि गुणकरमप्रमादवृद्धिजनकत्वादाज्ञातो विज्ञेयम् ॥ 1 ॥ Jain Education nal For Personal & Private Use Only mirjainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ पढमो उद्देसो नेयव्वो जाव अणुभागो सम्मत्तो । गाहा-कै पयडी कह बंधै कैहि व ठाणेहि बंधई पय-8 द्दी। कै वेदेइ य पयडी अणुभागो कैविहो कस्स ? ॥ 1 ॥ (sU0 38) 4 'कै Na'mityAdi व्यक्तं, नवरं 'कम्मपगडीएऽत्ति प्रज्ञापनायां त्रयोविंशतितमस्य कर्मप्रकृत्यभिधानस्य पदस्य प्रथ मोद्देशको नेतव्यः, एतद्वाच्यानां चार्थानां सङ्ग्रहगाथाऽस्तीत्यत आह-गाहा, सा चेयम्-'कई त्यादि, तत्र 'kaippagaDI'ti द्वारं, तच्चैवम्-'कै णं भंते ! कम्मप्पगडीओ पन्नत्ताओ ? गोयमा ! अह, तंजहा-NANAvaraNija'mityAdi / 'कह बंधई' त्यादि द्वारमिदं चैवम्-'कहन्नं भंते ! जीवे अट्ठ कम्मपगडीओ बंधै ? गोयमा ! णाणावरणिजस्स कम्मस्स उदएणं दसणावरणिज कम्मं निग (य) च्छई' विशिष्टोदयावस्थं जीवस्तदासादयतीत्यर्थः 'दरिसणावरणिज्जस्स कम्मस्स उदएणं दसणमोहणिज कम्मं निग्गच्छइ' विपाकावस्थां करोतीत्यर्थः, "दंसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं निग्गच्छइ, मिच्छत्तेणं उदिनेणं एवं खलु जीवे अट्ठकम्मप्पगडीओ बंधई' इत्यादि,न चैवमिहेतरेतराश्रयदोषः, कर्मबन्धप्रवाह। स्यानादित्वादिति । 'कैहि व ठाणेहित्ति द्वारं, तच्चैवम्-'जीवेणं भंते ! णाणावरणिज कम्मं कैहिं ठाणेहिं बंधै ? गोयमा ! दोहिं ठाणेहि, तंजहा-रागेण य दोसेण य' इत्यादि । 'कै वेएइ यत्ति द्वारमिदं चैवम्-'जीवे णं भंते ! कै कम्मप्पगडीओ वेएइ ? गोयमा ! अत्धेगइए वेएइ अत्थेगतिए नो वेएइ, जे वेएइ से ते अह इत्यादि, 'जीवे णं भंते ! णाणावरणिज कम्मं वेएइ ? गोयमा ! अत्थेगइए वेएइ अत्थेगतिए नो वेएई' केवलिनोऽवेदनात् , 'णेरइए णं भंते ! णाणावरणि कम्मं वेएइ ? गोयमा ! नियमा veei'ityAdi । 'अणुभागो कैविहो kassa'tti कस्य कर्मणः kati Jain Education 17 For Personal & Private Use Only M ainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः 1 ॥ 63 ॥ | विधो रसः ? इति द्वारम् इदं चैवम् - " णाणावरणिजस्स णं भंते ! कम्मस्स कतिविहे अणुभागे पण्णत्ते ? गोयमा ! दसविहे अणुभागे पण्णत्ते, तंजहा- सोयावरणे सोयविन्नाणावरणे" इत्यादि, द्रव्येन्द्रियावरणो भावेन्द्रियावरणश्चेत्यर्थः ॥ अथ कर्मचिन्ताऽधिकारान्मोहनीयमाश्रित्याह जीवे णं भंते! मोहणिजेणं कडेणं कम्मेणं उदिनेणं उवहाएज्जा ? हंना उवट्ठाएजा । से भंते । किं वीरिय त्ताए उवठ्ठाएजा अवीरित्ताए उवढाएजा ? गोयमा ! वीरियत्ताए उबट्ठाएजा नो अवीरित्ताए उवाएज्जा, जै वीरियत्ताए उवट्टाएजा किं बालवी रित्ताए उवढाएजा पंडियवीरियन्ताए उबट्ठाएजा बालपंडियवीरित्ताए उवठ्ठाएजा ?, गोयमा ! बालवीरित्ताए उवढाएजा णो पंडियबीरियत्ताए उवढाएजा णो बालपंडियवीरियत्ताए उवट्ठाएजा । जीवेणं भंते ! मोहणिजेणं कडेणं कम्मेणं उदिनेणं अवकमेज्जा ? हंता अव - कमेज्जा, से भंते ! जाव बालपंडियवीरियत्ताए अवक्कमेजा 31, गोयमा ! बालवीरियत्ताए अवकमेज्जा नो पंडियवीरित्ताए अवकमेज्जा, सिय बालपंडियवीरियत्ताए अवक्क मेजा। जहा उदिन्नेणं दो आलावगा तहा उवसंते। णवि दो आलावगा भाणियव्वा, नवरं उबट्टाएज्जा पंडियवीरियन्त्ताए अवक्कमेजा बालपंडियवीरित्ताए । से भंते ! किं आयाए अवक्कमै अणायाए अवक्कमै ? गोयमा ! आयाए अवक्कमै णो अणायाए अवक्कमै, मोहणिज्जं कम्मं वेएमाणे से कहमेयं भंते । एवं ? गोयमा ! पुव्वि से एवं एवं रोयै इयाणिं से एवं एवं नो रोयह एवं खलु एवं ॥ ( sU0 39 ) Jain Educationonal For Personal & Private Use Only 1 zatake उद्देशः 4 कर्मणां प्रकृत्यादिसू. 38 मोहनीयोद यादुपस्था नादि सू 39 ॥ 63 ॥ jainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ 45555555 'mohaNijeNaM'ti मिथ्यात्वमोहनीयेन 'udiNNeNaM'ti उदितेन 'उवठाएजत्तिउपतिष्ठेत्' उपस्थान-परलोकक्रियास्वभ्युपगमं कुर्यादित्यर्थः, 'वीरियत्ताएऽत्ति वीर्ययोगाद्वीर्यः-प्राणी तद्भावो वीर्यता, अथवा वीर्यमेव स्वार्थिकप्रत्ययावीर्यता वीर्याणां वा भावो वीर्यता, तया, 'अवीरियत्ताएऽत्ति अविद्यमानवीयतया वीर्याभावेनेत्यर्थः, 'नो अवी रियत्ताएऽत्ति वीर्यहेतुकत्वादुपस्थानस्येति । 'बालवीरियत्ताएऽत्ति वाल:-सम्यगर्थानवबोधात् सद्बोधकार्यविरत्यभा-3 8वाच्च मिथ्यादृष्टिस्तस्य या वीर्यता-परिणतिविशेषः सा तथा तया । 'पंडियवीरियत्ताएऽत्ति पण्डितः-सकला|वद्यवर्जकस्तदन्यस्य परमार्थतो निनित्त्वेनापण्डितत्वाद्, यदाह-"तज्ज्ञानमेव न भवति यस्मिन्नदिते विभाति राग्ग्न्न्ः। तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ? ॥ 1 ॥ " इति, सर्वविरत इत्यर्थः । 'बालपंडियवीरियताएऽत्ति बालो देशे विरत्यभावात् पण्डितो देश एव विरतिसद्भावादिति बालपण्डितो-देशविरतः, इह मिथ्यात्वे । उदिते मिथ्यादृष्टित्वाजीवस्य बालवीर्येणैवोपस्थानं स्यान्नेतराभ्याम् , एतदेवाह-'गोयमेऽत्यादि ॥ उपस्थानविपक्षोस्पक्रमणमतस्तदाश्रित्याह-'जीवे णमित्यादि 'avakkameja'tti 'अपकामेत्' अपसर्पेत् , उत्तमगुणस्थानकाद् हीनतरं। गच्छेदित्यर्थः, 'बालवीरियत्ताए avakkameja'tti मिथ्यात्वमोहोदये सम्यक्त्वात् संयमाद्देशसंयमाद्वा 'अपक्रा-6 M मेत् मिथ्यादृष्टिर्भवेदिति । 'णो पंडियवीरियत्ताए avakkameja'tti, नहि पण्डितत्वात्प्रधानतरं गुणस्थानकमस्ति । यतः पण्डितवीर्येणापसत्, "सिय बालपंडियवीरियत्ताए avakkameja'tti स्यात्-कदाचिच्चास्त्रिमोहनीयोदयेन 5 |संयमादपगत्य बालपण्डितवीर्येण देशविरतो भवेदिति । वाचनान्तरे त्वेवम्-'बालवीरियत्ताए नो पंडियवीरियत्ताए noTa Jain Education monal For Personal & Private Use Only w.jainelibrary.org Page #130 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 64 ॥ सू 39. KhKhKhKhKhKhKhKh |बालपंडियवीरियताएऽत्ति, तत्र च मिथ्यात्वमोहोदये बालवीर्यस्यैव भावादितरवीर्यद्वयनिषेध इति । उदीर्णविपक्षत्वादुप 1 शतके शान्तस्येत्युपशान्तसूत्रद्वयं तथैव, नवरम् 'उवहाएजा पंडियवीरियत्ताएऽत्ति उदीर्णालापकापेक्षयोपशान्तालापकयोरयं । उद्देशः4 विशेषः-प्रथमालापके सर्वथा मोहनीयेनोपशान्तेन सतोपतिष्ठेत क्रियासु पण्डितवीर्येण, उपशान्तमोहावस्थायां पण्डितवी- दमोहनीयोयस्यैव bhaavaaditryoshcaabhaavaat| वृद्धस्तु काञ्चिद्वाचनामाश्रित्येदं व्याख्यातं-मोहनीयेनोपशान्तेन सतान मिथ्यादृष्टिर्जायते, दयादुप। साधुःश्रावको वा भवतीति । द्वितीयालापके तु अवक्कमेज बालपंडियवीरियत्ताएऽत्ति, मोहनीयेन हि उपशान्तेन संयत- स्थानादि त्वाद्वालपण्डितवीर्येणापक्रामन् देशसंयतो भवति, देशतस्तस्य मोहोपशमसद्भावात् , न तु मिथ्यादृष्टिः, मोहोदय एव तस्य |भावात् , मोहोपशमस्य चेहाधिकृतत्वादिति । अथापामतीति यदुक्तं तत्र सामान्येन प्रश्नयन्नाह-'सेभंते! ki'mityAdi, | 'सेति असौ जीवः, अथार्थो वा सेशब्दः, 'आयाएऽत्ति आत्मना 'अणायाएऽत्ति अनात्मना, परत इत्यर्थः 'अपक्रामति' अपसप्पति, पूर्व पण्डितत्वरुचिर्भूत्वा पश्चान्मिश्ररुचिमिथ्यारुचिर्वा भवतीति, कोऽसौ ? इत्याह-मोहनीयं कर्म मिथ्यात्वमोहनीयं चारित्रमोहनीयं वा वेदयन् , उदीर्णमोह इत्यर्थः । से कहमेयं भंते त्ति अथ 'कथं' केन प्रकारेण 'एतद्' | अपक्रमणम् 'evaM'ti मोहनीयं वेदयमानस्येति, इहोत्तरं-'गोयमेऽत्यादि, 'पूर्वम्' अपक्रमणात् प्राग् 'असी' अपक्रमणकारी जीवः 'एतदूंजीवादि अहिंसादि वा वस्तु एवं' यथा जिनरुक्तं रोचते' श्रद्धत्ते करोति वा, 'इदानीं मोहनीयो ॥ 64 ॥ दयकाले 'सः' जीवः 'एतत्' जीवादि अहिंसादि वा एवं' यथा जिनरुक्तं 'नो रोचते' न श्रद्धत्ते न करोति वा, 'एवं । खलु' उक्कमकारेण 'एतद्' अपक्रमणम्, 'एवं' मोहनीयवेदने इत्य्र्थ्ः॥ मोहनीयकर्माधिकारात् सामान्यकर्म चिन्तयन्नाह Jain Educationala For Personal & Private Use Only ainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ se नूणं भंते ! नेरइयस्स वा तिरिक्खजोणियस्स वा मणूसस्स वा देवस्स वा जे कडे पावे कम्मे नत्थि तस्स अवेइयत्ता मोक्खो ?, हंता गोयमा ! नेरइयरस वा तिरिक्ख0मणु0देवस्स वा जे कडे पावे कम्मे नत्थि तस्स अवेइत्ता मोक्खो । सेकेणटेणं भंते! एवं वुच्चति-नेरइयस्स वा जाव मोक्खो, एवं खलु मए गोयमा ! दुविहे कम्मे पण्णत्ते, तंजहा-पएसकम्मे य अणुभागकम्मे य, तत्थ णं जं तं पएसकम्मं तं नियमा वेएइ, तत्थ णं तं अणुभागकम्मं तं अत्थेगैयं वेएइ अत्थेगैयं नो वेएइ । णायमेयं अरहया सुयमेयं अरहया |विनायमेयं अरहया इमं कम्मं अयं जीवे अज्झोवगमियाए वेयणाए वेदिस्सइ इमं कम्मं अयं जीवे उवक्कमियाए वेदणाए वेदिस्सह, अहाकम्मं अहानिकरणं जहा जहा तं भगवया दिहं तहा तहा तं विप्परिणमिस्सतीति, से तेणटेणं गोयमा ! नेरइयस्स वा 4 जाव मोक्खो ॥ (sU040) 'नेरइयास्स वेऽत्यादौ नास्ति मोक्षः इत्येवं संबन्धात्षष्ठी, 'जे कडेऽत्ति तैरेव यद्बद्धं 'पावे कम्मेत्ति 'पापम्' अशुभं नरकगत्यादि, सर्वमेव वा 'पाप' दुष्टं, मोक्षव्याघातहेतुत्वात् , 'tassa'tti तस्मात्कर्मणः सकाशात् 'aveiyatta'tti तत्कर्माननुभूय 'एवं khalu'tti वक्ष्यमाणप्रकारेण 'खलु' वाक्यालङ्कारे ऽमएऽत्ति मया, अनेन च वस्तुप्रतिपादने सर्वज्ञत्वेनात्मनः स्वातन्त्र्यं प्रतिपादयति, पएसकम्मे यत्ति प्रदेशाः-कर्मपुद्गला जीवप्रदेशेष्वोतप्रोतास्तद्रूपं कर्म प्रदेशकर्म 'अणुभागक|म्मे यत्ति अनुभागः-तेषामेव कर्मप्रदेशानां संवेद्यमानताविषयो रसस्तद्रूपं कर्मानुभागकर्म, तत्र यत्प्रदेशकर्म तन्नियमाद्वे-TU दयति, विपाकस्याननुभवनेऽपि कर्मप्रदेशानामवश्यं क्षपणात्, प्रदेशेभ्यः प्रदेशान्नियमाच्छातयतीत्यर्थः, अनुभागकर्म च JainEducation For Personal & Private Use Only snelibrary.org Page #132 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 65 ॥ | तथाभावं वेदयति वा न वा, यथा मिथ्यात्वं तत्क्षयोपशमकालेऽनुभागकर्मतया न वेदयति प्रदेशकर्मतया तु वेदयत्ये। वेति । इह च द्विविधेऽपि कर्म्मणि वेदयितव्ये प्रकारद्वयमस्ति तच्चार्हतैव ज्ञायते इति दर्शयन्नाह - 'ज्ञातं ' सामान्येनाव। गतम् 'एतद्' वक्ष्यमाणं वेदनाप्रकारद्वयम् 'अर्हता' जिनेन 'सुयं' ति ' स्मृतं' प्रतिपादितम् अनुचिन्तितं वा, तत्र स्मृत। मिव स्मृतं केवलित्वेन स्मरणाभावेऽपि जिनस्यात्यन्तमव्यभिचारसाधर्म्यादिति, 'विष्णायं' ति विविधप्रकारैः - देशकाला। दिविभागरूपैर्ज्ञातं विज्ञातं, तदेवाह - 'इमं कम्मं अयं जीवे त्ति, अनेन द्वयोरपि प्रत्यक्षतामाह केवलित्वादर्हतः, 'अज्झो। वगमियाए ऽति प्राकृतत्वादभ्युपगमः - प्रब्रज्याप्रतिपत्तितो ब्रह्मचर्यभूमिशयन केशलुञ्चनादीनामङ्गीकारस्तेन निर्वृत्ता आभ्यु। पगमिकी तथा 'वेयइस्सइ 'त्ति भविष्यत्कालनिर्देशः भविष्यत्पदार्थो विशिष्टज्ञानवतामेव ज्ञेयः अतीतो वर्त्तमानश्च पुनरनुभवद्वारेणान्यस्यापि ज्ञेयः संभवतीति ज्ञापनार्थः, 'उवक्कमियाएऽत्ति उपक्रम्यतेऽनेनेत्युपक्रमः - कर्मवेदनोपायस्तत्र भवा औ। पक्रमिकी - स्वयमुदीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य कर्मणोऽनुभवस्तया औपक्रमिक्या वेदनया वेदयिष्यति, तथा च 'अहाकम्मै' ति यथाकर्म - बद्धकर्मानतिक्रमेण 'ahAnigaraNaM'ti निकरणानां - नियतानां देशकालादीनां करणानां विपरिणाम हेतूनामनतिक्रमेण यथा यथा तत्कर्म भगवता दृष्टं तथा तथा विपरिणंस्यतीति, इतिशब्दो वाक्यार्थसमाप्ताविति ॥ | अनन्तरं कर्म्म चिन्तितं तच्च पुद्गलात्मकमिति परमाण्वादिपुद्गलांश्चिन्तयन्नाह - अथवा परिणामाधिकारात्पुद्गल परिणाममाहएस णं भंते! पोगले तीतमणतं सासयं समयं भुवीति वक्तव्वं सिया ?, हंता गोयमा ! एस णं पोग्गले । अतीतमनंतं सासयं समयं भुवीति वक्तव्वं सिया । एस णं भंते ! पोग्गले पडुप्पन्नसासयं समयं भवतीति Jain Educatiotional For Personal & Private Use Only 1 zataka uddeza 4 karmavedana bheda sU 40 / / 65 / / jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ वत्तव्वं सिया ?, हंता गोयमा ! तं चेव उच्चारेयव्वं । एस णं भंते ! पोग्गले अणागयमणंतं सासयं समय भविस्सतीति वत्तव्वं सिया ?, हन्ता गोयमा ! तं चेव उच्चारेयव्वं । एवं खंधेणवि तिन्नि आलावगा, एवं जीवेणवि तिन्नि आलावगा भाणियब्वा ॥ (suu041)॥छुम्त्थे णं भंते! मणूसे अतीतमणतं सासयं समयं। भुवीति केवलेणं संजमेणं केवलेणं संवरे केवलेणं बंभचेरवासेणं केवलाहिं पवयणमाईहिं सिझिसु बुझि& सु जाव सचदुक्खाणमंतं करिंसु ? गोयमा! नो इणढे समहे । से केणटेणं भंते ! एवं वुच्चै तं चेव जावटू अंतं करेंसु ? गोयमा! जे के अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंस वा करेंति वा करि-1* संति वा सव्वे ते उप्पन्ननाणदंसणधरा अरहा जिणे केवली भवित्ता तओ पच्छा सिझंति बुझंति मुचंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा, से तेणटेणं गोयमा ! जाव सव्वदुक्खाणमंतं करेंसु0, पडप्पन्नेऽवि एवं चेव नवरं सिझंति भाणियवं, अणागएवि एवं चेव, नवरं सिज्झिस्संति भाणियव्वं, जहा छउमत्थो तहा आहोहिओवि तहा परमाहोहिओऽवि तिन्नि तिन्नि आलावगा भाणिलायव्वा । केवली गं भंते ! मणूसे तीतमणतं सासयं समयं जाव अंतं करेंसु ? हंता सिन्झिसु जाव अंतं करेसु, एते तिन्नि आलावगा भाणियव्वा छउमत्थस्स जहा नवरं सिन्झिसु सिझंति सिज्झिस्संति । से गूणं भंते ! तीतमणंतं सासयं समयं पडुप्पन्नं वा सासयं समयं अणागयमणंतं वा सासयं समयं जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा सब्वे ते उप्पन्ननाणदंसणधराट MARSRUSSISESEORANG Jain Educa For Personal & Private Use Only Lanelibrary.org Page #134 -------------------------------------------------------------------------- ________________ 1 zatake उद्देशः4 पुद्गलपरिणामःसू41 सिद्धिप्रकारः sU42 व्याख्या- अरहा जिणे केवली भवित्ता तओ पच्छा सिझंति जाव अंतं करेस्संतिवा? हंतागोयमातीतमणतं सासयं प्रज्ञप्तिः समयं जाव अंतं करेस्संति वा । से नूणं भंते ! उप्पन्ननाणदंसणधरे अरहा जिणे केवलि अलमत्थुत्ति वत्त-| अभयदेवी- *व्वं सिया? हंता गोयमा ! उप्पन्ननाणदंसणधरे अरहा जिणे केवली अलमत्थुत्ति वत्तव्वं सिया |सेव्ण् भंते! या वृत्तिः1] | सेवं भंते ! त्ति ॥ (suu042)॥चुत्थो उद्देसो स्म्त्तो॥1-4॥ त पोग्गलेऽत्ति परमाणुरुत्तरत्र स्कन्धग्रहणात् 'तीतंति अतीतम् ,इह च सर्वेऽध्वभावकाला(अकर्मकधातुसंयोगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्-वार्तिकम् ) इत्यनेनाधारे द्वितीया, ततश्च सर्वस्मिन्नतीत इत्यर्थः, 'अणंतं' 8॥ ति अपरिमाणम्, अनादित्वात् , 'sAsarya'ti सदा विद्यमानं, न हि लोकोऽतीतकालेन कदाचिच्छून्य इति, 'samaya'ti । कालं 'भुधित्ति अभूदिति, एतद्वक्तव्यं स्यात् ? सद्भूतार्थत्वात, 'पर्3अप्पन्नंति प्रत्युत्पन्नं वर्तमानमित्यर्थः, वर्तमानस्यापि शाश्वतत्वं सदाभावाद्, एवमनागतस्यापीति । अनन्तरं स्कन्ध उक्तः, स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादिति |जीवसूत्रं, जीवाधिकाराच्च प्रायो यथोत्तरप्रधानजीववस्तृवक्तव्यतामहेशकान्तं यावदाह-'छ उमत्थे णमित्यादि, इह छद्म-| स्थोऽवधिज्ञानरहितोऽवसेयो, न पुनरकेवलिमात्रम् , उत्तरत्रावधिज्ञानिनो वक्ष्यमाणत्वादिति, केवलेणं ति असहायन शद्धेन वा परिपूर्णेन वाऽसाधारणेन वा, यदाह-"केवलमेगं सुद्धं सगलमसाहारणं अगंतं च" "संजमेण ति पृथिव्यादिरक्षणरूपेण 'saMvareNaM'ti इन्द्रियकषायनिरोधेन 'सिन्झिसु' इत्यादौ च बहवचनं प्राकृतत्वादिति । एतच्च गौतमेनाने 1 केवलमेकं शुद्धं सकलमसाधारणमनन्तं ca ॥ FACADASAMROCIENCES // 66 // Jain Educatio n For Personal & Private Use Only Mmjainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ & नाभिप्रायेण पृष्ट-यदुत उपशान्तमोहाद्यवस्थायां सर्वविशुद्धाः संयमादयोऽपि भवन्ति विशुद्धसंयमादिसाध्या च सिद्धि रिति सा छद्मस्थस्यापि स्यादिति । 'अंतकरें' ति भवान्तकारिणः, ते च दीर्घतरकालापेक्षयाऽपि भवन्तीत्यत Aha'aMtimasarIriyA वत्ति अन्तिमं शरीरं येषामस्ति तेऽन्तिमशरीरिकाः, चरमदेहा इत्यर्थः, वाशब्दौ समुच्चये । 'सब्वदुक्खाणमंतं करेंसु' इत्यादौ 'सिझिसु सिझंती' त्याद्यपि द्रष्टव्यं, सिद्ध्याद्यविनाभूतत्वात् सर्वदुःखान्तकरणस्येति, 'उप्पन्ननाणदंसणधरेऽति उत्पन्ने ज्ञानदर्शने धारयन्ति ये ते तथा, न त्वनादिसंसिद्धज्ञानाः, अत एव 'araha'tti पू "jiNa'tti रागादिजेतारः, ते च छद्मस्था अपि भवन्तीत्यत आह-'kevalI'ti सर्वज्ञाः, 'सिझंती' त्यादिषु चतुषु पदेषु । वर्तमाननिर्देशस्य शेषोपलक्षणत्वात् 'सिन्झिसु सिझंति sijjhissaMtI'tyevamatItAdinirdezo द्रष्टव्यः, अत एव 'सव्वदुक्खाण' मित्यादौ पञ्चमपदेऽसौ विहित इति । 'जहा छउमत्थो' इत्यादेरियं भावना-'आहोहिएणं भंते ! मणूसेऽतीतमणतं सासय मित्यादि दण्डकत्रयं, तत्राधः-परमावधेरधस्ताद् योऽवधिः सोऽधोऽवधिस्तेन यो व्यवहरत्यसौ आधोऽवधिकः-परिमितक्षेत्रविषयावधिकः 'परमाहोहिओऽत्ति परम आधोऽवधिकाद् यः स परमाधोऽवधिकः, प्राकृतत्वाच्च व्यत्ययनिर्देशः, 'परमोहिओऽत्ति क्वचित्पाठो व्यक्तश्च, स च samastarUpidravyAsaGkhyAtalokamAtrAlokakhaNDAsaGkhyAtAvasaBA पिणीविषयावधिज्ञानः, 'तिन्नि AlAvaga'tti कालत्रयभेदतः, 'केवली Na'mityAdi केवलिनोऽप्येते एव त्रयो दण्डकाः ॥ विशेषस्तु सूत्रोक्त एवेति । 'से णूण मित्यादिषु कालत्रयनिर्देशो वाच्य एवेति, 'अलमत्थुत्ति वत्तव्वं siya'tti 'ala vyA0 12 For Personal & Private Use Only IMIanelibrary.org Page #136 -------------------------------------------------------------------------- ________________ व्याख्या मस्तु' पर्याप्तं भवतु नातः परं किञ्चिद् ज्ञानान्तरं प्राप्तव्यमस्यास्तीत्येतद्वक्तव्यं 'स्यात्' भवेत् , सत्यत्वादस्येति ॥ 1 शतके द प्रथमशते चतुर्थोद्देशकः स्माप्त्ः॥1-4॥ | उद्देशः 5 प्रज्ञप्तिः नारकादीअभयदेवी अनन्तरोदेशकस्यान्तिमसूत्रेष्वर्हदादय उक्तास्ते च पृथिव्यां भवन्तीति अथवा पृथिवीतोऽप्युद्धृत्य मनुजत्वमवाप्ताः नामाया वृत्तिः1 सन्तस्ते भवन्तीति पृथिवीप्रतिपादनायाह तथा 'पुढवित्ति यदुद्देशकसङ्ग्रहिण्यामुक्तं तत्प्रतिपादनाय चाह वासा । कति णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा! सत्त पुढवीओ पन्नत्ताओ, तेजहा-रयणप्पभा जाव तम सू 43 तमा ॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए कति निरयावाससयसहस्सा पन्नासा?, गोयमा! तीसं निरयावाससयसहस्सा पन्नत्ता, गाहा-तीसा य पन्नवीसा पन्नरस दसेव या सयसहस्सा । तिन्नेगं पंचूर्ण पंचेव ॥ अणुत्तरा निरया ॥ 1 ॥ केवैया णं भंते? असरकुमारावाससयसहस्सा पन्नत्ता, एवं-चउसही असुराणं चौरासीई य होइ नागाणं । यावत्तरि सुवन्नाण वाउकुमाराण छ्न्नुई॥1॥ दीवदिसाउदहीणं विजुकुमारिंदणियमग्गीणं । छहंपि जुयलयाणं छावत्तरिमो सयसहस्सा ॥ 2 ॥ केवैया णं भंते! पुढविक्काइयावाससयसहस्सा पण्णत्ता?, गोयमा! असंखेजा पुढविक्काइयावाससयसहस्सा पण्णत्ता,गोयमा!जाव असंखिजा ॥ 67 ॥ जोतिसियविमाणावाससयसहस्सा पण्णत्ता । सोहम्मे णं भंते ! कप्पे केवैया विमाणावाससयसहस्सा पण्णत्ता, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता, एवं-बत्तीसठ्ठावीसा बारस अट्ठ चौरो सयसहस्सा । पन्ना चत्तालीसा छच्च सहस्सा सहस्सारे ॥ 1 ॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणचुए dain Education For Personal & Private Use Only hainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ इमास णमित्यादि, और तिन्नि । सत्तं विमाणसयाई चउसुवि एएसु कप्पेसुं ॥ 2 ॥ एकारसुत्तरं हेडिमेसु सत्तत्तरं सयं च मज्झिमए । सयमेगं उवरिमए पंचेव अणुत्तरविमाणा ॥ 3 ॥ (sU043) तत्र 'rayaNappabha'tti नरकवर्ज प्रायः प्रथमकाण्डे इन्द्रनीलादिबहुविधरत्नसम्भवात् रत्नानां प्रभा-दीप्तिर्यस्यां सा ||| रत्नप्रभा, यावत्करणादिदं दृश्य-शकराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रभा तमःप्रभेति, शब्दार्थश्च रत्नप्रभावदिति, 'तम तमत्ति तमस्तमःप्रभेत्यर्थः, तत्र प्रकृष्टं तमस्तमस्तमस्तस्येव प्रभा यस्याः सा तमस्तमःप्रभा ॥ एतासु च नरकावासा भवन्तीति तान आवासाधिकाराच्च शेषजीवावासान् परिमाणतो दर्शयन्नाह-'इमीसे णमित्यादि. 'अस्यां विनेयप्रत्य|क्षायां 'narayAvAsasayasahassa'tti आवसन्ति येषु ते आवासाः नरकाश्च ते आवासाश्चेति नरकावासास्तेषां यानि शत सहस्राणि तानि तथेति । शेषपृथिवीसूत्रणि तु गाथाऽनुसारेणाध्येयानि, अत एवाह-'gAha'tti, सा चेयं-'तीसा य का पन्नवीसाऽइत्यादि, सूत्राभिलापश्च-'सक्करप्पभाए णं भंते ! पुढवीए कै निरयावाससयसहस्सा पन्नत्ता ?, गोयमा? | पणवीसं निरयावाससयसहस्सा पन्नत्ता' इत्यादिरिति । 'छण्हंपि juyalayANaM'ti, दक्षिणोत्तरदिग्भेदेनासुरादिनिकायो द्विभेदो भवतीति युगलान्युक्तानि, तत्र षट्सु युगलेषु प्रत्येकं षट्सप्ततिर्भवनलक्षाणामिति । एषां चासुरादिनिकाययुगलानां दक्षिणोत्तरदिशोरयं विभागः-"चौतीसा चौचत्ता अहत्तीसं च syshssaao। पन्ना चत्तालीसा दाहिणओ 1 चतुस्त्रिंशच्चतुश्चत्वारिंशदष्टत्रिंशच्च शतसहस्राणि । पञ्चाशचत्वारिंशच्च दक्षिणस्यां भवनानि भवन्ति ॥ 1 ॥ [ 40 लक्षाः |षण्णां प्रत्येकम् ] सान्त येषु ते आवासाः नर सहस्राणि तानि tatheti Jain Education| Nilonal For Personal & Private Use Only InMainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ 6-42-56 1 zatake उद्देशः5 स्थिती क्रोधोपतादिः sU44 व्याख्या हुति भवणाई ॥ 1 ॥ " 'cattAlIsa'tti द्वीपकुमारादीनां षण्णां प्रत्येकं चत्वारिंशद्भवनलक्षाः, "तीसा चत्तालीसा प्रज्ञप्तिः चोत्तीसं चेव सयसहस्साई । छायाला छत्तीसा उत्तरओ होंति भवणाई ॥ 1 ॥ " 'छत्तीसत्ति द्वीपकुमारादीनां षण्णां अभयदेवी- प्रत्येकं पत्रिंशद्भवनलक्षाणीति ॥ अथाधिकृतोद्देशकार्थसङ्ग्रहाय गाथामाहया वृत्तिः पुढवि द्विति ओगाहणसरीरसंघयणमेव संठीणे । लेस्सा "दिट्ठी गाणे जो[va'oge य दस ठाणा ॥ 1 ॥ 4 इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि नेरि॥6॥ याणं केवड्या ठितिठाणा पण्णत्ता ?, गोयमा! असंखेजा ठितिठाणा पण्णत्ता, तंजहा-जहनिया ठिती समयाहिया जहनिया ठिई दुसमयाहिया जाव असंखेजसमयाहिया जहनिया ठिई तप्पाउग्गुक्कोसिया |ठिती ॥ इमीसे णं भंते रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि जहनियाए ठितीए वट्टमाणा नेरइया कि कोहोवउत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्ता, गोयमा ! सब्वेवि ताव होज्जा कोहोवउत्ता 1, अहवा कोहोवउत्ता य माणोवउत्ते य 2, अहवा कोहोवउत्ता य माणोवउत्ता य 3, अहवा कोहोवउत्ता य मायोवउत्ते य 4, अहवा कोहोवउत्ता य मायोवउत्ता य 5, अहवा कोहोवउत्ता य लोभोवउत्ते य 6, अहवा कोहोवउत्ता य लोभोवउत्ता य 7 / अहवा कोहोवउत्ता य माणोवउत्ते य मायोवउत्ते य 1, कोहोवउत्ता य माणोवउत्ते य मायोवउत्ता य 2, कोहोवउत्ता य माणोवउत्ता 1 त्रिंशञ्चत्वारिंशच्चतुस्त्रिंशच्चैव शतसहस्राणि षट्चत्वारिंशत् षण्णां प्रत्येकं षट्त्रिंशदुत्तरस्यां भवनानि bhavanti ॥ 1 ॥ X // 68 // dain Education For Personal & Private Use Only Amelibrary.org Page #139 -------------------------------------------------------------------------- ________________ ya मायोवउसे य 3, कोहोवउत्ता य माणोवउत्ता य मायाउवउत्ता य 4 एवं कोहमाणलोभेणवि च 4, एवं । कोहमायालो भेणवि च 4 एवं 12, पच्छा माणेण मायाए लोभेण य कोहो भइयब्वो, ते कोहं अमुंचता 8, | एवं सत्तावीसं भंगा णेयव्वा ॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससय सहस्सेसु एग। मेगंसि निरयावासंसि समयाहियाए जहन्नद्वितीए वहमाणा नेरइया किं कोहोवउत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्ता ?, गोयमा ! कोहोवउत्ते य माणोवउत्ते य मायोवउत्ते य लोभोवउत्ते य, कोहोबउत्ता य माणोवउत्ता य मायोवउत्ता य लोभोवउत्ता य, अहवा कोहोवउत्ते य माणोवउत्ते य, अहवा कोहो - वउत्ते य माणोवउत्ता य एवं असीति भंगा नेयव्वा, एवं जाव संखिज्जसमयाहिया ठिई असंखेज्जसमयाहिया ठिईए तप्पारगुक्कोसियाए ठिईए सत्तावीसं भंगा भाणियव्वा ॥ ( sU0 44 ) 'पुढवी 'त्यादि, तत्र पुढवीति लुप्तविभक्तिकत्वान्निर्देशस्य पृथिवीषु उपलक्षणत्वाच्चास्य पृथिव्यादिषु जीवावासेष्विति द्रष्टव्यमिति । 'Thii'tti 'सूचनात् सूत्र' मिति न्यायात् स्थितिस्थानानि वाच्यानीति शेषः । एवम् 'ओगाहणे ऽति अवगाहनास्थानानि शरीरादिपदानि तु व्यक्तान्येव एकारान्तं च पदं प्रथमैकवचनान्तं दृश्यम् इत्येवमेतानि स्थितिस्था। नादीनि दश वस्तूनि इहोदेशके विचारथितव्यानीति गाथासमासार्थः, विस्तरार्थं तु सूत्रकारः स्वयमेव वक्ष्यतीति, | तत्र रत्नप्रभापृथिव्यां स्थितिस्थानानि तावत्प्ररूपयन्नाह - 'इमीसे णमित्यादि व्यक्तं, नवरम् 'एग मेगंसि निरयावासंसि 'त्ति प्रतिनरकावासमित्यर्थः 'ThitiThANa'tti आयुषो विभागाः 'असंखेज' त्ति सङ्ख्यातीतानि कथं ?, प्रथमपृथि Jain Educational For Personal & Private Use Only jainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ 1 zatake उद्देशः 5 स्थितौ क्रोधोपयुकादिः sU44 व्याख्या- व्यपेक्षया जघन्या स्थितिर्दश वर्षसहस्राणि उत्कृष्टा तु सागरोपमम् , एतस्यां चैकैकसमयवृद्ध्याऽसङ्ख्येयानि स्थितिस्था- प्रज्ञप्तिः नानि भवन्ति, असङ्ख्येयत्वात्सागरोपमसमयानामिति, एवं नरकावासापेक्षयाऽप्यसङ्ख्येयान्येव तानि केवलं तेषु जघन्योअभयदेवीत्कृष्टविभागो ग्रन्थान्तरादवसेयो, यथा प्रथमप्रस्तटनरकेषु जघन्या स्थितिर्दश वर्षसहस्राणि उत्कृष्टा तु नवतिरिति, या वृत्तिः एतदेव दर्शयन्नाह-'जहणिया ThitI'tyAdi, जघन्या स्थितिर्दशवर्षसहस्रादिका इत्येकं स्थितिस्थानं, तच्च प्रतिनरक ॥ 69 ॥ भिन्नरूपं, सैव समयाधिकेति द्वितीयम् , इदमपि विचित्रम् , एवं यावदसङ्ख्येयसमयाधिका सा, सर्वान्तिमस्थितिस्थानदर्शनायाह-'tappAuggukkosiya'tti, उत्कृष्टा असावनेकविधेति विशेष्यते तस्य-विवक्षितनरकावासस्य प्रायोग्या-उचिता । उत्कर्षिका तत्प्रायोग्योत्कर्षिका इत्यपरं स्थितिस्थानम् , इदमपि चित्रं, विचित्रत्वादुत्कर्षस्थितेरिति ॥ एवं स्थितिस्थानानि प्ररूप्य तेष्वेव क्रोधाधुपयुक्तत्वान्नारकाणां विभागेनदर्शयन्निदमाह-इमीसेणं इत्यादि, 'जहन्नियाए ठिईए vadRmANassa'ttiyA यत्र नरकावासे जघन्या तस्यां वर्तमानाः, 'किं कोहोवउत्तेऽत्यादि प्रश्ने 'sabvevI'tyAdyuttaraM, तत्र च प्रतिनरकं जघन्यस्थितिकानां सदैव भावात् तेषु च क्रोधोपयुक्तानां बहुत्वात्सप्तविंशतिभङ्गकाः, एकादिसङ्ख्यातसमयाधिकजघन्यस्थितिकानां तु कादाचित्कत्वात् तेषु च क्रोधाधुपयुक्तानामेकत्वानेकत्वसम्भवादशीतिभङ्गकाः, एकेन्द्रियेषु तु सर्वकषायोपयुक्तानां प्रत्येकं बहूनां भावादभङ्गकम्, आह च-"संभवै जहिं विरहो असीई भंगा तहिं करेजाहि । जहियं न होइ विरहो । अभंगयं सत्तवीसा वा ॥ 1 ॥ " अयं च तत्सत्तापेक्षो विरहो द्रष्टव्यो, न तत्पादापेक्षया, यतो रत्नप्रमायां caturvizatiP1-यत्र (एकादिसङ्ख्यातसमयाधिकादौ ) विरहः संभवति तत्राशीतिं भङ्गानां कुर्यात् । यत्र न विरहो भवति तत्रामङ्गक सप्तविंशतिर्वा ॥ 1 ॥ Jain Education a l For Personal & Private Use Only Il nelibrary.org Page #141 -------------------------------------------------------------------------- ________________ महर्ता उत्पादविरहकाल उक्तः, ततश्च यत्र सप्तविंशतिर्भङ्गका उच्यन्ते तत्रापि विरहभावादशीतिः प्राप्नोति, सप्तविंशतेश्चाभाव एवेति, तत्र 'सव्वेवि ताव होज kohovautta'tti, प्रतिनरकं स्वकीयस्वकीयस्थित्यपेक्षया जघन्यस्थितिकानां नारकाणां सदैव बहूनां सद्भावात् नारकभवस्य च क्रोधोदयप्रचुरत्वात्सर्व एव क्रोधोपयुक्ता भवेयुरित्येको भङ्गः 1 / 'अहवाऽइत्यादिना द्वित्रिचतुःसंयोगभङ्गा दर्शिताः, तत्र द्विकसंयोगे बहुवचनान्तं क्रोधममुञ्चता पडू भङ्गाः कार्याः, तथाहि-क्रोधोपयुक्तश्च मानोपयुक्ताश्च 1 तथा क्रोधोपयुक्ताश्च मानोपयुक्ताश्च 2, एवं मायया एकत्वबहुत्वाभ्यां द्वौ, लोभेन च द्वौ, एवमेते द्विकसंयोगे षट् । त्रिकसंयोगे तु द्वादश भवन्ति 12, तथाहि-क्रोधे नित्यं । बहुवचनं मानमाययोरेकवचनमित्येकः 1, मानैकत्वे मायाबहुत्वे च द्वितीयः 2, माने बहुवचनं मायायामे कत्वमिति तृतीयः 3, मानबहुत्वे मायाबहुत्वे च चतुर्थः 4, पुनः क्रोधमानलोभैरित्थमेव चत्वारः 4, पुनः क्रोधमाया । लालोभरित्थमेव चत्वारः 4, एवमेते द्वादश 12 / चतुष्कसंयोगे त्वष्टौ, तथाहि-क्रोधे बहुवचनेन मानमायालोभेषु चैकव चनेनैकः, एवमेव लोभे बहुवचनेन द्वितीयः, एवमेतावेकवचनान्तमायया जातौ, एवमेव बहुवचनान्तमाययाऽन्यौ द्वौ, एवमेते चत्वार एकवचनान्तमानेन जाताः, एवमेव बहुवचनान्तमानेन चत्वार इत्येवमष्टौ, एवमेते जघन्यस्थितिषु नारकेषु सप्तविंशतिर्भवन्ति, जघन्यस्थितौ हि बहवो नारका भवन्त्यतः क्रोधे बहुवचनमेव ॥'स्म्याहियाए जहन्नहिईए वहमाणा नेरइया किं कोहोवउत्ता' इत्यादि प्रश्नः, इहोत्तरम्-'कोहोवउत्ते य' इत्यादयोऽशीतिभङ्गाः, इह समया-1 |धिकायां यावत्सङ्ख्येयसमयाधिकायां जघन्यस्थितौ नारका न भवन्त्यपि, भवन्ति चेदेको वाऽनेको वेति ततः क्रोधादि Jain Education me For Personal & Private Use Only Jainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 70 ॥ ष्वेकत्वेन चत्वारो विकल्पाः, बहुत्वेन चान्ये चत्वार एव 4, द्विकसंयोगे चतुर्विंशतिः, तथाहि -- क्रोधमानयोरेकत्ववहुत्वाभ्यां चत्वारः 4, एवं क्रोधमाययोः 4, एवं क्रोधलोभयोः 4, एवं मानमाययोः 4, एवं मानलोभयोः 4, एवं मायालोभायोरिति 4 द्विकसंयोगे चतुर्विंशतिः । त्रिकसंयोगे द्वात्रिंशत्, तथाहि -- क्रोधमानमायास्वेकत्वेनैकः, एष्वेव माया - बहुत्वेन द्वितीयः, एवमेतौ मानैकत्वेन, द्वावेवान्यौ तद्बहुत्वेन, एवमेते चत्वारः क्रोधैकत्वेन चत्वार एवान्ये क्रोधवहुत्वेनेत्येवमष्टौ क्रोधमानमायात्रिके जाताः, तथैवान्येऽष्टौ क्रोधमानलोभेषु तथैवान्येऽष्टौ क्रोधमायालोभेषु तथैवान्येऽष्टौ |मानमायालो भेष्विति द्वात्रिंशत् । चतुष्कसंयोगे षोडश, तथाहि -- क्रोधादिष्वेकत्वेनैको लोभस्य बहुत्वेन द्वितीयः, एवमेतौ मायैकत्वेन, तथाऽन्यौ मायाबहुत्वेन, एवमेते चत्वारो मानैकत्वेन, तथाऽन्ये चत्वार एव मानबहुत्वेन, एवमेतेऽष्टौ क्रोधैकत्वेन, एवमन्येऽष्टौ क्रोधबहुत्वेनेति Sor3अश, एवमेते सर्व एवाशीतिरिति एते च जघन्यस्थितौ एकादिसङ्ख्यातान्त। समयाधिकायां भवन्ति, असङ्ख्यातसमयाधिकायास्तु जघन्यस्थितेरारभ्योत्कृष्टस्थितिं यावत्सप्तविंशतिर्भङ्गास्त एव, तत्र नारकाणां बहुत्वादिति ॥ अथावगाहनाद्वारं तत्र इसे भंते! रणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि नेरहयाणं केवैया ओगाहणाठाणा पन्नत्ता ?, गोयमा ! असंखेजा ओगाहणाठाणा पन्नत्ता, तंजहा- जहन्निया ओगाहणा, पदेसाहिया जहन्निया ओगाहणा, दुप्पएसाहिया जहन्निया ओगाहणा, जाव असंखिज्जपएसाहिया जहनिया ओगाहणा, तप्पा उग्गुक्कोसिया ओगाहणा ॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए nira Jain Educational For Personal & Private Use Only 546 1 zatake उद्देशः 5 स्थितौ क्रोधोपयु तादिः सू 44 ॥ 70 ॥ jainelibrary.org Page #143 -------------------------------------------------------------------------- ________________ यावाससयसहस्सेसु एगमेगंसि निरयावासंसि जहन्नियाए ओगाहणाए वट्टमाणा नेरइया किं कोहोवउत्ता?, & असीइभंगा भाणियव्वा जाव संखिजपएसाहिया जहन्निया ओगाहणा, असंखेजपएसाहियाए जहन्नियाए ओगाहणाए वट्टमाणाणं तप्पाउग्गुक्कोसियाए ओगाहणाए वट्टमाणाणं नेरइयाणं दोसुवि सत्तावीसं भंगा ॥ इसीसे णं भंते ! रयण जाव एगमगंसि निरयावासंसि नेरइयाणं कै सरीरया पण्णत्ता ?, गोयमा ! तिन्नि ॥6। सरीरया पण्णत्ता, तंजहा-वेउव्विए तेयए कम्मए ॥ इमीसे णं भंते ! जाव वेउब्वियसरीरे वट्टमाणां नेर। इया किं कोहोवउत्ता ? सत्तावीसं भंगा भाणियव्वा, एएणं गमएणं तिन्नि सरीरा भाणियव्वा ॥ इमीसे णं भंते ! रयणप्पभाए पुढविए जाव नेरइयाणं सरीरया किंसंघयणी पन्नत्ता ?, गोयमा ! छहं संघयणाणं । अस्संघयणी, नेवट्ठी नेव छिरा नेव पहारूणि जे पोग्गला अणिहा अकंता अप्पिया असुहा अमणुन्ना अमणामा, एतेसिं सरीरसंघायत्ताए परिणमंति ॥ इमीसे णं भंते ! जाव छण्हं संघयणाणं असंघयणे वट्टमाणाणं नेरइया किं कोहोवउत्ता? सत्तावीसं भंगा ॥ इमीसे णं भंते ! रयणप्पभा जाव सरीरिया किंसंठिया पन्नत्ता?, गोयमा ! दुविहा पन्नत्ता, तंजहा-भवधारणिज्जा य उत्तरविउव्विया य, तत्थ णं जे ते भवधार4णिजा ते हुंडसंठिया पण्णत्ता, तत्थ णं जे ते उत्तरवेउव्विया तेवि हुंडसंठिया प्न्न्न्न्त्ता। इमीसे णं जाव हुंडसंठाणे वट्टमाणा नेरइया किं कोहोवउत्ता? सत्तावीसं भंगा ॥ इमीसे णं भंते! रयणप्पभाए पुढवीए XXCCCCCORDARSAUCLOSURES Jain Education For Personal & Private Use Only MMainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ व्याख्या-||| नेरइयाणं कति लेस्साओ पन्नत्ता ?, गोयमा ! एगा काउलेस्सा पण्णत्ता । इमीसे णं भंते! रयणप्पभाए जाव ॥1 शतके प्रज्ञप्तिः काउलेस्साए वमाणा सत्तावीसं भंगा ॥ (sU045) उद्देशः 5 अभयदेवी 'ogAhaNAThANa'tti अवगाहन्ते-आसते यस्यां साऽवगाहना-तनुस्तदाधारभूतं वा क्षेत्रं तस्याः स्थानानि-प्रदेश- अवगाहया वृत्तिः1] वृद्ध्या विभागाः अवगाहनास्थानानि, तत्र 'jahanniya'tti जघन्याऽङ्गुलासङ्ख्येयभागमात्रा सर्वनरकेषु 'तप्पाउग्गुक्कोसियल नाशरीरसं|त्ति तस्य विवक्षितनरकस्य प्रायोग्या या उत्कर्षिका सा तत्प्रायोग्योत्कर्षिका यथा त्रयोदशप्रस्तटे धनुःसप्तकं र्त्नित्र्य्म्॥71॥ हननसंस्थाङ्गलपट्टू चेति । 'जहन्नियाएऽइत्यादि जघन्यायां तस्यामेव चैकादिसङ्ख्यातान्तप्रदेशाधिकायामवगाहनायां वर्तमानानां नलेश्या सुक्रो0 | नारकाणामल्पत्वात् क्रोधाद्युपयुक्त एकोऽपि lbhyte'to'shiitibhnggaaH| 'असंखेजपएसेऽत्यादि, असङ्ख्यातप्रदेशाधिकायां तत्यायोग्योत्कृष्टायां च नारकाणां बहुत्वात् तेषु च बहूनां क्रोधोपयुक्तत्वेन क्रोधे बहुवचनस्य भावात् मानादिषु त्वेकत्व-| |बहुत्वसम्भवात्सप्तविंशतिर्भङ्गा भवन्तीति । ननु ये जघन्यस्थितयो जघन्यावगाहनाश्च भवन्ति तेषां जघन्यस्थितिकत्वेन । सप्तविंशतिभङ्गकाः प्रामुवन्ति जघन्यावगाहनत्वेन चाशीतिरिति विरोधः, अत्रोच्यते, जघन्यस्थितिकानामपि जघ-IN न्यावगाहनाकालेऽशीतिरेव, उत्पत्तिकालभावित्वेन जघन्यावगाहनानामल्पत्वादिति, या च जघन्यस्थितिकानां सप्तविंशतिः सा जघन्यावगाहनत्वमतिक्रान्तानामिति भावनीयम् ॥ शरीरद्वारे ऽसत्तावीसं bhaMga'tti, अनेन यद्यपि वैक्रि । / 71 ॥ यशरीरे सप्तविंशतिर्भङ्गका उक्तास्तथाऽपि या स्थित्याश्रया अवगाहनाश्रया च भङ्गकप्ररूपणा सा तथैव दृश्या, निरव-| 4 काशत्वात्तस्याः, शरीराश्रयायाश्च सावकाशत्वात् , एवमन्यत्रापि vimrshniiymiti। 'एएणं गमेणं तिन्नि सरीरया भाणि-13 sU 45 Jain Education For Personal & Private Use Only llainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ yavatti, वैक्रियशरीरसूत्रपाठेन त्रीणि शरीरकाणि वैक्रियतैजसकार्मणानि भणितव्यानि, त्रिष्वपि भङ्गकाः सप्तविंशतिवाच्येत्यर्थः, ननु विग्रहगतौ केवले ये तैजसकार्मणशरीरे स्यातां तयोरल्पत्वेनाशीतिरपि भङ्गकानां संभवतीति कथमु. च्यते ? तयोः सप्तविंशतिरेवेति, अत्रोच्यते, सत्यमेतत् केवलं वैक्रियशरीरानुगतयोस्तयोरिहाश्रयणं केवलयोश्चानाश्रयणमिति सप्तविंशतिरेवेति, यच्च द्वयोरेवातिदेश्यत्वे त्रीणीत्युक्तं तच्च त्रयाणामपि गमस्यात्यन्तसाम्योपदर्शनार्थमिति ॥ |संहननद्वारे ऽछण्हं संघयणाणं असंघयणित्ति, षण्णां संहननानां-बज्रर्षभनाराचादीनां मध्यादेकतरेणापि संहननेना। संहननानीति, कस्मादेवमित्यत आह-nevaTThI'tyAdi, नैवास्थ्यादीनि तेषां सन्ति अस्थिसञ्चयरूपं च संहननमुच्यत । इति, 'aniDha'tti इष्यन्ते स्मेतीष्टास्तन्निषेधादनिष्टाः, अनिष्टमपि किञ्चित्कमनीयं भवतीत्यत उच्यते-अकान्ताः, अका. |न्तमपि किञ्चित्कारणवशात् प्रीतये भवतीत्याह-(ग्रन्थानम् 2000) 'अप्पिया' अप्रीतिहेतवः, अप्रियत्वं तेषां कुतः ?, | यतः 'asubha'tti अशुभस्वभावाः, ते च सामान्या अपि भवन्तीत्यतो विशेष्यते-'amaNuNNa'tti न मनसाः-अन्तःसंवेदनेन शुभतया ज्ञायन्त इत्यमनोज्ञाः, अमनोज्ञता चैकदाऽपि स्यादत आह-'amaNAma'tti न मनसा अभ्यन्तेगम्यन्ते पुनः पुनः स्मरणतो ये ते अमनोऽमाः, एकार्थिका वैते शब्दाः अनिष्टताप्रकर्षप्रतिपादनार्था इति । 'एतेसिं सरीरसंघायत्ताएऽत्ति सङ्घाततया, shriirruupscytyetyrthH|| संस्थानद्वारे 'kiMsaMThiya'tti किं संस्थितं-संस्थानं येषां तानि किंसंस्थितानि, 'bhavadhAraNija'tti, भवधारणं-निजजन्मातिवाहन प्रयोजनं येषां तानि भवधारणीयानि, Aja Jan Education For Personal & Private Use Only D ainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ व्याख्या- न्मधारणीयानीत्यर्थः, 'uttaraveubviya'tti पूर्ववैक्रियापेक्षयोत्तराणि-उत्तरकालभावीनि वैक्रियाणि उत्तरवैक्रियाणि, 1 शतके प्रज्ञप्तिः huMDasaMThiya'ti सर्वत्रासंस्थितानि ॥ उद्देशः5 दर्शनज्ञाट इमीसे णं जाव किं सम्मद्दिही मिच्छादिवी सम्मामिच्छादिही, तिन्निवि । इमीसे णं जाव सम्मैंसणे या वृत्तिः1 नयोगो|वट्टमाणा नेरइया सत्तावीसं भंगा, एवं मिच्छादसणेवि, सम्मामिच्छादसणे असीति भंगा ॥ इमीसे णं पयोगेषु ॥ 72 ॥ भंते ! जाव किं नाणी अन्नाणी ?, गोयमा! णाणीवि अन्नाणीवि, तिन्नि नाणाई नियमा, तिन्नि अन्नाणाई kro0sU46 |भयणाए । इमीसे णं भंते ! जाव आभिणियोहियनाणे वट्टमाणा सत्तावीसं भंगा, एवं तिन्नि नाणाई तिन्नि । अन्नाणाई भाणियव्वाइं ॥ इमीसे णं जाव किं मणजोगी वैजोगी कायजोगी, ? तिन्निवि । इमीसे णं जाव मणजोए वट्टमाणा कोहोवउत्ता, सत्तावीसं भ्ण्गा। एवं वैजोए एवं कायजोए ॥ इमीसेणं जाव नेरइया किं सागारोवउत्ता अणागारोवउत्ता, गोयमा ! सागारोवउत्तावि अणागारोवउत्तावि । इमीसे णं जावसागारोवओगे वट्टमाणा किं कोहोवउत्ता?, सत्तावीसं भंगा । एवं अणागारोवउत्तावि सत्तावीसं भंगा ॥ एवं सत्तवि पुढविओ नेयवाओ, णाणत्तं लेसासु गाहा-काऊ य दोसु तैयाए मीसिया नीलिया चउत्थीए । पंचमियाए मीसा कण्हा तत्तो परमकण्हा ॥ 1 ॥ (sU0.46) 3 // 72 // Paa दृष्टिद्वारे ऽसम्मामिच्छादंसणे asIibhaMga'tti मिश्रदृष्टीनामल्पत्वात्तद्धावस्यापि च कालतोऽल्पत्वादेकोऽपि लभ्यते । ityshiitibhnggaaH|| ज्ञानद्वारे ऽतिन्नि NANAI niyama'tti ये ससम्यक्त्वा नरकेपूत्पद्यन्ते तेषां प्रथमसमयादारभ्य bhava For Personal & Private Use Only Page #147 -------------------------------------------------------------------------- ________________ SSSSSC-45AR प्रत्ययस्यावधिज्ञानस्य भावात् त्रिज्ञानिन एव ते, ये तु मिथ्यादृष्टयस्ते सज्ञिभ्योऽसज्ञिभ्यश्चोत्पद्यन्ते, तत्र ये सज्ज्ञिभ्यस्ते भवप्रत्ययादेव विभङ्गस्य भावात् व्यज्ञानिनः, ये त्वसज्ञिभ्यस्तेषामाद्यादन्तर्मुहूर्तात्परतो विभङ्गस्योत्पत्तिरिति तेषां पूर्वमज्ञानद्वयं पश्चाद्विभङ्गोत्पत्तावज्ञानत्रयमित्यत उच्यते-तिन्नि अण्णाणाई भयणाएऽत्ति 'भजनया' विकल्प नया कदाचिव कदाचित्रीणीत्यर्थः, अत्रार्थे गाथे स्याताम्-"सन्नी नेरइएसुं उरलपरिच्चायणंतरे समए । विभंग ओहिं लावा अविग्गहे विग्गहे लहै ॥ 1 ॥ अस्सन्नी नरएसुं पज्जत्तो जेण लहै विभंग । नाणा तिन्नेव तओ अन्नाणा दोन्नि । तिन्नेव ॥ 2 ॥ " "एवं तिन्नि णाणेऽत्यादि, आभिनिबोधिकज्ञानवत् सप्तविंशतिभङ्गकोपेतानि आद्यानि त्रीणि ज्ञानानि अज्ञानानि चेति, इह च त्रीणि ज्ञानानीति यदुक्तं तदाभिनिबोधिकस्य पुनर्गणनेनान्यथा द्वे एव ते वाच्ये स्यातामिति । 'तिन्नि अन्नाणाई' इत्यत्र यदि मत्यज्ञानश्रुताज्ञाने विभङ्गात्पूर्वकालभाविनी विवक्ष्येते तदाऽशीतिर्भङ्गा लभ्यन्ते, अल्पस्वात्तेषां, किन्तु जघन्यावगाहनास्ते ततो जघन्यावगाहनाश्रयेणैवाशीतिर्भङ्गकास्तेषामवसेया इति॥योग्द्वारे ऽएवं कायजोएऽत्ति. इह यद्यपि केवलकार्मणकाययोगेऽशीतिर्भङ्गाः संभवन्ति तथाऽपि तस्याविवक्षणात सामान्यकाययोगाश्रयणाच्च सप्तविंशतिरुक्तेति ॥ उपयोगद्वारे 'sAgArovautta'tti, आकारो-विशेषांशग्रहणशक्तिस्तेन सहेति साकारः, तद्विकलोड नाकारः सामान्य्ग्राहीत्य्र्थ्ः। 'णाणत्तं lesAsu'tti, रत्नप्रभापृथिवीप्रकरणवच्छेषपृथिवीप्रकरणान्यध्येयानि,केवलं लेश्यासु 1 सम्झी औदारिकपरित्यागानन्तरसमयेऽविग्रहो विग्रहो वा नैरयिकेषुलभते विभनमवधि वा ॥ 1 ॥ असञ्जी येन पर्याप्तः सन् ॥ विभङ्गं लभते नरकेषु । ततो ज्ञानानि त्रीणि भज्ञानानि त्रीणि द्वे वा ॥ 2 ॥ RUSSISSAASAASGK avyAODilal For Personal & Private Use Only MAinelibrary.org Page #148 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी- यावृत्तिः 1 शतके उद्देशः 5 नारकस्थि त्यदौक्रोधा सू 43 RECR5453 विशेषः, तासां भिन्नत्वाद्,अत एव तदर्शनाय गाथा-काऊ' इत्यादि, तत्र 'तड्याए mIsiya'tti वालुकाप्रभाप्रकरणे उपरितननरकेषु कापोती अधस्तनेषु तु नीली भवतीति यथासम्भवं प्रश्नसूत्रे उत्तरसूत्रे चाध्येतव्य इत्यर्थः, यच्च सूत्राभिला- पेषु नरकावाससङ्ख्यानानात्वं तत् 'तीसा य पन्नवीसा' इत्यादिना पूर्वप्रदर्शितेन समवसेयमिति, एवं सूत्राभिलापः कार्य:| 'सक्करप्पभाएणं भंते ! पुढवीए पणवीसाए निरयावाससयसहस्सेसु एक्कमेकसि निरयावासंसि कै लेस्साओ पन्नत्ताओ? गोयमा !एगा काउलेस्सा पण्णत्ता । सक्करप्पभाएणं भंते ! जाव काउलेसाए वट्टमाणा नेरइया किं कोहोवउत्ता?' इत्यादि 'जाव सत्तावीसं भ्ण्गा'| एवं सर्वपृथिवीषु गाथाऽनुसारेण वाच्याः॥ चउसहीए णं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं केवैया ठीठाणा पण्णत्ता ?, गोयमा! असंखेजा ठितिठाणा पण्णत्ता, जहन्निया ठिई जहा नेरइया तहा, नवरं पडिलोमा भंगा भाणियव्वा-सब्वेवि ताव होज लोभोवउत्ता, अहवा लोभोवउत्ता यमायोवउत्ते य, अहवा लोभोवउत्तायमायोवउत्ता य, एएणंगमेणं नेयव्वं जावथणियकुमाराणं,नवरंणाणत्तं जाणियव्वं ॥ (suu047)॥ | असुरकुमारप्रकरणे ऽपडिलोमा bhaMga'tti, नारकप्रकरणे हि क्रोधमानादिना क्रमेण भङ्गकनिर्देशः कृतः, असुरकुमारादिप्रकरणेषु लोभमायादिनाऽसौ कार्य इत्यर्थः, अत एवाह-सव्वेवि ताव होज lohovautta'tti, देवा हि प्रायो लोभवन्तो भवन्ति तेन सर्वेऽप्यसुरकुमारा लोभोपयुक्ताः स्युः, द्विकसंयोगे तु लोभोपयुक्तत्वे बहुवचनमेव, मायोपयोगे त्वेकत्वबहुत्वाभ्यां द्वौ भङ्गको, एवं सप्तविंशतिर्भङ्गकाः कार्याः, 'नवरं णाणत्तं जाणियव्वं ति नारकाणामसुरकुमारादीनां ca ॥ 3 ॥ Jain Education For Personal & Private Use Only nero Page #149 -------------------------------------------------------------------------- ________________ | परस्परं नानात्वं ज्ञात्वा प्रश्नसूत्राणि उत्तरसूत्राणि चाध्येयानीति हृदयं, तच्च नारकाणामसुरकुमारादीनां च संहननसंस्थानलेश्यासूत्रेषु भवति, तच्चैवम्-'चउसठ्ठीए णं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं सरीरगा किंसंघयणी?, गोयमा! असंघयणी, जे पोग्गला इहा कंता ते तेसिं संघायत्ताए परिणमंति, एवं संठाणेवि, नवरं भवधारणिज्जा समचौरंससंठिया उत्तरवेउबिया अन्नयरसंठिया एवं लेसासुवि, नवरं कै लेस्साओ पन्नताओ?, गोयमा ! चत्तारि, तंजहा-किण्हा नीला काऊ तेउलेसा, चउसठ्ठीए णं जाव कण्हलेसाए वट्टमाणा किं कोहोव। उत्ता, गोयमा! सबेवि ताव होज लोहोवउत्ता' इत्यादि, एवं 'नीलाकाऊतेऊवि' नागकुमारादिप्रकरणेषु तु 'चुलसीए नागकुमारावाससयसहस्सेसु' इत्येवं "चउसही असुराणं नागकुमाराण होइ चुलसीइ" इत्यादेवचनात् प्रश्नसूत्रेषु भवन-| | सङ्ख्यानानात्वमवगम्य सूत्राभिलापः कार्य इति ॥ | असंखेजेसु णं भंते ! पुढविकाइयावाससयसहस्सेसु एगमगंसि पुढविकाइयावासंसि पुढविकाइयाणं केव|तिया ठितिठाणा पण्णत्ता ?, गोयमा! असंखेजा ठितिठाणा पण्णत्ता, तंजहा-जहन्निया ठिई जाव तप्पाउग्गुक्कोसिया ठिई । असंखेजेसुणं भंते ! पुढविक्काइयावाससयसहस्सेसु एगमेगंसि पुढविक्काइयावासंसि जहन्नियाए ठितीए वट्टमाणा पुढविक्काइया कि कोहोवउत्ता माणोवउत्तामायोवउत्ता लोभोवउत्ता?, गोयमा ! कोहोवउत्तावि माणोवउत्तावि मायोवउत्तावि लोभोवउत्तावि, एवं पुढविकाइयाणं सव्वेसुवि ठाणेसु अभं Jain Education anal For Personal & Private Use Only K anelibrary.org Page #150 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 74 ॥ गयं, नवरं तेउलेस्साए असीति भंगा, एवं आउक्काइयावि, तैउक्काहयवाउक्काइयाणं सव्वेसुवि ठाणेसु अभंगयं ॥ वणस्सैकाइया जहा पुढविक्काइया ॥ ( sU0 48 ) ॥ 'एवं पुढविक्काइयाणं सव्वेसु ठाणेसु अभंगयंति, पृथिवीकायिका एकैकस्मिन् कषाये उपयुक्ता बहवो लभ्यन्त इत्यभङ्गकं दशस्वपि स्थानेषु, नवरं 'तेउलेसाए असीई bhaMga'tti, पृथिवीकायिकेषु लेश्याद्वारे तेजोलेश्या वाच्या, सा च यदा देवलोकाच्युतो देव एकोऽनेको वा पृथिवीकायिकेषूत्पद्यते तदा भवति, ततश्च तदैकत्वादिभवनादशीतिर्भङ्गका । भवन्तीति । इह पृथिवीकायिकप्रकरणे स्थितिस्थानद्वारं साक्षाल्लिखित मेवास्ति, शेषाणि तु नारकवद्वाच्यानि, तत्र च 'नवरं णाणत्तं जाणियनं' इत्येतस्यानुवृत्तेर्नानात्वमिह प्रश्नत उत्तरतश्चावसेयं तच्च शरीरादिषु सप्तसु द्वारेष्विदम् -'असंखिजेसु णं भंते ! पुढविकाइयावाससयसहस्सेसु जाव पुढविकाइयाणं कै सरीरा पन्नत्ता ?, गोयमा । तिन्नि सरीरा, तंजहाओरालिए तेयए कम्मए' एतेषु च 'कोहोवउत्तावि माणोवउत्तावी' त्यादि वाच्यं, तथा 'असंखेज्जेसु णं जाव पुढविकाइयाणं सरीरगा किंसंघयणी ?' इत्यादि तथैव, नवरं 'पोग्गला मणुन्ना अमणुन्ना सरीरसंघायत्ताए परिणमंति' एवं संस्थानद्वा। रेऽपि, किन्तु उत्तरे 'हुंडसंठिया' एतावदेव वाच्यं न तु 'दुविहा सरीरगा पन्नत्ता, तंजहा - भवधारणिज्जा य उत्तरवेउ। बिया य' इत्यादि, पृथिवीकायिकानां तदभावादिति । लेश्याद्वारे पुनरेवं वाच्यं - 'पुढविक्काइयाणं भंते ! कै लेस्साओ पन्नताओ ?, गोयमा ! चत्तारि, तंजहा - कण्हलेसा जाव तेउलेसा' एतासु च तिसृष्वभङ्गकमेव, तेजोलेश्यायां त्वशीतिर्भङ्गकाः, एतच्च प्रागेवोक्तमिति । दृष्टिद्वारे इदं वाच्यम्- 'असंखेजेसु जाव पुढविकाइया किं सम्मादिट्ठी मिच्छादिट्ठी Jain Educationnal For Personal & Private Use Only 1 zatake उद्देशः 5 असुराणां - स्थित्यादौ क्रो. 47 पुश्रव्यादीनां सू 48 ॥ 74 ॥ ainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ |सम्मामिच्छादिट्ठी ?, गोयमा ! मिच्छादिट्ठी', शेषं तथैव । ज्ञानद्वारे तथैव, नवरं 'पुढविकाइया णं भंते ! किं NANI । अन्नाणी ?, गोयमा ! णो NANI अन्नाणी नियमा दो अन्नाणी' / योगद्वारेऽपि तथैव, नवरं 'पुढविक्काइया ण भंते ! किं । मणजोगी वैजोगी कायजोगी ?, गोयमा ! नो मणजोगी नो वयजोगी कायजोगी' ॥ 'एवं AukkAiyAvi'tti पृथिवी कायिकवदप्कायिका अपि वाच्याः, ते हि दशस्वपि स्थानकेष्वभङ्गकाः, तेजोलेश्यायां चाशीतिभङ्गकवन्तो, यतस्तेष्वपि । देव उत्पद्यत इति । , 'तेउक्काइए' त्यादौ 'सव्वेसु ThANesu'tti स्थितिस्थानादिषु दशस्वप्यभङ्गक, क्रोधाधुपयुक्तानामेकदैव तेषु बहूनां भावात् , इह देवा नोत्पद्यन्त इति तेजोलेश्या तेषु नास्ति, ततस्तत्सम्भवान्नाशीतिरपीत्यभङ्गकमेवेति, एतेषु |च सूत्राणि पृथिवीकायिकसमानि केवलं वायुकायसूत्रेषु शरीरद्वारे एवमध्येयम्-'असंखेजेसुणं भंते ! जाव वाउक्काइयाणं ॥ | कै सरीरा पन्नत्ता ?, गोयमा ! चत्तारि, तंजहा-ओरालिए वेउबिए तेयए कम्मएऽत्ति ॥ 'वणस्सैकाइए' त्यादि, वनस्पतयः पृथिवीकायिकसमाना वक्तव्याः, दशस्वपि स्थानकेषु भङ्गकाभावात् , तेजोलेश्यायां च तथैवाशीतिभङ्गकसद्भावादिति । ननु पृथिव्यम्बुवनस्पतीनां दृष्टिद्वारे सास्वादनभावेन सम्यक्त्वं कर्मग्रन्थेष्वभ्युपगम्यते, तत एव च ज्ञानद्वारे मतिज्ञानं श्रुतज्ञानं च, अल्पाश्चैते इत्येवमशीतिर्भङ्गाः सम्यग्दर्शनाभिनिवोधिकश्रुतज्ञानेषु भवन्तु, नैवं, पृथिव्यादिषु । सास्वादनभावस्यात्यन्तविरलत्वेनाविवक्षितत्वात् , तत एवोच्यते-"उभयाभावो पुढवाइएसु विगलेसु होज उव्व्न्न्न्नो|" त्ति, 'उभयं' प्रतिपद्यमानपूर्वप्रतिपन्नरूपमिति ॥ 1 पूर्वप्रतिपन्नप्रतिपद्यमानोभयाभावः पृथिव्यादिषु विकलेधूपपन्नो bhavet ॥ Jain Education a l For Personal & Private Use Only Plainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ व्याख्या इंदियतेइंदियचौंरिदियाणं जेहिं ठाणेहिं नेरतियाणं असीइभंगा तेहिं ठाणेहिं असीइं चेव, नवरं ॥ 1 शतके प्रज्ञप्तिः अभयदेवी ॥ अन्भहिया सम्मत्ते आभिणिबोहियनाणे सुयनाणे य, एएहिं असीइभंगा, जेहिं ठाणहि~ नेरतियाणं सत्ता- उद्देशः 5 वीसं भंगा तेसु ठाणेसु सव्वेसु अभंगयं ॥ पंचिंदियतिरिक्खजोणिया जहा नेरइया तहा भाणियव्वा, नवरं या वृत्तिः द्वींद्रिया|जेहिं सत्तावीसं भंगा तेहिं अभंगयं कायव्वं जत्थ असीति तत्थ असीर्ति चेव ॥ मणुस्साणवि जेहिं ठाणेहिं दिवैमानिनेरैयाणं असीतिभंगा तेहिं ठाणेहिं मणुस्साणवि असीतिभंगा भाणियव्वा, जेसु ठाणेसु सत्तावीसा तेसु कान्तानां sU49 साअभंगयं, नवरं मणुस्साणं अन्भहियं जहनिया ठिई आहारए य असीति भ्ण्गा॥ वाणमंतरजोइसवेमाणिया जहा भवणवासी, नवरंणाणत्तं जाणियव्वं जं जस्स, जाव अणुत्तरा, सेवं भंते ! सेवं भ्ण्ते!त्ति॥(suu049)॥ 15 |पंचमो उद्देसो सम्मत्तो ॥ 5 ॥ II 'बेइंदिएऽत्यादावेवमक्षरघटना-'जेहिं ठाणेहिं नेरइयाणं असीइभंगा तेहिं ठाणेहिं बेइंदियतेइंदियचरिं-॥ दियाणं असीइं ceva'tti, तत्रैकादिसङ्ख्यातान्तसमयाधिकायां जघन्यस्थितौ 1 तथा जघन्यायामवगाहनायां च 2 तत्रैव च सङ्ख्येयान्तप्रदेशवृद्धायां 3 मिश्रदृष्टौ च नारकाणामशीतिर्भङ्गका उक्ताः, विकलेन्द्रियाणामप्येतेषु स्थानेषु मिश्र-॥ ॥ 75 ॥ दृष्टिवर्जेष्वशीतिरेव, अल्पत्वात्तेषाम् एकैकस्यापि क्रोधाधुपयुक्तस्य सम्भवात् , मिश्रदृष्टिस्तु विकलेन्द्रियेष्वेकेन्द्रियेषु च न संभवतीति न विकलेन्द्रियाणां तत्राशीतिभङ्गकसम्भव इति, वृद्धैस्त्विह सूत्रे कुतोऽपि वाचनाविशेषाद् यत्राशीतिस्तत्राप्यभङ्गकमिति व्याख्यातमिति । इहैव विशेषाभिधानायाह-नवरमित्यादि, अयमर्थः-दृष्टिद्वारे ज्ञानद्वारे च नार JainEducatior For Personal & Private Use Only M ainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ काणां सप्तविंशतिरुक्ता, विकलेन्द्रियाणां तु 'anbhahiya'tti अभ्यधिकान्यशीतिर्भङ्गकानां भवति, व? इत्याह-सम्यक्त्वे, | अल्पीयसां हि विकलेन्द्रियाणां सास्वादनभावेन सम्यक्त्वं भवति, अल्पत्वाच्चैतेषामेकत्वस्यापि सम्भवेनाशीतिर्भङ्गकानां भवति,एवमाभिनिबोधिके श्रुते चेति । तथा 'जेही' त्यादि, येषु स्थानकेषु नैरयिकाणां सप्तविंशतिर्भङ्गकास्तेषु स्थानेषु द्वि त्रि चतुरिन्द्रियाणां भङ्गकाभावः, तानि च प्रागुक्ताशीतिर्भङ्गकस्थानविशिष्टानि मन्तव्यानि, भङ्गकाभावश्च क्रोधाधुपयुक्ताना। मेकदैव बहूनां भावादिति । विकलेन्द्रियसूत्राणि च पृथिवीकायिकसूत्राणीवाध्येयानि, नवरमिह लेश्याद्वारे-तेजोलेश्या नाध्येतव्या, दृष्टिद्वारे च 'बेइंदिया णं भंते ! किं सम्मदिही मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, गोयमा! सम्मदिट्ठीवि । मिच्छदिहीवि नो सम्मामिच्छादिठ्ठी, सम्मईसणे वट्टमाणा बेइंदिया किं कोहोवउत्ता?' इत्यादि prshnottrmshiitibhnggkaaH| तथा ज्ञानद्वारे-'बेइंदिया णं भंते ! किं NANI अन्नाणी ?, गोयमा ! णाणीवि अन्नाणीवि, जै NANI दुन्नाणी मइणाणी सुयणाणी य' शेषं तथैवाशीतिश्च भङ्गा इति|योग्द्वारे ऽबेइंदिया णं भंते ! किं मणजोगी वैजोगी कायजोगी?,गोयमा ! णो मणजोगी वैजोगी कायजोगी य' शेष तथैव । एवं त्रीन्द्रिय्च्तुरिन्द्रिय्सूत्रान्न्य्पि॥'pNcediye'tyaadi'jhiN सत्तावीसं bhaMga'tti, यत्र नारकाणां सप्तविंशतिर्भङ्गकास्तत्र पञ्चेन्द्रियतिरश्चामभङ्गक, तच्च जघन्यस्थित्यादिकं पूर्व दर्शितमेव, भङ्गकाभावश्च क्रोधाधुपयुक्तानां बहूनामेकदैव तेषु भावादिति, सूत्राणि चेह नारकसूत्रवदध्येयानि, नवरं शरीरद्वारेऽयं विशेषः|'असंखेजेसु णं भंते ! पंचिंदयतिरिक्खजोणियावासेसु पंचिंदियतिरिक्खजोणियाणं केवैया सरीरा पन्नत्ता ?, गोयमा ? | |चत्तारि, तंजहा-ओरालिए वेउधिए तेयए कम्मए' सर्वत्र चाभङ्गकमिति । तथा संहननद्वारे ऽपंचिंदियतिरिक्खजोणियाणं COMMERCOALAMOROADCORRUK Jain Education M i nal For Personal & Private Use Only inelibrary.org Page #154 -------------------------------------------------------------------------- ________________ प्रज्ञप्तिः 1 शतके । उद्देशः5 दीन्द्रियादिवैमानिकान्तानां को. सू 49 व्याख्या केवैया संघयणा पन्नत्ता ?, गोयमा ! छ संघयणा paM0, तंजहा-वैरोसहनारायं जाव छेवट्ठति । एवं संस्थानद्वारेऽपि छ संठाणा पन्नत्ता, तंजहा-समचौरंसे 6 / एवं लेश्याद्वारे-कैलेसाओ पन्नत्ताओ?, गोयमा छ लेस्सा pa0, तंजहा-किण्हाभयदेवी- लेस्सा' 6 ॥ 'मणुस्साणवित्ति, यथा नैरयिका दशसु द्वारेष्वभिहितास्तथा मनुष्या अपि भणितव्या इति प्रक्रमः, एतया वृत्तिः1 देवाह-'जेही त्यादि, तत्र नारकाणां जघन्यस्थितावेकादिसङ्ख्यातान्तसमयाधिकायां 1 तथा जघन्यावगाहनायां 2 ॥ 76 ॥ तस्यामेव सङ्ख्यातान्तप्रदेशाधिकायां 3 मिश्रे च 4 अशीतिर्भङ्गका उक्ताः, मनुष्याणामप्येतेष्वशीतिरेव, तत्कारणं च तदल्पत्वमेवेति, नारकाणां मनुष्याणां च सर्वथा साम्यपरिहारायाह-'जेसु सत्तावीसा' इत्यादि, सप्तविंशतिर्भङ्गकस्थासानानि च नारकाणां जघन्यस्थित्यसङ्ख्यातसमयाधिकजघन्यस्थितिप्रभृतीनि, तेषु च जघन्यस्थितौ विशेषस्य वक्ष्यमाणत्वेन ॥ तदर्जेषु मनुष्याणामभङ्गक, यतो नारकाणां बाहल्येन क्रोधोदय एव भवति तेन तेषां सप्तविंशतिर्भङ्गका उक्तस्थानेषु युज्यन्ते, मनुष्याणां तु प्रत्येक क्रोधाद्यपयोगवतां बहूनां भावान्न कषायोदये विशेषोऽस्ति, तेन तेषां तेषु स्थानेषु भङ्गकालाभाव इति । इहैव विशेषाभिधानायाह-नवरमित्यादि, येषु स्थानेषु नारकाणामशीतिस्तेषु मनुष्याणामप्यशीतिः तथा। 'जेसु सत्तावीसा तेसु अभंगय' मित्युक्तं, केवलं मनुष्याणामिदमभ्यधिक यदुत जघन्यस्थिती तेषामशीतिनं तु नारकाणां तत्र सप्तविंशतिरुक्तत्यभङ्गकम् । तथाऽऽहारकशरीरे अशीतिराहारकशरीरवतां मनुष्याणामल्पत्वान्नारकाणां तन्नास्त्यवेत्येतदप्यभ्यधिक मनुष्याणामिति, इह च नारकसूत्राणां मनुष्यसूत्राणां च प्रायः शरीरादिषु चतुषु ज्ञानद्वार एव च विशेषः, तथाहि-'असंखजेसु णं भंते ! मणुस्सावासेसु मणुस्साणं कै सरीरा पन्नत्ता, गोयमा! पंच, तंजहा-ओरालिए veudhie ॥ 76 ॥ Sain Education For Personal & Private Use Only hinelibrary.org Page #155 -------------------------------------------------------------------------- ________________ आहारए तेयए कम्मए, असंखेजेसुणं जाव ओरालियसरीरे वट्टमाणा मणुस्सा कि कोहोवउत्ता 41, गोयमा ! कोहोवउत्तावि 4, एवं सर्वशरीरकेषु नवरमाहारकेऽशीतिर्भकानां वाच्या । एवं संहननद्वारेऽपि नवरं 'मणुस्साणं भंते ! कई |संघयणा पण्णत्ता, गोयमा ! छस्संघयणा पण्णत्ता, तंजहा-वैरोसहनाराए जाव छेवढे । संस्थानद्वारे 'छ संठाणा |पण्णत्ता, तंजहा-समचौरंसे जाव हुंडे' / लेश्याद्वारे 'छ लेसाओ, तंजहा-किण्हलेस्सा जाव सुक्कलेसा' / ज्ञानद्वारे ऽमणुस्साणं भंते ! कै णाणाणि? गोयमा ! पंच, तंजहा-आभिणिबोहियणाणं जाव केव्ल्न्नान्न्ण्'| एतेषु च केवलवर्जेध्वभङ्गक, केवले तु कषायोदय एव नास्तीति ॥ वाणमंतरेऽत्यादि, व्यन्तरादयो दशस्वपि स्थानेषु यथा भवनवासिनस्तथा वाच्याः, यत्रासुरादीनामशीतिभङ्गकाः यत्र च सप्तविंशतिस्तत्र च व्यन्तरादीनामपि ते तथैव वाच्याः, भङ्गकास्तु लोभमादौ विधायाध्ये। तव्याः, तत्र भवनवासिभिः सह व्यन्तराणां साम्यमेव, ज्योतिष्कादीनां तु न तथेति तैस्तेषां सर्वथा साम्यपरिहारसूचनायाह-'णवरं णाणत्तं जाणियब्वं जं jassa'tti, 'यत्' लेश्यादिगतं 'यस्य ज्योतिष्कादेः 'नानात्वम्' इतरापेक्षया भेदस्तद् ज्ञातव्यमिति, परस्परतो विशेष ज्ञात्वैतेषां सूत्राण्यध्येयानीतिभावः । तत्र लेश्याद्वारे-ज्योतिष्काणामेकैव तेजोलेश्या वाच्या, ज्ञानद्वारे त्रीणि ज्ञानानि, अज्ञानान्यपि त्रीण्येव, असज्ञिनां तत्रोपपाताभावेन विभङ्गस्यापर्याप्तकावस्थायामपि भावात् । तथा वैमानिकानां लेश्याद्वारे तेजोलेश्यादयस्तिस्रो लेश्या वाच्याः । ज्ञानद्वारे च त्रीणि ज्ञानान्यज्ञानानि चेति, वैमानिकसूत्राणि चैवमध्येयानि-'संखेजेसु णं भंते ! वेमाणियावाससयसहस्सेसु एगमेगंसि वेमाणियावासंसि केवैया । ठीठाणा पन्नत्ता ?' इत्येवमादीनि ॥ प्रथमशते पञ्चम उद्देशः समाप्तः 1-5 ॥ Jain Education For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ व्याख्या 1 शतके उद्देशः 6 प्रज्ञप्तिः अभयदेवी-| यावृत्तिः1 स्पर्शः स्पृष्टतादिरवभासस्य sU50 अथ षष्ठो व्याख्यायते, तस्य चायं सम्बन्धः-अनन्तरोद्देशकेन्तिमसूत्रेषु 'असंखेजेसुणं भंते ! जाव जोतिसियवेमाणियावासेसु' तथा 'संखेजेसुणं भंते ! वेमाणियावाससयसहस्सेसु' इत्येतदधीतं, तेषु च ज्योतिष्कविमानावासाः प्रत्यक्षा एवेति तद्गतदर्शनं प्रतीत्य तथा 'जावंते' इति यदुक्तमादिगाथायां तच्च दर्शयितुमाह जावैयाओ य णं भंते ! उवासंतराओ उदयंते सूरिए चक्खुप्फासं हव्वमागच्छति अत्थमंतेविय णं सूरिए तावतियाओ चेव उवासंतराओ चक्खुप्फासं हव्वमागच्छति ?, हंता! गोयमा! जावैयाओ णं उवासंतराओ उदयंते सूरिए चक्खुप्फासं हव्बमागच्छति अत्थमंतेवि सूरिए जाव हब्वमागच्छति । जावैयाणं । भंते ! खित्तं उदयंते सूरिए आतावेणं सव्वओ समंता ओभासेइ उज्जोएइ तवेइ पभासेइ, अत्थमंतेविय णं सूरिए तावैयं चेव खित्तं आयावेणं सव्वओ समंता ओभासेइ उज्जोएइ तवेइ पभासेह, हंता गोयमा ! जावतियण्णं खेत्तं जाव पभासेइ ॥ तं भंते! किं पुढं ओभासेइ अपुढे ओभासेइ ?, जाव छदिसिं ओभासेति, एवं उज्जोवेइ तवे पभासेइ जाव नियमा छहिसिं ॥ से नूर्ण भंते सव्वंति सब्वावंति फुसमाणकालसमयंसि जावतियं खेत्तं फसह तावतियं फसमाणे पट्रेत्ति वत्तव्वं सिया?, हंता ! गोयमा! सब्बति जाव वत्तव्वं सिया ॥त्ण् भंते ! किं पुढे फुसइ अपुढे फुसइ ? जाव नियमा छद्दिसिं ॥ (suu050)॥ _ 'जावैयाओ' इत्यादि, यत्परिमाणात् 'उवासंतराओऽत्ति 'अवकाशान्तरात्' आकाशविशेषादवकाशरूपान्तरालाद्वा, यावत्यवकाशान्तरे स्थित इत्यर्थः 'उदयंतेत्ति 'उदयन्' उद्गच्छन् 'चक्खुप्फासंति, चक्षुषो-दृष्टेः sparza iva sparzo na // 77 // Jain Educational For Personal & Private Use Only linelibrary.org Page #157 -------------------------------------------------------------------------- ________________ tu sparza eva चक्षुषोऽप्राप्तकारित्वादिति चक्षुःस्पर्शस्तं 'havaM'ti शीघ्रं, स च किल सर्वाभ्यन्तरमण्डले सप्तचत्वारिंशति योजनानां सहस्रेषु द्वयोः शतयोस्त्रिषष्टौ (47263) च साधिकायां वर्तमान उदये दृश्यते, अस्तसमयेऽप्येवम् , एवं प्रतिमण्डलं दर्शने विशेषोऽस्ति, स च स्थानान्तरादवसेयः, 'सव्वओ samaMta'tti 'सर्वतः' सर्वासु दिक्षु 'समन्तात्' विदिक्षु, एकार्थो वैतौ, obhAseI'tyAdi 'avabhAsayati'ISatprakAzayati यथा स्थूलतरमेव वस्तु दृश्यते 'उद्योतयति' भृशं । प्रकाशयति यथा स्थूलमेव दृश्यते 'तपति' अपनीतशीतं करोति यथा वा सूक्ष्म पिपीलिकादि दृश्यते तथा करोति प्रभासयति' अतितापयोगाद्विशेषतोऽपनीतशीतं विधत्ते यथा वा सूक्ष्मतरं वस्तु दृश्यते तथा करोतीति ॥ एतत्क्षेत्रमेवाश्रित्याह. 'तंभंतेऽत्यादि तभंतेऽत्ति-यत् क्षेत्रमवभासयति यदुद्योतयति तपति प्रभासयति ca'tat' क्षेत्रं किं भदन्त !स्पृष्टमवभासयति । अस्पृष्टमवभासयति ?, इह यावत्करणादिदं दृश्यम्-'गोयमा ! पुढे ओभासेइ नो अपुहं, तं भंते ! ओगाढं ओभासेइ अणो । गाढं ओभासेइ, गोयमा ! ओगाढं ओभासेइ नो अणोगाढं,एवं अणंतरोगाढं ओभासेइनो परंपरोगाढं,तं भंते !, किं अणुं 4 ओभासइ बायरं ओभासइ ?, गोयमा ! अणुंपि ओभासइ बायरंपि ओभासइ, तं भंते ! उहुं ओभासइ तिरियं ओभासइ & अहे ओभासइ ?, गोयमा ! उहुंपि 3, तं भंते ! AI ओभासइ मज्झे ओभासइ अंते ओभासइ ?, गोयमा ! AI 3, नातं भंते !, सविसए ओभासइ अविसए ओभासइ, गोयमा! सविसए ओभासइ नो अविसए, तं भंते ! आणुपुर्वि ओभा4 सेइ अणाणुपुचि ओभासइ ?, गोयमा ! आणुपुरि ओभासइ नो अणाणुपुत्रि, तं भंते ! कैदिसिं ओभासइ ?, गोयमा ! | नियमा छद्दिसिंति । एतेषां च पदानां प्रथमोद्देशकनारकाहारसूत्र (वयाख्या) दृश्यति । य एव 'ओभासई' itya in Education ICCloma For Personal & Private Use Only nebrary.org Page #158 -------------------------------------------------------------------------- ________________ व्याख्या- नेन सह सूत्रप्रपञ्च उक्तः स एव 'ujjoyaI'tyAdinA पदत्रयेण वाच्य इति दर्शयन्नाह-एवं 'ujjoveI'tyAdi । स्पृष्टं क्षेत्र 1 शतके प्रज्ञप्तिः प्रभासयतीत्युक्तम् , अथ स्पर्शनामेव दर्शयन्नाह-savvaMti'tti प्राकृतत्वात् 'सर्वतः सर्वासु दिक्षु 'savvAvaMti'tti प्राकृत उद्देशः6 अभयदेवी- त्वादेव सर्वात्मना सर्वेण वाऽऽतपेनापत्तिः-व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापत्तिः, अथवा सर्व-क्षेत्रम् , इतिशब्दो विषयभूतं अवभासाया वृत्तिः1 क्षेत्रं सर्वं न तु समस्तमेवेत्यस्यार्थस्योपप्रदर्शनार्थः, तथा सर्वेणातपेनापो-व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापम्, इतिशब्दः सादेः स्पृ ष्टतादिः ॥ 78 ॥ सामान्यतः सर्वेणातपेन व्याप्तिनं तु प्रतिप्रदेश सर्वेणेत्यस्यार्थस्योपप्रदर्शनार्थः, अथवा सह व्यापेन-आतपव्याप्त्या यत्तत्स 0सू 50 व्यापम् , इतिशब्दस्तु तथैव । 'फुसमाणकालसमयंति स्पृश्यमानक्षणे, अथवा स्पृशतः-सूर्यस्य स्पर्शनायाः कालसमयः । स्पृशत्कालसमयस्तत्र आतपेनेति गम्यते, यावत्क्षेत्रं स्पृशति सूर्य इति प्रकृतं तावत्क्षेत्रं स्पृश्यमानं स्पृष्टमिति वक्तव्यं । स्यादिति प्रश्नः, हन्तेत्याधुत्तरं, स्पृश्यमानस्पृष्टयोश्चैकत्वं प्रथमसूत्रादवगन्तव्यमिति ॥ स्पर्शनामेवाधिकृत्याह लोयंते भंते ! अलोयंतं फुसइ अलोयंतेवि लोयंतं फुसह, हंता गोयमा! लोयंते अलोयंतं फुसह अलो॥ यंतेवि लोयंतं फुसैतं भंते ! किं पहुं फसइ अपुढे फुसइ ? जाव नियमा छद्दिसि फुसइ । दीवते भंते !॥4। द्र सागरंतं फुसइ सागरंतेवि दीवंतं फुसइ ?, हंता जाव नियमा छद्दिसिं फुसइ, एवं एएणं अभिलावणं उद-द ॥ 78 ॥ यंते पोयतं फुसइ छींते दूसंतं छायंते आयवंतं जाव नियमा छदिसिं फुसि॥ (suu051)॥ मा 'लोयंते भंते ! aloyaMta'mityAdi, लोकान्तः-सर्वतो लोकावसानम्, अलोकान्तस्तु तदनन्तर एवेति । इहापि 'पुढे ॥3॥ फुसई' इत्यादिसूत्रप्रपञ्चो दृश्यः, अत एवोक्तं 'जाव नियमा chaddirsi'ti एतद्भावना चैवं-स्पृष्टमलोकान्तं लोकान्तः Jain Education All For Personal & Private Use Only K anelibrary.org Page #159 -------------------------------------------------------------------------- ________________ स्पृशति, स्पृष्टत्वं च व्यवहारतो दूरस्थस्यापि दृष्टं यथा चक्षुःस्पर्श इत्यत उच्यते-अवगाढम्-आसन्नमित्यर्थः, अवगाढत्वं चासत्तिमात्रमपि स्यादत उच्यते-अनन्तरावगाढम्-अव्यवधानेन संबद्धं, न तु परम्पराऽवगाढं-शृङ्खलाकटिका इव परम्परासम्बद्धं, तं चाणुं स्पृशति, अलोकान्तस्य क्वचिद्विवक्षया प्रदेशमात्रत्वेन सूक्ष्मत्वात् , बादरमपि स्पृशति, क्वचिद्विवक्षयैव बहुप्रदेशत्वेन बादरत्वात् , तमूर्ध्वमधस्तिर्यक् च स्पृशति, ऊअउदिदिक्षु लोकान्तस्यालोकान्तस्य च भावात् , तं चादौ मध्येऽन्ते च स्पृशति, कथम् ?, अधस्तिर्यगूढेलोकमान्तानामादिमध्यान्तकल्पनात् , तं च स्वविषये स्पृशति-स्पृष्टावगाढादौ, नाविषयेऽस्पृष्टादाविति, तं चानुपूर्व्या स्पृशति, आनुपूर्वी चेह प्रथम स्थाने लोकान्तस्ततोऽनन्तरं द्वितीय स्थानेऽलोकान्त इत्येवमवस्थानतया स्पृशति, अन्यथा तु स्पर्शनैव न स्यात् , तं च षट्सु दिक्षु स्पृशति, लोकान्तस्य पार्श्वतः सर्वतोऽलोकान्तस्य भावात् , इह च विदिक्षु स्पर्शना नास्ति, दिशां लोकविष्कम्भप्रमाणत्वाद् विदिशां च तत्परिहारेण । भावादिति । एवं द्वीपान्तसागरान्तादिसूत्रेषु स्पृष्टादिपदभावना कार्या, नवरं द्वीपान्तसागरान्तादिसूत्रे 'छहिंसिं' इत्यस्यैवं भावना-योजनसहस्रावगाढा द्वीपाश्च समुद्राश्च भवन्ति, ततश्चोपरितनानधस्तनांश्च द्वीपसमुद्रप्रदेशानाश्रित्य ऊर्ध्वाधोदिगद्वयस्य स्पर्शना वाच्या, पूर्वादिदिशां तु प्रतीतैव, समन्ततस्तेषामवस्थानात् । 'उदयंते पोयंत ति नद्याधुद। कान्तः 'पोतान्तं' नौपर्यवसानम् , इहाप्युच्छ्यापेक्षया ऊर्द्धदिक्स्पर्शना वाच्या जलनिमजन वेति । 'छिदंते dUsaMta'nti छिद्रान्तः 'दूष्यान्तं' वस्त्रान्तं स्पृशति, इहापि षदिक्स्पर्शनाभावना वस्त्रोच्छ्यापेक्षया, अथवा कम्बलरूपवस्त्रपोट्टलिकायां तन्मध्योत्पन्नजीवभक्षणेन तन्मध्यरन्ध्रापेक्षया लोकान्तसूत्रवत् पदिकस्पर्शना भाव्यित्व्या|'छाय्ण्ते AyavaMta'ti 13 च्या 17 For Personal & Private Use Only S hainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ 1 zatake | उद्देशः6 व्याख्या- इह छायाभेदेन षदिग्भावनैवम्-आतपे व्योमवर्तिपक्षिप्रभृतिद्रव्यस्य या छाया तदन्त आतपान्तं चतसृषु दिक्षु स्पृशति प्रज्ञप्तिः तथा तस्या एव छायाया भूमेः सकाशात्तद्रव्यं यावदुच्छ्योऽस्ति, ततश्च छायान्त आतपान्तमूर्ध्वमधश्च स्पृशति, अथवा अभयदेवी प्रासादवरण्डिकादेर्या छाया तस्या भित्तेरवतरन्त्या आरोहन्त्या वाऽन्त आतपान्तमूर्ध्वमधश्च स्पृशतीति भावनीयम् , अथवा यावृत्तिः14 तयोरेव छायाऽऽतपयोः पुद्गलानामसङ्ख्येयप्रदेशावगाहित्वादुच्छ्यसद्भावः, तत्सद्भावाच्चोर्ध्वाधोविभागः, ततश्च छायान्त ॥ 79 ॥ आतपान्तमूर्ध्वमधश्च स्पृशतीति ॥ स्पर्शनाऽधिकारादेव च प्राणातिपातादिपापस्थानप्रभवकर्मस्पर्शनामधिकृत्याह अस्थि णं भंते ! जीवाणं पाणाइवाएणं किरिया कजइ ?, हंता अस्थि । सा भंते ! किं पुट्ठा कज्जइ अपुट्ठा कजइ ?, जाव निव्वाघाएणं छदिसिं वाघायं पडच सिय तिदिसिं सिय चउदिसिं सिय पंचदिसि । सा भते ! कि कडा कजइ अकडा कज्जइ ?, गोयमा ! कडा कजइ नो अकडा कजह । सा भंते ! किं अत्तकडा कन्जइ परकडा कज्जइ तदुभयकडा कजह?, गोयमा ! अत्तकडा कजह णो परकडा कजह णो तदुभयकडा कज्जइ । सा भंते ! किं आणुपुवि कडा कजइ अणाणुपुटिव कडा कजइ ?, गोयमा ! आणुपुब्धि कडा कज्जइ नो aNAXNupuci कडा कज्जइ, जा य कडा जा य कजइ जा य कजिस्सइ सब्वा सा आणुपुदिव कडा नो अणाणुपुव्वि &॥ कडत्ति वत्तव्वं सिया। अत्थि णं भंते ! नेरइयाणं पाणाइवायकिरिया कजइ 1, हंता अस्थि । सा भंते ! किं पुट्ठा कजइ अपुट्ठा कजइ जाव नियमा छहिंसिं कजइ, सा भंते ! किं कडा कजइ अकडा कजइ, तं चेव जाव नो अणाणुपुट्विं कडत्ति वत्तव्वं सिया, जहा नेरइया तहा एगिदियवजा भाणियव्वा, जाव वेमा । ॥ 79 ॥ Jain Education na For Personal & Private Use Only Narinelibrary.org Page #161 -------------------------------------------------------------------------- ________________ 18 णिया, एगिंदिया जहा जीवा तहा भाणियब्वा, जहा पाणाइवाए तहा मुसावाए तहा अदिन्नादाणे मेहुणे । प्राणाति। परिग्गहे कोहे जाव मिच्छादसणसल्ले, एवं एए अट्ठारस, चउवीसं दंडगा भाणियव्वा, सेवं भंते ! सेवं भंते ! | पातादि क्रियायाः त्ति भगवं गोयमे समणं भगवं जाव विहरति ॥ (suu052)॥ स्पृष्टतादिः । 'अत्थि' त्ति अस्त्ययं पक्षः-'किरिया कज्जइत्ति, क्रियत इति क्रिया-कर्म सा क्रियते-भवति, 'पुढे' इत्यादेआख्या ॥ सू 52 I पूर्ववत् । 'कडा kajai'tti कृता भवति, अकृतस्य कर्मणोऽभावात् , 'अत्तकडा kajai'tti आत्मकृतमेव कर्म भवति, नान्यथा । 'अणाणुपुदिव कडा kajai'tti पूर्वपश्चाद्विभागो नास्ति यत्र तदनानुपूर्वीशब्देनोच्यत इति । 'जहा नेरहया। तहा एगिदियवजा bhANiyavva'tti नारकवदसुरादयोऽपि वाच्याः, एकेन्द्रियवर्जाः, ते त्वन्यथा, तेषां हि दिक्पदे ॥ 'निवाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं' इत्यादेविशेषाभिलापस्य जीवपदोक्तस्य भावात् , अत एवाह-एगिदिया जहा जीवा तहा bhANiyavva'tti 'जाव मिच्छादसणसल्ले' इह यावत्करणात् 'माणे माया लोभे पेजें अनभिव्यक्त। मायालोभस्वभावमभिष्वङ्गमात्रं प्रेम 'दोसे' अनभिव्यक्तक्रोधमानस्वरूपमप्रीतिमात्र द्वेषः 'कलह' राटिः 'अब्भक्खाणे' असद्दोषाविष्करणं 'पेसुन्ने' प्रच्छन्नमसद्दोषाविष्करणं 'परपरिवाए' विप्रकीर्ण परेषां गुणदोषवचनम् 'अरैरई' अरतिः-| मोहनीयोदयाञ्चित्तोद्वेगस्तत्फला रतिः-विषयेषु मोहनीयोदयाञ्चित्ताभिरतिररतिरतिः, 'मायामोसे' तृतीयकषायद्वितीया-3 श्रवयोः संयोगः, अनेन च सर्वसंयोगा उपलक्षिताः,अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषेति, मिथ्या-| Jain Education O For Personal & Private Use Only na iainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 80 ॥ ॥ Jain Education | दर्शनं शल्यमिव विविधव्यथानिबन्धनत्वान्मिथ्यादर्शनशल्यमिति ॥ एवं तावद्गौतमद्वारेण कर्म प्ररूपितं तच्च प्रवाहतः । शाश्वतमित्यतः शाश्वतानेव लोकादिभावान् रोहकाभिधानमुनिपुङ्गवद्वारेण प्ररूपयितुं प्रस्तावयन्नाह - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी रोहे नामं अणगारे पगइभद्दए पग। इमौए पगइविणीए पगइउवसंते पगैपयणुको हमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे भद्दए विणीए सम |णस्स भगवओ महावीरस्स अदूरसामंते उहुंजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावे - माणे विहरह, तए णं से रोहे नामं अणगारे जायसढे जाव पज्जुवासमाणे एवं वदासी - पुव्विं भंते! लोए पच्छा अलोए पुव्वि अलोए पच्छा लोए ?, रोहा ! लोए य अलोए य पुव्विपेते पच्छापेते दोवि एए सासया भावा, अणाणुपुव्वी एसा रोहा ! / पुठिंव भंते । जीवा पच्छा अजीवा पुव्विं अजीवा पच्छा जीवा ?, जहेव लोए य । अलोए य तहेव जीवा य अजीवा य, एवं भवसिद्धीया य अभवसिद्धीया य सिद्धी असिद्धी सिद्धा असिडा, पुवि भंते ! अंडए पच्छा कुकुडी पुव्विं कुक्कुडी पच्छा अंडए ?, रोहा ! से णं अंडए कओ ?, भयवं ! कुक्कुडीओ, सा णं कुकुडी कओ ?, भंते ! अंडयाओ, एवामेव रोहा ! से य अंडए साय कुक्कुडी, पुव्विते पच्छापेते दुवेते सासया भावा, अणाणुपुब्वी एसा रोहा ! / पुव्वि भंते! लोयंते पच्छा अलोयंते पुत्र्वं अलोयंते पच्छा लोयंते !, रोहा ! लोयंते य अलोयंते य जाव अणाणुपुत्र्वी एसा रोहा ! / पुव्विं भंते ! लोयंते पच्छा सत्तमे उवासंतरे पुच्छा, रोहा ! लोयंते य सत्तमे उवासंतरे पुव्विपि दोवि एते जाव अणाणुपुब्वी एसा रोहा ! | एवं tional For Personal & Private Use Only 1 zatake उद्देशः 6 रोहक पृच्छा लोकालोकादिकयोः पूर्वत्वे सू 52 ॥ 80 ॥ jainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ लोयंते य सत्तमे य तणुवाए, एवं घणवाए घणोदहि सत्तमा पुढवी, एवं लोयंते एक्क्केणं संजोएयव्वे इमेहिं ठाणेहिं-तंजहा - ओवासवायघणौदहि पुढवी दीवा य सागरा वासा । नेरइयाई अस्थिय समया कम्माई । लेस्साओ ॥ 1 ॥ दिट्ठी दंसण NANA सन्न सरीरा य जोग उवओगे । दुब्वपएसा पज्जव अडा किं पुव्वि लोयंते ? | ॥ 2 ॥ पुवि भंते ! लोयंते पच्छा सव्वद्धा ? / जहा लोयंतेणं संजोइया सव्वे ठाणा एते एवं अलोयंतेणवि संजोएयव्वा सव्वे । पुव्वि भंते ! सत्तमे उवासंतरे पच्छा सत्तमे तणुवाए ?, एवं सत्तमं उवासंतरं सव्वेहिं समं संजोएयव्वं जाव सव्वडाए । पुव्विं भंते ! सत्तमे तणुवाए पच्छा सत्तमे घणवाए, एयंपि तहेव नेयव्वं । जाव सव्वद्धा, एवं उवरिल्लं एकेकं संजोयंतेणं जो जो हिट्ठिल्लो तं तं छतेणं नेयव्वं जाव अतीयाणागयद्धा । पच्छा सव्वद्धा जाव अणाणुपुब्वी एसा रोहा ! सेवं भंते ! सेवं भंतेत्ति ! जाव विहरै ॥ (सु. 53) भंतेत्ति भगवं गोयमे समणं जाव एवं वयासी- कतिविहा णं भंते ! लोयहिती पण्णत्ता ?, गोयमा ! अट्ठविहा लोयट्ठिती पण्णत्ता, तंजहा- आगासपइट्टिए वाए 1 वायपइट्ठिए उदही 2 उदही पट्टिया पुढवी 3 पुढविपट्टिया तसा धावरा पाणा 4 अजीवा जीवपइट्टिया 5 जीवा कम्मपट्टिया 6 अजीवा जीवसंगहिया 7 जीवा कम्मसंग हिया 8 / से केणट्टेणं भंते ! एवं बुच्चै ? - अट्ठविहा जाव जीवा कम्मसंगहिया 1, गोयमा ! से जहानामए- केइ । पुरिसे वत्थिमाडोवेइ वत्धिमाडोवित्ता उप्पि सितं बंधै 2 मज्झेणं गंटिं बंधै 2 उवरिल्लं गठिं मुयै 2 उव|रिल्लं देसं वामेइ 2 उवरिल्लं देतं वामेत्ता उवरिल्लं देतं आउयायस्स पूरेइ 2 उपिसि तं बंधै 2 मज्झिलं For Personal & Private Use Only Page #164 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः 1 ॥ 81 ॥ Jain Education गंठिं मुयै । से नूणं गोयमा ! से आउयाए तस्स वाउयायस्स उप्पि उवरितले चिट्ठह ?, हंता चिट्ठा, से तेणट्टेणं जाव जीवा कम्मसंगहिया, से जहा वा केह पुरिसे वत्थिमाडोवेइ 2 कडीए बंधै 2 अत्थाहमतार । मपोरसियंसि उदगंसि ओगाहेज्जा, से नूणं गोयमा ! से पुरिसे तस्स आउयायस्स उवरिमतले चिट्ठइ ?, हंता चिट्ठा, एवं वा अट्ठविहा लोयट्ठिई पण्णत्ता जाव जीवा कम्मसंगहिया ॥ ( sU0 54 ) ॥ 'पगइ भए ऽत्ति स्वभावत एव परोपकारकरणशीलः 'पगैम उए ऽति स्वभावत एव भावमार्दविकः, अत एव 'पगहू। विणीए ऽति तथा 'पगइउवसंतेऽत्ति क्रोधोदयाभावात् 'पगैपयणु को हमाणमायालो भे' सत्यपि कषायोदये तत्कार्या। भावात् प्रतनुक्रोधादिभावः 'मिउमद्दवसंपन्ने' त्ति मृदु यन्मार्दवम् - अत्यर्थमहङ्कृतिजयस्तत्संपन्नः- प्राप्तो गुरूपदेशाद् यः स तथा, 'आलीणेऽत्ति गुरुसमाश्रितः संलीनो वा, 'भदएऽत्ति अनुपतापको गुरुशिक्षागुणात्, 'विणीए ऽत्ति गुरुसेवागुणात् 'भवसिद्धीया ya'tti भविष्यतीति भवा भवा सिद्धि: - निर्वृतिर्येषां ते भवसिद्धिकाः, भव्या इत्यर्थः, 'सत्तमे उवासं तरे' त्ति सप्तमपृथिव्या अधोवकाशमिति । सूत्रसङ्ग्रहगाथे - के', तत्र 'ओवासे' ति सप्तावकाशान्तराणि 'vAya'tti तनु॥ वाताः घनवाताः 'घणौदहि' त्ति घनोदधयः सप्त 'puDhavi'tti नरकपृथिव्यः सप्तैव 'दीवा ya'tti जम्बूद्वीपादयोऽसङ्ख्याताः । असङ्ख्येया एव 'सागराः' लवणादयः 'vAsa'tti वर्षाणि भरतादीनि सप्तैव 'नेरइयाइ' त्ति चतुर्विंशतिदण्डकः 'अत्थि, ya'tti अस्तिकायाः पञ्च 'samaya'tti कालविभागाः कर्माण्यष्टौ लेश्याः षट् दृष्टयो - मिथ्यादृष्ट्यादयस्तिस्रः, दर्शनानि । चत्वारि ज्ञानानि पश्च सज्ञाश्चतस्रः शरीराणि पञ्च योगास्त्रयः उपयोगौ द्वौ द्रव्याणि षट् प्रदेशा अनन्ताः पर्यवा अनन्ता For Personal & Private Use Only 1 zatake उद्देशः 6 अष्टधा लोक0 स्थितिः सू 54 ॥ 81 ॥ ainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ एव 'addha'tti अतीताद्धा अनागताद्धा सर्वाद्धा चेति, 'किं पुटिव loyaMti'tti, अयं सूत्राभिलापनिर्देशः, तथैव पश्चिमसूत्राभिलापं दर्शयन्नाह-'पुब्वि भंते! लोयंते पच्छा सव्वद्धेऽत्ति । एतानि च सूत्राणि शून्यज्ञानादिवादनिरासेन विचिबाह्याध्यात्मिकवस्तुसत्ताऽभिधानार्थानि ईश्वरादिकृतत्वनिरासेन चानादित्वाभिधानार्थानीति । लोकान्तादिलोकपदार्थप्रस्तावादथ गौतममुखेन लोकस्थितिप्रज्ञापनायाह-अयं सूत्राभिलापः-आकाशप्रतिष्ठितो वायुः-तनुवातघनवातरूपः, तस्थावकाशान्तरोपरि स्थितत्वात् , आकाशं तु स्वप्रतिष्ठितमेवेति न तत्प्रतिष्ठाचिन्ता कृतेति । तथा वातप्रतिष्ठित उदधिः घनोदधिस्तनुवातघनवातोपरि स्थितत्वात् 2 / तथा उदधिप्रतिष्ठिता पृथिवी, घनोदधीनामुपरि स्थितत्वात् रत्नप्रभादीनां, ॥ बाहुल्यापेक्षया चेदमुक्तम्, अन्यथा ईपत्याग्भारा पृथिवी आकाशप्रतिष्ठितैव । तथा पृथिवीप्रतिष्ठितास्त्रसस्थावराः प्राणाः, इदमपि प्रायिकमेव, अन्यथाऽऽकाशपर्वतविमानप्रतिष्ठिता अपि ते सन्तीति 4 / तथाऽजीवा:-शरीरादिपुद्गलरूपा जीव. प्रतिष्ठिताः, जीवेषु तेषां स्थितत्वात् 5 / तथा जीवाः कर्मप्रतिष्ठिताः, कर्मसु-अनुदयावस्थकर्मपुद्गलसमुदायरूपेषु संसारिजीवानामाश्रितत्वात् , अन्ये त्वाः-जीवाः कर्मभिः प्रतिष्ठिताः-नारकादिभावेनावस्थिताः 6 / तथा अजीवा जीवसंगृहीताः, मनोभाषादिपुद्गलानां जीवैः संगृहीतत्वात् , अथाजीवाः जीवप्रतिष्ठितास्तथाऽजीवा जीवसंगृहीता इत्येतयोः को भेदः, उच्यते, पूर्वस्मिन् वाक्ये आधाराधेयभाव उक्तः, उत्तरे तु संग्राह्यसंग्राहकभाव इति भेदः, यच्च यस्य संग्राह्यं तत्तस्याधेयमप्यर्थापत्तितः स्याद् यथाऽपूपस्य तैलमित्याधाराधेयभावोऽप्युत्तरवाक्ये दृश्य इति । तथा जीवाः कर्मसंगृहीताः, संसारिजीवानामुदयप्राप्तकर्मवशवर्तित्वात् , ये च यद्वशास्ते तत्र प्रतिष्ठिताः, यथा घटे रूपादय इत्येवमिहाप्याधाराधे. ROMALUMAMALSMALSSC JainEducation For Personal & Private Use Only brary.org Page #166 -------------------------------------------------------------------------- ________________ 1 zatake व्याख्या- यता दृश्येति । 'से जहानामए keI'tti, स 'यथानामकः' यत्प्रक्रारनामा, देवदत्तादिनामेत्यर्थः, अथवा 'से' इति स प्रज्ञप्तिः |'यथा' इति दृष्टान्तार्थः 'नाम' इति संभावनायाम् 'ए' इति वाक्यालङ्कारे, 'वत्यिति 'बस्ति' दृति 'ADovei'tti आटो उद्देश 6 अभयदेवी पयेत् वायुना पूरयेत्, 'उप्पिं सियं बंधईत्ति उपरि सितं "षिञ् बन्धने' इति वचनात् क्तप्रत्ययस्य च भावार्थत्वात् अष्टधा यावृत्तिः1॥ कर्मार्थत्वाद्वा बन्धं-ग्रन्थिमित्यर्थः 'बध्नाति' करोतीत्यर्थः, अथवा 'उपिसित्ति उपरि 'ta'miti बस्ति 'से आउयाएऽत्ति, लोक्॥82॥ सोऽकायस्तस्य वायुकायस्य 'उप्पिति उपरि, उपरिभावश्च व्यवहारतोऽपि स्यादित्यत आह-उपरितले सर्वोपरीत्यर्थः,18 स्थितिः ॥ यथा वायुराधारो जलस्य दृष्ट एवमाधाराधेयभावो भवति आकाशघनवातादीनामिति भावः, आधाराधेयभावश्च प्रागेव है। सू 54 | सर्वपदेषु व्यञ्जित इति । 'अत्थाहमतारमपोरुसियंसित्ति, अस्ताघम्-अविद्यमानस्ताघम्-अगाधमित्यर्थः, अस्ताधो वा । निरस्ताधस्तलमिवेत्यर्थः, अत एवातारं-तरीतुमशक्यं, पाठान्तरेणापार-पारवर्जितं पुरुषः प्रमाणमस्येति पौरुषेयं तत्प्रतिषेधादपौरुषयं ततः कर्मधारयोऽतस्तत्र, मकारश्चेहालाक्षणिकः, एवं वा' इत्यत्र वाशब्दो दृस्स्त्तान्तान्त्र्तासूच्नार्थ्ः॥ लोकस्थित्यधिकारादेवेदमाह-'अस्थि Na'mityAdi, अन्ये त्वाः-अजीवाजीवपैडिया' इत्यादेः पदचतुष्टयस्य भावनार्थमिदमाह आत्थण भंते ! जीवा य पोग्गलाय अन्नमन्नबद्धा अन्नमन्नपट्टा अन्नमनमोगाढा अन्नमन्नसिणेहपडिबहा अन्नमन्नघडत्ताए चिट्ठति ?, हंता!अस्थि । से केणटेणं भंते!जाव चिति. गोयमा ! से जहानामए-हरदं सिया ॥ 82 ॥ पुणे पुण्णप्पमाणे वोलट्टमाणे वोसट्टमाणे समभरघडताए चिट्टह, अहे णं के परिसे तंसि हरदास एग मह नावं सयासवं सयछिर्3e ओगाहेजा, से नूर्ण गोयमा ! सा णावा तेहिं आसवदारेहिं आपूरमाणी 2 पुण्णा OMOMOMOMOMOMOMOMOMOMOM Jal Educati o nal For Personal & Private Use Only MINMainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ AAR पुण्णप्पमाणा वोलहमाणा वोसहमाणा समभरघडताए चिट्ठ, हंता चिट्ठइ, से तेणटेणं गोयमा! अत्थिणं। जीवा य जाव चिट्ठति ॥ (suu055)॥ | 'पोग्गलेऽति कर्मशरीरादिपुद्गलाः 'aNNamaNNabaddha'tti अन्योऽन्यं जीवाः पुद्गलानां पुद्गलाश्चश्च जीवानां संबद्धा । इत्यर्थः, कथं बद्धाः इत्याह-'अन्नमन्नपुट्ठा' पूर्व स्पर्शनामात्रेणान्योऽन्यं स्पृष्टास्ततोऽन्योऽन्यं बद्धाः, गाढतरं संबद्धा इत्यर्थः, 'aNNamaNNamogADha'tti परस्परेण लोलीभावं गताः, अन्योऽन्यं स्नेहप्रतिबद्धाइति,अत्र रागादिरूपः स्नेहः, यदाह-"स्नेहा भ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषक्किन्नस्य कर्मबन्धो भवत्येवम् ॥ 1 ॥ " इति, अत एव "अण्णमपणघडत्ताएऽत्ति अन्योऽन्यं घटा-समुदायो येषां तेऽन्योऽन्यघटास्तद्भावस्तत्ता तयाऽन्योऽन्यघटतया । 'हरए siya'tti 'इदो' नदः 'स्यात्' भवेत् 'पुण्णेऽत्ति भृतो जलस्य, स च किश्चिन्यूनोऽपि व्यवहारतः स्यादत आह-'पुण्णप्पमाणेऽत्ति पूर्णप्रमाणः पूर्ण वा जलेनात्मनो मानं यस्य स पूर्णात्ममानः 'वोलट्टमाणेऽत्ति व्यपलोड्यन् अतिजलभरणाच्छद्यमानजल इत्यर्थः 'वोसट्टमाणेऽत्ति जलप्राचुर्यादेव विकशन्-स्फारीभवन् वर्द्धमान इत्यर्थः 'समभरघडताएऽत्ति समो न विषमो घटैकदेशमनाश्रितत्वेन भरो-जलसमुदायो यत्र स समभरः सर्वथा भृतो वा समभरः, समशब्दस्य सर्वशब्दार्थत्वात्, समभर. पश्चासौ घटश्चेति समासः, समभरघट इव समभरघटस्तद्भावस्तत्ता तया समभरघटतया,सर्वथाभृतघटाकारतयेत्यर्थः, 'अहे णं' 4ति अहेशब्दोऽथार्थः अथशब्दश्चानन्तर्यार्थः, णमिति वाक्यालङ्कारे, 'महंति महतीं 'sayAsava'ti आश्रवति-ईषत्क्षरति जलं यैस्ते आश्रवाः-सूक्ष्मरन्ध्राणि सन्तो-विद्यमानाः सदा वा-सर्वदा शतसङ्ख्या वाऽऽश्रवा यस्यां सा सदाश्रवाः शता dain Educat i onal For Personal & Private Use Only wwwIGary.org Page #168 -------------------------------------------------------------------------- ________________ 1zata व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः यपान श्रवा वाऽतस्ताम, एवं 'सयछिडु' नवरं छिद्रं-महत्तरं रन्ध्रम्, 'ओगाहेजत्ति 'अवगाहयेत्' प्रवेशयेद् आसवदारेहिं ति । आश्रवच्छिद्रैः 'ApUramANI'tti आपूर्यमाणा जलेनेति शेषः, इह द्विवचनमाभीक्ष्ण्ये, 'पुण्णेऽत्यादि प्राग्वन्नवरं 'वोसट्ट- उद्देशः माणा' इत्यादौ वृद्धैरयं विशेष उक्तः-'वोसट्टमाणा' भृता सती या तत्रैव निमज्जति सोच्यते ऽसमभरघडत्ताएऽत्ति सूक्ष्मा इदक्षिप्तसमभरघटवद् इदस्याधस्त्योदकेन सह तिष्ठतीत्यर्थः, यथा नौश्च ह्रदोदकं चान्योऽन्यावगाहेन वर्तते एवं जीवाश्च पुद्गलाश्चेति भावना ॥ लोकस्थितावेवेदमाह अत्थि णं भंते ! सया समियं सहमे सिणेहकाये पवडै ?, हंता अस्थि । से भंते ! किं उड्डे पवडै अहे । पवडै तिरिए पवडै?, गोयमा! उड्डेवि पवडै अहे पवडै तिरिएवि पवडै, जहा से बादरे आउयाए अन्नमनसमाउत्ते चिरंपि दीहकालं चिट्ठइ तहाणं सेवि?, नो इणढे समढे, से णं खिप्पामेव विद्ध्ण्स्माग्च्छि|सेव्ण् भंते! सेवं भंतेत्ति ! ॥ छट्ठो उद्देसो स्म्त्तो॥16॥ (suu056)॥ P 'सदा सर्वदा 'samiyaM'ti सपरिमाणं न बादराप्कायवदपरिमितमपि, अथवा 'सदा' इति सर्वर्तुषु 'samita'miti । रात्रौ दिवसस्य च पूर्वापरयोः प्रहरयोः, तत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहत्वमल्पत्वं चावसेयमिति, यदाह-"पढमचरिमाउ सिसिरे गिम्हे अद्धं तु तासिं वज्जेत्ता । पायं ठवे सिणेहाइरक्खणट्ठा पवेसे वा ॥ 1 ॥ " लेपितपात्रं बहिर्न स्थापयेत् स्नेहादिरक्षणार्थायेति, 'सूक्ष्मः स्नेहकाय' इति अप्कायविशेष इत्यर्थः 'उद्देऽत्ति ऊर्ध्वलोके वर्तलवैताब्यादिषु 'अहेऽत्ति 1 प्रथमचरमपौरुष्यौ शिशिरतौं ग्रीष्मे तु तयोरट्टै वर्जयित्वा स्नेहादिरक्षणार्थ लिप्तपात्राणि स्थापयेत् प्रविशेद्वा ॥ 1 ॥ dain Education International For Personal & Private Use Only Page #169 -------------------------------------------------------------------------- ________________ अधोलोकग्रामेषु 'तिरियं ति तिर्यग्लोके ऽदीहकालं चिट्ठईत्ति तडागादिपूरणात् , 'विद्धंसमागच्छइत्ति स्वल्पत्वात्त. हास्येति ॥ प्रथमशते षष्ठः ॥ 1 / 6 / / अथ सप्तम आरभ्यते, तस्य चैवं सम्बन्धः-विध्वंसमागच्छतीत्युक्तं प्राक् इह तु तद्विपर्यय उत्पादोऽभिधीयते, अथवा । लोकस्थितिः प्रागुक्ता इहापि सैव, तथा 'नेरइएऽत्ति यदुक्तं सङ्ग्रहिण्यां तच्चावसरायातमिहोच्यत इति, तत्रादिसूत्रम्। नेरइए णं भंते ! नेरइएसु उववजमाणे किं देसेणं देसं उववज्जइ देसेणं सव्वं उववजह सव्वेणं देसं उवव जै सव्वेणं सव्वं उववजइ ?, गोयमा ! नो देसेणं देसं उववजह नो देसेणं सव्वं उववजह नो सब्वेणं देसं । उववज्जइ सव्वेणं सव्वं उववजइ, जहा नेरइए एवं जाव वेमाणिए 1 ॥ (suu057)॥ __ 'नरइएणं भंते! नेरइएसु उववजमाणेऽत्ति, ननूत्पद्यमान एव कथं नारक इति व्यपदिश्यते?, अनुत्पन्नत्वात् , tiryaOMgAdivad इति, अत्रोच्यते, उत्पद्यमान उत्पन्न एव, तदायुष्कोदयात् , अन्यथा तिर्यगाद्यायुष्काभावान्नारकायुष्को दयेऽपि यदि नारको नासौ तदन्यः कोऽसौ ? इति, 'किं देसेणं देसं उववजईत्ति देशेन च देशेन च यदुत्पादनं प्रवृत्तं तद्देशेनदेशं, छान्दसत्वाच्चाव्ययीभावप्रतिरूपः समासः, एवमुत्तरत्रापि, तत्र जीवः किं 'देशेन' स्वकीयावयवेन 'देशेन' नारकावयविनौंशतयोत्पद्यते अथवा 'देशेन देशमाश्रित्योत्पादयित्वेति शेषः, एवमन्यत्रापि । तथा 'देसेणं savvaM'ti dain Educati o nal For Personal & Private Use Only www.H DHEry.org Page #170 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 84 ॥ देशेन च सर्वेण च यत् प्रवृत्तं तद्देशेनसर्वं तत्र देशेन - स्वावयवेन सर्वतः - सर्वात्मना नारकावयवितयोत्पद्यत इत्यर्थः, | आहोश्चित्सर्वेण - सर्वात्मना देशतो-नारकांशतयोत्पद्यते, अथवा 'सर्वेण' सर्वात्मना सर्वतो नारकतयेति प्रश्नः 4, अत्रो। त्तरम्-न देशेनदेशतयोत्पद्यते, यतो न परिणामिकारणावयवेन कार्यावयवो निर्धर्त्यते तन्तुना पटाप्रतिबद्धपटप्रदेशवत्, यथा हि पटदेशभूतेन तन्तुना पटाप्रतिबद्धः पटदेशो न निर्वर्त्यते तथा पूर्वावयविप्रतिबद्धेन तद्देशेनोत्तरावयविदेशो न निर्वर्त्यत इति भावः । तथा न देशेन सर्वतयोत्पद्यते, अपरिपूर्णकारणत्त्वात्, तन्तुना पट इवेति । तथा न सर्वेणदेशतयोत्पद्यते, संपूर्णपरिणामिकारणत्त्वात्, समस्तघटका रणैर्घटैकदेशवत् । 'सव्वेणं सव्वं उववज्जह' सर्वेण तु सर्व उत्पद्यते, पूर्णकारणसमवायाद्, घटवदिति चूर्णिव्याख्या, टीकाकारस्त्वेवमाह - किमवस्थित एव जीवो देशमपनीय यत्रोत्पत्तव्यं तत्र देशत उत्पद्यते 1 1, अथवा देशेन सर्वत उत्पद्यते ? 2, अथवा सर्वात्मना यत्रोत्पत्तव्यं तस्य देशे उत्पद्यते ? 3, | अथवा सर्वात्मना सर्वत्र 14, इति, एतेषु पाश्चात्यभङ्गौ ग्राह्यौ, यतः सर्वेण - सर्वात्मप्रदेशव्यापारेणेलिकागतौ यत्रोत्पत्तव्यं तस्य देशे उत्पद्यते, तद्देशेनोत्पत्तिस्थानदेशस्यैव व्याप्तत्वात्, कन्दुकगतौ वा सर्वेण सर्वत्रोत्पद्यते विमुच्यैव पूर्व। स्थानमिति एतच्च टीकाकारव्याख्यानं वाचनान्तरविषयमिति । उत्पादे चाहारक इत्याहारसूत्रम् - नेरइए णं भंते! नेरइएस उववजमाणे किं देसेणं देसं आहारेइ 1 देसेणं सव्वं आहारै 2 सव्वेणं देसं आहारेइ 3 सव्वेणं सव्वं आहारेइ 1 4, गोयमा ! नो देसेणं देसं आहारेह नो देसेणं सव्वं आहारेह सव्वेण वा देसं आहारेइ सव्वेण वा सव्वं आहारेइ, एवं जाव वैमाणिए 2 / नेरइए णं भंते ! नेरह एहिंतो उब्वट्टमाणे For Personal & Private Use Only ti // www.janelibrary.org Page #171 -------------------------------------------------------------------------- ________________ भाणियब्वा, सव्वेणं सव माण ज्वबमाणे य चतार दूसणं देसं उववन्ने, एसोपवावण वा सव्वं A05 किं देसेणं देसं उववै ? जहा उववज्जमाणे तहेव उववट्टमाणेऽवि दंडगो भाणियव्वो 3 / नेरइए णं भंते ! नेरहै इएहिंतो उववद्यमाणे किं देसेणं देसं आहारद तहेव जाव सव्वेण वा देसं आहारेइ ?, सव्वण वा सव्वं A0 |1, एवं जाव बेमाणिए 4 / नेरइ0 भंते ! नेर0 उववन्ने किं देसेणं देसं उववन्ने, एसोवि तहेव जाव सब्वेणं सव्वं उववन्ने ?, जहा उववजमाणे उववद्दमाणे य चत्तारि दंडगा तहा उववन्नेणं उव्वट्टेणवि चत्तारि दंडगा |भाणियब्वा, सब्वेणं सव्वं उववन्ने सव्वेण वा देसं आहारेइ सव्वेण वा सव्वं आहारेइ, एएणं अभिलावेणं। उववन्नेवि उव्वट्टणेवि नेयव्वं 8 ॥ नेरइए णं भंते ! नेरइएस उववजमाणे किं अद्धेणं अद्धं उववजह ? 1 अदेणं सव्वं उववजइ 12 सव्वेणं अद्धं उववजइ ?3 सम्वेणं सव्वं उववजइ0 ? 4, जहा पढमिल्लेणं अट्ठ । दंडगा तहा अद्धेणवि अट्ठ दंडगा भाणियब्वा, नवरं जहिं देसेणं देसं उववजइ तहिं अद्धेणं अद्धं उववजइ ॥3॥ इति भाणियव्वं, एयं णाणतं, एते सव्वेवि सोलसदंडगा भाणियब्वा ॥ (sU058) . तत्र 'देशेन deza'miti आत्मदेशेनाभ्यवहार्यद्रव्यदेशमित्येवं गमनीयम् । उत्तरम्-'सब्वेण वा desamAhArei'tti, | उत्पत्त्यनन्तरसमयेषु सर्वोत्मप्रदेशैराहारपुद्गलान् कांश्चिदादत्ते कांश्चिद्विमुञ्चति, तप्ततापिकागततैलग्राहकविमोचकापूपवद, अत उच्यते-देशमाहारयतीति, 'सब्वेण वा सव्वं ति सर्वात्मप्रदेशैरुत्पत्तिसमये आहारपुद्गलानादत्ते एव प्रथमतः तैलभृततप्ततापिकाप्रथमसमयपतितापूपवदित्युच्यते-सर्वमाहारयतीति । उत्पादस्तदाहारेण सह प्राग्दण्डकाभ्या। मुक्तः, अथोत्पादप्रतिपक्षत्वाद्वर्तमानकालनिर्देशसाधाच्चोद्वर्तनादण्डकस्तदाहारदण्डकेन सह 4 / तदनन्तरं ca noda vyA5 For Personal & Private Use Only AaMjainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ व्याख्या- तैनाऽनुत्पन्नस्य स्यादित्युत्पन्नतदाहारदण्डको, उत्पन्नप्रतिपक्षत्वाच्चोद्वृत्ततदाहारदण्डकाविति । पुस्तकान्तरे तूत्पादतदा- 1 शतके प्रज्ञप्तिः हारदण्डकानन्तरमुत्पादे सत्युत्पन्नः स्यादित्युत्पन्नतदाहारदण्डको, ततस्तूत्पादप्रतिपक्षत्वादुद्वर्त्तनाया उद्वर्तनातदाहारद- उद्देशः 7 अभयदेवी- ण्डको, उद्वर्तनायां चोद्वत्तः स्यादित्युदत्ततदाहारदण्डको, कण्ठ्याश्चैत इति । एवं तावदष्टाभिर्दण्डकैर्देशसर्वाभ्यामुत्पा- विग्रहेतरायावृत्तिः ॥ दादि चिन्तितम् , अथाष्टाभिरेवार्3असर्वाभ्यामुत्पादाद्येव चिन्तयन्नाह-'neraieNa'mityAdi 'जहा paDhamilleNaM'ti यथा॥ तिःसू 59 ॥ 85 ॥ दशन, ननु दशस्य देशेन, ननु देशस्य चार्धस्य च को विशेषः ?, उच्यते, देशस्त्रिभागादिरनेकधा, अर्द्ध त्वेकधैवेति ॥ उत्पत्तिरुद्वर्तना च प्रायो गतिपूर्विका भवतीति गतिसूत्राणि जीवे णं भंते ! किं विग्गहगतिसमावन्नए अविग्गहगतिसमावन्नए ?, गोयमा ! सिय विग्गहगैसमावन्नए सिय अविग्गहगतिसमावन्नगे, एवं जावे वेमाणिए । जीवा णं भंते ! किं विग्गहगैसमावन्नया अविग्गहगहसमावन्नगा?, गोयमा ! विग्गहगैसमावन्नगावि अविग्गहगैसमावन्नगावि । नेरइया णं भंते ! किं विग्ग-1 हगतिसमावन्नया अविग्गहगतिसमावन्नगा?, गोयमा ! सव्वेवि ताव होजा अविग्गहगतिसमावन्नगा 1 / अहवा अविग्गहगतिसमावनगा य विग्गहगतिसमावन्ने ya2 अहवा अविग्गहगतिसमावनगा य विग्गहगहसमावन्नगा य 3 ॥ एवं जीवेगिंदियवज्जो तिय्भ्ण्गो॥ (sU059) 'विग्गहगैसमावन्नएऽत्ति विग्रहो-वकं तत्प्रधाना गतिविग्रहगतिः, तत्र यदा वक्रेण गच्छति तदा विग्रहगतिसमापन्न उच्यते, अविग्रहगतिसमापन्नस्तु ऋजुगतिकः स्थितो वा, विग्रहगतिनिषेधमात्राश्रयणात्, यदि चाविग्रहगतिसमापन्न dain Education XL na For Personal & Private Use Only IAlinelibrary.org Page #173 -------------------------------------------------------------------------- ________________ Jain Education Rjugatika evocyate तदा नारकादिपदेषु सर्वदेवाविग्रहगतिकानां यद्वहुत्वं वक्ष्यति तन्न स्याद्, एकादीनामपि तेषूत्पाद - | श्रवणात्, टीकाकारेण तु केनाप्यभिप्रायेणाविग्रहगतिसमापन्न ऋजुगतिक एव व्याख्यात इति । 'जीवा णं भंते !' इत्यादि प्रश्नः, तत्र जीवानामानन्त्यात् प्रतिसमयं विग्रहगतिमतां तन्निषेधवतां च बहूनां भावादाह - 'विग्गहगह' इत्यादि । | नारकाणां त्वल्पत्वेन विग्रहगतिमतां कदाचिदसम्भवात् सम्भवेऽपि चैकादीनामपि तेषां भावाद् विग्रहगतिप्रतिषेधव तां च सदैव बहूनां भावात् आह - 'सव्वेवि ताव होज अविग्गहे ऽत्यादि विकल्पत्रयम्, असुरादिषु एतदेवातिदेशत आह- 'एव 'मित्यादि जीवानां निर्विशेषाणामेकेन्द्रियाणां चोक्तयुक्तया विग्रहगतिसमापन्नत्त्वे तत्प्रतिषेधे च बहुत्वमेवेति न भङ्गत्रयं, तदन्येषु तु त्रयमेवेति, 'तियभंगो' त्ति त्रिकरूपो भङ्गस्त्रिकभङ्गो, भङ्गत्रयमित्यर्थः ॥ गत्यधिकाराश्च्यवनसूत्रम् - देवे णं भंते ! महिडिए महजुईए महब्बले महायसे महासुक्खे महाणुभावे अविडक्कंतियं चयमाणे किंचिवि कालं हिरिवत्तियं दुर्गुछावत्तियं परिसहवत्तियं आहारं नो आहारेइ, अहे णं आहारेइ, आहारिजमाणे आहारिए परिणामिज्जमाणे परिणामिए पहीणे य आउए भवै जत्थ उववज्जइ तमाउयं पडिसंवेएइ, तंजहा - तिरि कुखजोणियाजयं वा मणुस्सा उयं वा ?, हंता गोयमा ! देवे णं महिडीए जाव मणुस्साउयं वा ॥ ( sU0 60 ) ॥ 'महिडिएऽत्ति महर्द्धिको विमानपरिवाराद्यपेक्षया 'महज्जइए' त्ति महाद्युतिकः शरीराभरणाद्यपेक्षया 'महन्थले ऽति महाबलः शारीरप्राणापेक्षया 'महायसे' त्ति 'महायशाः' बृहत्प्रख्यातिः 'महेसक्खेऽत्ति महेशो - महेश्वर इत्याख्या - अभि धानं यस्यासौ महेशाख्यः 'महासोक्खे' त्ति क्वचित् 'महाणुभावे ऽति 'महानुभावः' विशिष्टवैक्रियादिकरणाचिन्त्यसामर्थ्यः For Personal & Private Use Only ainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1 |'अविउकतियं चयमाणेऽत्ति च्यवमानता किलोत्पत्तिसमयेऽप्युच्यत इत्यत आह-व्युत्क्रान्तिः-उत्पत्तिस्तन्निषेधादव्युत्क्रा- 61 शतके |न्तिकम् , अथवा व्यवक्रान्तिः-मरणं तन्निषेधादव्यवक्रान्तिकं तद्यथा भवत्येवं च्यवमानो जीवमानो, जीवन्नेव मरण- | उद्देशः7 काल इत्यर्थः, 'अविउक्कतियं चयं चयमाणे त्ति क्वचिदृश्यते, तत्र ca'cayaM zarIraM'cayamANe त्ति त्यजन् 'किञ्चिवि kAlaM'ti देवस्य हीकियन्तमपि कालं यावन्नाहारयेदिति योगः, कुतः? इत्याह-हीप्रत्ययं लज्जानिमित्तं, स हि च्यवनसमयेऽनुपक्रान्त एव । कुत्सादेपश्यत्युत्पत्तिस्थानमात्मनः, दृष्ट्वा च तद्देवभवविसदृशं पुरुषपरिभुज्यमानस्त्रीगर्भाशयरूपं जिहेति, हिया च नाहारयति, राहराभावः । तथा 'जुगुप्साप्रत्ययं' कुत्सानिमित्तं, शुक्रादेरुत्पत्तिकारणस्य कुत्साहेतुत्वात् , 'परीसहवत्तियंति इह प्रक्रमात् परीषह। शब्देनारतिपरीषहो ग्राह्यः, ततश्चारतिपरीपहनिमित्तं, दृश्यते चारतिप्रत्ययालोकेऽप्याहारग्रहणवैमुख्यमिति, 'आहार' | मनसा तथाविधपुद्गलोपादानरूपम् , "अहे ऽति अथ लज्जादिक्षणानन्तरमाहारयति बुभुक्षावेदनीयस्य चिरं सोदुमशक्यत्वादिति, 'आहारिजमाणे आहारिएऽइत्यादी भावार्थः प्रथमसूत्रवत, अनेन च क्रियाकालनिष्ठाकालयोरभेदाभिधानेन तदीयाऽऽहारकालस्याल्पतोक्ता, तदनन्तरं च 'पहीणे य आउए bhavaha'tti 'च' समुच्चये प्रक्षीणं प्रहीणं वा''| युभेवति, ततश्च यत्रोत्पद्यते मनुजत्वादी 'तमाउयंति तस्य-मनजत्वादेरायस्तदायुः 'प्रतिसंवेदयति' अनुभवतीति !, | 'तिरिकखजोणियाउयं वा इत्यादी देवनारकायुषोः प्रतिषेधो, देवस्य तत्रानुत्पादादिति ॥ उत्पत्त्यधिकारादिदमाह जीवे णं भंते गन्भं वकमाणे किं सइंदिए वक्कमह अणिदिए वक्कमह?, गोयमा! सिय सईदिए वक्कमै सिय अणिदिए वक्कमै, से केणटेणं, गोयमा ! दविदियाई पडच अणिदिए वक्कमै भाविदियाई पडुच्च Jain Education a nal For Personal & Private Use Only Nainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ Jain Education सइंदिए वक्कम, से तेणट्टेणं 0 / जीवे णं भंते! गन्भं वक्कममाणे किं ससरीरी वक्कमै असरीरी वक्कमै ?, गोयमा ! | सिय ससरीरी va0 सिय असरीरी वक्कमै, से केणट्टेणं ?, गोयमा ! ओरालियवेउब्वियआहारयाई पडुच्च असरीरी va0 तेयाकम्मा0 pa0 सस0 वक्क0 से तेणद्वेणं गोयमा !0 / जीवे णं भंते ! गर्भ वक्कममाणे तप्पढम। याए किमाहारमाहारेइ ?, गोयमा ! माउओयं पिउसुक्कं तं तदुभयसंसिद्धं कलुस किव्विसं तप्पढमयाए आहारमाहारेइ । जीवे णं भंते ! गन्भगए समाणे किमा हारमा हारेइ ?, गोयमा ! जं से माया नाणाविहाओ । रसविगईओ आहारमाहारेइ तदेकदेसेणं ओयमाहारेइ । जीवस्स णं भंते! गन्भगयस्स समाणस्स अस्थि । उच्चारेइ वा पासवणेइ वा खेलेइ वा सिंघाणेइ वा वतेइ वा पित्तेइ वा ?, णो इणट्ठे समट्ठे से केणद्वेणं ?, गो |यमा ! जीवे णं गब्भगए समाणे जमाहारेइ तं चिणाइ तं सोइंदियत्ताए जाव फासिंदियत्ताए अट्ठिअहिमिंज के समंसुरोमन हत्ताए, से तेणट्टेणं0 / जीवे णं भंते ! गन्भगए समाणे पभू मुहेणं कावलियं आहारं आहारित्तए ?, गोयमा ! णो इणट्ठे समट्ठे, से केणट्ठेणं ?, गोयमा ! जीवे णं गम्भगए समाणे सव्वओ आहारेह सव्वओ परिणामेइ सव्वओ उस्ससह सव्वओ निस्ससह अभिक्खणं आहारेह अभिक्खणं परिणामेइ अभि। क्खणं ऊस्ससह अभिक्खणं निस्ससह आहच आहारेह आहच्च परिणामेह आहच उस्ससह आहच्च नीससइ ॥ | माउजीवरसहरणी पुत्तजीवरसहरणी माउजीवपडिबद्धा पुत्तजीवं फुडा तम्हा आहारेह तम्हा परिणामेइ, अवरावि य णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाइ तम्हा उवचिणाइ से तेणद्वेणं0 जाव नो पभू For Personal & Private Use Only Tainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ व्याख्या- मुहेणं कावलियं आहारं आहारित्तए ॥ कै णं भंते ! माइअंगा पण्णत्ता ?, गोयमा ! तओ माइयंगा पण्ण-॥ 1 शतक प्रज्ञप्तिः पत्ता, तंजहा-मंसे सोणिए म्त्थुलुण्गे। कै णं भंते ! पीयंगा पण्णत्ता ?, गोयमा! तओ पीयंगा पण्णत्ता, * उद्देशः 7 गर्भस्येन्द्रि अभयदेवी तंजहा-अहि अद्विमिंजा केसमंसुरोमनहे । अम्मापीए णं भंते ! सरीरए केवैयं कालं संचिट्ठइ ?, गोयमा! यवत्त्वाहाया वृत्तिः जावैयं से कालं भवधारणिजे सरीरए अव्वावन्ने भवै एवतियं कालं संचिठ्ठइ, अहे णं समए समए वोक र्मात्पित्र्॥ 87 ॥ | सिजमाणे 2 चरमकालसमयंसि वोच्छिन्ने भवै ॥ (suu061)॥ नादि । 'गभं वक्कममाणेऽत्ति, गर्भ व्युत्क्रामन् गर्भ उत्पद्यमान इत्यर्थः 'दबिदियाईति निवृत्त्युपकरणलक्षणानि, तानि । सू 61 हीन्द्रियपर्याप्तौ सत्यां भविष्यन्तीत्यनिन्द्रिय उत्पद्यते, "भाविंदियाईति लब्ध्युपयोगलक्षणानि, तानि च संसारिणः सर्वावस्थाभावीनीति । 'sasarIri'tti सह शरीरेणेति सशरीरी, इन्समासान्तभावात्, 'asarIri'tti शरीरवान् शरीरी तन्निषेधादशरीरी 'वक्कमैऽत्ति व्युत्क्रामति, उत्पद्यत इत्यर्थः, 'तप्पढमयाएऽत्ति तस्य-गर्भव्युत्क्रमणस्य प्रथमता । तत्प्रथमता तया 'ki'miti प्राकृतत्वात् कथम्?,'mAuoyaMti'mAturojaH' जनन्या आर्तवं,शोणितमित्यर्थः, पिउसुकं ति |पितुः शुक्रम् , इह यदिति शेषः 'तंति आहारमिति योगः, 'tadubhayasaMsirlDa'ti तयोरुभयं तदुभयं द्वयं तच्च तत् संश्लिष्टं च संसृष्टं वा-संसर्गवत् तदुभयसंश्लिष्टं तदुभयसंसृष्टं वा 'जं सेऽत्ति या तस्य गर्भसत्त्वस्य माता 'रसविगईओऽचि रसरूपा विकृतीः-दुग्धाद्या रसविकारास्ताः 'तदेगदेसेणं ति तासां रसविकृतीनामेकदेशस्तदेकदेशस्तेन सह ओज आहारयतीति । 'उच्चारेइ वत्ति उच्चारो-विष्ठा 'इति' उपप्रदर्शने 'वा' विकल्पे खेलो-निष्ठीवनं 'siMghANaM'ti नासिकाश्लेष्मा Jain Education I II For Personal & Private Use Only hinelibrary.org Page #177 -------------------------------------------------------------------------- ________________ केसमंसुरोमनहत्ताएऽत्ति इह श्मश्रूणि-कूर्चकेशाः रोमान्नि-kkssaadikeshaaH| 'जीवेण' मित्यादि, सव्वओऽत्ति सवात्मना |'अभिक्खणं ति पुनः पुनः 'Ahaca'tti कदाचिदाहारयति कदाचिन्नाहारयति, तथास्वभावत्वात् , यतश्च सर्वत आहारय। तीत्यादि ततो मुखेन न प्रभुः कावलिकमाहारमाहर्तुमिति भावः, अथ कथं सर्वत आहारयति ? इत्याह-'mAujIvarasaharaNI'tyAdi, रसो हियते-आदीयते यया सा रसहरणी नाभिनालमित्यर्थः, मातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह-'पुत्तजीवरसहरणी' पुत्रस्य रसोपादाने कारणत्वात्, कथमेवमित्याह-मातृजीवप्रतिबद्धा सती सा यतः 'पुत्तजीवं phuDa'tti पुत्रजीवं स्पृष्टवती, इह च प्रतिबद्धता गाढसम्बन्धः, तदंशत्वात् , स्पृष्टता च सम्बन्धमात्रम्, अतदंशत्वात् , अथवा मातृजीवरसहरणी पुत्रजीवरसहरणी चेति द्वे नाड्यौ स्तः, तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवस्पृटेति, 'तम्हेऽति यस्मादेवं तस्मान्मातृजीवप्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शनादाहारयति । 'अवरावि ya'ti पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं spRSTavatI'tamha'tti यस्मादेवं तस्माच्चिनोति शरीरम् , उक्तं च तन्त्रान्तरे। "पुत्रस्य नाभौ मातुश्च, हृदि नाडी निबध्यते । ययाऽसौ पुष्टिमाप्नोति, केदार इव कुल्य्या॥1॥" इति ॥ग्र्भाधिकारादेवेद् माह-kaiNa'mityAdi mAiaMga'tti आर्त्तवविकारबहुलानीत्यर्थः 'matthuluMga'tti मस्तकभेजकम् , अन्ये त्वाः-मेदः । फिप्फिसादि मस्तुलुङ्गमिति । 'piiyaMga'tti पैतृकाङ्गानि शुक्रविकारबहुलानीत्यर्थः, 'advimiMja'tti अस्थिमध्यावयवः, केशादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः समविकाररूपत्वात् मातापित्रोः साधारणानीति । 'अम्मापीए णति अम्बापैतृकं, शरीरावयवेषु शरीरोपचाराद्, उक्तलक्षणानि मातापित्रकानीत्यर्थः, 'जावैयं dan Education International For Personal & Private Use Only Clnelibrary.org Page #178 -------------------------------------------------------------------------- ________________ | 1 zatake व्याख्या &से कालं ति यावन्तं कालं 'सेत्ति तत् तस्य वा जीवस्य 'भवधारणीयं भवधारणप्रयोजनं मनुष्यादिभवोपग्राहकमिप्रज्ञप्तिः त्यर्थः, 'अव्वावन्नेत्ति अविनष्टम् , 'अहेणं ति उपचयान्तिमसमयादनन्तरमेतद् अम्बापैतृक शरीरं 'वोक्कसिन्जमाणेत्ति । उद्देशः7 गर्भस्य देअभयदेवी- 4व्यवकृष्यमाणं हीयमानं ॥ गर्भाधिकारादेवापरं सूत्रम् वनरकयोया वृत्तिः जीवे णं भंते ! गभगए समाणे नेरइएसु उववजेजा ?, गोयमा! अत्थेगइए उववज्जेज्जा अत्थेगइए नोट रुत्पादः ॥ 88 ॥ |उववजेज्जा, से केणद्वेणं ?, गोयमा ! से णं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए वीरियलडीए वेउव्वि-॥2। जातस्या यलद्धीए पराणीएणं आगयं सोचा निसम्म पएसे निच्छभड ni02 वेउब्वियसमुग्घाएणं समोहणइ समो0 देयतेतरे 2 चाउरंगिणिं सेन्नं विउब्वै चाउरंगिणीसेन्नं विउव्वेत्ता चाउरंगिणीए सेणाए पराणीएणं सद्धिं संगाम सू 62 |संगामेइ, सेणं जीवे अस्थकामए रज्जकामए भोगकामए कामकामए अत्थकंखिए रजकंखिए भोगकखिए कामकंखिए अत्थपिवासिए रजपिवासिए भोगपिवासिए कामपिवासिए तच्चित्ते तम्मणे तल्लेसे तज्झवसिए तत्तिव्वज्झवसाणे तदवोवउत्ते तदप्पियकरणे तब्भावणाभाविए एयंसिणं अंतरंसि कालं करेज नरइएसु उववजह, से तेण?ण गोयमा ! जाव अत्थेगडए उववजेजा अत्थेगहए नो उव्व्ज्जेजा। जीव णे भत! गम्भ ॥ 88 गए समाणे देवलोगेसु उववजेज्जा ?, गोयमा! अत्थेगहए उघवज्जेज्जा अत्थेगइए नो उववज्जज्जा, से कणट्रेणं ?, गोयमा! से णं सन्नी पंचिंदिए सब्वाहिं पज्जत्तीहिं पजत्तए तहारुवस्स समणस्स वा माहणस्स वा |अंतिए एगमवि आयरियं धम्मियं सवयणं सोचा निसम्म तओ भवह संवेगजायसहे तिव्वधम्माणुरागरत्ते, Join Education For Personal & Private Use Only Hainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ COMSA se णं जीवे धम्मकामए पुण्णकामए सग्गकामए मोकूखकामए धम्मकंखिए पुण्णकखिए सग्गमोक्खक0 धम्मंपिवासिए पुण्णसग्गमोकूखपिवासिए तचित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्टोवउत्ते तद पियकरणे तब्भावणाभाविए एयंसिणं अंतरंसि कालं करे0 देवलो. uva0, से तेणटेणं गोयमा ! जीवेणं भंते ! गभगए समाणे उत्ताणए वा पासिल्लए वा अंबखुजए वा अच्छेज वा चिटेज वा निसीएज्ज वा * तुयटेज वा माऊए सुयमाणीए सुवै जागरमाणीए जागरै सुहियाए सुहिए भवै दुहियाए दुहिए भवै ?, हंता गोयमा ! जीवेणं गभगए समाणे जाव दुहियाए दुहिए भवै, अहे णं पसवणकाल समयंसि सीसेण 8॥ वा पाएहिं वा आगच्छइ सममागच्छइ तिरियमागच्छइ विणिहायमागच्छह ॥ वण्णवज्झाणि य से कम्माई बद्धाइं पुट्ठाई निहत्ताई कडाइं पट्टवियाई अभिनिविट्ठाई अभिसमन्नागयाइं उदिन्नाई नो उवसंताई भवंति तओ भवह दुरूवे दुव्वन्ने दुग्गंधे दूरसे दुप्फासे अणिढे अकंते अप्पिए असुभे अमणुन्ने अमणामे हीणस्सरे दीणसरे । अणिहस्सरे अकंतस्सरे अप्पियस्सरे असुभस्सरे अमणुन्नस्सरे अमणामस्सरे अणाएजवयणे पञ्चायाए यावि भवै, वन्नवज्झाणि य से कम्माई नो बधाई पसत्थं नेयव्वं जाव आदेजवयणं पञ्चायाए यावि भवै, सेवं भंते ! सेवं भंते ! (sU062)त्ति सत्तमो उद्देसो स्म्त्तो॥1-7॥ __ 'गभगए समाणेऽत्ति गर्भगतः सन् मृत्वेति शेषः 'एगइएऽत्ति सगर्वराजादिगर्भरूपः, सज्ञित्वादिविशेषणानि च गर्भस्थस्यापि नरकप्रायोग्यकर्मबन्धसम्भवाभिधायकतयोक्तानि, वीर्यलब्ध्या वैक्रिय लब्ध्या संग्रामयतीति योगः, अथवा N CHAR JainEducationMA n al For Personal & Private Use Only walgainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ -992-964 वीर्यलब्धिको वैक्रियलब्धिकश्च सन्निति, parANIeNaM'ti 'परानीक' शत्रुसैन्यं 'soca'tti आकर्ण्य 'निशम्य' मनसाऽवधार्य 11 शतके व्याख्याप्रज्ञप्तिः 'पएसे निच्छुभैऽत्ति (प्रदेशान्)गर्भदेशाद्वहिः क्षिपति 'samohaNai'tti'samavahanti' समवहतो भवति तथाविधपुद्गलग्रह णार्थ, 'सङ्ग्राम सङ्ग्रामयति युद्धं करोति, 'अत्थकामएऽइत्यादि अर्थे-द्रव्ये कामो-वाञ्छामात्रं यस्यासावर्थकामः, अभयदेवी गर्भस्य देएवमन्यान्यपि विशेषणानि, नवरं राज्यं-नृपत्वं भोगा-गन्धरसस्पर्शाः कामौ-शब्दरूपे कासर-गृद्धिः, आसक्तिरित्यर्थः, या वृत्तिः1॥ वनरकयो रुत्पादः । अर्थे काङ्खा संजाताऽस्येत्यर्थकाशिन्तः, पिपासेव पिपासा-प्राप्तेऽप्यर्थेऽतृप्तिः, 'तचित्तेऽत्ति तत्र-अर्थादौ चित्तं-सामान्यो-18 ॥ 89 ॥ पयोगरूपं यस्यासौ तच्चित्तः, 'तम्मणेऽत्ति तत्रैव-अर्थादौ मनो-विशेषोपयोगरूपं यस्य स तन्मनाः, 'तल्लेसेऽत्ति लेश्या- तरेस 62 आत्मपरिणामविशेषः, 'तद्ज्झवसिएऽत्ति इहाध्यवसायोऽध्यवसितं, तत्र तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्-अर्थादा-17 वेवाध्यवसितं-परिभोगक्रियासंपादनविषयमस्येति तदध्यवसितः. 'तत्तिव्वज्झवसाणेऽत्ति तस्मिन्नेव-अर्थादौ तीव्रम् आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानं-प्रयत्नविशेषलक्षणं यस्य स तथा, 'तदट्ठोवउत्तेऽत्ति तदर्थम्-अथोदिनिमि-14 त्तमुपयुक्तः-अवहितस्तदर्थोपयुक्तः, 'तप्पियकरणेऽत्ति तस्मिन्नेव-अर्थादावर्पितानि-आहितानि करणानि-इन्द्रियाणि । कृतकारितानुमतिरूपाणि वा येन स तथा, 'तब्भावणाभाविएऽत्ति असकृदनादौ संसारे तद्भावनया-अर्थादिसंस्कारेण भावितो यः स तथा, 'एयंसि णं aMtaraMsi'tti 'एतस्मिन् सङ्घामकरणावसरे कालं-मरणमिति । 'tahAruvassa'tti // 89 // तथाविधस्य, उचितस्येत्यर्थः, 'श्रमणस्य' साधोः, वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमाहनवचनयोस्तुल्यत्वप्रकाशनार्थः, 'mAhaNassa'tti मा हन इत्येवमादिशति स्वयं स्थूलप्राणातिपातादिनिवृत्तत्वाद्यः स माहनः, अथवा ब्राह्म 6456 dain Educat a For Personal & Private Use Only K ijalnelibrary.org Page #181 -------------------------------------------------------------------------- ________________ 54%%%%%%%%%%%%%%%%%%% 4आणो-ब्रह्मचर्यस्य देशतः सद्भावाद् ब्राह्मणो देशविरतः तस्य वा 'अंतिएऽत्ति समीपे एकमप्यास्तामनेकम् 'आर्यम्' आराद् यातं पापकर्मभ्य इत्यार्यम् , अत एव धार्मिकमिति, 'तओऽत्ति तदनन्तरमेव 'saMvegajAyasahi'tti संवेगेन-भवभयेन जाता श्रद्धा-श्रद्धानं धर्मादिषु यस्य स तथा 'tivvadhammANurAgaratti'tti तीव्रो यो धर्मानुरागो-धर्मबहुमानस्तेन रक्त इव यः स तथा, 'धम्मकामएऽत्ति धर्मः-श्रुतचारित्रलक्षणः पुण्यं-तत्फलभूतं शुभकर्मेति । 'अंबखुन्जए वत्ति आम्रफलवत्कुजः 'अच्छेजति आसीत सामान्यतः, एतदेव विशेषत उच्यते-ciDeja'tti ऊर्द्धस्थानेन 'nisIeja'tti निषदस्थानेन tayaTeja'tti शयीत, 'सममागच्छइऽत्ति, समम्-अविषमं 'सम्मति पाठे 'सम्यग' अनुपघातहेतत्वादागच्छति|मातुरुदराद् योन्या निष्कामति 'तिरियमागच्छत्ति तिरश्चीनो भूत्वा जठरान्निर्गन्तुं प्रवर्तते यदि तदा 'विनिघातं'॥3॥ मरणमापद्यते, निर्गमाभावादिति । गर्भान्निर्गतस्य च यत्स्यात्तदाह-वण्णवज्झाणि यत्ति वर्णः-श्लाघा वध्यो-हन्तव्यो येषां तानि वर्णवध्यानि, अथवा वर्णाद्वाह्यानि वर्णबाह्यानि अशुभानीत्यर्थः, चशब्दो वाक्यान्तरत्वद्योतनार्थः, सेऽत्ति तस्य । गर्भनिर्गतस्य 'बद्धाइंति सामान्यतो बद्धानि 'पुट्ठाईति पोषितानि गाढतरवन्धतः 'निहत्ताईति उद्वर्त्तनापवर्तनकरणवर्ज। शेषकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, अथवा बद्धानि, कथम् ?-यतः पूर्व स्पृष्टानीति, कडाइंति निकाचितानि सर्वकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, पट्टवियाईति मनुष्यगतिपञ्चेन्द्रियजातित्रसादिनामकर्मादिना सहोदयत्वेन व्यवस्थापितानीत्यर्थः, अभिनिविट्ठाईति तीव्रानुभावतया निविष्टानि, अभिसमन्नागयाई ति उदयाभिमुखीभूतानीति, ततश्च 'उदिन्नाईति 'उदीर्णानि स्वत उदीरणाकरणेन वोदितानि, व्यतिरेकमाह-'नो उवसंताईति, अनिष्टादीनि व्याख्या ACCORRC RECORRENCOUX dain Education International For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः गतिः SCREATM5%AOMOM तान्येवैकार्थानि वा, 'हीणस्सरेऽत्ति अल्पस्वरः 'दीणस्सरेऽत्ति दीनस्येव-दुःस्थितस्येव स्वरो यस्य स दीनस्वरः 'अणादे- 1 शतके यवयणे पच्चायाए यावित्ति, इहैवमक्षरघटना-प्रत्याजातश्चापि-समुत्पन्नोऽपि चानादेयवचनो भवतीति ॥ प्रथमशते उद्देशः8 सप्तमः ॥ 1-7 ॥ एकान्त बालस्यगर्भवक्तव्यता सप्तमोद्देशकस्यान्ते उक्ता, गर्भवासश्चायुषि सतीत्यायुर्निरूपणायाह, तथाऽऽदिगाथायां यदुक्तं 'बालेत्ति है। सू 63 तदभिधानाय चाष्टमोद्देशकसूचकसूत्रम् रायगिहे समोसरणं जाव एवं वयासी-एगंतयालेणं भंते! मणूसे किं नेरइयाउयं पकरेइ तिरिक्ख0मणु दे. vA0 पक01, नेरइयाउयं किच्चा नेरइएमु उव. तिरियाउयं कि तिरिएसु उवव. मणुस्साउयं0 मणुस्से. उव. देवाउ0 ki0 देवलोएसु0 उववजह, गोयमा ! एगंतबाले णं मणुस्से नेरइयाउयंपि पकरेइ तिरिष्मणु देवाउयपि पकरेइ, नेरइयाउयंपि किच्चा नेरइएस उव. तिरि0मणु देवाउयं किच्चा तिरिष्मणु देवलोएस उववजह ॥ (suu063)॥ 'एगंतवालेऽइत्यादि, 'एकान्तवाला' मिथ्यादृष्टिरविरतो वा. एकान्तग्रहणेन मिश्रतां व्यवच्छिनत्ति, यच्चैकान्तबालत्वे ॥ 9 ॥ समानेऽपि नानाविधायुर्वन्धनं तन्महारम्भाद्यन्मार्गदेशनादितनकषायत्वादिअकामनिर्जरादित तुविशेषवशादिति, अत एव बालत्वे समानेऽप्यविरतसम्यग्दृष्टिर्मनुष्यो देवायरेव प्रकरोतिन शेषाणि ॥एकान्त्बाल्प्र्तिप्क्स्स्त्वादेकान्त्प्न्न्द्दित्सूत्र्ण्,ttr ca Jain Education ellonal For Personal & Private Use Only Mainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ एतपंडिए णं भंते ! मणुस्से किं नेर0 पकरेइ जाव देवाउयं किच्चा देवलोएस उवव0 1, गोयमा ! एगंतपंडिए णं मणुस्से आउयं सिय पकरेइ सिय नो पकरेइ, jar3a पकरेइ नो नेरइया0 पकरेइ नो तिरि0 नो मणु0 | देवाउयं पकरेह, नो नेरइयाउयं किच्चा नेर0 uva0 णो तिरि0 णो मणुस्स0 देवाउयं किच्चा देवेसु uva0, से केण। द्वेणं जाव देवा0 किच्चा देवेसु उववज्जइ ?, गोयमा ! एगंतपंडियस्स णं मणुसस्स केवलमेव दो गईओ पन्नायंति, तंजहा - अंतकिरिया चैव कप्पोवचत्तिया चेव, से तेणद्वेणं गोयमा ! जाव देवाउयं किच्चा देवेसु उववज्जइ ॥ बालपंडिएणं भंते ! मणूस्से किं नेरइयाउयं पकरेह जाव देवाउयं किच्चा देवेसु उववज्जइ ?, गोयमा ! नो नेरइयाउयं पकरेइ जाव देवाउयं किच्चा देवेसु उववज्जइ, से केणट्टेणं जाव देवाउयं किच्चा देवेसु उववज्जइ ?, गोयमा ! बालपंडिए णं मणुस्से तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं । सुवयणं सोचा निसम्म देसं उवरमै देस नो उवरनह देसं पञ्चकखाइ देसं णो पञ्चक्खाइ, से तेणट्टेणं देसोवरमदेसपच्चक्खाणेणं नो नेरइयाउयं पकरेइ जाव देवाउयं किच्चा देवेसु उववज्जइ, से तेणद्वेणं जाव देवेसु उववज्जइ । ( sU0 64 ) 'एत पंडिए ऽति एकान्तपण्डितः - साधुः 'मनुस्सेत्ति विशेषणं स्वरूपज्ञापनार्थमेव, अमनुष्यस्यैकान्तपण्डितत्वायोगात्, तदयोगश्च सर्वविरतेरन्यस्याभावादिति, 'एगंतपंडिए णं मणुस्से आउयं सिय पकरेइ सिय नो पकरेइत्ति, | सम्यक्त्वसप्तके क्षपिते न बभात्यायुः साधुः अर्वाक् पुनर्वभातीत्यत उच्यते - स्यात्प्रकरोतीत्यादि, 'केवलमेव दो गईओ For Personal & Private Use Only Page #184 -------------------------------------------------------------------------- ________________ 1 zatake व्याख्या- pannAyaMti'tti केवलशब्दः सकलार्थस्तेन साकल्येनैव(द्वे)गती 'प्रज्ञायेते' अवबुध्येते केवलिना, तयोरेव सत्त्वादिति 'अंतप्रज्ञप्तिः kiriya'tti निर्वाणं 'kappovavattiya'tti कल्पेषु-अनुत्तरविमानान्तदेवलोकेषूपपत्तिःसैव कल्पोपपत्तिका, इह च कल्पशब्दः उद्देशः 8 अभयदेवी-- सामान्येनैव वैमानिकदेवाऽऽवासाभिधायकं इति॥एकान्त्प्न्न्द्दित्द्वितीय्स्थान्व्र्तित्वाद्वाल्प्न्न्द्दित्स्य् अतो बालपण्डितसूत्रं, पण्डितबाया वृत्तिः1॥ तत्र च-'बालपंडिए NaM'tizrAvakaH 'देसं uvaramaha'tti विभक्तिविपरिणामाद्देशात् 'उपरमते' विरतो भवति, ततो देसं लपण्डित योरुत्पादः स्थूलं प्राणातिपातादिकं 'प्रत्याख्याति' वर्जनीयतया प्रतिजानीते ॥ आयुर्बन्धस्य क्रियाः कारणमिति क्रियासूत्राणि पश्च, तत्र ॥ 91 ॥ सू 64 पुरिसे णं भंते ! कच्छसि वा 1 दहसि वा 2 उदगंसि वा 3 दवियंसि वा 4 वलयंसि वा 5 नूमंसि वा 6 गहणंसि वा 7 गहणविदुग्गंसि वा 8 पव्वयंसि वा 9 पव्वयविदग्गंसि वा 10 वर्णसि वा 11 वणविदुग्गंसि वा 12 मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाएगंता एए मिएत्तिका अन्नयरस्स मियस्स वहाए कूड-| पासं उद्दाइ, ततो णं भंते ! से पुरिसे कतिकिरिए पण्णत्ते ?. गोयमा ! जावं च णं से पुरिसे कच्छसि वा 10॥ (12) जाव कूडपासं उद्दाइ तावं च णं से पुरिसे सिय तिकि0 सिय cau0 सिय पंच0, से केणटेणं सिय ti04 सिय ca0 सिय paM0 1, गोयमा! जे भविए उद्दवणयाए णो बंधणयाए णो मारणयाए तावं च णं से पुरिसे । काइयाए अहिगरणियाए पाउसियाए तिहिं किरियाहिं पुढे जे भविए उद्दवणयाएवि बंधणयाएवि णो मारणयाए तावं च णं से पुरिसे काइयाए अहिगरणियाए पाउसियाए पारियावणियाए चौहि किरियाहिं ॥ 91 ॥ पुढे, जे भविए उद्दवणयाएवि बंधणयाएवि मारणया एवि तावं च णं से पुरिसे काइयाए अहिगरणियाएं dan EDLCE For Personal & Private Use Only T riainelibrary.org Page #185 -------------------------------------------------------------------------- ________________ पाउसियाए जाव पंचहिं पुढे, से तेणटेणं जाव पंचकिरिए, sU0 (65) पुरिसे णं भंते ! कच्छंसि वा जाव वणविदुग्गंसि वा तणाई जसविय 2 अगणिकायं निस्सरह तावं च णं से भंते ! से पुरिसे कतिकिरिए, गोयमा ! सिय तिकिरिए सिय चौकि सिय पंच0, से केणटेणं ?, गोयमा जे भविए उस्सवणयाए तिहिं, 8 | उस्सवणयाएवि निस्सिरणयाएवि नो दहणयाए चाहिं, जे भविए उस्सवणयाएवि निस्सिरणयाएवि दहणया&| एवि तावं च णं से पुरिसे काइयाए जाव पंचहि किरियाहिं पुढे, से तेण. गोयमा ! / (sU0 66) ॥ Milpurise गं भंते ! कच्छंसि वा जाव वणविदुग्गंसि वा मियवित्तीए मियसंकप्पे मियपणिहाणे मियव4 हाए गंता एए मियेत्तिकाउं अन्नयरस्स मियस्स वहाए उसु निसिरै, ततो गं भंते ! से पुरिसे कह|किरिए, गोयमा ! सिय तिकिरिए सिय चौकिरिए सिय पंचकिरिए, से केणटेणं 1, गोयमा जे भविए । निस्सिरणयाए नो विद्धंसणयाएवि नो मारणयाए तिहिं, जे भविए निस्सिरणयाएवि विद्धंसणयाएवि नोमारणयाए चौहिं, जे भविए निस्सिरणयाएवि विडसणयाएवि मारणयाएवि तावं च णं से पुरिसे जाव पंचहिं । किरियाहिं पुढे, से तेणडेणं गोयमा ! सिय तिकिरिए सिय चौकिरिए सिय पंच किरिए (suu067)|पुरिसे णं भंते ! कच्छंसि वा जाव अन्नयरस्स मियस्स वहाए आययकन्नाययं उसु आयामेत्ता चिट्ठिज्जा, अन्नयरे पुरिसे मग्गओ आगम्म सयपाणिणा असिणा सीसं छिदेजा से य उसु ताए चेव पुवायामणयाए तं विधेजा से णं भंते ! पुरिसे किं मियवेरेणं पुढे पुरिसवेरेणं पुढे ?, गोयमा ! जे मियं मारेइ से मियवरेणं पुढे, जे पुरिसं JainEducation For Personal & Private Use Only W anelbrary.org Page #186 -------------------------------------------------------------------------- ________________ SR.CO+ M |मारेइ से पुरिसवेरेणं पुढे, से केणद्वेणं भंते ! एवं वुच्चै जाव से पुरिसवेरेणं पुढे ?, से नूर्ण गोयमा ! कज्जमाणे व्याख्या |1 शतके IX कडे संधिजमाणे संधिए निव्वत्तिजमाणे निव्वत्तिए निसिरिजमाणे निसिद्वेत्ति वत्तव्वं सिया ?, हंता भ उद्देशः8 अभयदेवी- गवं ! कजमाणे कडे जाव निसिद्वेत्ति वत्तव्वं सिया, से तेणद्वेणं गोयमा ! जे मियं मारेइ से मियवेरेणं पुढे, मृगवधादौ यावृत्तिः1 जे पुरिसं मारेइ से पुरिसवेरेणं पुढे ॥ अंतो छण्हं मासाणं मरै काइयाए जाव पंचहि किरियाहिं पुढे, बाहिं क्रियाः छण्हं मासाणं मरै काइयाए जाव पारियावणियाए चौहिं किरियाहिं पुढे (suu068)| पुरिसे गं सू 64-69 भंते ! पुरिसं सत्तीए समभिधंसेज्जा सयपाणिणा वा से असिणा सीसं छिंदेजा सओणं भंते ! से पुरिसे हा कतिकिरिए ?, गोयमा ! जावं च णं से पुरिसे तं पुरिसं सत्तीए अभिसंधेइ सयपाणिणा वा से असिणा सीसं। छिंद तावं च णं से पुरिसे काइयाए अहिगरणि जाव पाणाइवायकिरियाए पंचहि किरियाहिं पुढे, आ सन्नवहएण य अणवकंखवत्तिएणं पुरिसवेरेणं पुढे ॥ (sU069) ___ 'कच्छंसि वत्ति 'कच्छे नदीजलपरिवेष्टिते वृक्षादिमति प्रदेशे ऽदहंसि वत्ति इदे प्रतीते ऽउदगंसि वत्ति 4 उदके-जलाश्रयमाने ऽदवियंसि वत्ति 'द्रविके' तृणादिद्रव्यसमुदाये ऽवलयंसि वत्ति 'वलये' वृत्ताकारनद्या युदककुटिलगतियुक्तप्रदेशे ऽनूमंसि वत्ति 'नूमें' अवतमसे ऽगहणंसि वत्ति 'गहने' वृक्स्स्व्ल्लील्तावितान्वीरुत्स्-IP॥92॥ मदाये ऽगहणविदुग्गंसि वत्ति 'गहन विदुर्गे' पर्वतैकदेशावस्थितवृक्षवल्यादिसमुदाये ऽपव्वयंसि वत्ति पर्वते ऽपव्वयविदुग्गंसि वत्ति पर्वतसमुदाये ऽवर्णसि वत्ति 'वने' एकजातीयवृक्षसमुदाये ऽवणविदुम्गंसि बत्ति नाना AUSIC For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ विधवृक्षसमूहे ऽमिगवित्तीएऽत्ति मृगैः-हरिणवृत्तिः-जीविका यस्य स मृगवृत्तिकः, स च मृगरक्षकोऽपि स्यादित्यत आह-'मियसंकप्पेऽत्ति मृगेषु सङ्कल्पो-वधाध्यवसायः छेदनं वा यस्यासौ मृगसङ्कल्पः, स च चलचित्ततयाऽपि भवतीत्यत आह-'मियपणिहाणेऽत्ति मृगवधैकाग्रचित्तः 'मिगवहाएऽत्ति मृगवधाय 'gaMta'tti गत्वा कच्छादाविति योगः 'कूडपासंति कूटं च-मृगग्रहणकारणं गादि पाशश्च-तद्वन्धनमिति कूटपाशम् 'uddAi'tti मृगवधायोददाति, रचयतीत्यर्थः, 'तओ NaM'ti ततः कूटपाशकरणात् 'कैकिरिएऽत्ति कतिक्रियः?, क्रियाश्च कायिक्यादिकाः, 'जे भविएऽत्ति यो भव्यो योग्यः कर्तेतियावत् 'जावं च णमिति शेषः, यावन्तं कालमित्यर्थः, कस्याः कर्ता ityAha'uddavaNayAe'tti कूटपाशधारणतायाः, ताप्रत्ययश्चेह स्वार्थिकः, 'तावं च NaM'ti तावन्तं कालं 'काइयाएऽत्ति गमनादिकायचेष्टारूपया 'अहिगरणियाएऽत्ति अधिकरणेन-कूटपाशरूपेण निर्वृत्ता या सा तथा तया 'पाउसियाएऽत्ति प्रद्वेषो-मृगेषु दुष्टभावस्तेन निर्वृत्ता प्राद्वेषिकी तया 'तिहिं kiriyAhiM'ti क्रियन्त इति क्रियाः-चेष्टाविशेषाः, 'पारितावणियाएऽत्ति परितापनप्रयोजना पारितापनिकी, सा च बद्धे सति मृगे भवति प्राणातिपातक्रिया च घातिते इति 1 ॥ 'ऊसविएऽत्ति उत्सर्पः असिक्किऊणेत्यर्थः उद्धर्तीकृत्येति वा 'निसिरैत्ति निसृजति-क्षिपति यावदिति शेषः 2 ॥ 'उसुं । ति बाणम् 'AyayakaNNAyatta'ti कर्ण यावदायत:-आकृष्टः कर्णायतः आयत-प्रयत्नवद् यथा भवतीत्येवं कर्णायत आयतकर्णायतस्तम् 'AyAmetta'tti 'आयम्य' आकृष्य 'मग्गओऽत्ति पृष्ठतः 'sayapANiNa'tti 'स्वकपाणिना' स्वकह-13 | स्तेन 'पुवायामणयाएऽत्ति पूर्वाकर्षणेण, 'से णं भंते ! पुरिसेऽत्ति 'सः' शिरश्छेत्ता पुरुषः 'miyavereNaM'ti इह वैरंद For Personal & Private Use Only Page #188 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 93 ॥ वैरहेतुत्वाद् वधः पापं वा वैरं वैरहेतुत्वादिति, अथ शिरश्छेतूपुरुषहेतुकत्वादिषु निपातस्य कथं धनुर्द्धरपुरुषों मृगवधेन । स्पृष्ट इत्याकूतवतो गौतमस्य तदभ्युपगतमेवार्थमुत्तरतया प्राह- क्रियमाणं धनुः काण्डादि कृतमिति व्यपदिश्यते ?, युक्तिस्तु प्राग्वत्, तथा सन्धीयमानं - प्रत्यञ्चायामारोप्यमाणं काण्डं धनुर्वाऽऽरोप्यमाणप्रत्यञ्चं 'सन्धितं' कृतसन्धानं भवति ?, तथा 'निर्वृत्त्यमानं' नितरां वर्त्तुलीक्रियमाणं प्रत्यञ्चाकर्षणेन निर्वृत्तितं - वृत्तीकृतं मण्डलाकारं कृतं भवति ?, तथा 'निसृज्यमानं' निक्षिप्यमाणं काण्डं निसृष्टं भवति ?, यदा च निसृष्टं तदा निसृज्यमानताया धनुर्द्धरेण कृतत्वात् तेन काण्डं निसृष्टं भवति, काण्डनिसर्गाच्च मृगस्तेनैव मारितः, ततश्चोच्यते- 'जे मियं मारेइ' इत्यादीति 3 ॥ इह च क्रियाः । प्रक्रान्ताः, ताश्चानन्तरोक्ते मृगादिवधे यावत्यो यत्र कालविभागे भवन्ति तावतीस्तत्र दर्शयन्नाह - 'अन्तो छह मित्यादि, षण्मासान् यावत् प्रहारहेतुकं मरणं परतस्तु परिणामान्तरापादितमिति कृत्वा षण्मासादूर्ध्वं प्राणातिपातक्रिया । न स्यादिति हृदयम्, एतच्च व्यवहारनयापेक्षया प्राणातिपातक्रियाव्यपदेशमात्रोपदर्शनार्थमुक्तम्, अन्यथा यदा कदाऽप्य|धिकृतं प्रहारहेतुकं मरणं भवति तदैव प्राणातिपातक्रिया इति 4 ॥ 'सत्तीए ऽत्ति शक्त्या - प्रहरणविशेषेण 'समभिधंसेज 'त्ति हन्यात् 'सयपाणिण 'त्ति स्वकहस्तेन 'सेऽत्ति तस्य 'काइयाए ऽत्ति 'कायिक्या' शरीरस्पन्दरूपया 'आधिकरणिक्या' शक्तिखड्गव्यापाररूपया 'प्राद्वेषिक्या' मनोदुष्प्रणिधानेन 'पारितापनिक्या' परितापनरूपया 'प्राणातिपातक्रियया' मारणरूपया 'आसन्ने ऽत्यादि शक्त्याऽभिध्वंसकः असिना वा शिरश्छेत्ता पञ्चभिः क्रियाभिः स्पृष्टः, तथा पुरुषवैरेण च स्पृष्टः, मारि|तपुरुषवैरभावेन किम्भूतेनेत्याह- आसन्नो वधो यस्माद्वैरात्तत्तथा तेनासन्नवधकेन, भवति च वैराद्वधो vadhakasya tameva For Personal & Private Use Only 1 zatake उद्देशः 8 मृगवधादौ क्रियाः सू 65-69 ॥ 93 ॥ Page #189 -------------------------------------------------------------------------- ________________ वध्यमाश्रित्यान्यतो वा तत्रैव जन्मनि जन्मान्तरे वा, यदाह-वहमारणाब्भक्खाणदाणपरधणविलोवणाईणं । सबजहन्नो उदओ दसगुणिओ एक्कसिकयाणं ॥1॥"ति, 'चः' समुच्चयेऽनवकाङ्गक्षणा-परप्राणनिरपेक्षा स्वगतापायपरिहार। निरपेक्षा वा वृत्तिः-वर्तनं यत्रैव वैरे तत्तथा तेनानवकाङ्क्षणवृत्तिकेनेति 5 ॥ क्रियाऽधिकार एवेदमाह। दो भंते ! पुरिसा सरिसया सरित्तया सरिव्वया सरिसभंडमत्तोवगरणा अन्नमन्नेणं सद्धिं संगाम संगा मेन्ति, तत्थ णं एगे पुरिसे पराइणइ एगे पुरिसे पराइज्जइ, से कहमेयं भंते ! एवं ?, गोयमा! सवीरिए पराइ|णइ अवीरिए पराइज्जइ, सेकेणटेणं जाव पराइज्जइ?, गोयमा ! जस्स णं वीरियवज्झाई कम्माई णो बद्धाई XNo पुट्ठाई जाव नो अभिसमन्नागयाइं नो उदिन्नाई उवसंताई भवंति से णं पराइणइ, जस्स णं वीरियवज्झाई कम्माइं बद्धाइं जाव उदिन्नाइं नो उवसंताई भवंति से णं पुरिसे पराइजइ, से तेणटेणं गोयमा ! एवं वुच्चैसवीरिए पराइणइ अवीरिए पराइज्जइ ॥ (sU070) - 'sarisaya'tti सदृशको कौशलप्रमाणादिना 'sarittaya'tti 'सदृक्त्वची' सदृशच्छवी 'sarivvaya'tti सदृग्वयसौ समानयौवनाद्यवस्थौ 'sarisabhaMDamattovagaraNa'tti भाण्डं-भाजनं मृन्मयादि मात्रो-मात्रया युक्त उपधिः स च कांस्यभाजनादिभोजनभण्डिका भाण्डमात्रा वा-गणिमादिद्रव्यरूपः परिच्छदः उपकरणानि-अनेकधाऽऽवरणप्रहरणादीनि 1 वधमारणाभ्याख्यानदानपरधनविलोपनादीनामेकशः कृतानामपि सर्वजघन्य उदयो दशगुणितः ॥ 1 ॥ Jain Education for For Personal & Private Use Only XMainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ 1 zatake व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1 उद्देशः जयपराजयहेतु sU70 वीर्यम् ॥ 94 ॥ ततः सदृशानि भाण्डमात्रोपकरणानि ययोस्तौ तथा, अनेन च समानविभूतिकत्वं तयोरभिहितं, 'सवीरिएऽत्ति सवीर्यः 'वीरियवज्झाईति वीर्य वध्यं येषां तानि तथा ॥ वीर्यप्रस्तावादिदमाह जीवा णं भंते ! किं सवीरिया अवीरिया ?, गोयमा! सवीरियावि अवीरियावि, से केणटेणं?, गोयमा ! जीवा दुविहा पन्नत्ता, तंजहा-संसारसमावनगा य असंसारसमावनगा य, तत्थ णं जे ते असंसारसमावनगा ते णं सिद्धा, सिद्धा णं अवीरिया, तत्थ णं जे ते संसारसमावन्नगा ते दुविहा पन्नत्ता, तंजहा-सेलेसिपडिवनगा य असेलेसिपडिवनगा य, तत्थ णं जे ते सेलेसिपडिवनगा ते णं लडिवीरिएणं सवीरिया करणवी रिएणं अवीरिया, तत्थ णं जे ते असेलेसिपडिवन्नगा ते णं लडिवीरिएणं सवीरिया करणवीरिएणं सवीरियावि अवीरियावि, से तेणद्वेणं गोयमा ! एवं वुच्चै-जीवा दुविहा पण्णत्ता, तंजहा-सवीरियावि अवीरियावि । नेरइया णं भंते ! किं सवीरिया अवीरिया ?, गोयमा ! नेरहया लद्धिवीरिएणं सवीरिया करणवी|रिएणं सवीरियावि अवीरियावि, से केणद्वेणं ?, गोयमा ! जेसिणं नेरइयाणं अस्थि उट्टाणे कम्मे बले वी. |रिए पुरिसकारपरकमे ते ण नेरइया लद्धिवीरिएणवि सवीरिया करणवीरिएणवि सवीरिया, जेसि णं नेरइयाणं नत्थि उहाणे जाव परक्कमे ते णं नेरइया लडिवीरिएणं सवीरिया करणवीरिएणं अवीरिया, से तेणटेणं0, ॥ जहा नेरइया एवंजाव पंचिंदियतिरिक्खजोणिया, मणुस्सा जहा ओहिया जीवा, नवरं सिद्धवजा भाणियब्वा, वाणमंतरजोइसवेमाणिया जहा नेरइया, सेवं भंते! सेवं भंते !त्ति॥(suu070)| पढमसए अट्ठमो उद्देसी smtto॥ ॥ 14 ॥ Jain Education meaninal For Personal & Private Use Only Wmainelibrary.org Page #191 -------------------------------------------------------------------------- ________________ Jain Education 'सिद्धा णं avIriya'tti सकरणवीर्याभावादवीर्याः सिद्धाः, 'सेलेसि पडिवन्नगा यत्ति शीलेशः - सर्वसंवररूपचरण। प्रभुस्तस्येयमवस्था शैलेशो वा - मेरुस्तस्येव याऽवस्था स्थिरतासाधर्म्यात्सा शैलेशी, सा च सर्वथा योगनिरोधे पञ्च स्वाक्ष। रोच्चारकालमाना तां प्रतिपन्नका ये ते तथा, 'लडिवीरिएणं सवीरियत्ति वीर्यान्तरायक्षय क्षयोपशमतो या वीर्यस्य । लब्धिः सैव तद्धेतुत्वाद्वीर्यं लब्धिवीर्य तेन सवीर्याः, एतेषां च क्षायिकमेव लब्धिवीर्य, 'karaNavIrieNaM'ti लब्धिवीर्यकार्यभूता क्रिया करणं तद्रूपं करणवीर्य, 'करणवीरिएणं सवीरियावि avIriyAvi'tti तत्र 'सवीर्याः' उत्थानादिक्रि। यावन्तः अवीर्यास्तूत्थानादिक्रियाविकलाः, ते चापर्यात्यादिकालेऽवगन्तव्या इति । 'नवरं सिद्धवज्जा bhANiyavva'tti, | औधिकजीवेषु सिद्धाः सन्ति मनुष्येषु तु नेति, मनुष्यदण्डके वीर्य प्रति सिद्धस्वरूपं नाध्येयमिति ॥ prthmshte'ssttmH||1-8|| अष्टमोद्देशकान्ते वीर्यमुक्तं, वीर्याच्च जीवा गुरुत्वाद्यासादयन्तीति गुरुत्वादिप्रतिपादनपरः तथा सङ्ग्रहण्यां यदुक्तं 'guru'tti तत्प्रतिपादनपरश्च नवमोद्देशकः, तत्र च सूत्रम् - कहन्नं भंते! जीवा गरुयत्तं हव्वमागच्छन्ति ?, गोयमा ! पाणाइवाएणं मुसावाएणं अदिन्ना0 मेहुण0 परि0कोह0 | माण0माया0लोभ0 pe0 दोस0 कलह0a0भक्खाण0 पेसुन्न* रतिअरति0 परपरिवाय0 मायामोस मिच्छादंसणसल्लेणं, एवं खलु गोयमा ! जीवा गरुयन्तं हव्वमागच्छंति । कहन्नं भंते ! जीवा लहुयत्तं हव्वमागच्छंति ?, | गोयमा ! पाणा इवाय वेरमणेणं जाव मिच्छादंसणसल्लवेरमणेणं एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमाग For Personal & Private Use Only ainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ SARASHT व्याख्या च्छन्ति, एवं संसारं आउलीकरेंति एवं परित्तीकरेंति दीहीकरेंति हस्सीकरेंति एवं अणुपरियति एवं वीइ- 1 शतके प्रज्ञप्तिः |वयंति-पसत्था चत्तारि अप्पसत्था चत्तारि ॥ (suu072)॥ उद्देशः 9 अभयदेवी- 'गरुयत्तंति 'गुरुकत्वम्' अशुभकर्मोपचयरूपमधस्ताद्गमनहेतुभूतं 'लघुकत्वं' गौरवविपरीतम् , एवम् 'आउलीकरिंति' जीवानां या वृत्तिः1त्ति , इहैवंशब्दः पूर्वोक्ताभिलापसंसूचनार्थः, स चैवम्-'कहन्नं भंते ! जीवा संसारं आउलीकरेंति ?, गोयमा! पाणाइवा गुर्वाकुला nuprivrt॥95॥ | eNa'mityAdi, एवमुत्तरत्रापि, तत्र 'आउलीकरेंति' प्रचुरीकुर्वन्ति कर्मभिरित्यर्थः, 'parittIkareMti'tti स्तोकं कुर्वन्ति नव्यतित्रकर्मभिरेव, 'dIhIkareMti'tti दीर्घ प्रचुरकालमित्यर्थः, 'हस्सीकरेंतित्ति अल्पकालमित्यर्थः 'aNupariyadRti'tti पौन: जनेतराणि पुन्येन भ्रमन्तीत्यर्थः, 'vIivayaMti'tti व्यतिव्रजन्ति व्यतिक्रामन्तीत्यर्थः, 'पसत्था चत्तारित्ति लघुत्वपरीतत्वहस्वत्वव्यतिव्रजनदण्डकाःप्रशस्ताः मोक्षाङ्गत्वात् , 'अप्पसत्था cattAri'tti गुरुत्वाकुलत्वदीर्घत्वानुपरिवर्तनदण्डका अप्रशस्ताः अमोक्षाङ्गत्वादिति ॥ गुरुत्वलघुत्वाधिकारादिदमाह। सत्तमे णं भंते ओवासंतरे किं गुरुए लहुए गुरुयलहुए अगुरुयलहुए ?, गोयमा ! नो गुरुए नो लहुए नो . गुरुयलहुए अगुरुय्ल्हुए। सत्तमे ण भंते ! तणुवाए किं गुरुए लहए गुरुयलहुए अगुरुयलहुए ?, गोयमा ! नो गुरुए नो लहुए गुरुयलहुए नो अगुरुय्ल्हुए। एवं सत्तमे घणवाए सत्तमे घणोदही सत्तमा पुढवी, उवासंतराई सव्वाई जहा सत्तमे ओवासंतरे, (सेसा) जहातणुवाए,एवं-ओवासवायघणौहि पुढवी दीवा य्साग्रावासा। |नेरइयाणं भंते ! किं गुरुया जाव अगुरुलहुया ?, गोयमा ! नो गुरुयानो लहया गुरुयलहयावि अगुरुलहुयावि, सू 72 EARCRAOCALCRc // 95 // RA Jain Education nal For Personal & Private Use Only wwwjainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ Jain Education se केणट्टेणं 1, गोयमा ! वेडव्वियतेयाइं पडुच्च नो गुरुया नो लहुया गुरुयलहुया नो अगुरुलहुया, जीवं च कम्मणं च पडुच नो गुरुया नो लहुया नो गुरुयलहुया अगुरुयलहुया, से तेणट्टेणं जाव वेमाणिया, नवरं णाणत्तं जाणियव्वं सरीरेहिं । धम्मत्थिकाए जाव जीवत्थिकाए चउत्थपरणं । पोग्गलत्थिकाएं णं भंते । किं गुरुए लहुए गुरुयलहुए अगुरुयलहुए ?, गोयमा ! णो गुरुए नो लहुए गुरुयलहुएवि अगुरुयलहुए वि, से केणट्टेणं ?, गोयमा ! गुरुपलहुयदव्वाई पडुच्च नो गुरुए नो लहुए गुरुयलहुए नो अगुरुयलहुए, अगुरुयलहुयदव्वाई पडुच्च नो गुरुए नो लहुए नो गुरुयलहुए अगुरुयलहुए, समया कम्माणि य चउत्थपदेणं । कण्हलेसा णं भंते ! किं गुरुया जाव अगुरुयलहुया ?, गोयमा ! नो गुरुया नो लहुया गुरुयलहुयावि अगुरुयलहुयावि, से केणट्ठेणं ?, गोयमा ! दव्वलेसं पडुच्च ततियपदेणं भावलेसं पडुच्च चउत्थपदेणं, एवं जाव सुक्कलेसा, दिठ्ठीदंसणनाणान्नाणसण्णा चउत्थपदेणं णेयव्वाओ, हेट्ठिल्ला चत्तारि सरीरा नायव्वा ततियपदेणं, कम्म य चउत्थयप एणं, मणजोगो वैजोगो चउत्थपणं पदेणं, कायजोगो ततिएणं पदेणं, सागारोवओगो अणागारोवओगो चउत्थपदेणं, सव्वपदेसासव्वदव्वा सव्वपज्जवा जहा पोग्गलत्थिकाओ, तीतद्धा अणागयद्धा सव्वद्धा चउत्थएणं पदेणं ॥ (sU073) / इह चेयं गुरुलघुव्यवस्था - "निच्छयओ सबगुरुं सबलढुं वा न विज्जए दबं । ववहारओ उ जुज्जइ बायरखंधेषु न'1 निश्चयतः सर्वगुरु सर्वलघु वा द्रव्यं न विद्यते । व्यवहारतस्तु बादरस्कन्धेषु युज्यते गुरुत्वं लघुत्वं च नान्येषु ॥ 1 ॥ For Personal & Private Use Only inelibrary.org Page #194 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेचीया सू 73 C%5CAUSIC ण्णेसु ॥ 1 ॥ अगुरुलहू चउफासो अरूविदवा य होंति नायबा । सेसा उ अट्ठफासा गुरुलहुया निच्छयणयस्स ॥ 2 ॥ " 1 शतके 'cauphAsa'tti सूक्ष्मपरिणामानि 'aTThaphAsa'tti बादराणि, गुरुलघुद्रव्यं रूपि, अगुरुलघुद्रव्यं त्वरूपि रूपि चेति, व्यव- उद्देशः9 हारतस्तु गुर्वादीनि चत्वार्यपि सन्ति, तत्र च निदर्शनानि-गुरुर्लाष्टोऽधोगमनात् , लघुर्धूमः ऊर्ध्वगमनात् , गुरुलघुर्वा- गुरुलघुयुस्तिर्यग्गमनात्, अगुरुलध्वाकाशं तत्स्वभावत्वादिति । एतानि चावकाशान्तरादिसूत्रःण्येतद्गाथाऽनुसारेणावगन्तव्यानि, त्वादिः । तद्यथा-"ओवासवायघणौदहीपुढविदीवा य सागरा वासा । नेरइयाई अस्थि य समया कम्माइ लेसाओ॥1॥ दिही दसणणाणे सणि सरीरा य जोग उवोगे। दवपएसा पज्जव तीयाआगामिसबद्ध ॥2॥"त्ति । 'वेउब्वियतेयाई |paDuca'tti नारकादौ वैक्रियतैजसशरीरे प्रतीत्य गुरुकलघुका एव, यतो वैक्रियतैजसवर्गणात्मके ते, एताश्च गुरुलघुका ॥ एव, यदाह-"ओरालियवेउधियआहारगतेय गुरुलहू dava"ti, 'जीवं च कम्मणं च paDucca'tti जीवापेक्षया कार्मणशरी-1 रापेक्षया च नारका अगुरुलघुका एव, जीवस्यारूपित्वेनागुरुलघुत्वात् कार्मणशरीरस्य च कार्मणवर्गणात्मकत्वात् कार्मण-II । वगंणाना चागुरुलघुत्वात्, आह च-"कम्मगमणभासाई एयाई agurulahayAI"ti / 'णाणत्तं जाणियव्व सरी 1 चतुःस्पशोनि अरूपिद्रव्याणि च अगुरुलघूनि भवन्ति शेषाणि-रूपिद्रव्याण्यष्टस्पर्शानि गुरुलघूनि निश्चयनयेन ज्ञातव्यानि ॥ 1 ॥ 2 अवकाशो वातो घनोदधिः पृथ्व्यो द्वीपाश्च सागरा वर्षाणि । नैरयिकादयोऽस्तिकायाः समयाः कर्माणि leshyaaH॥1॥ दृष्टयो दर्श " 5 ॥ 16 ॥ | नानि ज्ञानानि सज्ञाः शरीराणि योगा उपयोगा द्रव्याणि प्रदेशाः पर्यवा अतीतानागतसर्वकालाः ॥2॥3-औदारिवैक्रियाहार्क्तेजाण्सि गुरुलघूनि द्रवाणि । 4 कार्मणं मनो भाषादि एतान्यगुरुलघूनि ॥ Jain Education a l For Personal & Private Use Only Alainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ rehi'ti, yasya यानि शरीराणि भवन्ति तस्य तानि ज्ञात्वाऽसुरादिसूत्राण्यध्येयानीतिहृदयं, तत्रासुरादिदेवा नारकवद्वाच्याः, पृथिव्यादयस्तु औदारिकतैजसे प्रतीत्य गुरुलघवो जीवं कार्मणं च प्रतीत्यागुरुलघवः इति, वायवस्तु औदारिकवैक्रियतैजसानि प्रतीत्य गुरुलघवः, एवं पञ्चेन्द्रियतिर्यञ्चोऽपि, मनुष्यास्त्वौदारिकवैक्रियतैजसाहारकाणि प्र्तीत्येति|'ध्म्म्त्थिकाएऽत्ति, इह । यावत्करणाद् 'अहम्मत्थिकाए आगासत्थिकाएऽत्ति दृश्यं 'cautthapaeNaM'ti एते 'अगुरुलहु' इत्यनेन पदेन वाच्याः, शेषाणां तु निषेधः कार्यों, धर्मास्तिकायादीनामरूपितयाऽगुरुलघुत्वादिति ॥ पुद्गलास्तिकायसूत्रे उत्तरं निश्चयनयाश्रयम् , एकान्तगुरु लघुनोस्तन्मतेनाभावात् 'गरुलहुयवाईति औदारिकादीनि चत्वारि 'अगुरुलहुयव्वाईति कार्मणादीनि 3॥'स्म्या 4 कम्माणि य cautthapaeNaM'ti समयाः-अमूर्ताः कर्माणि च-कार्मणवर्गणात्मकानीत्यगुरुलघुत्वमेषां । 'दव्वलेसंपडुच्च तैय|पएणं ति द्रव्यतः कृष्णलेश्या औदारिकादिशरीरवर्णः औदारिकादिकं च गुरुलध्वितिकृत्वाऽनेन तृतीयविकल्पन व्यपदेश्या, भावलेश्या तु जीवपरिणतिस्तस्याश्चामूर्त्तत्वादगुरुलध्वित्यनेन व्यपदेश इत्यत आह-'भावलेसं पडुच्च cautthapadeNaM'ti / 'दिट्ठीदंसणेऽत्यादि, दृष्ट्यादीनि जीवपर्यायत्वेनागुरुलधुत्वादगुरुलघुलक्षणेन चतुर्थपदेन वाच्यानि । अज्ञानपदं विह ज्ञानविपक्षत्वादधीतम् , अन्यथा द्वारेषु ज्ञानपदमेव दृश्यते । 'हेढिल्लएऽत्ति औदारिकादीनि 'taiyapaeNaM'ti गुरुलघुपदेन, गुरुलघुवर्गणात्मकत्वात् । 'कम्मय cautthapaeNaM'ti अगुरुलघुद्रव्यात्मकत्वात् कार्मणशरीराणां, मनोयोगवाग्योगी चतुर्थपदेन वाच्यौ, तद्रव्याणामगुरुलघुत्वात् , काययोगः कार्मणवर्जस्तृतीयेन, गुरुलघुत्वात्तद्रव्याणामिति । 'सव्वदवे' | त्यादि, 'सर्वद्रव्याणि' धर्मास्तिकायादीनि 'सर्वप्रदेशाः तेषामेव निर्विभागा अंशाः 'सर्वपर्यवाः' वर्णोपयोगादयो dravya For Personal & Private Use Only Xlainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 9 ॥ 1 शतके उद्देशः 9 गुरुलघुद्रव्या0sU73 लाघविकंप शस्त sU74 | धाः, एते पुद्गलास्तिकायवद् व्यपदेश्याः, गुरुलघुत्वेनागुरुलघुत्वेन चेत्यर्थः, यतः सूक्ष्माण्यमूर्त्तानि च व्याण्यगुरुल|घूनि, इतराणि तु गुरुलघूनि, प्रदेशपर्यवास्तु तत्तद्रव्यसम्बन्धित्वेन तत्तत्स्वभावा इति ॥ गुरुलघुत्वाधिकारादिदमाह से नूणं भंते ! लापवियं अप्पिच्छा अमुच्छा अगेही अपडिबद्धया समणाणं णिग्गंथाणं पसत्थं ?, हंता गोयमा! लाघवियं जाव पसत्थं ॥ से नूणं भंते ! अकोहत्तं अमाणत्तं अमायत्तं अलोभत्तं समणाणं निग्गंथाणं पसत्थं ?, हंता गोयमा ! अकोहत्तं अमाणत्तं जाव पसत्थं ॥ से नूणं भंते ! कंखापदोसे खीणे समणे निग्गंथे अंतकरे भवति अंतिमसारीरिए वा बहुमोहेवि य णं पुटिव विहरित्ता अह पच्छा संवुडे कालं करेति । तओ पच्छा सिज्झति 3 जाव अंतं करेइ ?, हंता गोयमा! कंखापदोसे खीणे जाव अंतं करेति ॥ (suu074)| | 'लाघवियंति लाघवमेव लापविकम्-अल्पोपधिकम् 'अप्पिच्छत्ति अल्पोऽभिलाष आहारादिषु 'amuccha'tti उपधावसंरक्षणानुबन्धः 'अगेहित्ति भोजनादिषु परिभोगकालेऽनासक्ति अप्रतिबद्धता-स्वजनादिषु स्नेहाभाव इत्येतत्पश्चकमिति गम्यं, श्रमणानां निर्ग्रन्थानां 'प्रशस्तं' सुन्दरम्, अथवा लाघविकं प्रशस्तं, कथम्भूतमित्याह-'अप्पिच्छा' अल्पेच्छारूपमित्यर्थः, एवमितराण्यपि पदानि ॥ उक्का लाघविकस्य प्रशस्तता, तच्च क्रोधाद्यभावाविनाभूतमिति क्रोधादिदोपाभावप्रशस्तताऽभिधानार्थ क्रोधादिदोषाभावाविनाभूतकानप्रदोषक्षयकार्याभिधानार्थ च क्रमेण सूत्रे, व्यक्ते च, नवरं काङ्क्षा-दर्शनान्तरग्रहो गृद्धिआ सैव प्रकृष्टो दोषः काङ्गाप्रदोषः काङ्क्षाप्रद्वेषं वा, राग्द्वेस्सावित्य्र्थ्ः॥ काटनप्रदोषः प्रागुक्तः, प्रदोषत्वं च कासायास्तद्विषयभूतदर्शनान्तरस्य विपर्यस्तत्वादिति दर्शनान्तरस्य विपर्यस्ततां दर्शयन्नाह । ॥ 17 ॥ Jain Education a l For Personal & Private Use Only R hinelibrary.org Page #197 -------------------------------------------------------------------------- ________________ aNNautthiyA णं भंते ! एवमाइक्खंति एवं भासेंति एवं पण्णवेंति एवं परूवेंति-एवं स्वल एगे जीवे एगेणं समएणं दो आउयाई पकरेति, तंजहा-इहभवियाउयं च परभवियाउयं च, जं समयं इहभवियाउयं पकरेति तं समयं परभवियाउयं पकरेति, जं समयं परभवियाउयं पकरेति तं समयं इहभवियाउयं पकरेति, इहभवियाउयस्स पकरणयाए परभवियाउयं पकरेइ, परभवियाउयस्स पकरणयाए इहभवियाउयं पकरेति, एवं खलु एगे जीवे एगेर्ण समएणं दो आउयाई पकरेति,taM0-इहभवियाउयं च परभवियाउयंच, से कहमेवं भंते ! एवं , खलु गोयमा ! जणं ते अण्णउत्थिया एवमातिक्खंति जाव परभवियाउयं च, जे ते एवमाहंस मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि-एवं खलु एगे जीवे एगेणं समएणं एगं आउयं पकरेति, taM0-इहभवियाउयं वा परभवियाउयं वा, जं समयं इहभवियाउयं |पकरेति णो तं समयं परभवियाउयं पकरेति, जं समयं परभवियाउयं पकरेइ णो तं समयं इहभवियाउयं पकरेइ, इहभवियाउयस्स पकरणताए णो परभवियाउयं पकरेति, परभवियाउयस्स पकरणताए णो इहभवियाउयं पकरेति, एवं खलु एगे जीवे एगेणं समएणं एगं आउयं पकरेति, taM0-इहभवियाउयं वा परभवियाउयं वा, सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे जाव विहरति ॥ (suu075)॥ 'अण्णउत्थिएऽइत्यादि, अन्ययूथं-विवक्षितसादपरः सङ्घस्तदस्ति येषां तेऽन्ययूथिकाः, तीर्थान्तरीया इत्यर्थः, |'evam'iti वक्ष्यमाणम् 'AikkhaMti'tti आख्यान्ति सामान्यतः 'bhAsaMti'tti विशेषतः 'paNNaveMti'tti उपपत्तिभिः JainEducation For Personal & Private Use Only elibrary.org Page #198 -------------------------------------------------------------------------- ________________ D |1 zatake | उद्देशः9 इहपरभवायु:करणे वि प्रतिपात्तिः sU75 व्याख्या- 'parUvati'ti भेदकथनतः, द्वयोजींवयोरेकस्य वा समयभेदेनायुद्धयकरणे नास्ति विरोध इत्युक्तम्-'एगे जीवेऽइत्यादि, प्रज्ञप्तिः 'दो आउयाई pakarei'tti जीवो हि स्वपर्यायसमूहात्मकः, स च यदैकमायुःपर्यायं करोति तदाऽन्यमपि करोति, स्वपाभयदेवी- यत्वात् , ज्ञानसम्यक्त्वपर्यायवत्, स्वपर्यायकर्तृत्वं च जीवस्याभ्युपगन्तव्यमेव, अन्यथा सिद्धत्वादिपर्यायाणामनुत्पाद- या वृत्तिः1 मा प्रसङ्ग इति भावः, उक्कार्थस्यैव भावनार्थमाह-'जमित्यादि, विभक्तिविपरिणामाद् यस्मिन् समये इहभवो-वर्तमानभवो । यत्रायुषि विद्यते फलतयैतदिहभवायुः, एवं परभवायुरपि, अनेन चेहभवायुःकरणसमये परभवायुःकरणं नियमितम् , | अथ परभवायुःकरणसमये इहभवायुःकरणं नियमयन्नाह-जं समयं parabhaviyAuya'mityAdi, एवमेकसमयकार्यतां द्वयोरप्यभिधायैकक्रियाकार्यतामाह-'इहभवियाउयस्सेऽत्यादि, 'पकरणयाएऽत्ति करणेन 'एवं khalu'ityAdi निगमनं । |'जणं ते अण्णउत्थिया evamAikkhaMtI'tyAdyanuvAdavAkyasyAnte तत् प्रतीतं न केवलमित्ययं वाक्यशेषो दृश्यः, 'जे ते एवमाहंसु मिच्छं ते एवमाहंसुत्ति तत्र 'AhaMsu'tti उक्तवन्तः, यच्चायं वर्तमाननिर्देशेऽधिकृतेऽतीतनिर्देशः लास सर्वो वर्तमानः (नका ) कालोऽतीतो भवतीत्यस्यार्थस्य ज्ञापनार्थः, मिथ्यात्वं चास्यैवम्-एकेनाध्यवसायेन विरु योरायुपोर्बन्धायोगात्, यच्चोच्यते-पर्यायान्तरकरणे पर्यायान्तरं करोति. स्वपर्यायत्वादिति, तदनैकान्तिकं, सिद्धत्वकरणे संसारित्वाकरणादिति । टीकाकारव्याख्यानं त्विहभवायुर्यदा प्रकरोति-वेदयते इत्यर्थः परभवायुस्तदा प्रकरोति बनातीत्यर्थः, इहभवायुरुपभोगेन परभवायुर्वनातीत्यर्थः, मिथ्या चैतत्परमतं, यस्माज्जातमात्रों जीव इहभवा ॥ 98 ॥ dain Education For Personal & Private Use Only R enelibrary.org Page #199 -------------------------------------------------------------------------- ________________ yurvedayate, tadaiva tena yadi परभवायुर्वद्धं तदा दानाध्ययनादीनां वैयर्थं स्यादिति, एतच्चायुबन्धकालादन्यत्रावसेयम् , अन्यथाऽऽयुर्बन्धकाले इहभवायुर्वेदयते परभवायुस्तु प्रकरोत्येवेति ॥ अन्ययूथिकप्रस्तावादिदमाह। तेणं कालेणं तेणं समएणं पासावच्चिज्जे कालासवेसियपुत्ते णामं अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छति 2त्ता थेरे भगवंते एवं वयासी-थेरा सामाइयं ण जाणंति थेरा सामाइयस्स अट्ठ ण याणंति थेरा पञ्चक्खाणं ण याणंति थेरा पच्चक्खाणस्स अढ ण याणंति थेरा संजमं ण याणंति थेरा संजमस्स अढ ण याणंति थेरा संवरं ण याणंति थेरा संवरस्स अट्ठ ण याणंति थेरा विवेगं ण याणंति थेरा विवेगस्स अट्ठ ण याणंति थेरा विउस्सग्गं ण याणंति थेरा विउस्सग्गस्स अट्ठ ण याणंति । तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-जाणामो ण अजो! सामाइयं जाणामो णं अजो ! सामाइयस्स अटुं जाव जाणामो णं अजो ! विउस्सगस्स अत्तुण्। तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते एवं वयासीजति णं अजो! तुम्भे जाणह सामाइयं जाणह: सामाइयस्स अट्ठ जाव जाणह विउस्सग्गस्स अटुं किं भे अजो! सामाइए किंभे अजो सामाइयस्स अट्टे ? जाव किं भे विउस्सगस्स अट्ठे ?, तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-आया णे अजो! सामाइए आया णे अजो! सामाइयस्स अहे। जाव विउस्सग्गस्स अट्ठे । तए णं से कालासवेसियपुत्ते अणगारे धेरे भगवंते एवं वयासी-'जति भे अजो! आया सामाइए आया सामाइयस्स अट्ठे एवं जाव आया विउस्सग्गस्स अट्ठे अवहट्ठ कोहमाणमायालोभ Bain Education For Personal & Private Use Only inelibrary.org Page #200 -------------------------------------------------------------------------- ________________ व्याख्या-भला किमर्ट अज्जो ! गरहह , कालास0 संजमट्ठयाए, से भंते!किंगरहा संजमे अगरहा संजमे 1, कालास गरहा 1 शतके प्रज्ञप्तिः संजमे नो अगरहासंजमे, गरहावि य णं सव्वं दोसं पविणेति सव्वं बालियं परिणाए, एवं खणे आया संजमे हा उद्देशः 9 अभयदेवीउवहिए भवति, एवं खुणे आया संजमे उवचिए भवति, एवं खुणे आया संजमे उवहिए भवति, एत्थणं से सामायिकया वृत्तिः1 देकलास कालासवेसियपुत्ते अणगारे संबुद्धे धेरे भगवंते वंदति णमंसति 2 एवं वयासी-एएसि णं भंते ! पयाणं वैशिकप्रश्ना पुट्विं अण्णाणयाए असवणयाए अबोहियाए अणभिगमेणं अदिट्ठाणं अस्सुयाणं असुयाणं अविण्णायाणं अब्बोगडाणं अव्वोच्छिन्नाणं अणिजूढाणं अणुवधारियाणं एयमढे णो सद्दहिए णो पत्तीए णो रोइए इयाणि भंते ! एतेसिं पयाणं जाणणयाए सवणयाए बोहीए अभिगमेणं दिट्ठाणं सुयाणं मुयाणं विणायाणं वोगडाणं वोच्छिन्नाणं णिजूढाणं उवधारियाणं एयमद्वं सद्दहामि पत्तियामि रोएमि एवमेयं से जहेयं तुब्भे वदह, तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-सद्दहाहि अजो ! पत्तियाहि अजो ! रोएहि अजोसे जहेयं अम्हे व्दामो|तेन्न्ण् से कालासवेसियपुत्ते अणगारे थेरे भगवंतो वंदह नमसइ 2 एवं वदासीइच्छामि णं भंते ! तुम्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वैयं सपडिक्कमणं धम्म उवसंपज्जित्ता णं। ॥ 99 ॥ |विहरित्तए, अहासुहं देवाणुप्पिया!मा पडिबंधं । तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते वंदैनमंसह वंदित्ता नमंसित्ता चाउज्जामाओ धम्माओ पंचमहव्वैयं सपडिक्कमणं धम्म उवसंपज्जित्ता णं विह्रि। तए णं से कालासवेसियपुत्ते अणगारे बहणि वासाणि सामण्णपरियागं पाउणै जस्सहाए कीरै नग्गभावे मुंडभावे Jain Education Alina For Personal & Private Use Only nelibrary.org Page #201 -------------------------------------------------------------------------- ________________ OMOMOMOMOMOMOM अण्हाणयं अदंतधुवणयं अच्छत्तयं अणोवाहणयं भूमिसेजा फलहसेज्जा कट्ठसेज्जा केसलोओ बंभचेरवासो परघरपवेसो लद्धावलद्धी उच्चावया गामकंटगा बावीसं परिसहोवसग्गा अहियासिजंति तमढें आराहेइ 2 चरिमेहिं उस्सासनीसासेहिं सिद्धे बुद्धे मुक्के परिनिव्वुडे सव्वदुक्खप्पहीणे ॥ (suu076)॥ __'पासावञ्चिजेत्ति पार्थापत्यानां-पार्श्वजिनशिष्याणामयं पार्थापत्यीयः 'थेरेति श्रीमन्महावीरजिनशिष्याः श्रुतवृद्धाः 'सामाइयंति समभावरूपं 'न yANaMti'tti न जानन्ति, सूक्ष्मत्वात्तस्य, 'सामाइयस्स अट्ठति प्रयोजनं कर्मानुपादाननिर्जरणरूपं, 'paJcakkhANaM'ti पौरुष्यादिनियम, तदर्थं च-आश्रवद्वारनिरोधं, 'संजमंति पृथिव्यादिसंरक्षणलक्षणं, तदर्थ च-अनाश्रवत्वं, संवरंति इन्द्रियनोइन्द्रियनिवर्त्तनं, तदर्थ तु-अनाश्रवत्वमेव, विवेगंति विशिष्टबोध, तदर्थ च-त्याज्यत्यागादिकं, विउस्सग्गंति व्युत्सर्ग कायादीनां, तदर्थ चानभिष्वङ्गताम् ,'अजोत्ति हे आर्य, ओकारान्तता सम्बोधने प्राकृतत्वात, 'किं भेत्ति किं भवतामित्यर्थः, 'आया णेऽत्ति आत्मा नः-अस्माकं मते सामायिकमिति, यदाह-"जीवो गुणपडिवण्णो नयस्स दबर्3हियस्स sAmaiyaM"ti, सामायिकार्थोऽपि जीव एव, कर्मानुपादानादीनां जीवगुणत्वात् जीवाव्यतिरिक्तत्वाच्च तद्गुणानामिति । एवं प्र्त्याख्यानाद्य्प्य्व्ग्न्त्व्य्म्। 'जहभे अजोऽत्ति यदि भवतां हे आर्याः स्थविराः सामायिकमा|त्मा tadA'avahaTTa'tti अपहृत्य त्यक्त्वा क्रोधादीन किमर्थं गर्हध्वे ? 'निंदामि गरिहामि अप्पाणं vosirAmi'iti वचनात क्रोधादीनेव अथवा 'अवज्ज मिति गम्यते, अयमभिप्रायः-यःसामायिकवान् त्यक्तक्रोधादिश्चस कथं किमपि निन्दति ?, निन्दा हि । 1 गुणप्रतिपन्नो जीवो द्रव्यार्थिकस्य नयस्य मतेन सामायिकम् ॥ dalt Education o n For Personal & Private Use Only nelibrary.org Page #202 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 100 ॥ किल द्वेषसम्भवेति, अत्रोत्तरं - संयमार्थमिति, अवद्ये गर्हिते संयमो भवति, अवद्यानुमतेर्व्यवच्छेदनात्, तथा गर्हा संयमः, तद्धेतुत्वात्, न केवलमसौ गर्दा कर्मानुपादान हेतुत्वात्संयमो भवति, 'garahAvi'tti गर्दैव च सर्वे 'dosaM'ti दोषं - रागादिकं पूर्वकृतं पापं वा द्वेषं वा 'प्रविनयति' क्षपयति, किं कृत्वा ? इत्याह- 'सव्वं बालियं' ति बाल्यं - बालतां मिथ्यात्वमविरतिं च 'परिण्णाए ऽत्ति 'परिज्ञाय' ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्यायेति, इह च गर्हायास्तद्वतश्चाभेदादेककर्तृकत्वेन परिज्ञायेत्यत्र क्त्वाप्रत्ययविधिरदुष्ट इति, 'एवं खुत्ति एवमेव 'णे' इत्यस्माकम् 'आया संजमे उवहिएऽत्ति उपहितः प्रक्षिप्तो न्यस्तो भवति, अथवाऽऽत्मरूपः संयमः 'उपहितः' प्राप्तो भवति, 'आया संजमे उवचिए ऽत्ति आत्मा संयमविषये पुष्टो भवति आत्मरूपो वा संयम उपचितो भवति, 'उवट्टिएऽत्ति उपस्थितः' अत्यन्तावस्थायी ॥ 'एएसि णं भंते ! पयाणं' इत्यस्य 'अदिट्ठाण' मित्यादिना सम्बन्धः, कथमदृष्टानामित्याह - ' annANayAeM'tti अज्ञानो - निर्ज्ञान|स्तस्य भावोऽज्ञानता तयाऽज्ञानतया, स्वरूपेणानुपलम्भादित्यर्थः, एतदेव कथमित्याह - 'असवणयाएऽत्ति अश्रवणःश्रुतिवर्जितस्तद्भावस्तत्ता तया 'अबोहीए' ति अबोधिः- जिनधर्मानवाप्तिः, इह तु प्रक्रमान्महावीरजिनधर्मानवाप्तिस्तया, अथवउत्पत्तिक्यादिबुद्ध्यभावेन, 'aNabhigameNaM'ti विस्तरबोधाभावेन हेतुना 'अदृष्टानां' साक्षात्स्वयमनुपलब्धानाम् 'अश्रुतानाम्' अन्यतोष्नाकर्णितानाम् 'assuyANaM'ti 'अस्मृतानां दर्शनाकर्णनाभावेनाननुध्यातानाम्, अत एव 'अवि। ज्ञातानां विशिष्टबोधाविषयीकृतानाम्, एतदेव कुत इत्याह- 'acvokaDANa'ti अव्याकृतानां विशेषतो गुरुभिरनाख्यातानाम्, 'acvocchiSNANaM'ti विपक्षादव्यवच्छेदितानाम्, 'अनिज्जूढाणं' ति महतो ग्रन्थात्सुखावबोधाय सङ्क्षेप - Jain Educational For Personal & Private Use Only 1 zatake उद्देशः 9 काला सवैशिकप्रश्नाः सामायिका देः सू 76 ॥ 100 ॥ jainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ एतिम वयहत्ति अथ यापरिगृहीता स्त्री भुज्यतरणादन्यथा त्वकरणात पाडयधति मा व्यापात असं 45555555511515 निमित्तमनुग्रहपरगुरुभिरनुद्धृतानाम् , अत एवास्माभिः 'अनुपधारितानाम्' अनवधारितानाम् 'एयमद्धेत्ति एवंप्रका रोऽर्थः अथवाऽयमर्थः 'नो सद्दहिएऽत्ति न अद्धितः 'नो पत्तिएऽत्ति 'नो' नैव 'पत्तियति प्रीतिरुच्यते तद्योगात् । का 'पत्तिएऽत्ति प्रीतः-प्रीतिविषयीकृतः, अथवा न प्रीतितः न प्रत्ययितो वा हेतुभिः, नो रोइएऽत्ति न चिकीर्षितः 'एवमेयं से जहेयं तुब्भे vayaha'tti अथ यथैतद्वस्तु यूयं वदथ एवमेतद्वस्त्विति भाव्ः। 'cAujAmAu'tti चतुर्महाव्रतात, पार्श्व-| नाथजिनस्य हि चत्वारि महाव्रतानि, नापरिगृहीता स्त्री भुज्यते इति मैथुनस्य परिग्रहेऽन्तर्भावादिति, 'सप्पडिक्कमणं' राति पार्श्वनाथधर्मो हि अप्रतिक्रमणः, कारण एव प्रतिक्रमणकरणादन्यथा त्वकरणात्, महावीरजिनस्य तु सप्रतिक्र-18 मणः, कारणं विनाऽप्यवश्यं प्रतिक्रमणकरणादिति, 'devANuppiya'tti प्रियामन्त्रणं 'मा पडिबंधति मा व्याघातं कुरु-1 | वेति गम्यम् । 'मुंडभावेऽत्ति मुण्डभावो-दीक्षितत्वं phalagasenja'tti प्रतलायतविष्कम्भवतकाष्ठरूपा 'kaTTaseja'tti असं. स्कृतकाष्ठशयनं कष्टशय्या वाऽमनोज्ञा वसतिः 'lahAvaladdhI'tti लब्धं च-लाभोऽपलब्धिश्च-अलाभोऽपरिपूर्णलाभो वा लब्धापलब्धिः 'uccAvaya'tti उच्चावचाः अनुकूलप्रतिकूला असमञ्जसा वा 'gAmakaMTaya'tti ग्रामस्य-इन्द्रियसमूहस्य । कण्टका इव कण्टका-बाधकाः शत्रवो ग्रामकण्टकाः, क एते इत्याह-बावीसं parIsahovasagga'tti परीषहाः-क्षुदादयस्त । एवोपसर्गा-उपसर्जनात् धर्मभ्रंशनात् परीषहोपसर्गाः, अथवा द्वाविंशतिपरीषहाः, तथा उप्स्र्गा-दिव्याद्य्ः॥ कालस्य-18 | वैशिकपुत्रः प्रत्याख्यानक्रियया सिद्ध इति तद्विपर्ययभूताप्रत्याख्यानक्रियानिरूपणसूत्रम् भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वदति नमंसति 2 एवं वदासी-से नूर्ण भंते ! सेट्टियस्स ya Jain Educationwlonal For Personal & Private Use Only RIjalnelibrary.org Page #204 -------------------------------------------------------------------------- ________________ vyAkhyAprajJaptiH abhayadevIyA vRttiH 1 // 101 // Jain Education तणुयस्स य किवणस्स य खत्तियरस य समं चेव अपचक्खाणकिरिया कज्जह ?, हंता गोयमा ! सेट्ठियस्स य । जाव अपचक्खाणकिरिया कज्जइ, से केणद्वेणं भंते!?, गोयमा ! अविरतिं पडुच्च से तेण0 गोयमा ! एवं बुच्चै-सेट्ठियस्स य तणु0 जाव कज्जइ ॥ ( sU0 77 ) ॥ तत्र 'भंते ऽत्ति हे भदन्त ! 'इति' एवमामन्त्र्येति शेषः, अथवा भदन्त ! इतिकृत्वा, गुरुरितिकृत्वेत्यर्थः, 'से। ट्ठियस्स' त्ति श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितशिरोवेष्टनोपेतपौरजननायकस्य 'तणुयस्स' त्ति दरिद्रस्य 'किवणस्स' त्ति । रङ्कस्यः 'खत्तियस्स' त्ति राज्ञः 'अपञ्चक्खाण kiriya'tti प्रत्याख्यानक्रियाया अभावोऽप्रत्याख्यानजन्यो वा कर्मबन्धः, 'अविरई' ति इच्छाया अनिवृत्तिः, सा हि सर्वेषां समैवेति ॥ अप्रत्याख्यानक्रियायाः प्रस्तावादिदमाह आहाकम्मं भुंजमाणे समणे निग्गंथे किं बंध किं पकरेइ किं चिणाह किं उवचिणाइ ?, गोयमा ! आहाकम्मं णं भुंजमाणे आउयवज्जाओ सत्त कम्मप्पगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ जाव अणुपरियदृह, से केणट्टेणं जाव अणुपरियहह ?, गोयमा ! आहाकम्मं णं भुंजमाणे आयाए धम्मं ऐक्कमह आयाए धम्मं ऐक्कममाणे पुढविक्कायं णावकखै जाव तसकायं णावकखै, जेसिंपि य णं जीवाणं सरीराई आहारमाहारेइ तेवि जीवे नावकखै, से तेणट्टेणं गोयमा ! एवं बुच्चै - आहाकम्मं णं भुंजमाणे आउयवज्जाओ । सत्त कम्मपगडीओ जाव अणुपरियट्टा ॥ फासुएसणिज्जं भंते ! भुंजमाणे किं बंधै जाव उवचिणाइ ?, गोयमा ! | फासुएसणिज्जं णं भुंजमाणे आउयवज्जाओ सन्त कम्मपयडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ paka For Personal & Private Use Only 1 zatake उद्देशः 9 अप्रत्याख्या नक्रियासा म्यमीश्वरे तरयोः सू 77 आधाकर्मेतरभोगफलंसू 78 ॥ 101 ॥ ainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ रेइ जहा संवुडे णं, नवरं आउयं च णं कम्मं सिय बंधै सिय नो बंधै, सेसं तहेव जाव वीईवयै, से केणटेणं जाव वीईवयै ?, गोयमा ! फासुएसणिज्जं भुंजमाणे समणे निग्गंथे आयाए धम्मं नो ऐक्कमै, आयाए धम्म अणैक्कममाणे पुढविक्काइयं अवकखति जाव तसकायं अवकंखइ, जेसिपि य णं जीवाणं सरीराई आहारेइ तेऽवि जीवे अवकंखति से तेणटेणं जाव वीईवयै ॥ (suu078)॥ ___ 'AhAkamma'mityAdi आधया-साधुप्रणिधानेन यत्सचेतनमचेतनं क्रियते अचेतनं वा पच्यते चीयते वा गृहादिकं व्यूयते वा वस्त्रादिकं तदाधाकर्म 'किं बंधईत्ति प्रकृतिबन्धमाश्रित्य स्पृष्टावस्थापेक्षया वा 'किं pakarei'tti स्थिति। बन्धापेक्षया बद्धावस्थापेक्षया वा 'किं ciNAi'tti अनुभागबन्धापेक्षया निधत्तावस्थाऽपेक्षया वा 'किं uvaciNAi'tti प्रदेशबन्धापेक्षया निकाचनापेक्षया वेति, 'आयाएऽत्ति आत्मना धर्म श्रुतधर्म चारित्रधर्म वा "पुढविकायं 'नावकखइऽत्ति नापेक्षते, नानुकम्पत इत्य्र्थ्ः॥ आधाकर्मविपक्षश्च प्रासुकैषणीयमिति प्रासुकैषणीयसूत्रम् ॥ अनन्तरसूत्रे संसारव्यतिव्रजनमुक्तं, तच्च कर्मणोऽस्थिरतया प्रलोटने सति भवतीत्यस्थिरसूत्रम्। से नूर्ण भंते ! अथिरे palodRi नो थिरे पलोदृति अथिरे भजइ नो थिरे भजइ सासए बालए बालियत्तं असासयं सासए पंडिए पंडियत्तं असासयं ?, हंता गोयमा! अथिरे palodRi जाव पंडियत्तं असासयं सेवं भंते सेवं भंतेत्ति जाव विहरति ॥ (suu079)॥ नवमो उद्देसो स्म्त्तो॥1-9॥ तत्र 'अधिरेऽत्ति अस्थास्नु द्रव्यं लोष्टादि 'प्रलोटति परिवर्त्तते अध्यात्मचिन्तायामस्थिरं कर्म तस्य जीवप्रदेशेभ्यः Jain Educationa l For Personal & Private Use Only K nelibrary.org Page #206 -------------------------------------------------------------------------- ________________ प्रज्ञप्तिः व्याख्या- प्रतिसमयचलनेनास्थिरत्वात् 'प्रलोटयति' बन्धोदयनिर्जरणादिपरिणामैः परिवर्त्तते 'स्थिर' शिलादिन प्रलोटयति, अध्या- 1 शतके त्मचिन्तायां तु स्थिरो जीवः, कर्मक्षयेऽपि तस्यावस्थितत्वात् , नासौ प्रलोटयति उपयोगलक्षणस्वभावान्न परिवर्त्तते, उद्देशः9 अभयदेवीतथा 'अस्थिरं' भङ्गरस्वभावं तृणादि "भज्यते' विदलयति, अध्यात्मचिन्तायामस्थिरं कर्म तद् "भज्यते' व्यपैति, तथा प्रलोनबशा या वृत्तिः1 दिश्वतेतराणि |'स्थिरम्' अभङ्गुरमयःशलाकादि न भज्यते, अध्यात्मचिन्तायां स्थिरो जीवः स च न भज्यते शाश्वतत्वादिति । जीव-3 ॥ 102 ॥ प्रस्तावादिदमाह-'सासए बालएऽत्ति बालको व्यवहारतः शिशुनिश्चयतोऽसंयतो जीवः स च शाश्वतो द्रव्यत्वात् , 'बालियत्तंति इहेकप्रत्ययस्य स्वार्थिकत्वादालत्वं व्यवहारतः शिशुत्वं निश्चयतस्त्वसंयतत्वं तच्चाशाश्वतं पर्यायत्वादिति । / 8 एवं पण्डितसूत्रमपि, नवरं पण्डितो व्यवहारेण शास्त्रज्ञो जीवः निश्चयतस्तु संयत इति ॥ प्रथमशते नवमः ॥ 1-9 ॥ sU79 __ अनन्तरोद्देशकेऽस्थिरं कर्मेत्युक्तं, कर्मादिषु च कुतीथिका विप्रतिपद्यन्ते अतस्तद्विप्रतिपत्तिनिरासप्रतिपादनार्थः तथ saGgrahaNyAM'calaNAu'tti यदुक्तं तत्प्रतिपादनार्थश्च दशमोद्देशको व्याख्यायते, तत्र च सूत्रं___ अन्नउत्थिया णं भंते! एवमाइक्खंति जाव एवं परूवेंति-एवं खलु चलमाणे अचलिए जाव निजरिजमाणे अणिजिणे, दो परमाणुपोग्गला एगयओ न साहणंति, कम्हा दो परमाणुपाग्गला जाएगततो न साहणंति ?, दोण्हं परमाणुपोग्गलाणं नथि सिणेहकाए, तम्हा दो परमाणुपोग्गला जाएगयओ न साहणंति, तिन्नि परमाणुपोग्गला एगयओ साहणंति, कम्हा? तिन्नि परमाणुपोग्गला ॥ 102 ॥ in Education For Personal & Private Use Only linelibrary.org Page #207 -------------------------------------------------------------------------- ________________ egayao साहणंति, तिण्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए, तम्हा तिषिण परमाणुपोग्गला एगयओ sA0, ते भिजमाणा दुहावि तिहावि कजंति, दुहाकजमाणा एगयओ दिवढे परमाणुपोग्गले भवति एगयओवि दिवढे पर0 po0 भवति, तिहा कजमाणा तिण्णि परमाणुपोग्गला भवंति, एवं जाव |चत्तारि पंचपरमाणुपो. एगयओ साहणंति, एगयओ साहणित्ता दुक्खत्ताए कजंति, दुक्खेवि य णं से सासए सया समियं उवचिजइ य अवचिजइ य पुवि भासा भासा भासिजमाणी भासा अभासा भासासमयवीतिकंतं च णं भासिया भासा, जा सा पुदिव भासा भासा भासिज्जमाणी भासा अभासा भासासमयवीतिकंतं च णं भासिया भासा सा किं भासओ भासा अभासओ भासा, अभासओणं सा |भासा नो खलु सा भासओ भासा । पुदिव किरिया दुक्खा कजमाणी किरिया अदुक्खा किरियासमयवी. तिकंतं च णं कडा किरिया दुक्खा, जा सा पुटिव किरिया दुक्खा कज्जमाणी किरिया अदुक्खा किरियासमयवीइकंतं च णं कडा किरिया दुक्खा सा किं करणओ दुक्खा अकरणओ दुक्खा ?, अकरणओ णं सा |दुक्खा णो खलु सा करणओ दुक्खा, सेवं वत्तव्वं सिया-अकिच्चं दुक्खं अफुसं दुक्खं अकजमाणकडं |दुक्खं अकट्ट अकट्ट पाणभूयजीवसत्ता वेदणं वेदंतीति वत्तव्वं सिया ॥ से कहमेयं भंते ! एवं ?, गोयमा ! जण्णं ते अण्णउत्थिया एवमातिक्खंति जाव वेदणं वेदेति, वत्तव्वं सिया, जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमातिक्खामि, एवं खलु चलमाणे चलिए जाव निजरिजमाणे निजिणे, vyA018 Jain Education For Personal & Private Use Only M.jainelibrary.org Page #208 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 शतके उद्देशः 10 ॥ 10 ॥ कवक्तव्यता स्नेहभाषा क्रियासु sU80 दो परमाणुपोग्गला एगयओ साहणंति, कम्हा? दो परमाणुपोग्गला एगयओ साहण्णंति?, दोहं परमा- णुपोग्गलाणं अस्थि सिणेहकाए, तम्हा दो परमाणुपोग्गला एगयओ sA0, ते भिजमाणा दुहा कजंति, दुहा कन्जमाणे एगयओ पर0 पोग्गले एगयओ प. पोग्गले भवंति, तिणि परमा0 एगओ साह, कम्हा? तिन्नि । परमाणुपोग्गले एग. सा. 1, तिहं परमाणुपोग्गलाणं अत्थि सिणेहकाए, तम्हा तिणि परमाणुपोग्गला एगयओ साहणंति, ते भिजमाणा दुहावि तिहावि कजंति, दुहा कजमाणा एगओ परमाणुपोग्गले एगयओ दुपदेसिए खंधे भवति, तिहा कन्जमाणा तिणि परमाणुपोग्गला भवंति, एवं जाव चत्तारिपंचपरमाणुपो0 एगओ साहणित्ता 2 खंधत्ताए कजंति, खंधेवि य णं से असासए सया समियं उवचिजइ य अवचिजइ । य । पुल्विं भासा अभासा भासिन्जमाणी भासा 2भासासमयवीतिकंतं च णं भासिया भासा अभासा जा ॥सा पुवि भासा अभासा भासिज्जमाणी भासा 2 भासासमयवीतिकंतं च णं भासिया भासा अभासा साकिं ॥ भासओ भासा अभासओ भासा ?, भासओ णं भासा नो खलु सा अभासओ भासा । पुदिव किरिया । अदुक्खा जहा भासा तहा भाणियब्वा, किरियावि जाव करणओ णं सा दुक्खा नो खलु सा अकरणओ दुक्खा, सेवं वत्तव्वं सिया-किच्चं फुसं दुक्खं कजमाणकडं कट्टु 2 पाणभूयजीवसत्ता वेदणं वेदेंतीति वत्तव्वं सिया ॥ (suu080)॥ 'चलमाणे अचलिएऽत्ति चलकर्माचलितं, चलता तेन चलितकार्याकरणात , वर्तमानस्य चातीततया व्यपदेष्टमश मा पुखि भासाअभासाओ भासा , भासकारणावि जावर SWASHASANSAR ॥ 10 // For Personal & Private Use Only Page #209 -------------------------------------------------------------------------- ________________ 2 क्यत्वात् , एवमन्यत्रापि वाच्यमिति ॥ 'एगयओ न sAhaNaMti'tti एकत एकत्वेनैकस्कन्धतयेत्यर्थः 'न संहन्येते' न संहतौ-मिलितौ स्यातां, 'नथि सिणेहकाएऽत्ति स्नेहपर्यवराशि स्ति, सूक्ष्मत्वात् , ज्यादि योगे तु स्थूलत्वात्सोऽस्ति । II 'दुक्खत्ताए kajaMti'tti पञ्च पुद्गलाः संहत्य दुःखतया-कर्मतया क्रियन्ते, भवन्तीत्यर्थः, 'दुक्खेऽवि य 'ति कर्मापि |च 'सेति तत् शाश्वतमनादित्वात् 'saya'tti सर्वदा 'समियं ति सम्यक् सपरिमाणं वा 'चीयते' चयं याति 'अपचीयते' अपचयं याति । तथा 'पुव्वं ति भाषणात्माक 'bhAsa'tti वागद्रव्यसंहतिः 'bhAsa'tti सत्यादिभाषा स्यात् , तत्का। रणत्वात् , विभङ्गज्ञानित्वेन वा तेषां मतमात्रमेतत् निरुपपत्तिकमुन्मत्तकवचनवदतो नेहोपपत्तिरत्यर्थ गवेषणीया, एवं । सर्वत्रापीति, तथा 'भासिज्जमाणी भासा abhAsa'tti निसृज्यमानवाग्द्रव्याणि अभाषा, वर्तमानसमयस्यातिसूक्ष्म। त्वेन व्यवहारानङ्गत्वादिति, 'भासासमयवीकंतं च 'ति इह क्तप्रत्ययस्य भावार्थत्वाद् विभक्तिविपरिणामाच्च भाषा समयव्यतिक्रमे च 'bhAsiya'tti निसृष्टा सती भाषा भवति, प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वादिति, 'अभास। ओ णं bhAsa'tti अभाषमाणस्य भाषा, भाषणात्पूर्व पश्चाच्च तदभ्युपगमात्, 'नो खलु भासओऽत्ति भाष्यमाणाया। स्तस्या अनभ्युपगमादिति ॥ तथा-'पुव्वं किरिएऽत्यादि, क्रिया कायिका सा यावन्न क्रियते तावत् 'dukkha'tti दुःखहेतुः, 'kajamANa'tti क्रियमाणा क्रिया 'न दुक्खा' न दुक्खहेतुः, क्रियासमयव्यतिक्रान्ते च क्रियायाः क्रियमाणताव्य|तिक्रमे च कृता सती क्रिया दुःखेति, इदमपि तन्मतमात्रमेव निरुपपत्तिकम्, अथवा पूर्व क्रिया दुःखा, अनभ्यासात् , क्रिय। माणा क्रिया न दुःखा, अभ्यासात्, कृता क्रिया दुःखा, अनुतापश्रमादेः, 'करणओ dukkha'tti करणमाश्रित्य करण Jain Education de la For Personal & Private Use Only SONainelibrary.org Page #210 -------------------------------------------------------------------------- ________________ क्रियासु व्याख्या4 काले कुर्वत इत्यर्थः 'अकरणओ dukkha'tti अकरणमाश्रित्याकुर्वत इतियावत् , 'नो खलु सा करणओ दुक्खत्ति' | 1 शतके प्रज्ञप्तिः अक्रियमाणत्वे दुःखतया तस्या अभ्युपगमात् । 'सेवं वत्तव्वं सिया' अथैवं पूर्वोक्तं वस्तु वक्तव्यं स्यादुपपन्नत्वाद- | उद्देशः 10 अभयदेवी- | स्येति । अथान्ययूथिकान्तरमतमाह-'अकृत्यम्' अनागतकालापेक्षयाऽनिर्वर्तनीयं जीवैरिति गम्यं 'duHkham'asAtaM अन्यतीर्थया वृत्तिः । तत्कारणं वा कर्म, तथाऽकृतत्वादेवास्पृश्यम्-अबन्धनीयं, तथा क्रियमाणं वर्तमानकाले कृतं चातीतकाले तनिषेधा- कवक्तव्यता दक्रियमाणकृतं, कालत्रयेऽपि कर्मणो बन्धनिषेधाद् अकृत्वाऽकृत्वा, आभीक्ष्ण्ये द्विर्वचनं, दुःखमिति प्रकृतमेव, के ? ॥ स्नेहभाषा ॥ 10 ॥ इत्याह-प्राणभूतजीवसत्त्वाः, प्राणादिलक्षणं चेदम्-"प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरकः स्मृताः । जीवाः पञ्चे-13 |न्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः॥1॥" 'वेयणं ति शुभाशुभकर्मवेदनां पीडां वा 'वेदयन्ति' अनुभवन्ति, इत्येतद्वक्तव्यं स्यात्, एतस्यैवोपपद्यमानत्वाद्, यादृच्छिकं हि सर्व लोके सुखदुःखमिति, यदाह-"अतर्कितोपस्थितमेव सर्व, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमान्ः॥1॥""से कह। मेयं ति अथ कथमेतद् भदन्त ! 'एवम् ?' अन्ययूथिकोकन्यायेन ? इति प्रश्नः 'जं णं ते अण्णउत्थिया' इत्याधुत्तरं, | व्याख्या चास्य प्राग्वत् , मिथ्या चैतदेवं-यदि चलदेव प्रथमसमये चलितं न भवेत्तदा द्वितीयादिष्वपि तदचलितमेवेति न कदाचनापि चलेत्, अत एव वर्तमानस्यापि विवक्षयाऽतीतत्वं न विरुद्धम् , एतच्च प्रागेव निर्णीतमिति न पुनरुच्यते, यच्चोच्यते-चलितकार्याकरणादचलितमेवेति, तदयुक्तं, यतः प्रतिक्षणमुत्पद्यमानेषु स्थासकोशादिवस्तुष्वन्त्यक्षणभावि ॥ 104 ॥ वस्तु आद्यक्षणे स्वकार्य न करोत्येव, असत्त्वाद्, अतो यदन्त्यसमयचलितं कार्य विवक्षितं परेण तदाद्यसमयचलितं yadi hai For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ OMOMOMOMOMOMOMOMOM na karoti तदा क इव दोषोऽत्र ?, कारणानां स्वस्वकार्यकरणस्वभावत्वादिति । यच्चोक्तं-द्वौ परमाणू न संहन्येते, सूक्ष्मतया स्नेहाभावात् , तदयुक्तम् , एकस्यापि परमाणोः स्नेहसम्भवात्, सार्द्धपुद्गलस्य संहतत्वेन तैरेवाभ्युपगमाच्च, यत उक्तम्-"तिणि परमाणुपोग्गला एगयओ साहणंति ते भिजमाणा दुहावि तिहावि कजति, दुहा कजमाणा एगओ divaDhe"tti, अनेन हि सार्द्धपुद्गलस्य संहतत्वाभ्युपगमेन तस्य स्नेहोऽभ्युपगत एवेत्यतः कथं परमाण्वोः स्नेहाभावेन सङ्घाताभाव इति, यच्चोक्तम्-एकतः सार्द्ध एकतः सार्द्ध इति, एतदप्यचारु, परमाणोरद्धीकरणे परमाणुस्वाभावप्रसङ्गात् , तथा यदुक्तं-पञ्च पुद्गलाः संहताः कर्मतया भवन्ति, तदप्यसङ्गतं, कर्मणोऽनन्तपरमाणुतयाऽनन्तस्क न्धरूपत्वात् , पञ्चाणुकस्य च स्कन्धमात्रत्वात् , तथा कर्म जीवावरणस्वभावमिष्यते, तच्च कथं पञ्चपरमाणुस्कन्धमात्र-18 2 रूपं सदसङ्ख्यातप्रदेशात्मकं जीवमावृणुयादिति । तथा यदुक्तं-कर्म च शाश्वतं, तदपि असमीचीनं, कर्मणः शाश्वतत्वे , क्षयोपशमाद्यभावेन ज्ञानादीनां हानेरुत्कर्षस्य चाभावप्रसङ्गात् , दृश्यते च ज्ञानादिहानिवृद्धी, तथा यदुक्तं-कर्म सदा चीयतेऽपचीयते चेति, तदप्येकान्तशाश्वतत्वे नोपपद्यत इति । यच्चोतं-भाषणात्पूर्व भाषा, तद्धेतुत्वात् , तदयुक्तमेव, औपचारिकत्वात् , उपचारस्य च तत्त्वतोऽवस्तुत्वात् , किं च-उपचारस्तात्त्विक वस्तुनि सति भवतीति तात्त्विकी भाषा. लास्तीति सिद्धम् , यच्चोक्तं-भाष्यमाणाऽभाषा, वर्तमानसमयस्याव्यावहारिकत्वात् , तदप्यसम्यग, वर्तमानसमयस्यैवा स्तित्वेन व्यवहाराङ्गत्वाद् अतीतानागतयोश्च विनष्टानुत्पन्नतयाऽसत्त्वेन व्यवहारानङ्गत्वादिति, यञ्चोक्तं-भाषासमयेत्यादि, तदप्यसाधु, भाष्यमाणभाषाया अभावे भाषासमय इत्यस्याभिलापस्याभावप्रसङ्गात् , यश्च प्रतिपाद्यस्याभिधेये dain Education For Personal & Private Use Only hainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ क्रियासु व्याख्या- प्रत्ययोत्पादकत्वादिति हेतुः सोऽनैकान्तिकः,करादिचेष्टानामभिधेयप्रतिपादकत्वे सत्यपि भास्सात्वासिद्धेः। तथा यदुक्तम् । 1 शतके प्रज्ञप्तिः अभाषकस्य भाषेति, तदसङ्गततरम् , एवं हि सिद्धस्याचेतनस्य वा भाषाप्राप्तिप्रसङ्ग इति । एवं क्रियाऽपि वर्तमानकाल एव उद्देशः10 अभयदेवी-॥ युक्ता, तस्यैव सत्त्वादिति, यच्चानभ्यासादिकं कारणमुक्तं तच्चानैकान्तिकम् , अनभ्यासादावपि यतः काचित्सुखादिरूपैव, ॥ अन्यतीर्थिया वृत्तिः1] तथा यदुक्तम्-अकरणतःक्रिया दुःखेति, तदपिप्रतीतिबाधितं, यतः करणकाल एव क्रिया दुःखा वा सुखा वा दृश्यते, न पुनः कवक्तव्यता ॥ 105 ॥ पूर्व पश्चाद्वा, त्द्स्त्त्वादिति। तथा यदुक्तम् 'अकिच्च' मित्यादि यहच्छावादिमताश्रयणात्, तदप्यसाधीयो, यतो यद्यकरणादेव स्नेहभाषा कम दुःखं सुखं वा स्यात् तदा विविधैहिकपारलौकिकानुष्ठानाभावप्रसङ्गः स्यात् , अभ्युपगतं च किञ्चित्पारलौकिकानुष्ठान तैरपि चेति, एवमेतत्सर्वमज्ञानविजृम्भितम् , उक्तं च वृद्धैः-"परतित्थियवत्तवय पढमसए दसमयंमि उद्देसे। विभंगीणादेसा sU80 मइभेयावाविसासवा ॥1॥स्ब्भूय्म्स्ब्भूय् भंगा चत्तारि होति विभ्ण्गे। उम्मत्तवायसरिसं तो अण्णाणंति निद्दिड ॥ 2 ॥ " सद्भूते-परमाणौ असद्भूतं-अर्धादि 1, असद्भूते-सर्वगात्मनि सद्भूतं चैतन्यं 2,सद्भूते-परमाणौ सद्भूतं-निष्प्रदेशत्वम् 3,असद्भूते-सर्वगात्मनि असद्भूतं कर्तृत्वमिति 4|'अह्ण् पुण गोयमा! evamAikkhAmI"tyAdi तुप्रतीतार्थमेवेति, नवरं दोण्हं |परमाणुपोग्गलाणं अस्थि सिणेहकाएऽत्ति एकस्यापि परमाणोः शीतोष्णस्निग्धरूक्षस्पर्शानामन्यतरदविरुद्धं स्पर्शद्वयमेकदैवास्ति, ततोद्वयोरपि तयोः स्निग्धत्वभावात् स्नेहकायोऽस्त्येव, ततश्च तो विषमस्नेहात्संहन्येते, इदं च परमतानुवृत्त्योक्तम् , 1-प्रथमशते दशमे उद्देशे परतीर्थिकवक्तव्यता विभङ्गिनामादेशा मतिभेदाचापि सा सर्वा ॥ 1 ॥ सद्भूतेऽसद्भतादयश्चत्वारो भङ्गाः ॥ 105 ॥ |परमाणावर्द्धादि सर्वगात्मनि चैतन्यं परमाणावप्रदेशत्वं सर्वगात्मन्यकर्तृत्वम् विभङ्गे भवन्ति उन्मत्तवाक्सदृशा इत्यज्ञानमिति निर्दिष्टम् ॥ 2 ॥ Jain Education a l For Personal & Private Use Only M ainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ अन्यथा रूक्षावपि रूक्षत्ववैषम्ये संहन्येते एव, यदाह-"समनिद्धयाएबंधोनहोइ समलुक्खयाएविन होइ|वेमाय्निद्ध्लुक्ख्त्त्न्नेन्न् बंधौ खंधाणं ॥1॥"ति । 'खंधेवि य णं से असासएऽत्ति उपचयापचयिकत्वात् , अत एवाह-सया samiya'mityAdi 'पुटिव भासा abhAsa'tti भाष्यत इति भाषा भाषणाच्च पूर्वन भाष्यते इतिन भाषेति भासिज्जमाणी भासा bhAsa'tti शब्दार्थोपपत्तेः "भासिया abhAsa'tti शब्दार्थवियोगात् । 'पुटिव किरिया adukkha'tti करणात्पूर्व क्रियैव नास्तीत्यसत्त्वादेव च न दुःखा, सुखापि नासौ, असत्त्वादेव, केवलं परमतानुवृत्त्याऽदुःखेत्युक्तं 'जहा bhAsa'tti वच-| नात्, कज्जमाणी किरिया दुक्खा' सत्त्वात् , इहापि यक्रियमाणा क्रिया दुःखेत्युक्तं तत्परमतानुवृत्त्यैव, अन्यथा सुखाऽपि क्रियमाणैव क्रिया, तथा किरियासमयवितिकंतं च Na'mityAdi दृश्यमिति । 'किचं dukkha'mityAdi, अनेन च कर्मसत्ताऽऽवेदिता, प्रमाणसिद्धत्वादस्य, तथाहि-इह यवयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य दुःखलक्षणं फल-| | मन्यस्येतरत् न तद्विशिष्टहेतुमन्तरेण संभाव्यते, कार्यत्वाद्, घटवत् , यश्चासौ विशिष्टो हेतुः स कर्मेति, आह च-"जो । तुलसाहणाणं फले विसेसो ण सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व हेऊ य से कम्मं ॥1॥"ति ॥ पुनरप्यन्ययूथिकान्तरमतमुपदर्शयन्नाह__अण्णउत्थिया णं भंते ! एवमाइक्खंति जाव-एवं खलु एगे जीवे एगणं समएणं दो किरियाओ पक 1 समस्निग्धतया न भवति समरूक्षतयाऽपि न भवति बन्धः, विमात्रस्निग्धरूक्षतया स्कन्धानां बन्धस्तु ॥ 1 ॥ 2 यस्तुल्यसाधनानां फले विशेषः कार्याणां न स हेतुं विना । कार्यत्वाद् घट iva tasya hetuzca karma gautama ! // Jain Education For Personal & Private Use Only B anelibrary.org Page #214 -------------------------------------------------------------------------- ________________ व्याख्या- रेति, तंजहा-हरियावहियं च संपराइयं च, [ज समयं इरियावहियं पकरेइ तं समयं संपराइयं पकरेइ, जं स. 1 शतके प्रज्ञप्तिः मयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेइ, इरियावहियाए पकरणताए संपराइयं पकरेइ संपराइय- | उद्देशः10 अभयदेवीपकरणयाए इरियावहियं पकरेइ, एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तंजहा-इरि ऐयापथि. या वृत्तिः1 यावहियं च संपराइयं च । से कहमेयं भंने एवं ?, गोयमा! जंणं ते अण्णउत्थिया एवमाइक्खंति तं चेव जाव कीतरयोरजे ते एवमासु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि 4-एवं खलु एगे जीवे एग्॥106॥ न्यमतं सू 81 समए एक किरियं पकरेइ ] परौत्थियवत्तव्वं णेयव्वं, ससमयवत्तव्वयाए नेयव्वं जाव इरियावहियं संपरा इयं वा ॥ (sU0 81) Paa तत्र च 'iriyAvahiya'ti ईर्या-गमनं तद्विषयः पन्था-मार्ग र्यापथस्तत्र भवा ऐर्यापथिकी, केवलकाययोगप्रत्ययः । कर्मबन्ध इत्यर्थः, 'संपराइयं ca'tti संपरैति-परिभ्रमति प्राणी भवे एभिरिति संपरायाः-कषायास्तत्प्रत्यया या सा साम्परायिकी, कषायहेतुकः कर्मबन्ध इत्यर्थः । 'परौत्थियवत्तव्वं yavvaM'ti इह सूत्रेऽन्ययूथिकवक्तव्यं स्वयमुच्चारणीयं, ग्रन्थगौरवभयेनालिखितत्वात्तस्य, तच्चेदम्-'जं समयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेइ इरि यावहियापकरणयाए संपराइयं पकरेइ संपराइयपकरणयाए इरियावहियं पकरेइ, एवं खलु एगे जीवे एगेणं * समएणं दो किरियाओपकरेइ, तंजहा-इरियावहियं च संपराइयं चेति । 'ससमयवत्तव्वयाए णेयव्वं' सूत्रमिति । ॥ 106 ॥ गम्यं, सा चैवम्-'से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव संपराइयं ca je te eva-18 For Personal & Private Use Only Page #215 -------------------------------------------------------------------------- ________________ SSSSSSSS माइंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि 4-एवं खलु एगे जीवे एगेणं समएणं एग किरियं पकरेइ तंजहा' इत्यादि पूर्वोक्तानुसारेणाध्येयमिति । मिथ्यात्वं चास्यैवम्-ऐ-पथिकी क्रियाऽकषायोदयप्रभवा इतरा तु कषायप्रभवेति कथमेकस्यैकदा तयोः संभवः ?, विरोधादिति ॥ अनन्तरं क्रियोक्ता, क्रियावतां चोत्पादो भवतीत्युत्पादविरहप्ररूपणायाह निरयगई णं भंते ! केवतियं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एक समयं उक्कोसेणं वारस मुहुत्ता, एवं वकंतीपयं भाणियब्वं निरवसेस, सेवं भंते ! सेवं भंते त्ति जाव विहरह (sU082) | ॥ 1-10 // // पढम सयं समत्तं ॥ | 'vakaMtIparya'ti व्युत्क्रान्तिः-जीवानामुत्पादस्तदर्थं पदं-प्रकरणं व्युत्क्रान्तिपदं तच्च प्रज्ञापनायां षष्ठं, तच्चार्थलेशत एवं द्रष्टव्यं-पञ्चेन्द्रियतिर्यग्गतौ मनुष्यगतौ देवगतौ चोत्कर्षतो द्वादश मुहूर्ताः जघन्यतस्त्वेकसमय उत्पादविरह इति, तथा-"चउवीसई मुहुत्ता 1 सत्त अहोरत्त 2 तह य पण्णरस 3 / मासो य 4 दो य 5 चौरो 6 छम्मासा 7 विरहकालो u॥1॥ उक्कोसो रयणाइसु सव्वासु जहण्णओ भवे समओ । एमेव य उबट्टण संखा पुण सुरवरा तुल्ला ॥ 2 ॥ " 1-चतुर्विशतिर्मुहूर्तानि सप्ताहोरात्रास्तथा च पञ्चदशमासश्च द्वौ चत्वारश्च षण्मासा विरहकालस्तु ॥ 1 ॥ सर्वासु रत्नाद्यासूत्कृष्टो । जघन्यतो भवेत् समयः । एवमेवोद्वर्तनापि सङ्ख्या पुनः सुरवरतुल्या ॥ 2 ॥ PRIAUSIAIAIAIAIAIAIAIA For Personal & Private Use Only Page #216 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 107 ॥ Jain Education | | sA ceyam - " ego ya do ya तिष्णि य संखमसंखा व एगसमएणं । उववज्जंतेवैया उबट्टंतावि एमेव ॥ 1 ॥ तिर्यग्गतौ । च विरहकालो यथा - "भिन्न मुहुत्तो विगलिंदियाण संमुच्छिमाण य तहेव । बारस मुहुत्त गन्भे उक्कोस जहन्नओ समओ । ॥ 1 ॥ एकेन्द्रियाणां तु विरह एव नास्ति, मनुष्यगतौ तु "वारस मुंहुत्त गन्भे मुहुत्त संमुच्छिमे चौधीसं । उक्कोस । विरहकालो दोसुवि य जहन्नओ समओ ॥ 1 ॥ " देवगतौ तु "भवणवण जोइसोहम्मीसाणे चडवीसइ मुहुत्ता उ । उक्को। सविरहकालो पंचसुवि जहन्नओ समओ ॥ 1 ॥ णवदिण वीस मुहुत्ता बारस दस चेव दिणमुहुत्ताओ । बावीसा अद्धं । चिय पणयालासीइदिवससयं ॥ 2 ॥ संखेज्जा मासा आणयपाणएसु तह आरणचुए वासा । संखेज्जा विशेया गेवेजेसुं अओ वोच्छं ॥ 3 ॥ हेट्ठिम वाससयाई मज्झ सहस्साइ उवरिमे लक्खा । संखेज्जा विनेया जह संखेज्जं तु तीसुंपि ॥ 4 ॥ 1 - एकश्च द्वौ च त्रयश्च सख्याता असङ्ख्याता वैकसमयेनोत्पद्यन्ते एतावन्त उद्वर्त्तनायां अप्येवमेव ॥ 1 ॥ 2 विकलेन्द्रियाणां संमूच्छिमांणां च तथैव भिन्नमुहूर्त्तः । गर्भजे द्वादशमुहूर्त्ताः उत्कर्षतो जघन्यतः समयः ॥ 1 ॥ 3 गर्भजनरे द्वादश मुहूर्त्ताः संमूच्छिमे चतुविंशतिः । उत्कृष्टो विरहकालो द्वयोरपि जघन्यतः समयः ॥ 1 ॥ 4 भवनव्यन्तरज्योतिः सौधर्मेशानेषु चतुर्विंशतिर्मुहूर्ताः । उत्कृष्टो विरहकालः पञ्चखपि जघन्यतः समयः ॥ 2 ॥ नवदिनानि विंशतिर्मुहूर्त्ता द्वादश दिनानि दश मुहूर्त्ताः सार्द्धद्वाविंशतिर्दिनानि पञ्चचत्वारिं। शदशीतिः शतं दिवसानाम् ॥ 2 ॥ आमतप्राणतयोः सङ्ख्येया मासाः, तथाऽऽरणाच्युतयोर्वर्षाणि सङ्ख्यानि ( शतादर्वाग् ) विज्ञेयानि ग्रैवेयकेष्वतो वक्ष्ये ॥ 3 ॥ अधस्तनेषु वर्षशतानि मध्येषु सहस्राणि उपरितनेषु लक्षाः सङ्ख्येयानि विज्ञेमानि यथासङ्ख्येन तिसष्वपि ॥ 4 ॥ For Personal & Private Use Only 1 zatake उद्देशः 10 उपपात विरहः सू 82 ॥ 107 ॥ ainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ |पलिया असंखभागो उक्कोसो होइ विरहकालो उ । विजयाइसु निद्दिडो सबेसु जहण्णओ समओ ॥5॥उव्वाय्विर्ह्कालो इय एसो वण्णिओ उ देवेसु । उबट्टणावि एवं सबेसु होइ विण्णेया ॥ 6 ॥ जहण्णेण एगसमओ उक्कोसेणं तु होति छम्मासा । विरहो सिद्धिगईए उबट्टणवजिया नियमा ॥7॥"इति ॥ ॥prthmshte दशमोद्देशकः ॥ 1-10 ॥ इति गुरुगमभङ्गः सागरस्याहमस्य, स्फुटमुपचितजाड्यः पञ्चमाङ्गस्य स्द्य्ः। प्रथमशतपदार्थावर्तगर्तव्यतीतो, विवरणवरपोतौ प्राप्य सद्धीवराणाम् ॥ 1 ॥ ॥ इति श्रीमदभयदेवाचार्यविरचितायां भगवतीवृत्तौ प्रथमशतं समाप्तमिति ॥ 1 ॥ 1-पल्यासङ्ख्यभागश्चतुर्पु विजयाविषूत्कृष्टो विरहकालस्तु भवति निर्दिष्टः सर्वेषु जघन्यतः समयः ॥ 5 ॥ एवमेष उपपातविरहकालो देवेषु तु वर्णितः । एवमुद्वर्तनाऽपि सर्वेषु भवति विज्ञेया ॥ 6 ॥ सिद्धिगतौ विरहो जघन्येनैकः समय उत्कर्षतः षण्मासा भवन्ति । | निय्मावुद्व्र्त्म्व्र्जिताः॥7॥ Jain Education For Personal & Private Use Only HELainelibrary.org Page #218 -------------------------------------------------------------------------- ________________ iti श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ प्रथमं शतकं समाप्तम् phala phala kare kala kala For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ atha द्वितीयं शतकं व्याख्यातं प्रथमं शतमथ द्वितीयं व्याख्यायते, तत्रापि प्रथमोद्देशकः, तस्य चायमभिसम्बन्धः - प्रथमशतान्तिमोदेशकान्ते जीवानामुत्पादविरहोऽभिहितः, इह तु तेषामेवोच्छ्रासादि चिन्त्यत इत्येवंसम्बन्धस्यास्येदमुपोद्घातसूत्रानन्तरसूत्रम् - गाहा - ऊसासखंदए वि य 1 समुग्धाय 2 पुढविं 3 दिय 4 अन्न उत्थिभासा 5 य । देवा य 6 चमरवंचा 7 समय 8 वित्त 9 स्थिकाय 10 बीयसए ॥ 1 ॥ तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था, वण्णओ, सामी समोसढे परिसा निग्गया धम्मो कहिओ पडिगया परिसा । तेणं कालेणं 2 जेट्ठे अंतेवासी जाव paz2z2उवासमाणे एवं वयासी-जे इमे भंते ! बेईदिया तेइंदिया चौरिंदिया पंचेंदिया जीवा एएसिणं आणामं वा पाणामं वा उस्सासं वा नीसासं वा जाणामो पासामो, जे इमे पुढविक्काइया बणस्सैकाइया एगिंदिया जीवा एएसि णं आणामं वा पाणामं वा उस्सासं वा निस्सासं वा ण याणामो ण पासामो, एएसि णं भंते ! जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा ? हंता गोयमा ! एएवि य णं जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा ॥ (sU084) 'जे इमे' इत्यादि, यद्यप्ये केन्द्रियाणामागमादिप्रमाणाज्जीवत्वं प्रतीयते तथाऽपि तदुच्छ्रासादीनां साक्षादनुपलम्भाज्जीवशरीरस्य च निरुच्छ्रासादेरपि कदाचिद्दर्शनात् पृथिव्यादिषूच्छ्रासादिविषया शङ्का स्यादिति तन्निरासाय तेषामुच्छ्रासादिकमस्तीत्येतस्या isa...9.9 mternational For Personal & Private Use Only jainelibrary.org Page #220 -------------------------------------------------------------------------- ________________ गमप्रमाणप्रसिद्धस्य प्रदर्शनपरमिदं सूत्रमवगन्तव्यमिति । उच्छासाघधिकाराजीवादिषु पञ्चविंशतौ पदेषूच्छासादिद्रव्या । 2 शतके व्याख्या उद्देशः1 प्रज्ञप्तिः ॥रान्नां स्वरूपनिर्णयाय प्रश्नयन्नाहाभयदेवी ल एकेन्द्रियाकिण्णं भंते ! जीवा आण pA0 u0 नी ?, गोयमा ! व्वओ णं अणंतपएसियाई व्वाई खेत्सओणणाउच्छासा या वृत्तिः16 असंखपएसोगाढाई कालओ अन्नयरहितीयाई भावओ वण्णमंताई गंधमंताई रसमंताई फासमंताई आण-दिः उच्छ्रास ॥ 10 ॥ मंति वा पाणमंति वा उससंति वानीससंति वा, जाई भावओवनमंताईआण पाणऊसनीसताई किंएगव- | स्वरूपं |NNAI आणमंति पाणमंति ऊसनीस0?,आहारगमोनेयव्योजाव तिचुप्ण्च्दिसि|किन्न्न्न्ण् भंते ! नेरइया A0 pA0 u0 नीतं चेव जाव नियमा छद्दिसिं A0 pA0 u0 nI0जीवा एगिदिया वाघाया य निव्वाघाया य भाणियब्वा, सेसा नियमा छद्दिसिं ॥ वाउयाए णं भंते ! वाउयाए चेव आणमंति वा पाणमंति वा उससंति वा नीससंति वा ?, हंता गोयमा ! वाउयाए णं जाव नीससंति वा ॥ (sU0 85) ॥ . . l 'किण्णं भंते ! जीवेऽत्यादि, किमित्यस्य सामान्यनिर्देशत्वात् 'कानि' किंविधानि द्रव्याणीत्यर्थः । 'आहारगमो नेयम्वोत्ति प्रज्ञापनाया अष्टाविंशतितमाहारपदोक्तसूत्रपद्धतिरिहाध्येयेत्यर्थः, सा चेयम्-'दुवन्नाई तिवण्णाई जाव पंचवण्णाइंपि, जाई वन्नओ कालाई ताई किं एगगुणकालाई जाव अणंतगुणकालाईपि' इत्यादिरिति॥'जीवा एगिं दिएऽकात्यादि, जीवा एकेन्द्रियाश्च 'वाघायाय निव्वाघाया ya'tti मतुब्लोपाद् व्याघातनिर्व्याघातवन्तो भ्न्नित्व्याः। इह चैवं ||| ॥ 109 ॥ पाठेऽपि निर्व्याघातशब्दः पूर्व द्रष्टव्यः, तदभिलापस्य सूत्रे तथैव दृश्यमानत्वात् , तत्र जीवा निर्व्याघाताः सव्याघाताः सूत्रे For Personal & Private Use Only www.jalnelibrary.org Page #221 -------------------------------------------------------------------------- ________________ eva दर्शिताः, एकेन्द्रियास्त्वेवम्-'पुढविक्काइया णं भंते ! कैदिसं आणमंति 4 ?, गोयमा ! निवाघाएणं छद्दिसिं वाघायं । पडुच्च सिय तिदिसिमित्यादि । एवमकायादिष्वपि, तत्र निर्व्याघातेन षदिशं षड्दिशो यत्रानमनादौ तत्तथा, व्याघात प्रतीत्य स्यात्रिदिशं स्याच्चतुर्दिशं स्यात्पञ्चदिशमानमन्ति 4, यतस्तेषां लोकान्तवृत्तावलोकेन व्यादिदिक्षुच्छासादिपुद्गलानां । व्याघातः संभवतीति, सेसा नियमा chaddisiM'ti शेषा नारकादित्रसाः षड्दिशमानमन्ति, तेषां हि त्रसनाड्यन्तर्भूतत्वात् षदिशमुच्छासादिपुद्गलग्रहोऽस्त्येवेति ॥ अथैकेन्द्रियाणामुच्छासादिभावादुच्छासादेश्च वायुरूपत्वात् किं वायुकायिकानामप्युच्छ्रासादिना वायुनैव भवितव्यमुतान्येन केनापि पृथिव्यादीनामिव तद्विलक्षणेन ? इत्याशङ्कायां प्रश्नयन्नाह-'वाउया-1 eNa'mityAdi, अथोच्छासस्यापि वायुत्वादन्येनोच्छासवायुना भाव्यं तस्याप्यन्येनैवमनवस्था, नैवमचेतनत्वात्तस्य किंच योऽयमुच्छासवायुःस वायुत्वेऽपिन वायुसंभाव्यौदारिकवैक्रियशरीररूपः तदीयपुद्गलानामानप्राणसज्ञितानामौदारिकवैकि। यशरीरपुद्गलेभ्योऽनन्तगुणप्रदेशत्वेन सूक्ष्मतर्यंतच्छरीरव्यपदेश्यत्वात् , तथा च प्रत्युच्छ्रासादीनामभाव इति नानवस्था । वाउयाए णं भंते ! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता 2 तत्थेव भुजो भुजो पचायाति ?, हंता गोयमा ! जाव पचायाति । से भंते किं पुढे उद्दाति अपुढे उद्दाति ?, गोयमा ! पुढे उद्दाइ नो अपुढे । उद्दाइ। से भंते ! किं ससरीरी निक्खमै असरीरी निक्खमै ?, गोयमा ! सिय ससरीरी निक्खमै सिय असरीरी निक्खमै । सेकेणटेणं भंते ! एवं वुच्चै सिय ससंरीरी निक्खमै सिय असरीरी निकखमै ?, 1 परम्परया वायूनामुच्छासादिप्रसङ्गस्याभावः ॥ Jain Education.ird For Personal & Private Use Only Allainelibrary.org Page #222 -------------------------------------------------------------------------- ________________ व्याख्या- प्रज्ञप्तिः अभयदेवी- या वृत्तिः ॥ 110 ॥ 5555555445 गोयमा ! वाउयायस्स णं चत्तारि सरीरया पन्नत्ता, तंजहा-ओरालिए वेउब्विए तेयए कम्मए, ओरालिय-16॥ 2 शतके वेउब्वियाई विप्पजहाय तेयकम्मएहिं निक्खमति, से तेणटेणं गोयमा ! एवं वुच्चै-सिय ससरीरी सिय उद्देशः1 असरीरी निक्ख्म्ह्॥ (suu086)॥ मडाई णं भंते नियंठे नो निरुद्धभवे नो निरुद्धभवपवंचे णो पहीणसं-15 वायुकाय सारे णो पहीणसंसारवेयणिजे णो वोच्छिण्णसंसारे णो वोच्छिण्णसंसारवेयणिजे नो निहियढे नो निहि-| कायस्थानं यढकरणिज्जे पुणरवि इत्थतं हब्वमागच्छति ?, हंता गोयमा ! मडाई णं नियंठे जाव पुणरवि इत्थत्तं हव्व s86 मृता दिनैत्थंता मागच्छइ ॥ (suu087)॥से भंते ! किं वत्तव्वं सिया? गोयमा ! पाणेति वत्तव्वं सिया भूतेति वत्तव्वं 8 | sU87प्रसिया जीवेत्ति वत्तव्वं सत्तेत्ति वत्तव्वं वित्ति वत्तव्वं0 वेदेति वत्तव्वं सिया पाणे भूए जीवे सत्ते विन्नू दाण्यादिता वेएति वत्तव्वं सिया, से केणटेणं भंते ! पाणेत्ति वत्तव्वं सिया जाव वेदेति वत्तव्वं सिया?, गोयमा ! जम्हा नित्यंता A0 pA0 u0 nI0 तम्हा पाणेत्ति वत्तव्वं सिया, जम्हा भूते भवति भविस्सति य तम्हा भूएत्ति वत्तब्वं। sU88-89 सिया, जम्हा जीवे जीवै जीवत्तं आउयं च कम्मं उवजीवै तम्हा जीवेत्ति वित्तव्वं सिया, जम्हा सत्ते सुहासुहहिं कम्मेहिं तम्हा सत्तेत्ति वत्तव्वं सिया, जम्हा तित्तकडुयकसायांबिलमहुरे रसे जाणइ तम्हा वित्ति वत्तव्वं सिया, वेदेइ य सुहदुक्खं तम्हा वेदेति वत्तव्वं सिया, से तेणडेणं जाव पाणेत्ति वत्तव्वं सिया ॥ 110 ॥ जाव वेदेति वत्तव्वं सिया ॥ (suu088)॥ मडाई णं भंते ! नियंठे निरुद्धभवे निरुद्धभवपवंचे जाव निट्ठियकरणिज्जे णो पुणरवि इत्थत्तं हव्वमागच्छति ?, हंता गोयमा !मडाई णं नियंठे जाव नो पुणरवि इत्थत्तं हव्वमाग CCCCACAR For Personal & Private Use Only www.janelibrary.org Page #223 -------------------------------------------------------------------------- ________________ cchati se भंते ! किंति वत्तव्वं सिया ?, गोयमा ! सिद्धेत्ति वत्तव्वं सिया बुद्धेत्ति वत्तव्वं सिया मुत्तेत्ति वत्तव्वं. पारगएत्ति व परंपरगएत्ति व. सिद्धे बुद्धे मुत्ते परिनिव्वुडे अंतकडे सव्वदुक्खप्पहीणेत्ति वत्तव्वं |सिया, सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदै नमसह 2 संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥ (suu089)॥ 'वाउकाए णं भंतेऽइति, अयं च प्रश्नो वायुकायप्रस्तावाद्विहितोऽन्यथा पृथिवीकायिकादीनामपि मृत्वा स्वकाये उत्पादोऽस्त्येव, सर्वेषामेषां कायस्थितेरसङ्ख्याततयाऽनन्ततया चोक्तत्वात् , यदाह-"अस्सङ्खोसप्पिणीउस्सप्पिणीओ एगिदियाण उ चउण्हं । ता चेव ऊ अणंता वणस्सईए उ बोद्धवा ॥ 1 ॥ " तत्र वायुकायो वायुकाय एवानेकशतसहस्रकृत्वः 'uddAitta'tti 'अपहृत्य' मृत्वा 'tattheva'tti वायुकाय एव 'paJcAyAi'tti 'प्रत्याजायते' उत्पद्यते । 'पुढे uddAi'tti स्पृष्टः स्वकायशस्त्रेण परकायशस्त्रेण वा 'अपद्रवति' म्रियते ऽनो अपुढेऽत्ति सोपक्रमापेक्षमिदं, 'निक्खमैऽत्ति स्वकडेवरान्नि:सरति, 'सिय sasarIrI'tti स्यात्-कथञ्चित् 'ओरालियवेउब्वियाई विप्पजहायेऽत्यादि, अयमर्थः-औदारिकवैक्रिया|पेक्षयाऽशरीरी तैजसकार्मणापेक्षया तु सशरीरी निष्क्रामतीति ॥ वायुकायस्य पुनः पुनस्तत्रैवोत्पत्तिर्भवतीत्युक्तम् , अथ कस्यचिन्मुनेरपि संसारचक्रापेक्षया पुनः पुनस्तत्रैवोत्पत्तिः स्यादिति दर्शयन्नाह-मडाई णं भंते ! नियंठेऽइत्यादि, मृतादी-प्रासुकभोजी, उपलक्षत्वादेषणीयादी चेति दृश्य, 'निर्ग्रन्थः' साधुरित्यर्थः 'हव्वं' शीघ्रमागच्छतीति योग्ः। 1 चतुर्णामेकेन्द्रियाणामसङ्ख्यातोत्सर्पिण्य एव ताश्चैव वनस्पतेः अनन्ता एव बोद्धव्याः ॥ 1 ॥ SACRORIEOSSEUSA For Personal & Private Use Only "o Page #224 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 111 ॥ | किंविधः सन् ? इत्याह- 'नो निरुद्धभवेऽत्ति अनिरुद्धाग्रेतनजन्मा, चरमभवाप्राप्त इत्यर्थः, अयं च भवद्वयप्राप्तव्यमो । क्षोऽपि स्यादित्याह-'नो निरुद्धभवपवंचे' त्ति प्राप्तव्यभवविस्तार इत्यर्थः, अयं च देवमनुष्य भवप्रपञ्चापेक्षयाऽपि स्यादि - | त्यत आह- ' णो पहीणसंसारे ऽति अप्रहीणचतुर्गतिगमन इत्यर्थः, यत एवमत एव 'नो पहीणसंसारवेयणिजे ' त्ति अप्रक्षीण संसारवेद्यकर्म्मा, अयं च सकृच्चतुर्गतिगमनतोऽपि स्यादित्यत आह- 'नो वोच्छिन्नसंसारे ऽत्ति अत्रुटितचतुर्गतिगमनानुबन्ध इत्यर्थः, अत एव 'नो वोच्छिन्नसंसारवेयणिज्जेऽत्ति 'नो' नैव व्यवच्छिन्नम् - अनुबन्धव्यवच्छेदेन चतुर्गतिगमनवेद्यं कर्म यस्य स तथा, अत एव 'नो निट्टियडेऽत्ति अनिष्ठितप्रयोजनः, अत एव 'नो निडियट्ठकरणिजे ' त्ति 'नो' नैव निष्ठितार्थानामिव करणीयानि - कृत्यानि यस्य स तथा, यत एवंविधोऽसावतः पुनरपीति, अनादौ संसारे । पूर्व प्राप्तमिदानीं पुनर्विशुद्धचरणावाप्तेः सकाशादसम्भावनीयम् ' itthatthaM'ti 'इत्यर्थम्' एनमर्थम् - अनेकशस्तिर्यङ्नरना। किनारकगतिगमनलक्षणम् ' इत्थन्त' मिति पाठान्तरं तंत्रानेन प्रकारेणेत्थं तद्भाव इत्थत्वं, मनुष्यादित्वमिति भावः, अनुस्वारलोपश्च प्राकृतत्वात्, 'havvaM'ti शीघ्रम् 'आगच्छ 'त्ति प्राप्नोति अभिधीयते च कषायोदयात्प्रतिपतितचरणानां । चारित्रवतां संसारसागरपरिभ्रमणं, यदाह - "जैइ उवसंतकसाओ लहै अनंतं पुणोवि पडिवायं" ति । स च संसारच। ऋगतो मुनिजीवः प्राणादिना नामषङ्केन कालभेदेन युगपच्च वाच्यः स्यादिति विभणिषुः प्रश्नयन्नाह - 'से मि' त्यादि, तत्र 'सः' निर्ग्रन्थजीवः किंशब्दः प्रश्ने सामान्यवाचित्वाच्च नपुंसकलिङ्गेन निर्दिष्टः 'इति' एवमन्वर्थयुक्ततयेत्यर्थः, 1 उपशान्तकषायोस्पि यद्यनन्तं कालं यावद्विप्रतिपातं लभते ( तदा का वार्त्ताऽन्यस्य सकषायस्य ? ) | For Personal & Private Use Only 2 zatake उद्देशः 1 मृतादिसाधोरित्यंतादिः सू 87 88-89 ॥ 111 // Page #225 -------------------------------------------------------------------------- ________________ , तथा 'जीवत्वम् वक्तव्यः स्यात्, प्राकृतत्वाच्च सूत्रे नपुसकलिङ्गताऽस्येति, अन्वर्थयुक्तशब्दैरुच्यमानः किमसौ वक्तव्यः स्यात? इति भावः । अत्रोत्तरं-'पाणेत्ति वत्तव्यमित्यादि, तत्र प्राण इत्येतत्तं प्रति वक्तव्यं स्यात् यदोच्छ्रासादिमत्त्वमात्रमाश्रित्य तस्य निर्देशः क्रियते, एवं भवनादिधर्मविवक्षया भूतादिशब्दपञ्चकवाच्यता तस्य कालभेदेन व्याख्येया, यदा तुच्छ्रासादिधमैयुगपदसौ विवक्ष्यते तदा प्राणो भूतो जीवः सत्त्वो विज्ञो वेदयितेत्येतत्तं प्रति वाच्यं स्यात् , अथवा निगमनवाक्यमेवेदमतो न युगपत्पक्षव्याख्या कार्येति । 'जम्हा जीवेऽइत्यादि, यस्मात् 'जीवः' आत्माऽसौ 'जीवति' प्राणान् धारयति, तथा 'जीवत्वम्' उपयोगलक्षणम् आयुष्कं च कर्म 'upajIvati'anubhavati तस्माज्जीव इति वक्तव्यं स्यादिति। 8 'जम्हा सत्ते सुभासुभेहिं कम्मे हिंति सक्तः-आसक्तः शक्तो वा-समर्थः सुन्दरासुन्दरासु चेष्टासु, अथवा सक्तःसंबद्धः शुभाशुभैः कर्मभिरिति ॥ अनन्तरोक्तस्यैवार्थस्य विपर्ययमाह-पारगएऽत्ति पारगतः संसारसागरस्य 'भाविनि bhUtavadi'tyupacArAditi 'परंपरागएऽत्ति परम्परया-मिथ्यादृष्ट्यादिगुणस्थानकानां मनुष्यादिसुगतीनां वा पारम्पर्येण गतो भवाम्भोधिपारं प्राप्तः परम्परागतः ॥ इहानन्तरं संयतस्य संसारवृद्धिहानी उक्ते सिद्धत्वं चेति, अधुना तु तेषामन्येषां । चार्थानां व्युत्पादनार्थं स्कन्दकचरितं विवक्षुरिदमाह तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमै पडिनिक्खमित्ता बहिया जणवयविहारं विहरै, तेणं कालेणं तेणं समएणं कयंगलानामं नगरी होत्था वण्णओ, तीसे णं कयंगलाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए छत्तपलासए नाम चेइए। माहिति सक्तः विपर्ययमाह-पारा मनुष्यादिसुगतीनां in Education Inter nal For Personal & Private Use Only Page #226 -------------------------------------------------------------------------- ________________ 1 zatake उद्देशः1 स्कन्द्रकचरितं sU90 पिङ्गलकप्रश्न व्याख्या होत्था वण्णओ, तए णं समणे भगवं महावीरे उप्पण्णनाणदंसणधरे जाव समोसरणं परिसा निगच्छति, प्रज्ञप्तिः तीसे णं कयंगलाए नगरीए अदूरसामंते सावत्थी नाम नयरी होत्था वण्णओ, तत्थ णं सावत्थीए नयरीए अभयदेवी- गद्दभालिस्स अंतेवासी खंदए नाम कच्चायणस्सगोत्ते परिव्वायगे परिवसइ रिउव्वेदजजुव्वेदसामवेदाहया वृत्तिः14 व्वणवेदैतिहासपंचमाणं निग्घंटुछट्ठाणं चउण्हं वेदाणं संगोवंगाणं सरहस्साणं सारए वारए धारए पारए ॥ 112 ॥ सडंगवी सद्वितंतविसारए संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोतिसामयणे अन्नेसु य बहसु बंभण्णएसु परिव्वायएसु य नयेसु सुपरिनिहिए यावि होत्था, तत्थ णं सावत्थीए नयरीए पिंगलए नामं नियंठे वेसालियसावए परिवसइ, तए ण से पिंगलए णामं णियंठे वेसालियसावए अण्णया कयाइं जेणेव खंदए कच्चायणस्सगोत्ते तेणेव उवागच्छइ 2 खंदगं कच्चायणस्सगोतं इणमक्खेवं पुच्छे-मागहा! किं सांते लोए । अणते लोए 1 सांते जीवे अणंते जीवे 2 सांता सिद्धी अणंता सिद्धी 3 सांते सिद्धे अणंते सिद्धे 4 केण वा मरणेणं मरमाणे जीवे वडति वा हायति वा 51, एतावं ताव आयक्खाहि वुच्चमाणे एवं, तएणं से खंदए कच्चा गोत्ते पिंगलएणं णियंठेणं वेसालीसावएणं इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुसमावन्ने णो संचाएइ पिंगलयस्स नियंठस्स वेसालियसावयस्स किंचिवि पमोक्खमक्खा-॥ i, तुसिणीए संचिट्ठइ, तए णं से पिंगले नियंठे वेसालीसावए खंदयं कच्चायणस्सगोत्तं दोचंपि तच्चपि इणमकूखेवं पुच्छे-मागहा ! किं सांते लोए जाव केण वा मरणेणं मरमाणे जीवे वहै वा हायति वा एतावं सिद्धी अणतामक्खेवं पुण्णया कया नाम नियः । ॥ 112 ॥ For Personal & Private Use Only Page #227 -------------------------------------------------------------------------- ________________ ताव आइक्खाहि वुच्चमाणे एवं, ततेणं से खंदए कच्चा गोत्ते पिंगलएणं नियंठेणं वेसालीसावएणं दोचंपितचंपि इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावण्णे कलुसमावण्णे नो संचाएइ पिंगलयस्स नियंठस्स वेसालिसावयस्स किंचिवि पमोक्खमक्खाउं तुसिणीए संचिहै । तए णं सावत्थीए नयरीए सिंघाडग जावमहापहेसु महया जणसंमद्दे इ वा जणबूहे इ वा परिसा निगच्छइ । तए णं तस्स खंदयस्स कच्चायणस्सगोत्तस्स बहुजणस्स अंतिए एयमटुं सोचा निसम्म इमेयारूवे अब्भथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था-एवं खलु समणे भगवं महावीरे कयंगलाए नयरीए बहिया छत्तपलासए चेइए संजमेणं तवसा अप्पाणं भावेमाणे विहरै, तं गच्छामि णं समणं भगवं महावीरं वंदामि नमंसामि, सेयं खलु मे समणं भगवं महावीरं वंदित्ताणमंसित्ता सकारेत्तासम्माणित्ता कल्लाणं मंगलं देवयं चेइयं । पज्जुवासित्ता इमाइं च णं एयाख्वाइं अट्ठाई हेऊई पसिणाइं कारणाई पुच्छित्तएत्तिकट्ट एवं संपेहेइ 2 जेणेव परिवायावसहे तेणेव उवागच्छइ 2त्ता तिदंडं च कुंडियं च कंचणियं च करोडियं च भिसियं च केसरियं च छन्नालयं च अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओ य धाउरत्ताओ य गेण्हइ गेण्हइत्ता परिव्वायावसहीओ पडिनिक्खमै पडिनिक्खमैत्ता तिदंडकुंडियकंचणिय-18 करोडियभिसियकेसरियछन्नालयांकुसयपवित्तगणेत्तियहत्थगए छत्तोवाहणसंजुत्ते धाउरत्तवत्थपरिहिए सा। वत्थीए नगरीए मज्झंमज्झेणं निगच्छइ निगच्छइत्ता जेणेव कयंगला नगरी जेणेव छत्तपलासए चेइए जेणेव ॥ dain Education International For Personal & Private Use Only Page #228 -------------------------------------------------------------------------- ________________ व्याख्या- समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए । गोयमाइ समणे भगवं महावीरे भगवं गोयम एवं वयासी- 2 शतक प्रज्ञप्तिः दच्छिसि णं गोयमा ! पुव्वसंगतियं, कहं भंते !?, खंदयं नाम, से काहं वा किहं वा केवचिरेण वा ?, एवं खलु 5 उद्देशः1 अभयदेवी स्कन्द्रकचया वृत्तिः1 गोयमा ! तेणं कालेणं 2 सावत्थीनाम नगरी होत्था वन्नओ, तत्थ णं सावत्थीए नगरीए गद्दभालिस्स अंते-दारित समयवासी खंदए णामं कच्चायणस्सगोत्ते परिव्वायए परिवसइ तं चेव जाव जेणेव ममं अंतिए तेणेव पहारेत्थ । तसरणे आ॥113॥ गमणाए, से तं अदूरागते बहुसंपत्ते अद्धाणपडिवणे अंतरापहे वह । अजेवणं दच्छिसि गोयमा !, भंते गमः त्ति भगवं गोयमे समणं भगवं वंदै नमसइ 2 एवं वदासी-पहू णं भंते ! खंदए कच्चायणस्सगोत्ते देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वैत्तए ?, हंता पभू, जावं चणं समणे भगवं महावीरे भगवओ गोयमस्स एयमटुं परिकहेइ तावं च णं से खंदए कच्चायणस्सगोत्ते तं देसं हव्वमागते, तए णं। भगवं गोयमे खंदयं कच्चायणस्सगोत्तं अदूरआगयं जाणित्ता खिप्पामेव अब्भुढेति खिप्पामेव पञ्चुवगच्छइ 2 जेणेव खंदए कच्चायणस्सगोत्ते तेणेव उवागच्छइ 2त्ता खंदयं कच्चायणस्सगोत्तं एवं वयासी-हे खंदया ! 4सागयं खंदया ! सुसागयं खंदया ! अणुरागयं खंदया ! सागयमणुरागयं खंदया ! से नूणं तुम खंदया !॥ &सावत्थीए नयरीए पिंगलएणं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए-मागहा ! किं सांते लोगे |||| ॥ 113 ॥ अणंते लोगे ? एवं तं चेव जेणेव इहं तेणेव हव्वमागए, से नृणं खंदया ! अढे समढे?, हंता अत्थि, तए 4आणं से खंदए कच्चा0 भगवं गोयम एवं वयासी-से केणटेणं गोयमा ! तहारूवे नाणी वा तवस्सी वा जेणं tava । / SARGAHARACTERSAR For Personal & Private Use Only Page #229 -------------------------------------------------------------------------- ________________ esa अड्डे मम ताव रहस्सकडे हव्वमक्खाए ? जओ णं तुमं जाणसि, तए णं से भगवं गोयमे खंदयं कच्चायणस्सगोत्तं एवं वयासी एवं खलु खंदया ! मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे उप्पण्णणाणदंसणधरे अरहा जिणे केवली तीयपचुप्पन्नमणागयवियाणए सव्वन्नू सव्यदरिसी जेणं ममं एस अड्डे तव ताव रहस्सकडे हव्वमक्खाए जओ णं अहं जाणामि खंद्या । तए णं से खंदए कच्चायणस्सगोत्ते भगवं । गोयमं एवं वयासी 'उप्पण्णणाणदंसणधरे' इह यावत्करणात् 'अरहा जिणे केवली सबण्णू सबदरिसी आगासगएणं छत्ते ऽमित्यादि समवसरणान्तं वाच्यमिति । 'gaddabhAlissa'pti गर्दभालाभिधानपरिव्राजकस्य 'रिउब्वेयजजुव्वेयसामवेय athavvaNaveya'tti, इह षष्ठीबहुवचन लोपदर्शनात् ऋग्वेदयजुर्वेद सामवेदाथर्वणवेदानामिति दृश्यम् इतिहासः - पुराणं स पञ्चमो येषां ते तथा तेषाम् 'चउन्हं veyANaM'ti विशेष्यपदं 'निग्घंदुछडाणं 'ति निर्घण्टो नामकोशः 'संगोवंगाणं' ति अङ्गानि - शिक्षादीनि षड् उपाङ्गानि - तदुक्तप्रपञ्चनपराः प्रबन्धाः 'सरहस्साणं' ति ऐदम्पर्ययुक्तानां 'सारएऽत्ति सारकोऽध्यापन द्वारेण प्रवर्त्तकः स्मारको वाऽन्येषां विस्मृतस्य सूत्रादेः स्मरणात् 'वारएऽत्ति वारकोऽशुद्ध पाठनिषेधात् 'dhAra'tti । क्वचित्पाठः तत्र धारकोऽधीतानामेषां धारणात् 'पारएऽत्ति पारगामी 'षडङ्गविदिति षडङ्गानि - शिक्षादीनि वक्ष्यमा - णानि, साङ्गोपाङ्गानामिति यदुक्तं तद्वेदपरिकरज्ञापनार्थम्, अथवा षडङ्गविदित्यत्र तद्विचारकत्वं गृहीतं 'विद विचारणे । इति वचनादिति न पुनरुक्तत्वमिति 'सद्वितंत विसारए ऽत्ति कापिलीय शास्त्रपण्डितः, तथा 'संखाणे' त्ति गणितस्कन्धे For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः चरितं ॥ 114 ॥ तद्वचनामृतपाननिरत इत्यर्थः "वहात्ति संसारवर्द्धनात् 'हायक प्रकारण, एतस्मिन्नाख्य RECTORATORS । सुपरिनिष्ठित इति योगः, षडङ्गवेदकत्वमेव व्यनक्ति-सिक्खाकप्पेत्ति शिक्षा-अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च-॥3॥ 2 शतके तथाविधसमाचारनिरूपकं शास्त्रमेव ततः समाहारद्वन्द्वात् शिक्षाकल्पे ऽवागरणेऽत्ति शब्दशास्त्रे ऽछंदेऽत्ति पद्यलक्षण- उद्देशः1 शास्त्रे ऽनिरुत्तेऽत्ति शब्दव्युत्पत्तिकारकशास्त्रे ऽजोतिसामयणेऽत्ति ज्योति शास्त्रे ऽबंभण्णएसुत्ति ब्राह्मणसम्बन्धिषु skandaka'parivvAyaesu यत्ति परिव्राजकसत्केषु 'नयेषु' नीतिषु drshnessvityrthH| 'नियंठेऽत्ति निर्ग्रन्थः, श्रमण इत्यर्थः 'वेसा-18 |लियसावएऽत्ति विशाला-महावीरजननी तस्या अपत्यमिति वैशालिक:-भगवांस्तस्य वचनं शृणोति तद्रसिकत्वादिति । |वैशालिकश्रावकः, तद्वचनामृतपाननिरत इत्यर्थः 'इणमक्खेवंति एनम् 'आक्षेप' प्रश्नं 'पुच्छेऽत्ति पृष्टवान् , 'mAgaha'tti मगधजनपदजातत्वान्मागधस्तस्यामन्त्रणं हे मागध ! 'वहैऽत्ति संसारवर्द्धनात् 'हायैत्ति संसारपरिहान्येति । 'एतावं तावेऽत्यादि, एतावत् प्रश्नजातं तावदाख्याहि 'उच्यमानः' पृच्छयमानः, 'एवम्' अनेन प्रकारेण, एतस्मिन्नाख्याते पुन|रन्यत्प्रक्ष्यामीति हृदयम् । 'संकिए' इत्यादि, किमिदमिहोत्तरमिदं वा ? इति संजातशङ्कः, इदमिहोत्तरं साधु इदं च न* | साधु अतः कथमत्रोत्तरं लप्स्ये? इत्युत्तरलाभाकाडावान् काविन्तः अस्मिन्नुत्तरे दचे किमस्य प्रतीतिरुत्पत्स्यते न वा ' इत्येवं । विचिकित्सितः भेदसमावन्ने' मतेर्भङ्ग-किंकर्तव्यताव्याकुलतालक्षणमापन्नः 'कलुषमापन्नः' नाहमिह किञ्चिजानामीत्येवं ॥ 114 ॥ स्वविषयं कालुष्यं समापन्न इति 'नो saMcAei'tti न शक्नोति 'pamokkhamakkhAi'ti प्रमुच्यते पर्यनुयोगबंधनादनेनेति प्रमोक्षम्-उत्तरम् 'आख्यातुं' वक्तुम् । 'महया जणसंमद्देइ वा जणवूहे इ वा' इत्यत्रेदमन्यद् दृश्यम्-'जणबोले इ |वा जणकलकले इ वा जणुम्मी इ वा जणुकलिया इ वा जणसंनिवाए इ वा बहुजणो अण्णमण्णस्स एवमाइक्खइ 4 ACHERECRUCIES For Personal & Private Use Only Page #231 -------------------------------------------------------------------------- ________________ देवाणुप्पिया ! समण मा खमाए निस्सेयसाए आणणय बहवे राईस एवं खलु देवाणुप्पिया! समणे 3 आइगरे जाव संपाविउकामे पुवाणुपुदि चरमाणे गामाणुगामं दूइज्जमाणे कयंगलाए नयरीए छत्तपलासए चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरै, तं महप्फलं । खलु भो देवाणुप्पिया! तहारूवाणं अरहताणं भगवंताणं नामगोयस्सवि सवणयाए, किमंग पुण अभिगमणवंदणनमं सणपडिपुच्छणपज्जुवासणयाए एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए ?, किमंग पुण विउलस्स अट्ठस्स 4 गहणयाए !, तं गच्छामो णं देवाणुप्पिया! समणं भगवं महावीरं वंदामो नमसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं 51 देवयं चेइयं पजुवासामो, एयं णो पेच्चभवे हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सइत्तिकट्ट बहवे उग्गा उग्गपुत्ता एवं भोगा राइण्णा खत्तिया माहणा भडा जोहा मल्लई लेच्छई अण्णे य बहवे राईसरतलवरमाडंबियकोडुंबियइब्भसेहिसेणावइसत्थवाहपभियओ जाव उकिसीहनायबोलकलयलरवेणं समुद्दरवभूयंपिव करेमाणा सावस्थीए नयरीए मज्झं मज्झेणं निगच्छंति' अस्यायमर्थः-श्रावस्त्यां नगर्यां यत्र 'mahaya'tti महान् जनसमर्दस्तत्र बहुजनो|'न्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्र जनसंमर्दः-उरोनिष्पेषः 'इतिः' उपप्रदर्शने 'वा' समुच्चये पाठान्तरे शब्द इति वा जनव्यूहः-चक्राद्याकारो जनसमुदायः बोल:-अव्यक्तवर्णो ध्वनिः कलकलः-स एवोपलभ्यमानवचनविभागः ऊर्मिः& संबाधः कल्लोलाकारो वा जनसमुदायः उत्कलिका-समुदाय एव लघुतरः जनसन्निपातः-अपरापरस्थानेभ्यो जनानां मीलनं, 'यथाप्रतिरूपमित्युचितं 'तथारूपाणां' सङ्गतरूपाणां 'नामगोयस्सवित्ति नाम्नो यादृच्छिकस्याभिधानस्य गोत्रस्य च-गुणनिष्पन्नस्य 'सवणयाए' श्रवणेन 'किमंग पुणत्ति किंपुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः अङ्गेत्यामन्त्रणे abhi-13 Jain Education international For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ व्याख्या- गमनम्-अभिमुखगमनं वन्दनं-स्तुतिः नमस्यन-प्रणमनं प्रतिप्रच्छन-शरीरादिवा+प्रश्नः पर्युपासनं-सेवा तेषाम्-अभि- 2 शतके प्रज्ञप्तिः ॥ गमनादीनां भावस्तत्ता तया आर्यस्येत्यार्यप्रणेतृकत्वात् धार्मिकस्य धर्मप्रतिबद्धत्वात् , 'वंदामोऽत्ति स्तुमः 'namasyAmaH'la उद्देशः1 | इति प्रणमामः 'सत्कारयामः' आदरं कुर्मों वस्त्रार्चनं वा सन्मानयाम उचितप्रतिपत्तिभिः, किम्भूतम् ? इत्याह-कल्याणं स्कन्दकचया वृत्तिः । रितं sU91 कल्याणहेतुं मङ्गलं-दुरितोपशमनहेतुं दैवतं-दैवं चैत्यम्-इष्टदेवप्रतिमा चैत्यमेव चैत्यं 'पर्युपासयामः' सेवामहे 'एतण्णे' ॥ 115 ॥ त्ति एतत् 'नः' अस्माकं 'प्रेत्यभवे' जन्मान्तरे 'हिताय' पथ्यान्नवत् 'सुखाय' शर्मणे 'क्षेमाय' सङ्गतत्वाय 'निःश्रेयसाय' & मोक्षाय 'आनुगामिकत्वाय' परम्पराशुभानुबन्धसुखाय भविष्यति 'इतिकृत्वा' इतिहेतोर्बहवः 'उग्राः' आदिदेवावस्थापि ताऽऽरक्षकवंशजाताः 'भोगाः' तेनैवावस्थापितगुरुवंशजाताः 'राजन्याः' भगवद्वयस्यवंशजाः 'क्षत्रियाः' राजकुलीनाः |'भटाः' शौर्यवन्तः 'योधाः' तेभ्यो विशिष्टतराः मल्लकिनो लेच्छकिनश्च राजविशेषाः 'राजानः' नृपाः 'ईश्वराः' युवराजा॥स्तदन्ये च महर्द्धिकाः 'तलवराः' प्रतुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः 'माडम्बिकाः' संनिवेशविशेषना. मायकाः 'कौटुम्बिकाः' कतिपयकुटुम्बप्रभवोराजसेवकाः, उत्कृष्टिश्च-आनन्दमहाध्वनिः सिंहनादश्च-प्रतीतःबोलश्च-वर्णव्य. |क्तिवर्जितो महाध्वनिः कलकलश्च-अव्यक्तवचनःस एवैतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव-जलधिशब्दप्राप्तमिव तन्मय ॥ 115 ॥ | मिवेत्यर्थः नगरमिति गम्यत इति । एतस्यार्थस्य सडेपं कुर्वन्नाह-परिसा niggcchti'tti। 'तए NaM'ti 'ततः' अनन्तकरम् 'इमेयारूवेत्ति 'अयं वक्ष्यमाणतया प्रत्यक्षः स च कविनोच्यमानो न्यूनाधिकोऽपि भवतीत्यत आह-एतदेव रूपं 4 यस्यासावेतद्रूपः 'अन्भत्थिएऽत्ति आध्यात्मिक आत्मविषयः 'चिंतिएऽत्ति स्मरणरूपः 'पत्थिएऽत्ति प्रार्थितः-अभिला CASSALASSSSSSES For Personal & Private Use Only Lallainelibrary.org Page #233 -------------------------------------------------------------------------- ________________ पात्मकः 'मणोगएऽत्ति मनस्येव यो गतो न बहिः वचनेनाप्रकाशनात्स तथा 'सङ्कल्पः' विकल्पः 'samuppajjittha'tti समुत्पन्नवान् , 'सेयं त्ति श्रेयः-कल्याणं 'पुच्छित्तएऽत्ति योगः 'इमाइंच NaM'ti प्राकृतत्वाद् 'इमान् अनन्तरोक्तत्वेन प्रत्यक्षासन्नान् चशब्दादन्यांश्च 'एयारूवाईति 'एतद्रूपान्' उक्तस्वरूपान्, अथवैतेषामेवानन्तरोक्तानामर्थानां रूपं येषां 4 प्रष्टव्यतासाधात्तत्तथा तान् 'अर्थान्' भावान् लोकसान्तत्वादीस्तदन्यांश्च 'हेऊईति अन्वयव्यतिरेकलक्षणहेतुगम्य& त्वाद्धेतवो-लोकसान्तत्वादय एव तदन्ये चातस्तान् 'पसिणाईति प्रश्नविषयत्वात् प्रश्ना एत एव तदन्ये वाऽतस्तान 3 'कारणाईति कारणम्-उपपत्तिमात्रं तद्विषयत्वात्कारणानि एत एव तदन्ये वाऽतस्तानि 'वागरणाई ति ब्याक्रियमाणत्वाव्याकरणानि एत एव तदन्ये वाऽतस्तानि 'पुच्छित्तएऽत्ति प्रष्टुं 'tikaTTha'itikRtvA'nena कारणेन 'एवं saMpehei'tti 'एवम्' उक्तप्रकारं भगवद्वन्दनादिकरणमित्यर्थः 'संप्रेक्षते' पर्यालोचयति 'परिवायावसहेऽत्ति परिव्राजकमठः 'कुण्डिका' कमण्डलु 'काश्चनिका' रुद्राक्षकृता 'करोटिका' मृभाजनविशेषः 'भृशिका' आसनविशेषः 'केशरिका' प्रमार्जनार्थं चीवर। खण्डं 'पडूनालक' त्रिकाष्ठिका 'अङ्कुशक' तरुपल्लवग्रहणार्थमङ्कुशाकृतिः 'पवित्रकम् अङ्गुलीयकं 'गणेत्रिका' कलाचिकास्स्भरणविशेषः 'धाउरत्ताओऽत्ति साटिका इति विशेषः, 'तिदंडेऽत्यादि त्रिदण्डकादीनि दश हस्ते गतानि-स्थितानि यस्य स तथा, 'पहारेत्यत्ति 'प्रधारितवान्' सङ्कल्पितवान् 'गमनाय' गन्तुं । 'goyamAi'tti गौतम इति एवमामन्येति शेषः, | अथवाऽयीत्यामन्त्रणार्थमेव । 'सेकाहे वत्ति अथ कदा वा ? कस्यां वेलायामित्यर्थः 'किह वत्ति केन वा प्रकारेण ? | साक्षाद्दर्शनतः श्रवणतो वा 'केवच्चिरेण वत्ति कियतो वा कालात् ?, 'सावत्थी नामं नयरी hotya'tti vibhaktipari dain Education International For Personal & Private Use Only Page #234 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 116 ॥ णामादस्तीत्यर्थः, अथवा कालस्यावसर्पिणीत्वात्प्रसिद्धगुणा कालान्तर एवाभवन्नेदानीमिति । 'अदूराइगएऽत्ति अदूरे आगतः, स चावधिस्थानापेक्षयाऽपि स्यात् अथवा दूरतरमार्गापेक्षया [ ग्रंथा0 3000] क्रोशादिकमप्यदूरं स्यादत उच्यते। 'बहुसंपत्ते ऽईपटून संप्राप्तो बहुसंप्राप्तः, स च विश्रामादिहेतोरारामादिगतोऽपि स्यादत उच्यते- 'अडाण पडिवन्ने' त्ति मार्गप्रतिपन्नः किमुक्तं भवति ? - 'अंतरापहे वह 'त्ति विवक्षितस्थानयोरन्तरालमार्गे वर्त्तत इति । अनेन च सूत्रेण कथं द्रक्ष्यामि ? इत्यस्योत्तरमुक्तं कथं ?, यतोऽदूरागतादिविशेषणस्य साक्षादेव दर्शनं संभवति, तथा 'अज्जेव णं दच्छसि' इत्यनेन कियच्चिरादित्यस्योत्तरमुक्तं, 'काहे ' इत्यस्य चोत्तरं सामर्थ्यगम्यं, यतो यदि भगवता मध्याह्नसमये इयं वार्त्ताऽभिहिता तदा मध्याह्नस्योपरि मुहूर्त्ताद्यतिक्रमणे या वेला भवति तस्यां द्रक्ष्यसीति सामर्थ्यादुक्तम्, अदूरागता - दिविशेषणस्य हि तद्देशप्राप्तौ मुहूर्त्तादिरेव कालः संभवति न बहुतर इति । ' अगाराओऽत्ति निष्क्रम्येतिशेषः 'अनगारितां साधुतां 'प्रत्रजितुं' गन्तुम्, अथवा विभक्तिपरिणामादनगारितया 'प्रत्रजितुं' प्रव्रज्यां प्रतिपत्तुम् 'अभुट्ठेति त्ति । आसनं त्यजति यच्च भगवतो गौतमस्यासंयतं प्रत्यभ्युत्थानं तद्भाविसंयतत्वेन तस्य पक्षपातविषयत्वाद् गौतमस्य चाक्षीणरागत्वात्, तथा भगवदाविष्कृततदीयविकल्पस्य तत्समीपगमनतस्तत्कथनाद् भगवज्ज्ञानातिशयप्रकाशनेन भगव । त्यतीव बहुमानोत्पादनस्य चिकीर्षितत्वादिति । 'हे khaMdaya'tti सम्बोधनमात्रं 'सागयं khaMdaya'tti 'स्वागतं' शोभनमाग। मनं तव स्कन्दक ! महाकल्याणनिधेर्भगवतो महावीरस्य संपर्केण तव, कल्याणनिबन्धनत्वात्तस्य, 'सुसागयं' ति अति-शयेन स्वागतं, कथञ्चिदेकार्थौ वा शब्दावेतौ, एकार्थशब्दोच्चारणं च क्रियमाणं न दुष्टं, संभ्रमनिमित्तत्वादस्येति, 'अणु For Personal & Private Use Only 12 zatake उद्देशः 1 स्कन्दकच |रितं sU91 ॥ 116 ॥ Page #235 -------------------------------------------------------------------------- ________________ रागयं खंदय !त्ति रेफस्यागमिकत्वाद् 'अन्वागतम्' अनुरूपमागमनं स्कन्दक ! तवेति दृश्यं, 'सागयमणुरागयं' ति । शोभनत्वानुरूपत्वलक्षणधर्मद्वयोपेतं तवागमनमित्यर्थः, 'जेणेव ihaM'ti यस्यामेव दिशीदं भगवत्समवसरणं 'तेणेव 'त्ति तस्यामेव दिशि " अत्थे समत्थेऽत्ति अस्त्येषोऽर्थः ?,'अड्डे समट्ठे' ति पाठान्तरं, काक्का चेदमध्येयं, ततश्चार्थः किं 'समर्थः ' सङ्गतः ? इति प्रश्नः स्यात्, उत्तरं तु 'हंता अस्थि' सद्भूतोऽयमर्थ इत्यर्थः । ' NANI' त्यादि, अस्यायमभिप्रायः - ज्ञानी । ज्ञानसामर्थ्याज्जानाति तपस्वी च तपःसामर्थ्याद्देवतासान्निध्याज्जानातीति प्रश्नः कृतः 'रहस्सकडेऽत्ति रहः कृतः - प्रच्छन्नकृतो, हृदय एवावधारितत्वात्, गच्छामो णं गोयमा ! तव धम्मायरियं धम्मोवदेसयं समणं भगवं महावीरं वंदामो णमंसामो जाव पज्जुवासामो, अहासुहं देवाणुप्पिया ! मा पडिबंधं, तए णं से भगवं गोयमे खंदणं कच्चायणस्स गोत्तेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणयाए । तेणं कालेणं 2 समणे भगवं महावीरे वियडभोतीयावि होत्था, तए णं समणस्स भगवओ महावीरस्स वियट्टभोगियस्स सरीरं ओरालं सिंगारं कल्लाणं सिवं घण्णं मंगलं सस्सिरीयं अणलंकियविभूसियं लक्खणवंजणगुणोववेयं सिरीए अतीव 2 उवसोभमाणे चिट्ठर । तरणं से खंदर कच्चायणस्सगोत्ते समणस्स भगवओ महावीरस्स विथट्ट भोगिस्स सरीरं ओरालं जाव अतीव 2 उवसोभेमाणं पासह 2 त्ता हट्टतुट्ठचित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 त्ता समणं भगवं For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः 1 ॥ 117 ॥ | महावीरं तिक्खुत्तो आयाहिणप्पयाहिणं करेइ जाव पज्जुवासइ । खंदद्याति समणे भगवं महावीरे खंदयं कच्चाय0 एवं वयासी-से नूणं तुमं खंदया ! सावत्थीए नयरीए पिंगलएणं णियंठेणं वेसालियसावरणं इणमक्खेवं पुच्छिए मागहा ! किं सांते लोए अनंते लोए एवं तं जेणेव मम अंतिए तेणेव हव्वमागए, से नूणं खंदया ! अयमट्ठे समट्ठे ?, हंता अस्थि, जेविय ते खंदया ! अयमेयारूवे अन्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुपज्जित्था - किं सांते लोए अणते लोए ? तस्सविय णं अथमट्ठे एवं खलु मए खंदया ! चउब्विहे लोए पन्नत्ते, तंजहा - दव्वओ खेत्तओ कालओ भावओ । दव्वओ णं एगे लोए सांते ?, खेत्तओ णं लोए असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं pa0 अस्थि पुण सांते 2, कालओ णं लोए ण कयावि न आसी न कयावि न भवति न कयावि न भविस्सति भविंसु य भवति य भविस्सइ य धुवे णितिए सासते अक्खए अव्वए अवट्ठिए णिच्चे, णत्थि पुण से अंते 3, भावओ णं लोए अनंता वण्णपज्जवा गंध0 रस0 फासपजवा अनंता संठाणपज्जवा अनंता गरुयल हुयपज्जवा अनंता अगरुयलहुयपज्जवा, नत्थि पुण से अंते 4, सेत्तं खंद्गा! दव्वओ लोए सांते खेत्तओ लोए सांते कालतो लोए अनंते भावओ लोए अनंते । जेवि य ते खंद्या ! जाव सांते जीवे अनंते जीवे, तस्सवि य णं अयमट्ठे एवं खलु जाव दव्वओ णं एगे जीवे सांते, खेत्तओ णं जीवे असंखेज एसिए असंखेज्जपदेसोगाढे अस्थि पुण से अंते, कालओ णं जीवे न कयावि न आसि जाव nice For Personal & Private Use Only 12 zatake | उद्देशः 1 स्कन्दकच रितं sU91 ॥ 117 ॥ Page #237 -------------------------------------------------------------------------- ________________ नत्थि पुण से अंते, भावओ णं जीवे अणंता णाणपजवा अणंता दंसणप0 अणंता चरित्तप0 अणंता अगुरुलहुयप नत्थि पुण से अंते, सेत्तं वओ जीवे सांते खेत्तओ जीवे सांते कालओ जीवे अणंते भावओ जीवे अणंते । जेविय ते खंदया पुच्छा [इमेयारूवे चिंतिए जाव सांता सिद्धी अर्णता सिद्धी, तस्सवि यणं अयमढे खंदया!-मए एवं खलु चउव्विहा सिद्धी पण्ण, taM0-व्वओ4, व्वओ णं एगा सिद्धी] खेत्तओ णं.सिद्धी पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं एगा जोयणकोडी बायालीसं च जोयणसयसहस्साई तीसं च जोयणसहस्साई दोन्नि य औणापन्नजोयणसए किंचि विसेसाहिए परिक्खेवेणं अत्थि पुण से अंते, कालओ णं सिद्धी न कयाविन आसि, भावओ यजहा लोयस्स तहा भाणियव्वा, | तत्थ व्वओ सिद्धी सांता khe0 सिद्धी सांता का सिद्धी अणंता भावओ सिद्धी अन्न्ण्ता। जेवि य ते खंदया ! जाव किं अगंते सिद्धे तं चेव जाव दव्वओ णं एगे सिद्धे सते, khe0 सिद्धे असंखेजपएसिए असंखेजपदेसोगाढे, अत्थि पुण से अंते, कालओ णं सिद्धे सादीए अपज्जवसिए नत्थि पुण से अंते, bhA0 सिद्धे अणंता णाणपजवा अणंता दंसणपजवा जाव अणंता अगुरुलहुयप नस्थि पुण से अंते, सेत्तं व्व ओ सिद्धे सांते खेत्तओ सिद्धे सांते का सिद्धे अणते bhA0 सिद्धे अणंते । जेवि य ते खंदया ! इमेयारूवे अन्भत्थिए चिंतिए जाव समुप्पजित्था-केण वा मरणेणं मरमाणे जीवे वड्डति वा हायति वा ?, तस्सवि य। णं अयमढे एवं खलु खंदया!-मए दुविहे मरणे पण्णत्ते, तंजहा-बालमरणे य पंडियमरणे य, से किं तं बाल For Personal & Private Use Only Page #238 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 118 ॥ तरु मरणे 1, 2 दुवालसविहे pa0, तं - वलयमरणे वसट्टमरणे अंतोसल्लमरणे तद्भवमरणे गिरिपडणे । पडणे जलप्पवेसे जलणप्प0 विसभक्खणे सत्थोवाडणे वेहाणसे गिद्धपट्ठे । इच्चेतेणं खंद्या ! दुवालसविहेणं बालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं संजोएइ तिरियमणुदेव0 अणाइयं च णं अणवद्ग्गं दीहमद्धं चाउरंत संसारकंतारं अणुपरियगृह, सेत्तं मरमाणे वढइ 2, सेत्तं बालमरणे । से किं तं पंडियमरणे ?, 2 दुविहे pa0, taM0- ( ग्रं0 1000 ) पाओवगमणे य भत्तपञ्चक्खाणे य । से किं तं पाओग मणे 1, 2 दुविहे pa0, taM0 - नीहारिमे य अनीहारिमे य नियमा अप्पडिकमे, सेन्तं पाओवगमणे । से किं सं भत्तपच्चक्खाणे 1, 2 दुविहे paM0 taM0-नीहारिमे य अनीहारिमे य, नियमा सपडिक्कमे, सेत्तं भत्तपचक्खाणे । इच्चेते खंदया ! दुबिहेणं पंडियमरणेणं मरमाणे जीवे अनंतेहिं नेरइयभवग्गहणेहिं अप्पाणं विसंजोएड जाव वीईवयति, सेत्तं मरमाणे हायर, सेत्तं पंडियमरणे । इच्चेएणं खंद्या ! दुविहेणं मरणेणं मरमाणे जीवे बहुह वा हायति वा ॥ ( sU0 99 ) ॥ 'मायरिति कुत एतत् 1 इत्याह- 'धम्मोवएसएऽत्ति, उत्पन्नज्ञानदर्शनधरो न तु सदा संशुद्धः, अर्ह - | द्वन्दनाद्यर्हत्वात्, जिनो रागादिजेतृत्वात्, केवली असहायज्ञानत्वात्, अत एवातीतप्रत्युत्पन्नानागतविज्ञायकः, स च । देशज्ञोऽपि स्यादित्याह - सर्वज्ञः सर्वदर्शी, 'विग्रहभोइति व्यावृत्ते 2 सूर्ये भुङ्क्ते इत्येवंशीलो व्यावृत्तभोजी । प्रतिदिन भोजीत्यर्थः, 'orAlaM'ti प्रधानं 'siMgAraM'ti शृङ्गारः - अलङ्कारादिकृता शोभा तद्योगात् शृङ्गारं शृङ्गा For Personal & Private Use Only 12 zatake उद्दशः 1 स्कन्द्रकचरितं sU91 ॥ 118 ॥ Page #239 -------------------------------------------------------------------------- ________________ रमिव शृङ्गारमतिशयशोभावदित्यर्थः, 'कल्याणं' श्रेयः 'शिवम्' अनुपद्रवमनुपद्रवहेतु 'धन्य धर्मधनलब्धृ तत्र वा साधु तद्वाऽर्हति 'मङ्गल्यं' मङ्गले-हितार्थप्रापके साधु माङ्गल्यम् , अलङ्कतं मुकुटादिभिर्विभूषितं-वस्त्रादिभिस्तनिषेधादनलतविभूषितं, 'लक्खणवंजणगुणोववेयंति लक्षणं-मानोन्मानादि, तत्र मान-जलद्रोणमानता, जलभृतकुण्डिकायां हि मातव्यः पुरुषः प्रवेश्यते तत्प्रवेशे च यजलं ततो निस्सरति तद्यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते, उन्मानं त्वर्द्धभारमानता, मातव्यः पुरुषो हि तुलारोपितो यद्यर्द्धभारमानो भवति तदोन्मानोपेतोऽसावुच्यते, प्रमाणं पुनः स्वाङ्गलेनाष्टोत्तरशताङ्गुलोच्छ्रयता, यदाह-"जलदोणमद्धभारं समुहाइ समूसिओ उ जो नव उ । माणुम्माणपमाणं तिविहं खलु लक्खणं एयं ॥ 1 ॥ " व्यञ्जनं-मषतिलकादिकमथवा सहज लक्षणं पश्चाद्भवं व्यञ्जनमिति, गुणाः॥ सौभाग्यादयो लक्षणव्यञ्जनानां वा ये गुणास्तैरुपपेतं यत्तत्तथा, उपापैतम् इत्येतस्य स्थाने निरुक्तिवशादुपपेतं भव-1॥ तीति, 'सिरीएऽत्ति लक्ष्म्या शोभया वा ॥ हतुडचित्तमाणंदिएऽत्ति हृष्टतुष्टमत्यर्थ तुष्टं दृष्टं वा-विस्मितं तुष्टं च-सन्तोषवच्चित्तं-मनो यत्र तत्तथा, तद् हृष्टतुष्ट। चित्तं यथा भवति एवम् 'आनन्दितः' ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः, ततश्च 'नदिएऽत्ति नन्दितस्तैरेव समृद्धतरतामुपगतः 'पीइमणेऽत्ति प्रीतिः-प्रीणनमाप्यायनं मनसि यस्य स तथा 'परमसोमणस्सिएऽत्ति परमं सौमनस्यसुमनस्कता संजातं यस्य स परमसौमनस्थितस्तद्वाऽस्यास्तीति परमसौमनस्थिकः 'हरिसवसविसप्पमाणहियएऽत्ति हर्ष1-जलद्रोणो मानमर्द्धभार उन्मानं खमुखानि नव समुच्छ्रितस्तु मानोन्मानप्रमाणानि एतत्रिविधं लक्षणम् ॥ 1 ॥ dain Education International For Personal & Private Use Only Page #240 -------------------------------------------------------------------------- ________________ te शास्वतः स्यादत आहे अभवत् इत्यासिआमविकसभा व्याख्या- वशेन विसर्पद्-विस्तारं व्रजद् हृदयं यस्य स तथा, एकार्थिकानि वैतानि प्रमोदप्रकर्षप्रतिपादनार्थानीति । 'दव्वओ णं 2 शतके प्रज्ञप्तिः एगे लोए सतेऽत्ति पञ्चास्तिकायमयैकद्रव्यत्वाल्लोकस्य सान्तोऽसौ, 'AyAmavikkhaMbheNaM'ti आयामो-दैये विष्क- उद्देशः1 अभयदेवी म्भो-विस्तारः 'parikkheveNaM'ti परिधिना 'भुविंसु यत्ति अभवत् इत्यादिभिश्च पदैः पूर्वोक्तपदानामेव तात्पर्यमुक्तं, स्कन्दकचया वृत्तिः1 'धुवेति ध्रुवोऽचलत्वात् स चानियतरूपोऽपि स्यादत आह-णियएऽत्ति नियत एकस्वरूपत्वात् , नियतरूपः कादाचि रितं sU91 ॥ 11 ॥ कोऽपि स्यादत आह-सासएऽत्ति शाश्वतः प्रतिक्षणं सद्भावात् , स च नियतकालापेक्षयाऽपि स्यादित्यत आह-'अ क्खएऽत्ति अक्षयोऽविनाशित्वात् , अयं च बहुतरप्रदेशापेक्षयाऽपि स्यादित्यत आह-'अव्वएऽत्ति अव्ययस्तत्प्रदेशानामव्ययत्वात् , अयं च द्रव्यतयाऽपि स्यादित्याह-'अवट्टिएऽत्ति अवस्थितः पर्यायाणामनन्ततयाऽवस्थितत्वात्, किमुक्तं भवति ?-नित्य इति, 'वण्णपज्जवत्ति वर्णविशेषा एकगुणकालत्वादयः, एवमन्येऽपि गुरुलघुपर्यवास्तद्विशेषा बादर। स्कन्धानाम्, अगुरुलघुपर्यवा अणूनां सूक्ष्मस्कन्धानाममूर्त्तानांच, नाणपज्जवत्ति ज्ञानपर्याया ज्ञानविशेषा बुद्धिकृता वास्विभागपरिच्छेदाः, अनन्ता गुरुलघुपर्याया औदारिकादिशरीराण्याश्रित्य, इतरे तु कार्मणादिद्रव्याणि जीवस्वरूपं चाश्रित्येति । 'जेवि य ते खंदया puccha'tti अनेन समग्रं सिद्धिप्रश्नसूत्रमुपलक्षणत्वाच्चोत्तरसूत्रांशश्च सूचितः, तच्च द्वयमप्येवम्-'जेवि य ते खंदया इमेयारूवे जाव किं सांता सिद्धी अणंता सिद्धी तस्सवि य णं अयमहे, एवं खलु मए ॥ 119 ॥ खंदया! चउबिहा सिद्धी पण्णत्ता, तंजहा-दवओ खेत्तओ कालओ भावओत्ति, दवओणं एगा सिद्धित्ति, इह सिद्धिर्य4द्यपि परमार्थतः सकलकर्मक्षयरूपा सिद्धाधाराऽऽकाशदेशरूपा वा तथाऽपि सिद्धाधाराकाशदेशप्रत्यासन्नत्वेनेषत्प्राग्भारा For Personal & Private Use Only N ainelibrary.org Page #241 -------------------------------------------------------------------------- ________________ पृथिवी सिद्धिरुक्ता, 'किंचिविसेसाहिए parikkheveNaM'ti किञ्चिन्यूनगव्यूतद्वयाधिके द्वे योजनशते एकोनपञ्चाशदुत्तरे भवत इति। 'वलयमरणेऽत्ति वलतो-बुभुक्षापरिगतत्वेन वलवलायमानस्य-संयमाद्वाभ्रस्यतो (यत्)मरणं तद्वलन्मरणं, तथा वशेन-इन्द्रियवशेन ऋतस्य-पीडितस्य दीपकलिकारूपाक्षिप्तचक्षुषः शलभस्येव यन्मरणं तद् वशालैमरणं, तथाऽन्तःशल्यस्य द्रव्यतोऽनुद्धृततोमरादेः भावतः सातिचारस्य यन्मरणं तदन्तःशल्यमरणं, तथा तस्मै भवाय मनुष्यादेः सतो मनुज्यादावेव बद्धायुषो यन्मरणं तत्तद्भवमरणम् , इदं च नरतिरश्चामेवेति, 'सत्थोवाडणेऽत्ति शस्त्रेण-क्षुरिकादिना अव। पाटनं-विदारणं देहस्य यस्मिन् मरणे तच्छस्त्रावपाटनं, 'वेहाणसेऽत्ति विहायसि-आकाशे भवं वृक्षशाखाद्यद्वन्धनेन यत्तन्निरुक्तिवशाद्वैहानसं, 'गिद्धपढेऽत्ति गृधैः-पक्षिविशेषगृद्धवा-मांसलुब्धैः शृगालादिभिः स्पृष्टस्य-विदारितस्य करि|करभरासभादिशरीरान्तर्गतत्वेन यन्मरणं तद्धस्पृष्टं वा गृद्धस्पृष्टं वा गृधैर्वा भक्षितस्य-स्पृष्टस्य यत्तद्ध्रस्पृष्टम् । 'दुवालसविहेणं bAlamaraNeNaM'ti उपलक्षणत्वादस्यान्येनापि बालमरणान्तःपातिना मरणेन म्रियमाण इति 'वडै वड्डइत्ति संसारवर्द्धनेन भृशं वर्द्धते जीवः, इदं हि द्विर्वचनं भृशार्थे इति। पाओवगमणेऽत्ति पादपस्येवोपगमनम्-अस्पन्दतयाऽवस्थानं पादपोपगमनम् , इदं च चतुर्विधाहारपरिहारनिष्पन्नमेव भवतीति । nIhArimeya'tti निर्हारेण निवृत्तं यत्तन्निआरिमं प्रतिश्रये यो म्रियते तस्यैतत् , तत्कडेवरस्य निर्हारणात्, अनिर्हारिमं तु योऽटव्यां म्रियते इति । यच्चान्यत्रेह स्थाने इङ्गितमरणमभिधीयते तद्भक्तप्रत्याख्यानस्यैव विशेष इति नेह भेदेन दर्शितमिति । ___एत्थ णं से खंदए कच्चायणस्स गोत्ते संबुद्धे समणं भगवं महावीरं वंदै नमसइ 2 एवं वदासी-इच्छामि For Personal & Private Use Only Page #242 -------------------------------------------------------------------------- ________________ 6 2 zatake उद्देशः 1 स्कन्दकचरितं sU91 यावृत्तिः1 व्याख्या दाणं भंते ! तुम्भं अंतिए केवलिपन्नत्तं धम्मं निसामेत्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं । तए णं समणे प्रज्ञप्तिः भगवं महावीरे खंदयस्स कच्चायणस्सगोत्तस्स तीसे य महतिमहालियाए परिसाए धम्म परिकहेइ, धम्माभयदेवी-।4॥ कहा भाणियव्वा । तए णं से खंदए कच्चायणस्सगोत्ते समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हतुढे जाव हियए उट्ठाए उठेइ 2 समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ 2 ॥ 120 ॥ |एवं वदासी-सद्दहामि ण भंते ! निग्गंथं पावयणं, पत्तियामि णं भंते ! निग्गंथं पावयणं, रोएमि णं भंते ! निग्गंथं पावयां, अब्भुट्टेमि णं भंते ! निग्गंथं pA0, एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते! से जहेयं तुम्भे वदहत्तिकट्ट समणं भगवं महावीरं वंदति नमसति 2 उत्तरपुरच्छिमं दिसीभायं अवक्कमै 2 तिदंडं च कुंडियं |च जाव धाउरत्ताओ य एगंते एडेइ 2 जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ करेइत्ता जाव नमंसित्ता एवं वदासी-आलित्ते णं भंते ! लोए पलिते णं भं0 लो. A0 प. भं0 lo0 जरामरणेण य, से जहानामए केइ गाहावती आगारंसि झियायमाणंसि जे से तत्थ भंडे भवै अप्पसारे मोल्लगरूए तंगहाय आयाए एगंतमंतं अवक्कमैत्ति, एस द मे नित्थारिए समाणे पच्छा पुरा हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ, एवामेव ॥ देवाणुप्पिया ! मज्झवि आया एगे भंडे इहे कंते पिए मणुन्ने मणामे थेजे वेसासिए संमए बहुमए अणुमए SAXECIAN ॥ 20 // For Personal & Private Use Only Page #243 -------------------------------------------------------------------------- ________________ भंडकरंडगसमाणे मा णं सीयं मां णं उण्हं मा णं खुहा मा णं पिवासा मा णं चोरा मा णं वाला मा णं । दंसा मा णं मसगा मा णं वाइयपित्तियसंभियसंनिवाइयविविहा रोगायका परीसहोवसग्गा फुसंतुतिकट्टु एस मे नित्थारिए समाणे परलोयस्स हियाए सुहाए खमाए नीसेसाए अणुगामियत्ताए भविस्सह, तं इच्छामि णं देवाणुप्पिया ! सयमेव मुंडावियं सयमेव सेहावियं सयमेव सिक्खावियं सयमेव आयारगोयरं विणय वेणइय चरणकरणजायामायावत्तियं धम्ममाइक्खिअं । तए णं समणे भगवं महावीरे खंदयं कच्चायणस्सगोत्तं सयमेव पव्वावेइ जाव धम्ममातिक्खर्3a, एवं देवाणुप्पिया ! गंतव्वं एवं चिट्ठियव्वं एवं निसीतियव्वं एवं तुयहियव्वं एवं भुंजियव्वं एवं भासियब्वं एवं उट्ठाए पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमियव्वं, अस्सि च णं अट्ठे णो किंचिवि पमाइयच्वं । तए णं से खंदए कच्चायणस्सगोत्ते समणस्स भगवओ महावीरस्स इमं एयारूवं धम्मियं उवएसं सम्मं संपडिवज्जति तमाणाए तह गच्छइ तह चिट्ठह तह निसीयति तह तुयहै तह भुंजइ तह भासह तह उट्ठाए 2 पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमियव्यमिति, अस्सि च णं अट्ठे णो पमायै । तए णं से खंदए कच्चाय0 अणगारे जाते ईरियासमिए भासा - | समिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते वैगुत्ते कायगुते गुत्ते गुतिदिए गुत्तबंभयारी चाई लज्जू घण्णे For Personal & Private Use Only Page #244 -------------------------------------------------------------------------- ________________ व्याख्या- खंतिखमे जींदिए सोहिए अणियाणे अप्पुस्सुए अबहिल्लेस्से सुसामण्णरए दंते इणमेव णिग्गंथं पावयणं 42 शतके प्रज्ञप्तिः 4 पुरओ काउं विहरै ॥ (suu092)॥ उद्देशः1 अभयदेवी । 'धम्मकहा bhANiyavva'tti, सा चैवम्-"जह जीवा बझंती मुच्चंती जह य संकिलिस्संती । जह दुक्खाणं अंतं ॥ स्कन्दकया वृत्तिः करेंति केई अपडिबद्धा ॥ 1 ॥ अट्टनियट्टियचित्ता जह जीवा दुक्खसागरमुर्वेति । जह वेरग्गमुवगया कम्मसमुग्गं विहा दीक्षाशिक्षे डिंति ॥ 2 ॥ " इत्यादि, इह च 'अट्टनियट्टियचित्ता' आर्त निर्वर्तितं चित्ते यैस्ते तथा, आर्ताद्वानिवर्तितं चित्तं यैस्ते ॥ 2 ॥ 12 ॥ सू 92 आर्त्त्निर्व्र्तित्चित्ताः। 'sahahAmi'tti निर्ग्रन्थं प्रवचनमस्तीति प्रतिपद्ये 'pattiyAmi'tti प्रीतिं प्रत्ययं वा सत्यमिदमित्येवं-1 रूपं तत्र करोमीत्यर्थः 'रोएमित्ति चिकीर्षामीत्यर्थः 'abbhuTemi'tti एत्द्न्ग्गीक्रोमीत्य्र्थ्ः। अथ श्रद्धानाद्युलेखं दर्श-| यति-एवमेतन्नेग्रेन्थं प्रवचनं सामान्यतः, अथ यथैतड्यं वदथेति योग्ः। 'तहमेयंति तथैव तद्विशेषतः 'अवितह-॥ |मेयं' सत्यमेतदित्यर्थः 'असंदिद्धमयंति सन्देहवर्जितमेतत् 'इच्छियमेयंति इष्टमेतत् 'paDicchiyamaya'ti प्रतीप्सितं ॥ प्राप्नुमिष्टम् 'इच्छियपडिच्छियंति युगपदिच्छाप्रतीप्साविषयत्वात 'tikadR'tti इतिकृत्वेति, अथवा 'एवमेयं भ्ता। इत्यादीनि पदानि यथायोगमेकार्थान्यत्यादरप्रदर्शनायोक्तानि । 'आलित्तेणं ति अभिविधिना ज्वलितः 'लोएऽत्ति जीव्-||||।121॥ | लोकः 'पलिते गंति प्रकर्षेण ज्वलितः एवंविधश्चासौ कालभेदेनापि स्यादत उच्यते-आदीप्तप्रदीप्त इति, 'जराए मर' 1-यथा जीवा बध्यन्ते मुच्यन्ते च संक्लिश्यन्ते यथा च केचिदप्रतिबद्धा दुःखानामन्तं कुर्वन्ति ॥ 1 ॥ आनिवर्तितचित्ता यथा जीवा दुःखसागर(संसार)मुपयान्ति । यथा च वैराग्यमुपगताः कर्मसमुद्गमुद्घाटयन्ति ॥ 2 ॥ For Personal & Private Use Only Page #245 -------------------------------------------------------------------------- ________________ णेण यत्ति इह वह्निनेति वाक्यशेषो दृश्यः 'jhiyAyamANaMsi'tti ध्यायमाने ध्मायति वा दह्यमान इत्यर्थः, 'अप्प सारेऽत्ति अल्पं च तत्सारं चेत्यल्पसारम् 'आयाए ऽत्ति आत्मना एकान्तं - विजनम् अन्तं-भूभागं 'पच्छा पुरा यत्ति । विवक्षितकालस्य पश्चात् पूर्वं च सर्वदैवेत्यर्थः 'थेजे' त्ति स्थैर्यधर्मयोगात् स्थैर्यो वैश्वासिको विश्वासप्रयोजनत्वात् संमतस्तत्कृतकार्याणां संमतत्वात् 'बहुमतः ' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशाद्बहुरिति वा मतो बहुमतः 'अनुमतः ' अनुविप्रियकरणस्य पश्चादपि मतोऽनुमतः 'भंडकरंडगसमाणे त्ति भाण्डकरण्डकम् - आभरणभाजनं तत्समान आदेयत्वादिति । 'माणं सीत' मित्यादौ माशब्दो निषेधार्थः णमिति वाक्यालङ्कारार्थः, इह च स्पृशत्विति यथायोगं योजनीयम्, अथवा मा एनमात्मानमिति व्याख्येयं, 'vAla'tti व्यालाः- श्वापदभुजगाः 'माणं वाइयपित्तियसंभियसन्नि vAiya'tti इह प्रथमाबहुवचनलोपो दृश्यः 'rogAyaMka'tti रोगाः - कालसहा व्याधयः आतङ्कास्त एव सद्यो घातिनः 'परीस hovasagga'tti अस्य मा णमित्यनेन सम्बन्धः 'स्पृशन्तु' छुपन्तु भवन्त्वित्यर्थः 'त्तिकट्टु' इत्यभिसन्धाय यः पालित इति शेषः, स किम् ? इत्याह- 'तं icchAmi'tti तत्तस्मादिच्छामि 'sayameva'tti स्वयमेव भगवतैवेत्यर्थः प्रव्राजितं । रजोहरणादिवेपदानेनात्मानमिति गम्यते, भावे वा कप्रत्ययस्तेन प्रत्राजनमित्यर्थः, मुण्डितं शिरोलुञ्चनेन 'सेहावियं' ति सेहितं प्रत्युपेक्षणादिक्रियाकलापग्राहणतः शिक्षितं सूत्रार्थग्राहणतः तथाऽऽचारः - श्रुतज्ञानादिविषयमनुष्ठानं काला|ध्ययनादि गोचरो - भिक्षाटनम् एतयोः समाहारद्वन्द्वस्ततस्तदाख्यातमिच्छामीति योगः, तथा विनयः - प्रतीतो वैनयिकंतत्फलं कर्मक्षयादि चरणं - व्रतादि करणं-पिण्डविशुद्ध्यादि यात्रा -संयमयात्रा मात्रा - तदर्थमेवाहारमात्रा, ततो विनया For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 | ॥ 122 ॥ दीनां द्वन्द्वः, ततश्च विनयादीनां वृत्तिः- वर्त्तनं यत्रासौ विनयवैनयिकचरणकरणयात्रामात्रावृत्तिकोऽतस्तं धर्मम् 'आ। ख्यातम्' अभिहितमिच्छामीति योगः । ' एवं देवाणुप्पिया ! गंतव्वंति युगमात्र भून्यस्तदृष्टिनेत्यर्थः 'एवं चिट्ठि । यति निष्क्रमणप्रवेशादिवर्जिते स्थाने संयमात्मप्रवचनबाधापरिहारेणोर्ध्वस्थानेन स्थातव्यम्, 'एवं nisIiyavvaM'ti, 'निषि ( पीदि ) तव्यम् उपवेष्टव्यं संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः 'एवं tuyaTTiyanvaM'ti शयितव्यं सामायिकोचारणादिपूर्वकम् ' एवं bhuMjiyavvaM'ti धूमाङ्गारादिदोषवर्जनतः 'एवं भासियव्वं ति मधुरादिविशेषणोपपन्नतयेति । 'एवमुत्थायोत्थाव' प्रमादनिद्राव्यपोहेन विबुद्ध्य 2 प्राणादिषु विषये यः संयमो-रक्षा तेन संयंतव्यं - यतितव्यं 'तमाजाएऽति 'तद्' अनन्तरम् ' आज्ञया' आदेशेन 'ईरियासमिएऽति ईर्यायां गमने समितः, सम्यक्प्रवृत्तत्वरूपं हि समिसत्यम्, 'आयाणभंडमत्तनिक्खेवणासमिएऽत्ति आदानेन-ग्रहणेन सह भाण्डमात्राया - उपकरणपरिच्छदस्य या निक्षे । | पणा-म्यासस्तस्यां समितो यः स तथा 'उच्चारे' त्यादि, इह च 'khela'tti कण्ठमुखश्लेष्मा सिङ्घानकं च- नासिकाश्लेष्मा, | 'मणसमिए' ति संगतमनः प्रवृत्तिकः 'मणगुप्तेऽत्ति मनोनिरोधवान् 'गुप्त्तेऽत्ति मनोगुप्तत्वादीनां निगमनम् एतदेव विशेषणायाह - 'गुतिदिए ऽत्ति 'गुत्तबं bhayArI'ti गुप्तं ब्रह्मगुप्तियुक्तं ब्रह्म चरति यः स तथा 'चाइ' त्ति सङ्गत्यागवान् 'लज्जु सि संयमवान् रज्जुरिव वा रज्जुः - अवक्रव्यवहारः 'धन्ने' त्ति धन्यो- धर्मधनलब्धेत्यर्थः 'खंतिखमे ऽति क्षान्त्या । क्षमते न त्वसमर्थतया योऽसौ क्षान्तिक्षमः 'जितेन्द्रियः' इन्द्रियविकाराभावात् यच्च प्राग्गुप्तेन्द्रिय इत्युक्तं तदिन्द्रिय। बिकारगोपनमात्रेणापि स्यादिति विशेषः 'सोहिएऽति शोभितः शोभावान् शोधितो वा निराकृतातिचारत्वात्, सौहृदं For Personal & Private Use Only 2 zatake उद्देशः 1 स्कन्दक दीक्षाशिक्षे sU92 ॥ 122 ॥ Page #247 -------------------------------------------------------------------------- ________________ | मैत्री सर्वप्राणिषु तद्योगात्सौहदो वा 'अणियाणेऽत्ति प्रार्थनारहितः 'अप्पुस्सुएऽत्ति 'अल्पौत्सुक्यः' त्वरारहितः। 'अपहिल्लेस्से त्ति अविद्यमाना बहिः-संयमाद्वहिस्ताल्लेश्या-मनोवृत्तिर्यस्यासावबहिर्लेश्यः 'सुसामन्नरएत्ति शोभने श्रमणत्वे रतोऽतिशयेन वा श्रामण्ये रतः 'दंतेऽत्ति दान्तः क्रोधादिदमनात् व्यन्तो वा रागद्वेषयोरन्तार्थ प्रवृत्तत्वात् 'iNameya'tti इदमेव प्रत्यक्षं 'पुरओ काउंति अग्रे विधाय मार्गानभिज्ञो मार्गज्ञनरमिव पुरस्कृत्य वा-प्रधानीकृत्य 'विहरति आस्ते इति । | तए णं समणे भगवं महावीरे कयंगलाओ नयरीओ छत्सपलासयाओ चेड्याओ पडिनिक्खमै 2 बहि-| या जणवयविहारं विहरति । तए णं से खंदए अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं । अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जह, जेणेव समणे भगवं महावीरे तेणेव उवागच्छह 2 समणं भगवं महावीरं वंदै नमंसह 2 एवं वयासी-इच्छामि णं भंते ! तुम्भेहिं अब्भणुण्णाए समाणे मासि-| यं भिक्खुपडिमं उपसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंध । तए णं से खंदए अण-| गारे समजेणं भगवया महावीरेणं अब्भणुण्णाए समाणे हढे जाव नमंसित्ता मासियं भिक्खुपडिमं उवसंमा पजित्ता णं विहरह, तए णं से खंदए अणगारे मासियभिक्खुपडिमं अहामुत्तं अहाकप्पं अहामग्गं अहातचं अहासम्मं कारण फासेति पालेति सोभेति तीरेति पूरेति किडेति अणुपालेइ आणाए आराहेइ संमं । कारण फासित्ता जाव आराहेसा जेणेव समणे भगवं महावीरे तेणेव उवागच्छह 2 समणं भगवं जाव nama For Personal & Private Use Only Page #248 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः 1 ॥ 123 ॥ | सित्ता एवं वयासी- इच्छामि णं भंते ! तुन्भेहिं अन्भणुष्णाए समाणे दोमासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरित्तए अहासुहं देवाणुप्पिया ! मा पडिबंधं, तं चेव, एवं तेमासियं चाउम्मासियं पंचछसत्तमा0, पढमं सत्तराईदियं दोघं सतराइंदियं तच्च सत्तरार्तिदियं अहोरार्तिदियं एगरा0, तए णं से खंद । अणगारे एगराईदियं भिक्खुपडिमं अहासुत्तं जाव आराहेत्ता जेणेव समणे0 तेणेव उवागच्छति 2 समणं । भगवं ma0 जाव नमसित्ता एवं वदासी- इच्छामि णं भंते! तुग्भेहिं अग्भणुष्णाए समाणे गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाशुप्पिया ! मा पडिबंधं । तए णं से खंदए अणगारे सम|णेणं भगवया महावीरेणं अन्भणुण्णाए समाणे जाव नमसित्ता गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ता णं विहरति, taM0- पढमं मासं चउत्थंच उत्थेण अनिक्खिन्तेणं तवोकम्मेणं दिया ठाणुकुहुए सूराभिमुद्दे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेण य । एवं दोचं मासं छछट्टेणं एवं तच्चं मासं अट्ठमं। अट्टमेणं चउत्थं मासं दसमंद मेणं पंचमं मासं बारसमंबारसमेणं छटुं मासं चोदसमंचोहसमेणं सत्तमं मासं सोलसमं 2 अट्ठमं मासं अट्ठारसमं 2 नवमं मासं वीसतिमं 2 दसमं मासं बावीसं 2 एक्कारसमं मासं चउव्वीसतिमं 2 वारसमं मासं छब्वीसतिमं 2 तेरसमं मासं अट्ठावीसतिमं 2 चोदसमं मासं तीसैमं 2 | पन्नरसमं मासं बत्तीसतिमं 2 सोलसमं मासं चोत्तीसैमं 2 अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुकुडुए सूराभि। मुहे आयावणभूमीए आयावेमाणे रतिं वीरासणेणं अवाउडेणं, तए णं से खंदए अणगारे गुणरयणसंच च्छरं For Personal & Private Use Only 2 zatake उद्देशः 1 स्कन्दकस्य प्रतिमादिः सू. 93 ॥ 123 ॥ Page #249 -------------------------------------------------------------------------- ________________ तवोकम्मं अहासुतं अहाकप्पं जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 समणं भगवं महावीरं वंदै नमसह 2 बहूहिं चउत्थछट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं । तवोकम्मेहिं अप्पाणं भावेमाणे विहरति । तए णं से खंदए अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उद्ग्गेणं उदन्तेणं उत्तमेणं उदारेणं महाणुभागेणं तवो। कम्मेणं सुक्के लक्खे निम्मंसे अचिम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाते यावि होत्था, जीव। जीवेण गच्छइ जीवंजीवेण चिट्ठह भासं भासित्तावि गिलाइ भासं भासमाणे गिलाति भासं भासि स्सामीति गिलायति, से जहा नामए-कट्ठसगडिया इ वा पत्तसगडिया इ वा पत्ततिलभंडगसगडिया इ वा । एरंडकट्ठसगडिया इ वा इंगालसगडिया इ वा उण्हे दिण्णा सुक्का समाणी ससद्दं गच्छइ ससद्दं चिट्ठह एवा। मेव खंदएवि अणगारे ससद्दं गच्छइ ससद्दं चिट्ठइ उवचिते तवेणं अवचिए मंससोणिएणं हुयासणेविव भासरासिपच्छिन्ने तवेणं तेएणं तवतेयसिरीए अतीव 2 उवसोभेमाणे 2 चिट्ठइ ॥ ( sU0 93 ) ॥ 'एक्कारस अंगाई अहिज्जइत्ति इह कश्चिदाह - नन्वनेन स्कन्दकचरितात्प्रागेवैकादशाङ्गनिष्पत्तिरवसीयते, पञ्चमा। ङ्गान्तर्भूतं च स्कन्दकचरितमिदमुपलभ्यते इति कथं न विरोधः 1, उच्यते, श्रीमन्महावीरतीर्थे किल नव वाचनाः, तत्र |च सर्ववाचनासु स्कन्दकचरितात्पूर्वकाले ये स्कन्दकचरिताभिधेया अर्थास्ते चरितान्तरद्वारेण प्रज्ञाप्यन्ते, स्कन्दकचरि। तोत्पत्तौ च सुधर्मस्वामिना जम्बूनामानं स्वशिष्यमङ्गीकृत्याधिकृतवाचनायामस्यां स्कन्धकचरितमेवाश्रित्य तदर्थप्ररूपणा For Personal & Private Use Only Page #250 -------------------------------------------------------------------------- ________________ SEISUK व्याख्या कृतेति न विरोधः, अथवा सातिशायित्वाद्गणधराणामनागतकालभाविचरितनिवन्धनमदुष्टमिति, भाविशिष्यसन्ताना- P2 शतके ऽप्रज्ञप्तिः पेक्षयाऽतीतकालनिर्देशोऽपि न दुष्ट इति । 'मासियंति मासपरिमाणां 'भिक्खुपडिमति भिक्षूचितमभिग्रहविशेषम् , उद्दशः1 अभयदेवी- एतत्स्वरूपं च-"गच्छा विणिक्खमित्ता पडिवज्जइ मासियं महापडिमं । दत्तेगभोयणस्सा पाणस्सवि एग जा मासं ॥ 1 ॥ " स्कन्दकस्य या वृत्तिः14 इत्यादि । नन्वयमेकादशाङ्गधारी पठितः, प्रतिमाश्च विशिष्टश्रुतवानेव करोति, यदाह-"गच्छे च्चिय णिम्माओ जा प्रतिमादिः पुवा दस भवे असंपुण्णा । नवमस्स तैयवत्थू होइ जहण्णो सुयाहिगमो ॥ 1 ॥ " इति कथं न विरोधः ?, उच्यते, पुरु सू 93 ॥ 124 ॥ पान्तरविषयोऽयं श्रुतनियमः तस्य तु सर्वविदुपदेशेन प्रवृत्तत्वान्न दोष इति । 'अहासुत्तंति सामान्यसूत्रानतिक्रमेण । "अहाकप्पंति प्रतिमाकल्पानतिक्रमेण तत्कल्पवस्त्वनतिक्रमेण वा 'ahAmaggaM'ti ज्ञानादिमोक्षमार्गानतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा 'अहातचंति यथातत्त्वं तत्त्वानतिक्रमेण मासिकी भिक्षुप्रतिमेति शब्दार्थानतिलकनेनेत्यर्थः |'अहासम्मति यथासाम्यं समभावानतिक्रमेण 'kAeNaM'ti न मनोरथमात्रेण 'phAsei'tti उचितकाले विधिना ग्रह-| णात् 'pAlei'tti असकृदुपयोगेन प्रतिजागरणात् 'सोहेईत्ति शोभयति पारणकदिने गुर्वादिदत्तशेषभोजनकरणात् शोधयति वाऽतिचारपङ्कक्षालनात् 'tIrei'tti पूर्णेऽपि तदवधौ स्तोककालावस्थानात् 'pUrei'tti पूर्णेऽपि तदवधौ तत्कृ-14 ॥ 124 ॥ 4 1-गच्छाद्विनिष्क्रम्य मासिकी महाप्रतिमा प्रतिपद्यते एका दत्तिर्भोजनस्य एका पानस्यापि मासं यावत् ॥ 1॥2-ग्च्छ् एव निर्मातो यावदसंपूर्णानि पूर्वाणि दश भवेयुः । जघन्यः श्रुताभिगमो नवमस्य तृतीयवस्तु याबद्भवति ॥ 1 ॥ .. OHARAG For Personal & Private Use Only Page #251 -------------------------------------------------------------------------- ________________ त्यपरिमाणपूरणात्, 'kii'tti कीर्चयति पारणकदिने इदं चेदं चैतस्याः कृत्यं तच्च मया कृतमित्येवं कीर्तनात् 'aNupAlei'tti तत्समाप्तौ तदनुमोदनात्, किमुक्तं भवति ? इत्याह-आज्ञयाऽऽराधयतीति एवमेताः सप्त सप्तमासान्ताः, ततोऽष्टमी प्रथमा सप्तरात्रिन्दिवा-सप्ताहोरात्रमानाः एवं नवमी दशमी चेति, एतास्तिस्रोऽपि चतुर्थभक्तनापानकेनेति, | उत्तानकादिस्थानकृतस्तु विशेषः, 'rAiMdiya'tti रात्रिन्दिवा, एकादशी अहोरात्रपरिमाणा, इयं च षष्ठभक्केन, 'एगरा iya'tti एकरात्रिकी, इयं चाष्टमेन भवतीति । 'गुणरयणसंवच्छ ति गुणानां -निर्जराविशेषाणां रचनं करणं संवत्स। रेण-सत्रिभागवर्षेण यस्मिंस्तपसि तद् गुणरचनसंवत्सरं, गुणा एव वा रत्नानि यत्र स तथा गुणरत्नः संवत्सरो यत्र तद्णरत्नसंवत्सरं-तपः, इह च त्रयोदश मासाः सप्तदशदिनाधिकास्तपःकालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं पायम्-"पण्णरसवीसचौबीस चेव चउवीस पण्णवीसा य । चउवीस एकवीसा चउवीसा सत्तवीसा y॥1॥तीसा तेत्तीसाविय चौबीस छवीस अठवीसा य । तीसा बत्तीसावि य सोलसमासेसु तवदिवसा ॥ 2 ॥ पण्णरसदसहछप्पंचचौर पंचसु य तिण्णि तिण्णित्ति । पंचसु दो दो य तहा सोलसमासेसु पारणगा ॥ 3 ॥ " AAKAARAKS 1-पञ्चदश विंशतिश्चतुर्विंशतिश्चैव चतुर्विशतिः पञ्चविंशतिश्च । चतुर्विंशतिरेकविंशतिश्चतुर्विशतिः सप्तविंशतिश्च ॥ 1 ॥ त्रिंशत्रयत्रिंशदपि च चतुर्विंशतिः षड्विंशतिरष्टविंशतिश्च । त्रिंशद्वात्रिंशदपि च षोडशमासेषु त्पोदिव्साः॥2॥ पञ्चदश दशाष्ट षट् पञ्च चत्वारः त्रयस्त्रयश्च पञ्चसु । पञ्चसु द्वौ द्वौ च तथा पोडशमासेषु पार्न्न्क्दिव्साः॥3॥ dan Education International For Personal & Private Use Only Page #252 -------------------------------------------------------------------------- ________________ tpoyntrmidm|| 2 zatake व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः1 ॥ 125 ॥ गुणजसंवत्सरः । इह च यत्र मासेऽष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यग्रेतनमासादाकृष्य पूरणीयानि, अधिभासतपोनि.पा.दि. कानि चाग्रेतनमासे क्षेप्तव्यानि । 'चउत्थं cauttheNaM'ti चतुर्थ भक्तं यावद्भक्तं त्यज्यते यत्र तच्चतुर्थम् , | उद्देशः1 15 इयं चोपवासस्य सज्ञा, एवं षष्ठादिकमुपवासद्वयादेरिति । 'अणिक्खित्तेणं ति अविश्रान्तेन 'diya'tti स्कन्दकस्य दिवा दिवस इत्यर्थः 'ठाणुकुडुएऽत्ति, स्थानम्-आसनमुत्कुटुकम्-आधारे पुतालगनरूपं यस्यासौ स्थानो- | प्रतिमादिः स्कुटुकः 'वीरासणेणं ति सिंहासनोपविष्टस्य भून्यस्तपादस्यापनीतसिंहासनस्येव यदवस्थानं तद्वीरासनं ॥ sU93 तेन,'अवाउडेण ya'tti प्रावरणाभावेन च । 'ओरालेण' मित्यादि 'ओरालेन' आशंसारहिततया प्रधानेन, प्रधानं चाल्पमपि स्यादित्याह-'विपुलेन' विस्तीर्णेन बहुदिनत्वात् , विपुलं च गुरुभिरननुज्ञातमपि स्यादप्रयत्नकृतं वा स्यादत आह-'payatteNaM'ti प्रदत्तेनानुज्ञातेन गुरुभिः प्रयतेन वा प्रयत्नवता-प्रमादरहितेनेत्यर्थः, एवंविधमपि सामान्यतः प्रतिपन्नं स्यादित्याह-'प्रगृहीतेन' बहुमानप्रकर्षादाश्रितेन, तथा 'कल्याणेन' नीरोगताकारणेन 'शिवेन' शिवहेतुना 'धन्यन धर्मधनसाधुना 'माङ्गल्येन' दुरितोपशमसाधुना 'सश्रीकेण' सम्यकपालनात्सशोभेन 'उदग्रेण' उन्नतपर्यवसानेन उत्तरोत्तरं वृद्धिमतेत्यर्थः 'उदात्तेन' उन्न । तभाववता 'uttamaNaM'ti ऊर्ध्व तमसः-अज्ञानाद्यत्तत्तथा तेन ज्ञानयुक्तेनेत्यर्थः उत्तमपुरुषासेवितत्वाद्वोत्तमेन ॥ 407/73 उदारेण औदार्यवता निःस्पृहत्वातिरेकात, 'महानुभागेन' महाप्रभावेण 'mukti'tti शुष्को नीरसशरीर ॥ 125 ॥ त्वात् 'लुक्खेऽत्ति बुभुक्षावशेन रूक्षीभूतत्वात् , अस्थीनि चर्मावनद्धानि यस्य सोऽस्थिचर्मावनद्धः किटिकिटिका AURAT For Personal & Private Use Only Maw.jainelibrary.org Page #253 -------------------------------------------------------------------------- ________________ निर्मासास्थिसम्बन्ध्युपवेशनादिक्रियासमुत्थः शब्दविशेषस्तां भूतः - प्राप्तो यः स किटिकिटिकाभूतः 'कृशः ' दुर्बल: 'धमनी - सन्ततो' नाडीव्याप्तो मांसक्षयेण दृश्यमाननाडीकत्वात्, 'जीवंजीवेणं' ति अनुस्वारस्यागमिकत्वात् 'जीवजीवेन' जीवब॥ लेन गच्छति न शरीरबलेनेत्यर्थः ' भासं भासित्ते' त्यादौ कालत्रयनिर्देशः 'गिलाइ 'त्ति ग्लायति ग्लानो भवति । ' से जहा । नाम 'त्ति 'सेऽत्ति यथार्थः यथेति दृष्टान्तार्थः नामेति सम्भावनायाम् 'इति' वाक्यालङ्कारे 'kaTTasagaDiya'tti काष्ठभृता । शकटिका काष्ठशकटिका 'pattasagaDiya'tti पलाशादिपत्रभृता गन्त्री 'pattatilabhaMDagasagaDiya'tti पत्रयुक्ततिलानां । भाण्डकानां च-मृन्मयभाजनानां भृता गन्त्रीत्यर्थः 'तिल kaGagasagaDiya'tti क्वचित्पाठः प्रतीतार्थः 'एरण्डकट्सगडिय' | त्ति एरण्डकाष्ठमयी एरण्डकाष्ठभृता वा शकटिका, एरण्डकाष्ठग्रहणं च तेषामसारत्वेन तच्छकटिकायाः शुष्कायाः सत्या । अतिशयेन गमनादौ सशब्दत्वं स्यादिति, 'अङ्गारशकटिका' अङ्गारभृता गन्त्री 'उन्हे दिण्णा सुक्का samANI'ti विशे। वणद्वयं काष्ठादीनामार्द्राणामेव संभवतीति यथासम्भवमायोज्यमिति हुताशन इव भस्मराशिप्रतिच्छन्नः 'तवेणं तेए। 'ति तपोलक्षणेन तेजसा, अयमभिप्रायः - यथा भस्मच्छन्नोऽग्निर्बहिर्वृत्त्या तेजोरहितोऽन्तर्वृत्त्या तु ज्वलति, एवं स्कन्द। कोऽपि अपचितमांसशोणितत्वाद्वहिर्निस्तेजा अन्तस्तु शुभध्यानतपसा ज्वलतीति ॥ उक्तमेवार्थमाह ते काले 2 रायगिहे नगरे जाव समोसरणं जाव परिसा पडिंगया, तए णं तस्स खंदयस्स aNa0 अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अन्भत्थिए चिंतिए जाव समुप्पज्जित्था एवं खलु अहं इमेणं एयारूवेणं ओरालेणं जाव किसे धमणिसंतए जाते जीवंजीवेणं ga For Personal & Private Use Only Page #254 -------------------------------------------------------------------------- ________________ व्याख्या- च्छामि जीवंजीवेणं चिट्ठामि जाव गिलामि जाव एवामेव अहंपि ससैं गच्छामि ससई चिट्ठामि तं अत्थि 2 शतके प्रज्ञप्तिः |ता मे उट्ठाणे कम्मे वले वीरिए पुरिसकारपरक्कमे तं जाव ता मे अत्थि उट्ठाणे कम्मे वले वीरिए पुरिसक्कार-1॥ उद्देशः 1 अभयदेवीपरक्कमे जाव य मे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरै ताव ता मे सेयं स्कन्दकयावृत्तिः1 स्थानशन कल्लं पाउप्पभायाए रयणीए फुल्लप्पलकमलकोमलुम्मिल्लियंमि अहापांडुरे पभाए रत्तासोयप्पकासकिंसुय सू 94 ॥ 126 ॥ सुयमुहगुंजद्वरागसरिसे कमलागरसंडबोहए उट्टियंमि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलंते समणं |भगवं महावीरं वंदित्ता जाव पजुवासित्ता समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सयमेव पंच महव्वयाणि आरोवेत्ता समणा य समणीओ य खामेत्ता तहारूवेहिं थेरेहिं कडाईहिं सद्धिं विपुलं पव्वयं सणियं 2 दुरूहित्ता मेघघणसन्निगासं देवसन्निवातं पुढवीसिलावट्टयं पडिलेहित्ता दन्भसंथारयं संथरित्ता दब्भसंथारोवगयस्स संलेहणाजोसणाजूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तएत्तिकदृ एवं संपेहेइ 2त्ता कल्लं पाउप्पभायाए रयणीए जाव जलंते जेणेव समणे ॥ 126 ॥ | भग0 जाव पजुवासति, खंदयाइ समणे भगवं महावीरे खंदयं अणगारं एवं चयासी-से नूणं तव ख्ण्द्या। पुव्वरत्तावरत्तकालस.जाव जागरमाणस्स इमेयारूवे अन्भत्थिए जाव समुप्पजित्था-एवं खलु अहं इमेणं एयारवेणं तवेणं ओरालेणं विपुलेणं तं चेव जाव कालं अणवकंखमाणस्स विहरित्तएत्तिकट्ट एवं संपेहेति 2 CREASON-CORNER For Personal & Private Use Only a Page #255 -------------------------------------------------------------------------- ________________ | कल्लं पाउप्पभाए जाव जलंते जेणेव मम अंतिए तेणेव हव्वमागए, से नूणं खंद्या ! अढे समझे ?, हंता अत्थि, अहासुहं देवाणुप्पिया ! मा पडिबंधं ॥ (suu094)॥ _ 'puvvarattAvarattakAlasamayaMsi'tti पूर्वरात्रश्च-रात्रेः पूर्वो भागः अपररात्रश्च-अपकृष्टा रात्रिः पश्चिमतद्भाग इत्यर्थः, तल्लक्षणो यः कालसमयः कालात्मकः समयः स तथा तत्र, अथवा पूर्वरात्रापररात्रकालसमय इत्यत्र रेफलोपात् 'pubarattAvarattakAlasamayaMsi'tti स्याद्, धर्मजागरिकां जाग्रतः-कुर्वत इत्यर्थः, 'तं अत्थि ता मेऽत्ति तदेवमप्यस्ति तावन्मम उत्थानादि न सर्वथा क्षीणमिति भावः 'तं जाव ता मे atthi'tti तत्-तस्माद्यावत्ता इति भाषामात्रे 'मे' ममास्ति 'जाव । यत्ति यावच्च 'suhatthi'tti शुभार्थी भव्यान् प्रति सुहस्ती वा पुरुषवरगन्धहस्ती, एतच्च भगवत्साक्षिकोऽनशनविधिर्महाफलो भवतीत्यभिप्रायेण भगवन्निर्वाणे शोकदुःखभाजनं मा भूवमहम् इत्यभिप्रायेण वा चिन्तितमनेनेति, 'कल्लमि' त्यादि, 'kallaM'ti श्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लोत्पलकमलकोमलोन्मीलिते' फुल्लं-विकसितं तच्चतदुत्पलं च फुल्लोत्पलं तच्च कमलश्च -हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम्-अकठोरमुन्मीलितं-दलानां नयनयोश्चोन्मीलनं यस्मिंस्तत्तथा तस्मिन् 'अथेति रजनीविभातानन्तरं पाण्डुरे प्रभाते रक्ताशोकप्रकाशेन किंशुकस्य शुकमुखस्य गुञ्जार्द्धस्य च रागेण सदृशो यः स तथा तस्मिन् , तथा कमलाकरा-इदादयस्तेषु षण्डानि-नलिनीषण्डानि तेषां बोधको यः स कमलाकरपण्डबोधकस्तस्मिन् 'उत्थिते' अभ्युद्गते, कस्मिन् ? इत्याह-सूरे, पुनः किम्भूते ? इत्याः4॥'क्द्दाइहिण् ति, इह पदैकदेशात्पदसमुदायो दृश्यस्ततः कृतयोग्यादिभिरिति स्यात्, तत्र कृता योगा:-प्रत्युपेक्षणादि dan Education international For Personal & Private Use Only www.janelibrary.org Page #256 -------------------------------------------------------------------------- ________________ व्याख्या व्यापारा येषां सन्ति ते कृतयोगिनः आदिशब्दात् प्रियधर्माणो दृढधर्माण इत्यादि गृह्यत इति, 'viulaM'ti विपुलं ॥3॥ 2 शतके प्रज्ञप्तिः विपुलाभिधानं 'मेघघणसंनिगासंति घनमेघसदृशं-सान्द्रजलदसमानं कालकमित्यर्थः 'devasaMnivArya'ti देवानां संनि-ला उद्देशः1 अभयदेवी- पातः-समागमो रमणीयत्वाद् यत्र स तथा तं 'पुढविसिलापट्टयंति पृथिवीशिलारूपः पट्टकः-आसनविशेषः पृथिवी स्कन्दकया वृत्तिः1॥ | शिलापट्टकः, काष्ठशिलाऽपि शिला स्यादतस्तद्व्यवच्छेदाय पृथिवीग्रहणं, 'saMlehaNAjUsaNAjUsiyassa'tti संलिख्यते स्याशनवि चार ॥ 127 ॥ कृशीक्रियतेऽनयेति संलेखना-तपस्तस्या जोषणा-सेवा तया जुष्टः-सेवितो जूषितो वा क्षपितो यः स तथा तस्य 'भत्त sU94 pANapaDiyAikkhiyassa'tti प्रत्याख्यातभक्तपानस्य 'kAlaM'ti मरणं tikaTTa'itikRtvA इदं विषयीकृत्य । तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे हद्वतुह जाव हयहियए । उठाए उट्टेइ 2 समणं भगवं महा. तिक्खुत्तो आयाहिणं पयाहिणं करेइ 2 जाव नमंसित्ता सयमेव पंच महव्वयाई आरुहेइ 2त्तासमणेय समणीओयखामेइ2त्ता तहारूवेहिं थेरेहिं कडाईहिंसहि विपुलं पव्वयं सणियं 2 दुरूहेइ मेहघणसन्निगासं देवसन्निवायं पुढविसिलावद्द्यं पडिलेहेइ 2 उच्चारपासवणभूमि पडिलेहेइ 2 दन्भसंथारयं संथरै 2त्ता पुरस्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ठ एवं वदासि-नमोऽत्थु णं अरहताणं भगवंताणं जाव संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ ॥ 127 ॥ म. जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थ गयं इहगते,पासौ मे भयवं तत्थगए इहगयंतिकट्ठवंदै नमंसति 2 एवं वदासी-पुष्विपि मए समणस्स भगवओ महावीरस्स अंतिए सव्वे पाणाइवाए पचक्खाए NAGACAN For Personal & Private Use Only Page #257 -------------------------------------------------------------------------- ________________ SUCCESSASSAGAR जावजीवाए जाव मिच्छादसणसल्ले पञ्चक्खाए जावज्जीवाए इयाणिपियणंसमणस्स bha0ma0 अंतिए सव्वं पाणाइवायं पञ्चक्खामि जावज्जीवाए जाव मिच्छादसणसल्लं पञ्चक्खामि, एवं सव्वं असणं पाणं khA0 sA0 चौ-15 विहंपि आहारंपचक्खामि जावजीवाए, जंपि य इमं सरीरं i8 कंतं पियं जाव फुसंतुत्तिकट्ट एयंपिणं चरि-1 महिं उस्सासनीसासेहि वोसिरामित्तिक? संलेहणाजूसणाजूसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विह्र्ति|तेन्न्ण् से खंदए aNa0 समणस्स bha0ma0तहारुवाणं थेराणं अंतिए सामाइयमादियाई इक्कारस अंगाई अहिन्जित्ता बहुपडिपुण्णाई दुवालसवासाई सामनपरियागं पाउणित्ता मासियाए संलेहणाए |अत्ताणं झूसित्ता सढि भत्ताई अणसणाए छेदेत्ता आलोइयपडिकंते समाहिपत्ते आणुपुवीए कालगए । (sU095)तएणते थेरा भगवंतो खंदयं अण* कालगयं जाणित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति 2 पत्तचीवराणि गिण्हंति 2 विपुलाओ पव्वयाओ सणियं 2 पच्चोरुहंति 2 जेणेव समणे भगवं ma0 तेणेव |uvA0 समणं भगवं म. वंदति नमसंति 2 एवं वदासी-एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नामं अणगारे पगइभद्दए पगतिविणीए पगतिउवसंते पगतिपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे भद्दए विणीए, से णं देवाणुप्पिएहिं अब्भणुण्णाए समाणे सयमेव पंच महव्वयाणि आरोवित्ता समणे य समणीओ य खामेत्ता अम्हेहिं सद्धिं विपुलं पव्वयं तं चेव निरवसेसं जाव आणुपुव्वीए कालगए इमे य से आयारभंडए । भंते त्ति भगवं गोयमे समणं भगवं म. वंदति नमंसति 2 एवं वयासी-एवं खलु देवाणु For Personal & Private Use Only Page #258 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 128 ॥ प्पियाणं अंतेवासी खंदए नामं aNa0 कालमासे कालं किच्चा कहिं गए ? कहिं उबवण्णे ?, गोयमाइ समणे भगवं महा0 भगवं गोयमं एवं वयासी एवं खलु गोयमा ! मम अंतेवासी खंदए नामं अणगारे पगतिभ0 जाव से णं मए अब्भणुष्णाए समाणे सयमेव पंच महव्वयाई आरुहेत्ता तं चैव सव्वं अविसेसियं नेयव्वं । जाव आलोतियपडिक्कंते समाहिपत्ते कालमासे कालं किचा अनुए कप्पे देवत्ताए उबवण्णे, तत्थ णं अत्थे - | गैयाणं देवाणं बावीसं सागरोवमाई ठिती pa0, तस्स णं खंदयस्सवि देवस्स बावीसं सागरोवमाई ठिती पण्णत्ता । से णं भंते ! खंदर देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितीख0 अनंतरं चयं चहत्ता कहिं गच्छहिति ? कहिं उववज्जिहिति ?, गोयमा ! महाविदेहे वासे सिज्झिहिति वुज्झिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति ( sU0 96 ) ॥ खंदओ समत्तो ॥ वितीयसयस्स par3हमो ॥ 2- 1 ॥ 'एवं saMpehei'tti 'एवम्' उक्तलक्षणमेव 'संप्रेक्षते' पर्यालोचयति सङ्गतासङ्गतविभागतः 'उच्चारपासवणभूमिं पडिले हेइ' ति पादपोपगमनादारादुच्चारादेस्तस्य कर्त्तव्यत्वादुच्चारादिभूमिप्रत्युपेक्षणं न निरर्थकं, 'संपलियंक निसण्णे ति पद्मासनोपविष्टः 'सिरसावत्तं' ति शिरसाऽप्राप्तम् - अस्पृष्टम्, अथवा शिरसि आवर्त्त आवृत्तिरावर्त्तनं - परिभ्रमणं यस्या। सौ सप्तम्यलोपाच्छिरस्यावर्त्तस्तं, 'सद्धिं भत्ताई' ति प्रतिदिनं भोजनद्वयस्य त्यागात्रिंशता दिनैः षष्टिर्भक्कानि त्यक्तानि भवन्ति 'अणसणाए ऽत्ति प्राकृतत्वादनशनेन 'cheitta'tti 'छित्त्वा' परित्यज्य 'आलोइयपडिक्कते ऽति आलोचितंगुरूणां निवेदितं यदतिचारजातं तत् प्रतिक्रान्तम्- अकरणविषयीकृतं येनासावालोचितप्रतिक्रान्तः अथवाऽऽलोचित - For Personal & Private Use Only 2 zatake उद्देशः 1 स्कन्दकस्यानशनं मतिश्च सू 95-96 ॥ 128 ॥ jainelibrary.org Page #259 -------------------------------------------------------------------------- ________________ सश्चासावालोचनादानात् प्रतिक्रान्तश्च मिथ्यादुष्कृतदानादालोचितप्रतिक्रान्तः 'परिणिव्वाणवत्तियंति परिनिर्वाणं मरणं तत्र यच्छरीरस्य परिष्ठापनं तदपि परिनिर्वाणमेव तदेव प्रत्ययो-हेतुर्यस्य स परिनिर्वाणप्रत्ययोऽतस्तं 'कहिं गएऽत्ति कस्यां गतौ 'कहिं उववणेऽत्ति व देवलोकादौ ? इति । 'एगैयाण ति एकेषां न तु सर्वेषाम् । 'आउक्खएहाणति आयुष्ककर्मदलिकनिर्जरणेन 'bhavakkhaeNaM'ti देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेन 'ठितिक्खए NaM'ti आयुष्ककर्मणः स्थितेर्वेदनेन 'aNaMtaraM'ti देवभवसम्बन्धिनं 'caya'nti शरीरं 'caitta'tti त्यक्त्वा, अथवा BI'caya'ti च्यवं-च्यवनं 'caitta'tti च्युत्वा कृत्वाऽनन्तरं व गमिष्यति ? इत्येवमनन्तरशब्दस्य सम्बन्धः कार्य इति ॥ | द्वितीयशते प्र्थ्म्ः॥2-1॥ | अथ द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-'केण वा मरणेण मरमाणे जीवे वहुई 'त्ति प्रागुक्तं, मरणं च मार&णान्तिकसमुद्घातेन समवहतस्यान्यथा च भवतीति समुद्घातस्वरूपमिहोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्। कति णं भंते ! समुग्घाया पण्णता ?, गोयमा! सत्त समुग्धाया पण्णत्ता, तंजहा-वेदणासमुग्धाए एवं समुग्घायपदं छाउमत्थियसमुग्घायवजं भाणियव्वं, जाव वेमाणियाणं कसायसमुग्घाया अप्पाबहुयं । 4 अणगारस्स णं भंते ! भावियप्पणो केवलिसमुग्धाय जाव सासयमणागयद्धं चिट्ठति, समुग्घायपदं नेयव्वं (suu097)॥ वितीयसए वितीयोदेसो भाणियव्वो ॥ 2-2 ॥ For Personal & Private Use Only www.janelibrary.org Page #260 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः1 2 शतके उद्देशः 2 समुद्घाताः sU97 ॥ 129 ॥ 'कैणंभंते ! समुग्घाएऽत्यादि, तत्र 'हन हिंसागत्योः' इति वचनाद् हननानि-घाताः सम्-एकीभावे उत्-प्राबल्येन । ततश्चैकीभावेन प्राबल्येन च घाताः समुद्घाताः, अथ केन सहकीभावः ?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहकीभावः, अथ प्रावल्येन घाताः कथम् ?, उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य । उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह श्लिष्टान् शातयतीत्यर्थः, अतः प्राबल्येन पाता इति । 'सत्त samugyAya'tti वेदनासमुद्घातादयः, एते च प्रज्ञापनायामिव द्रष्टव्याः, अत एवाह-'छाउमस्थिएऽत्यादि, 'छाउमत्थियसमुग्घायवज्जति 'कै णं भंते ! छाउमत्थिया समुग्घाया पण्णत्ता' इत्यादिसूत्रवर्जितं 'समुग्घायपयंति प्रज्ञापनायाः पत्रिंशत्तमपदं समुद्घातार्थमिह नेतव्यं, तच्चैवम्-'कै णं भंते ! समुग्घाया पण्णत्ता ?, गोयमा! सत्त समुग्घाया |पण्णत्ता, तंजहा-वेयणासमुग्घाए कसायसमुग्घाएऽइत्यादि, इह सङ्ग्रहगाथा-"वेयण 1 कसाय 2 मरणे 3 वेउब्विय 4 तेयए य 5 आहारे 6 / केवलिए चेव 7 भवे जीवमणुस्साण सत्तेव ॥1॥"जीव्प्दे मनुष्यपदे च सप्त वाच्याः , नारकादिषु तु यथायोगमित्यर्थः, तत्र वेदनासमुद्घातेन समुद्धत आत्मा वेदनीयकर्मपुद्गलानां शातं करोति, कषायस। मुद्घातेन कषायपुद्गलानां मारणान्तिकसमुद्घातेनायुःकर्मपुद्गलानां वैकुर्विकसमुद्घातेन समुद्धतो जीवः प्रदेशान् । शरीरादहिनिष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्ख्येययोजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् ॥ 129 ॥ For Personal & Private Use Only Page #261 -------------------------------------------------------------------------- ________________ वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति यथासूक्ष्मांश्चादत्ते, यथोक्तम्-"वेउवियसमुग्धाएणं समोहणइ 25 4 संखेजाई जोयणाई दंडं निसिरै 2 अहाबायरे पोग्गले परिसाडेइ अहासुहुमे पोग्गले AiyaI"tti, एवं तैजसाहारकदिसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन तु समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति, एतेषु च सर्वे-18 ध्वपि समुद्घातेषु शरीराजीवप्रदेशनिर्गमोऽस्ति, सर्वे चैतेऽन्तर्मुहूर्त्तमानाः, नवरं केवलिकोऽष्टसामयिकः, एते चैके8न्द्रियविकलेन्द्रियाणामादितस्त्रयो, वायुनारकाणां चत्वारः, देवानां पञ्चेन्द्रियतिरश्चां च पञ्च, मनुष्याणां तु सप्तेति ॥ | द्वितीयशते द्वितीय उद्देशकः ॥ 2-2 ॥ __ अथ तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-द्वितीयोदेशके समुद्घाताः प्ररूपिताः, तेषु च मारणान्तिकसमुद्घातः, तेन च समवहताः केचित्पृथिवीपूत्पद्यन्त इतीह पृथिव्यः प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्__ कति णं भंते ! पुढवीओ पन्नत्ताओ?, जीवाभिगमे नेरइयाणं जो बितिओ उद्देसो सो नेयव्यो, पुढविं ओगाहित्ता निरया ठाणमेव वाह्ल्ल्ण्। [विक्खंभपरिक्खेवो वण्णो गंधो य फासो य ॥ 1 ॥ ] जाव किं सव्वपाणा उववण्णपुव्वा ?, हंतागोयमा! असतिं अदुवा अणंतखुत्तो (suu098)॥ पुढवी उद्देसो ॥ 2-3 ॥ 3 1-वैक्रियसमुद्घातेन समवहन्ति समवहत्य सङ्ख्येयानि योजनानि यावद्दण्डं निःसृजति निःसृज्य च यथाबादरान् पुद्गलान् परिशा-॥ | टयति यथासूक्ष्मान् पुद्गलानादत्ते । / dain Education International For Personal & Private Use Only Page #262 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 130 ॥ | 'कैणं भंते ! पुढवीओऽइत्यादि, इहच जीवाभिगमे नारकद्वितीयोदेशकार्थसङ्ग्रहगाथा-"पुढवी ओगाहित्ता निरया । 2 शतके संठाणमेव बाहल्लं । विक्खंभपरिक्खेवो वण्णो गंधो य फासो य ॥ 1 ॥ " सूत्रपुस्तकेषु च पूर्वार्द्धमेव लिखितं, शेषाणां । उद्दशः3 विवक्षितार्थानां यावच्छब्देन सूचितत्वादिति, तत्र 'puDhavi'tti पृथिव्यो वाच्याः, ताश्चैवम्-'कैणं भंते ! पुढवीओ पण्ण पृथ्व्यधित्ताओ?, गोयमा ! सत्त, तंजहा-रयणप्पभेऽत्यादि, 'ओगाहित्ता niraya'tti पृथिवीमवगाह्य कियहरे नरकाः 1 इति कारःसू98 वाच्यं, तत्रास्यां रत्नप्रभायामशीतिसहस्रोत्तरयोजनलक्षवाहल्यायामुपर्येक योजनसहस्रमवगाह्याधोऽप्येक वर्जयित्वा त्रिंशनरकलक्षाणि भवन्ति, एवं शर्कराप्रभादिषु यथायोगं वाच्यं, 'saMThANameva'tti नरकसंस्थानं वाच्यं, तत्र ये आवलिकाप्रविष्टास्ते वृत्ताख्यम्राश्चतुरश्राश्च, इतरे तु नानासंस्थानाः, 'bAhallaM'ti नरकाणां बाहल्यं वाच्यं, तच्च त्रीणि योजनसहस्राणि, कथम् ?, अध एक मध्ये शुषिरमेकमुपरि च सङ्कोच एकमिति, 'विक्खंभपरिक्खेवोऽत्ति एतौ वाच्यौ, तत्र सङ्ख्यातविस्तृतानां सङ्ख्यातयोजन आयामो विष्कम्भः परिक्षेपश्च, इतरेषां त्वन्यथेति । तथा वर्णादयो वाच्याः, ते चात्य-5 न्तमनिष्टा इत्यादि बहु वक्तव्यं यावदयमुद्देशकान्तः, यदुत-'किं सव्वपाणा ?' इत्यादि, अस्य चैवं प्रयोगः-अस्यां रत्नप्रभायां त्रिंशन्नरकलक्षेषु किं सर्वे प्राणादय उत्पन्नपूर्वाः, अत्रोत्तरम्-'asaI'ti असकृद्-अनेकशः, इदं च वेलाद्वया-| दावपि स्यादतोऽत्यन्तबाहुल्यप्रतिपादनायाह-'aduva'tti अथवा 'अणंतखुत्तोऽत्ति 'अनन्तकृत्वः' अनन्तवारानिति ॥ 18 ॥ 130 ॥ द्वितीयशते तृतीय्ः॥2-3 ॥ dain Education International For Personal & Private Use Only Page #263 -------------------------------------------------------------------------- ________________ तृतीयोद्देशके नारका उक्ताः, ते च पञ्चेन्द्रिया इतीन्द्रियप्ररूपणाय चतुर्थोद्देशकः, तस्य चादिसूत्रम्कति णं भंते ! इंदिया पन्नत्ता ?, गोयमा ! पंचिंदिया पन्नत्ता, तंजहा-पढमिल्लो इंदियौद्देसो नेयव्वो, संठाणं बाहल्लं पोहत्तं जाव अलोगो (suu099)॥ इंदियौद्देसो ॥ 2-4 ॥ Baa 'पढमिल्लो इंदियौद्देसओ नेयम्वोत्ति प्रज्ञापनायामिन्द्रियपदाभिधानस्य पश्चदशपदस्य प्रथम उद्देशकोऽत्र 'नेत व्यः' अध्येतव्यः, तत्र च द्वारगाथा-"संठाणं बाहल्लं पोहत्तं कैपएसओगाढे । अप्पाबहुपुडपविट्ठविसय अणगार A-॥ हारे ॥ 1 ॥ " इह च सूत्रपुस्तकेषु द्वारत्रयमेव लिखितं, शेषास्तु तदर्थो यावच्छब्देन सूचिताः, तत्र संस्थानं श्रोत्रादीन्द्रियाणां वाच्यं, तच्चेदं-श्रोत्रेन्द्रियं कदम्बपुष्पसंस्थितं चक्षुरिन्द्रियं मसूरकचन्द्रसंस्थितं मसूरकम्-आसनविशेषश्चन्द्रःशशी, अथवा मसूरकचन्द्रो-धान्यविशेषदलं, घ्राणेन्द्रियमतिमुक्तकचन्द्रकसंस्थितम् , अतिमुक्तचन्द्रका-पुष्पविशेषदलं, रसनेन्द्रियं क्षुरप्रसंस्थितं स्पर्शनेन्द्रियं नानाकारं, 'बाहलंति इन्द्रियाणां बाहल्यं वाच्यं, तच्चेदं-सर्वाण्यङ्गलासङ्ख्येयभागबाहल्यानि, 'पोहत्तंति पृथुत्वं, तच्चेदं-श्रोत्रचक्षुर्घाणानामङ्गुलासङ्ख्येयभागो जिह्वेन्द्रियस्याङ्गुलपृथक्त्वं स्पर्शनेन्द्रियस्य च शरीरमानं, 'kaipaesa'tti अनन्तप्रदेशनिष्पन्नानि पश्चापि 'ओगाढेऽत्ति असङ्ख्येयप्रदेशावगाढानि, 'appAbahu'tti । सर्वस्तोकं चक्षुरवगाहतस्ततः श्रोत्रघागरसनेन्द्रियाणि क्रमेण सङ्ख्यातगुणानि ततः स्पर्शनं त्वसङ्ख्येयगुणमित्यादि 'पुढ paviTTha'tti श्रोत्रादीनि चक्षूरहितानि स्पृष्टमर्थ प्रविष्टं च गृह्णन्ति 'visaya'tti सर्वेषां जघन्यतोऽङ्गलस्यासङ्ख्ये। 1 श्रोत्रघ्राणेन्द्रिये क्रमेण सङ्ख्यातगुणे ततो रसनेन्द्रियं संख्येयगुणं ततः स्पर्शनं सङ्ख्येयगुणमित्यादि । * यद्यपि चक्षुषोऽङ्गुलस्य ॥ 4 संख्येयभागो विषयः अर्वाक्त्वनुपलब्धिस्तथापि अत्र सर्वेषां सामान्येन ग्रहणात् जघन्यस्य तेषां असंख्येयभागस्य भावात् असंख्येयेति ॥ For Personal & Private Use Only Page #264 -------------------------------------------------------------------------- ________________ 45 व्याख्या- यभागो विषयः, उत्कर्षतस्तु श्रोत्रस्य द्वादश योजनानि, चक्षुषः सातिरेक लक्षं, शेषाणां च नव योजनानीति, 'अणगारे 2 शतके प्रज्ञप्तिः त्ति अनगारस्य समुद्घातगतस्य ये निर्जरापुद्गलास्तान्न छद्मस्थो मनुष्यः पश्यतीति, 'आहारेऽत्ति निर्जरापुद्गलान्नारका-5 उद्देशः4 अभयदेवीया वृत्तिः1 ॥ दयो न जानन्ति न पश्यन्ति आहारयन्ति चेत्येवमादि बहु वाच्यम् । अथ किमन्तोऽयमुद्देशकः ? इत्याह-'यावद- इन्द्रियाधि लोकः' अलोकसूत्रान्तः, तच्चेदम्-'अलोगे णं भंते ! किण्णा फुडे कैहिं वा काएहिं फुडे ?, गोयमा ! नो ध्म्म्त्थि॥13॥ कारणं फुडे जाव नो आगासत्थिकारणं फुडे आगासत्थिकायस्स देसेणं फुडे आकासत्थिकायस्स पएसेहिं फुडे नो पुढ । विकाइएणं फुडे जाव नो अद्धासमएणं फुडे एगे अजीवदबदेसे अगुरुलहुए अणंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सबागासे 8 अणंतभागूणेऽत्ति । नालोको धर्मास्तिकायादिना पृथिव्यादिकायैः समयेन च स्पृष्टो-व्याप्तः, तेषां तत्रासत्त्वात्, आकाशास्तिकायदेशादिभिश्च स्पृष्टः, तेषां तत्र सत्त्वात्, एकश्चासावजीवद्रव्यदेशः, आकाशद्रव्यदेशत्वात्तस्येति ॥ द्वितीयशते चतुर्थः ॥ 2-4 ॥ अनन्तरमिन्द्रियाण्युक्तानि, तशाच्च परिचारणा स्यादिति तन्निरूपणाय पञ्चमोद्देशकस्येदमादिसूत्रमण्णउत्थिया णं भंते ! एवमाइक्खंति भासंति पन्नवेंति परूवेंति, तंजहा-एवं खलु नियंठे कालगए स-| माणे देवभूएणं अप्पाणेणं से णं तत्थ णो अन्ने देवे नो अन्नेसिं देवाणं देवीओ अहिजुंजिय 2 परियारेइ 1 4आणो अप्पणच्चियाओ देवीओ अभिजुजिय 2 परियारेइ 2 अप्पणामेव अप्पाणं विउव्विय 2 परियारेइ 3॥ Mil ॥ 13 ॥ For Personal & Private Use Only Page #265 -------------------------------------------------------------------------- ________________ 5 5 +5+5+5+5555+5 E5% egevi ya णं जीवे एगेणं समएणं दो वेदे वेदेइ, तंजहा-इत्थिवेदं पुरिसवेदं च, एवं परौत्थियवत्तव्वया नेयव्वा जाव इत्थिवेदं च पुरिसवेदं च । से कहमेयं भंते! एवं , गोयमा ! जणं ते अन्नउत्थिया एवमाइक्खंति जाव इत्थिवेदं च पुरिसवेदं च, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमातिक्खामि bhA0pa0 परू0-एवं खलु नियंठे कालगए समाणे अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवन्ति महिड्डिएसु जाव महाणुभागेसु दूरगतीसु चिरहितीएसु, से णं तत्थ देवे भवतिं महिड्डीए जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे जाव पडिरूवे । से णं तत्थ अन्ने देवे अन्नसिं देवाणं देवीओ अभिमुंजिय 2 परियारेइ 1 अप्पणच्चियाओ देवीओ अभिमुंजिय 2 परियारेइ 2 नो अप्पणामेव अप्पाणं विउब्विय 2 परियारेइ 3, एगेविय णं जीवे एगेणं समएणं एगं वेदं वेदेइ, तंजहा-इत्थिवेदं वा पुरिसवेदं वा, जं समय इत्थिवेदं वेदे णो तं समयं पुरुसवेयं वेएइ जं समयं पुरिसवेयं वेएइ नो तं समयं इत्थिवेयं वेदेइ, इत्थिवेयस्स उदएणं नो पुरिसवेदं वेएइ, पुरिसवेयस्स उदएणं नो इत्थिवेयं वेएइ, एवं खलु एंगे जीवे एगेणं समएणं एगं वेदं वेदेइ, तंजहा-इत्थीवेयं वा पुरिसवेयं वा, इत्थी इत्थिवेएणं उदिन्नेणं पुरिसं पत्थेइ, पुरिसो पुरिसवेएणं। उदिन्नेणं इत्थिं पत्थेइ, दोवि ते अन्नमन्नं पत्थेति, तंजहा-इत्थी वा पुरिसं पुरिसे वा इत्थि ॥ (sU0 100) ॥ 'devabhUeNaM'ti देवभूतेनात्मना करणभूतेन नो परिचारयतीति योगः, 'से ऽति असौ निर्ग्रन्थदेवः 'तत्र' देवलोके 'नो' नैव 'अण्णेऽत्ति 'अन्यान्' आत्मव्यतिरिक्तान् 'देवान्' सुरान् 1 तथा नो अन्येषां देवानां सम्बन्धिनीर्देवीः 'abhi For Personal & Private Use Only Page #266 -------------------------------------------------------------------------- ________________ SESEICIOS व्याख्या-jujiya'tti 'अभियुज्य' वशीकृत्य आश्लिष्य वा 'परिचारयति' परिभुरू णो ऽअप्पणच्चियाओऽत्ति आत्मीयाः 'अप्प- 2 शतके प्रज्ञप्तिः णामेव अप्पाणं viuvviya'tti स्त्रीपुरुषरूपतया विकृत्य, एवं च स्थिते-'परौत्थियवत्तव्वया Neyavya'tti एवं चेयं । उद्देशः5 अभयदेवीज्ञातव्या-जं समयं इत्थिवेयं वेएइ तं समयं पुरिसवेयं वेएइ ज समयं पुरिसवेयं वेएइ तं समयं इत्थिवेयं वेएइ, इत्थि एकवेदवेदयावृत्तिः1 वेयस्स वेयणयाए पुरिसवेयं वेएइ पुरिसवेयस्स वेयणयाए इत्थीवेयं वेएइ, एवं 'खलु एगेऽविय णमित्यादि । मिथ्यात्वं नाधिकार सू 100 ॥ 132 ॥ चैषामेवं-स्त्रीरूपकरणेऽपि तस्य देवस्य पुरुषत्वात् पुरुषवेदस्यैवैकत्र समये उदयो न स्त्रीवेदस्य, स्त्रीवेदपरिवृत्त्या वा स्त्रीवेदस्यैव न पुरुषवेदोदयः, परस्परविरुद्धत्वादिति । 'देवलोएसुत्ति देवजनेषु मध्ये ऽउववत्तारो bhavaMti'tti प्राकृतशै|ल्या उपपत्तारो भवन्तीति दृश्य, 'महिड्डिए' इत्यत्र यावत्करणादिदं दृश्यम्-'महजुइए महाबले महायसे महासोक्खे महा-॥ णुभागे हारविराइयवच्छे कडयतुडियर्थभियभुए' त्रुटिका-बाहरक्षिका 'अंगयकुंडलमहगंडकण्णपीढधारी अङ्गदानि-॥ | बाह्वाभरणविशेषान् कुण्डलानि-कर्णाभरणविशेषान् मृष्टगण्डानि च-उल्लिखितकपोलानि कर्णपीठानि-कणोभरणविशे-॥ षान् धारयतीत्येवंशीलो यः स तथा, 'विचित्तहत्थाभरणे विचित्तमालामौलिम उडे' विचित्रमाला च-कुसुमनर मौली-| |मस्तके मुकुटं च यस्य स तथा, इत्यादि यावत् 'रिद्धीए जुईए पभाए छायाए अच्चीए तेएणं लेसाए दस दिसाओं उज्जो 8॥ वेमाणेऽत्ति तत्र ऋद्धिः-परिवारादिका युतिः-इष्टार्थसंयोगः प्रभा-यानादिदीप्तिः छाया-शोभा अच्चि:-shriirsthrtnaadi-||||||132|| | तेजोज्वाला तेजः-शरीरार्चिः लेश्या-देहवर्णः, एकार्था वैते, उद्योतयन् प्रकाशकरणेन 'पभासेमाणेऽत्ति 'प्रभासयन्' | शोभयन् , इह यावत्करणादिदं दृश्यम्-'पासाइए' द्रष्टणां चित्तप्रसादजनकः 'दरिसणिजे यं पश्यच्चक्षुर्न श्राम्यति 'a-18 SACROCRACK LOCALAAAACARRANGI For Personal & Private Use Only Page #267 -------------------------------------------------------------------------- ________________ 23 bhiruve' मनोज्ञरूपः 'पडिरूवे ऽत्ति द्रष्टारं 2 प्रति रूपं यस्य स तथेति, एकेनैकदैक एव वेदो वेद्यते, इह कारणमाह' इत्थी इत्थवेणमित्यादि ॥ परिचारणायां किल गर्भः स्यादिति गर्भप्रकरणं, तत्र उद्गग णं भंते ! उद्गगन्भेत्ति कालतो केवच्चिरं होइ ?, गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं छम्मासा ॥ तिरिक्खजोणियगन्भे णं भंते! तिरिक्खजोणियगन्भेत्ति कालओ केवचिरं होति ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अट्ठ संवच्छराई ॥ मणुस्सीगन्भे णं भंते ! मणुस्सीगन्भेत्ति कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराई ॥ ( sU0 101 ) // 'उद्गग णं' क्वचित् 'द्गगठभे NaM'ti दृश्यते, तत्रोदकगर्भः - कालान्तरेण जलप्रवर्षणहेतुः पुद्गलपरिणामः, तस्य । चावस्थानं जघन्यतः समयः, समयानन्तरमेव प्रवर्षणात्, उत्कृष्टतस्तु षण्मासान् षण्णां मासानामुपरि वर्षणात्, अयं च मार्गशीर्षपौषादिषु वैशाखान्तेषु सन्ध्यारागमेघोत्पादादिलिङ्गो भवति, यदाह - " पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः । नात्यर्थं मार्गशिरे शीतं पोषेऽतिहिमपातः ॥ 1 ॥ " इत्यादि ॥ कायभवत्थे णं भंते ! कायभवत्थेति कालओ केवचिरं होइ ?, गोयमा ! जहन्त्रेणं अंतोमुद्दतं उक्कोसेणं चउव्वीसं संवच्छराई । ( sU0 102 ) / मणुस्स पंचेंदियतिरिक्खजोणियबीए णं भंते! जोणियन्भूए केवतियं कालं संची ?, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं बारस मुहुत्ता ॥ ( sU0 103 ) // 'कायभवत्थे णं भंते' इत्यादि, काये - जनन्युदरमध्यव्यवस्थितनिजदेह एव यो भवो - जन्म स कायभवस्तत्र तिष्ठति For Personal & Private Use Only Page #268 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1 ॥ 13 ॥ RECESS5239 यः स कायभवस्थः, स च कायभवस्थ इति, एतेन पर्यायेणेत्यर्थः, 'चउव्वीसं संवच्छराईति स्त्रीकाये द्वादश वर्षाणि 2 शतके स्थित्वा पुनर्मूत्वा तस्मिन्नेवात्मशरीरे उत्पद्यते द्वादशवर्षस्थितिकतया, इत्येवं चतुर्विंशतिर्वर्षाणि भवन्ति । केचिदाहुः उद्देशः5 द्वादश वर्षाणि स्थित्वा पुनस्तत्रैवान्यबीजेन तच्छरीरे उत्पद्यते, द्वादशवर्षस्थितिरिति । | उदकतिर्य। एगजीवे णं भंते ! जोणिए बीयन्भूए केवतियाणं पुत्तत्ताए हव्वमागच्छइ ?, गोयमा ! जहन्नेणं इक्कस्स4 ङ्मनुष्यग मसू101 वा दोण्हं वा तिण्हं वा, उक्कोसेणं सयपुहुत्तस्स जीवाणं पुत्तत्ताए हव्वमागच्छति (suu0104)| एगजी कायमवस्थ वस्स णं भंते ! एगभवग्गहणणं केवैया जीवा पुत्तत्ताए हव्वमागच्छंति ? गोयमा ! जहन्ने] इको ताबीजकावा दो वा तिन्नि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवा णं पुत्तत्ताए हव्वमागच्छति, से केणतुणं भंते ! एवं ॥4॥ लौ 102वुच्चै-जाव हव्वमागच्छइ ?, गोयमा ! इत्थीए य पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नामं सं-|||103पुत्रबी' जोए समुप्पज्जइ, ते दुहओ सिणेहं संचिणंति 2 तत्थ णं जहन्नेणं एको वा दो वा तिणि वा उक्कोसेणं सय- बीजपुत्रा सहस्सपुहत्तं जीवाणं पुत्तत्ताए हव्वमागच्छंति, से तेणटेणं जाव हव्वमागच्छइ (suu0105)| मेहुणे णं। मैथुनासंय भंते ! सेवमाणस्स केरिसिए असंजमे कजइ ?, गोयमा ! से जहानामए केइ पुरिसे रूयनालियं वा बूरना |मः 104 105-106 लियं वा तत्तेणं कणएणं समभिधंसेजाएरिसएणंगोयमा! मेहुणं सेवमाणस्स असंजमे कजइ, सेवं भंते ! सेवं भंते ! जाव विहरति ॥ (suu0106)॥ // 133 // * एगभवग्गहणेणं pra0 Bain Education Internasional For Personal & Private Use Only w.jainelibrary.org Page #269 -------------------------------------------------------------------------- ________________ 'एगजीवेणं भंतेऽइत्यादि, मनुष्याणां तिरश्चां च बीजं द्वादश मुहूर्तान यावद्योनिभूतं भवति, ततश्च गवादीनां शतपृथक्त्वस्यापि बीजं गवादियोनिप्रविष्टं बीजमेव, तत्र च बीजसमुदाये एको जीव उत्पद्यते, स च तेषां बीजस्वामिनां । सर्वेषां पुत्रो भवतीत्यत उक्तम्-'उक्कोसेणं सयपुहुत्तस्से त्यादि । 'सयसहस्सपुहुतंति मत्स्यादीनामेकसंयोगेऽपि शतसहस्रपृथक्त्वं गर्भे उत्पद्यते निष्पद्यते चेत्येकस्यैकभवग्रहणे लक्षपृथक्त्वं पुत्राणां भवतीति, मनुष्ययोनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्त इति । 'इत्थीए पुरिसस्स य' इत्येतस्य 'मेहुणवत्तिए नामं संयोगे समुप्पज्जति' इत्यनेन सम्बन्धः, कस्यामसौ उत्पद्यते ? इत्याह-कम्मकडाए जोणीएऽत्ति नामकर्मनिवर्त्तितायां योनौ, अथवा कर्म-मदनोद्दीपको व्यापारस्तत् कृतं यस्यां साकर्मकृताऽतस्तस्यां मैथुनस्य वृत्तिः-प्रवृत्तिर्यस्मिन्नसौ मैथुनवृत्तिको मैथुनं वा प्रत्ययो-हेतुर्यस्मिन्नसौ स्वार्थिकेकप्रत्यये maithunapratyayikaH'nAma ति नाम नामवतोरभेदोपचारादेतन्नामेत्यर्थः 'संयोगः' संपर्कः, 'ते' इति स्त्रीपुरुषो ऽदुह ओऽत्ति उभयतः 'लेहरेतःशोणितलक्षणं 'संचिनुतः' सम्बन्धयतः इति ॥ 'मेहुणवत्तिए नामसंजोएऽत्ति प्रागुक्तम्, | अथ मैथुनस्यैवासंयमहेतुताप्ररूपणसूत्रम्-'रूयनालियं वत्ति रूतं-कप्पासविकारस्तभृता नालिका-शुषिरवंशादिरूपा । रूतनालिका ताम्, एवं बूरनालिकामपि, नवरं बूरं-वनस्पतिविशेषावयवविशेषः, 'samabhiddhaMseja'tti रूतादिसमभिध्वंसनात्, इह चायं वाक्यशेषो दृश्यः-एवं मैथुनं सेवमानो योनिगतसत्त्वान् मेहनेनाभिध्वंसयेत्, एते च किल ग्रन्थान्तरे पञ्चेन्द्रियाः श्रूयन्त इति, 'एरिसए Na'mityAdi च निगमनमिति ॥ पूर्व तिर्यमनुष्योत्पत्तिर्विचारिता, अथ देवो त्पत्तिविचारणायाः प्रस्तावनायेदमाह KC064-CAR-MS-400054 For Personal & Private Use Only Page #270 -------------------------------------------------------------------------- ________________ 2 zatake उद्देशः5 तुङ्गिका. श्रावकाः sU107 व्याख्या- तए णं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमै 2 बहिया प्रज्ञप्तिः जणवयविहारं विहरति । तेणं कालेणं 2 तुंगिया नाम नगरी होत्था वण्णओ, तीसे णं तुंगियाए नगरीए अभयदेवी बहिया उत्तरपुरच्छिमे दिसीभाए पुप्फवतिए नामं चेतिए होत्था, वण्णओ, तत्थ णं तुंगियाए नयरीए बहवे या वृत्तिः समणोवासया परिवसंति अहा दित्ताविच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णा भुध्न्न्भुजाय्रूव्॥134॥ रयया आओगपओगसंपत्ता विच्छड्डियविपुलभत्तपाणा बहुदासीदासगोमहिसगवेलयप्पभूया बहुजणस्स अपरिभूया अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरनिजरकिरियाहिकरणबंधमोक्खकुसला असहेजदेवासुरनागसुवण्णजक्खरक्खसकिनरकिंपुरिसगरुलगंधव्वमहोरगादीएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणतिक्कमणिज्जा णिग्गंथे पावयणे निस्संकिया निकंखिया निवितिगिच्छा लट्ठा गहियट्ठा पुच्छियट्ठा अभिगयट्ठा विणिच्छियद्वा अद्विमिंजपेम्माणुरागरत्ता अयमाउसो! निग्गंथे पावयणे अढे अयं परम8 सेसे अणढे ऊसियफलिहा अवंगुयदवारा चियत्तंतेउरघरप्पवेसा बहहिं सीलब्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं, चाउद्दसहमुदिपुण्णमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणे समणे निग्गथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसेज्जासंथारएणं ओसहट्राभेसजेण य पडिलामेमाणा आहापडिग्गहिएहिं तवोकम्महि अप्पाणं भावेमाणा विहरंति ॥ (sU0 107) ॥ 'aDa'tti आन्या धनधान्यादिभिः परिपूर्णाः 'ditta'tti दीप्ताः-प्रसिद्धाः दृप्ता वा-दर्पिताः 'vicchinnavipulabha-| COMSANERASACA // 134 // For Personal & Private Use Only www.jalnelibrary.org Page #271 -------------------------------------------------------------------------- ________________ RSSRASHRS वणसयणासणजाणवाहणाइण्णा' विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रचुराणि भवनानि-गृहाणि शयनासनयान-18 वाहनैराकीर्णानि येषां ते तथा, अथवा विस्तीर्णानि-विपुलानि भवनानि येषां, ते शयनासनयानवाहनानि चाकीर्णानिगुणवन्ति येषां ते तथा, तत्र यानं-गव्यादि वाहनं तु-अश्वादि, 'बहुधणबहुजायरूवरययाऽबहु-प्रभूतं धनं-गणिमा-2 दिक तथा बहु एव जातरूपं-सुवर्ण रजतं च-रूप्यं येषां ते तथा, 'आओगपओगसंपउत्ता' आयोगो-द्विगुणादि । वृक्ष्याऽर्थप्रदान प्रयोगश्च-कलान्तरं तौ संप्रयुक्तौ-व्यापारितोयैस्ते तथा, 'विच्छड्डियविउलभत्तपाणा' विच्छति-विविधमुज्झितं बहुलोकभोजनत उच्छिष्टावशेषसम्भवात् विच्छर्दितं वा-विविधविच्छित्तिमद्विपुलं भक्तं च पानकं च येषां ते तथा, 'बहुदासीदासगोमहिसगवेलगप्पभूया' बहवो दासीदासा येषां ते गोमहिषगवेलकाश्च प्रभूता येषां ते तथा, गवे|लका-उरभ्राः, 'बहुजणस्स अपरिभूया' बहोर्लोकस्यापरिभवनीयाः, 'आसवेऽत्यादौ क्रिया:-कायिक्यादिकाः 'अधि करणं' गन्त्रीयन्त्रकादि 'kusala'tti आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः, 'असहेजेऽत्यादि, अविद्यमानं साहाय्यं8 परसाहायकम् अत्यन्तसमर्थत्वाद्येषां तेऽसाहाय्यास्ते च ते देवादयश्चेति कर्मधारयः, अथवा व्यस्तमेवेदं तेनासाहाय्या-18 आपद्यपि देवादिसाहायकानपेक्षाः स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः अथवा पाषण्डिभिः प्रारब्धाः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षन्ते, स्वयमेव तत्प्रतिघातसमर्थत्वाजिनशासनात्यन्तभावितत्वाञ्चेति, तत्र देवा-वैमानिकाः 'असुरेऽति असुरकुमाराः 'nAga'tti नागकुमाराः, उभयेऽप्यमी भवनपतिविशेषाः, 'suvaNNa'tti । सद्वर्णाः ज्योतिष्काः यक्षराक्षसकिंनरकिंपुरुषा:-व्यन्तरविशेषाः 'garula'tti गरुडध्वजाः सुपर्णकुमारा:-bhavanapativi -455 Jain Education na For Personal & Private Use Only Page #272 -------------------------------------------------------------------------- ________________ व्याख्या- प्रज्ञप्तिः अभयदेवी या वृत्तिः 2 शतके उद्देशः 5 तुङ्गिकाश्रावका: sU107 ॥ 135 ॥ शेषाः गन्धर्वा महोरगाश्च-व्यन्तरविशेषाः 'aNatikkamaNija'tti अनतिक्रमणीयाः-अचालनीयाः, 'laDha'tti अर्थश्रव- णात् 'गहिय?'त्ति अर्थावधारणात् 'pucchiya'tti सांशयिकार्थप्रश्नकरणात् 'अभिगहिय?'त्ति प्रनितार्थस्याभिगमनात् 'विणिच्छियत्ति ऐदम्पर्यार्थस्योपलम्भाद् अत एव 'अद्विमिंजपेम्माणुरागरत्ता' अस्थीनि च-कीकसानि मिञ्जा च-तन्मध्यवर्ती धातुरस्थिमिजास्ताः प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिरूपकुसुम्भादिरागेण रक्ता इव रक्ता येषां ते तथा, अथवाऽस्थिमिञ्जासु जिनशासनगतप्रेमानुरागेण रक्ता ये ते तथा, केनोल्लेखेन ? इत्याह-'अयमाउसोऽइत्यादि, अयमितिप्राकृतत्वादिदम् 'आउसोऽत्ति आयुष्मन्निति पुत्रादेरामन्त्रणं 'सेसेत्ति शेष-निर्ग्रन्थप्रवचनव्यतिरिक्तं धनधान्यपुत्रकलत्र। मित्रकुप्रवचनादिकमिति, "Usiyaphaliha'tti उच्छ्रितम्-उन्नतं स्फटिकमिव स्फटिक चित्तं येषां ते उच्छ्रितस्फटिकाः मौनीन्द्रप्रवचनावाप्त्या परितुष्टमानसा इत्यर्थ इति वृद्धव्याख्या, अन्ये त्वाहुः-उच्छ्रितः-अर्गलास्थानादपनीयोवीकृतो न तिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः परिधः-अर्गला येषां ते उच्छ्रितपरिघ्राः, अथवोच्छ्रितो-गृहद्वारादपगतः परिघो । येषां ते उच्छ्रितपरिघाः, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकाणां गृहप्रवेशनार्थमनर्गलितगृहद्वारा इत्यर्थः, 'अवंगुयदुवाति अप्रावृतद्वारा:-कपाटादिभिरस्थगितगृहद्वारा इत्यर्थः, सद्दर्शनलाभेन न कुतोऽपि पापण्डिकाद्विभ्यति, शोभनमा परिग्रहेणोद्घाटशिरसस्तिष्ठन्तीति भाव इति वृद्धव्याख्या, अन्ये त्वाहुः-भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थः, लाऽचियत्तंतेउरघरप्पवेसा' 'चियत्तोऽत्ति लोकानां प्रीतिकर एवान्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, अतिधार्मि-1 कतया सर्वत्रानाशङ्कनीयास्त इत्यर्थः, अन्ये त्वाः-'चियत्तोत्ति नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेशः-शिष्टजनप्रवेशनं ॥ 135 ॥ For Personal & Private Use Only Page #273 -------------------------------------------------------------------------- ________________ OURCESS येषां ते तथा, अनीर्ष्यालुताप्रतिपादनपरं चेत्थं विशेषणमिति, अथवा 'चियत्तोत्ति त्यक्तोऽन्तःपुरगृहयोः परकीययो यथाकथञ्चित्प्रवेशो यैस्ते तथा, 'bahUhiM'ityAdi, शीलव्रतानि-अणुव्रतानि गुणा-गुणव्रतानि विरमणानि-औचित्येन द रागादिनिवृत्तयः प्रत्याख्यानानि-पौरुष्यादीनि पौषधं-पर्वदिनानुष्ठानं तत्रोपवासः-अवस्थानं पौषधोपवासः,एषां द्वन्द्वोऽतस्तैर्युक्ता इति गम्यम् । पौषधोपवास इत्युक्तं, पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति तदर्शयन्नाह-'चाउइसे त्यादि, इहोद्दिष्टा-अमावास्या 'पडिपुण्णं पोसहंति आहारादिभेदाच्चतुर्विधमपि सर्वतः 'वस्थपडिग्गहकंबलपायपुंछणेणं ति इह पतन्द्रह-पात्रं पादप्रोञ्छनं-रजोहरणं 'पीढेऽत्यादि पीठम्-आसनं फलकम्-अवष्टम्भनफलकं शय्यावसतिबृहत्संस्तारको वा संस्तारको-लघुतरः एषां समाहारद्वन्द्वोऽतस्तेन 'अहापरिग्गहिएहिंति यथाप्रतिपन्नैर्न । punahA~saM नीतैः॥ तेणं कालेणं 2 पासावच्चिज्जा थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना बलसंपन्ना रूवसंपन्ना विणयसंपन्ना णाणसंपन्ना दसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओयंसी तेयंसी वच्चंसी जसंसी जियकोहा जियमाणा जियलोभा जियनिद्दा जितिंदिया जियपरीसहा जीवियासमरणभयविप्पमुक्का जाव कुत्तियावणभूता बहुस्सुया बहुपरिवारा पंचहिं अणगारसएहिं सद्धिं संपरिवुडा अहाणुपुट्विं चरमाणा गामाणुगामं दूइजमाणा सुहंसुहेणं विहरमाणा जेणेव तुंगिया नगरी जेणेव पुप्फवतीए चेइए तेणेव उवागच्छंति 2 अहापडिरूवं उग्गहं उगिण्हित्ता णं संजमेणं तवसा अप्पाणं भावेमाणे विहरंति ॥ (sU0 108) ॥ For Personal & Private Use Only Page #274 -------------------------------------------------------------------------- ________________ | 2 zatake उद्दशः 5 सू 108 व्याख्या- 'thera'tti zrutavRddhAH'rUvasaMpanna'tti इह रूपं-सुविहितनेपथ्यं शरीरसुन्दरता वा तेन संपन्ना-युक्ता rUpasaMpannAH'lajjA लाघप्रज्ञप्तिः vasaMpanna'tti लज्जा-प्रसिद्धा संयमो वा लाघवं-द्रव्यतोऽल्पोपधित्वभावतो गौरवत्यागः, 'oyaMsI'ti 'ओजस्विनोऽमानसावाभयदेवी STambhayuktAH'teyaMsI'ti 'तेजस्विनः' zarIraprabhAyuktAH'vacaMsI'ti 'वर्चस्विनः' विशिष्टप्रभावोपेताः 'वचस्विनो वा' विशिष्टव- पाश्वोपया वृत्तिः । चनयुक्ताः jasaMsI'ti ख्यातिमन्तः,अनुस्वारश्चैतेषु प्राकृतत्वात् , 'jIviyAsamaraNabhayavippamukka'tti जीविताशया मरणभ त्यागमः ॥ 136 ॥ | येन च विप्रमुक्ता येते तथा, इह यावत्करणादिदं दृश्य-'तवप्पहाणा गुणप्पहाणा' गुणाश्च संयमगुणाः, तपःसंयमग्रहणं चेह तपःसंयमयोःप्रधानमोक्षाङ्गताभिधानार्थ, तथा 'करणप्पहाणा चरणप्पहाणा' तत्र करणं-पिण्डविशुद्ध्यादि चरणं-व्रतश्र- मणधर्मादि निग्गहप्पहाणा' निग्रहः-अन्यायकारिणां दण्डः 'निच्छयप्पहाणा' निश्चयः-अवश्यंकरणाभ्युपगमस्तत्त्वनिर्णयो है वा 'महवप्पहाणा अजवप्पहाणा' ननु जितक्रोधादित्वान्माईवादिप्रधानत्वमवगम्यत एव तत्कि मार्दवेत्यादिना ?, उच्यते, तत्रोदयविफलतोक्ता मार्दवादिप्रधानत्वे तुदयाभाव एवेति, 'लाघवप्पहाणा' लाघवं-क्रियासु दक्षत्वं 'खंतिप्पहाणा मुत्तिप्प-||| लहाणा एवं विजामंतवेयबंभनयनियमसञ्चसोयप्पहाणा' 'चारुपण्णा' सत्प्रज्ञाः 'सोही' शुद्धिहेतुत्वेन शोधयः सुहृदो वा-॥4॥ मित्राणि जीवानामिति गम्यम्, 'अणियाणा अप्पुस्सुया अबहिल्लेसा सुसामण्णरया अच्छिद्दपसिणवागरण ति आच्छा " द्राणि-अविरलानि निर्दषणानि वा प्रश्नव्याकरणानि येषां ते तथा, तथा 'kuttiyAvaNabhUya'tti कुत्रिक-स्वर्गमस्य- ॥P ॥ 13 ॥ पाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिक तत्संपादक आपणो-हट्टः कुत्रिकापणस्तद्भूताः समीहितार्थसम्पादनल For Personal & Private Use Only Page #275 -------------------------------------------------------------------------- ________________ |bdhiyuktatvena सकलगुणोपेतत्वेन वा तदुपमाः, 'saddhiM'ti सार्द्धं सहेत्यर्थः 'संपरिवृताः सम्यकपरिवारिताः परिकरभावेन परिकरिता इत्यर्थः पञ्चभिः श्रमणशतैरेव ॥ तणं तुगियाए नगरीए सिंघाडगतिगचउक्कचच्चर महापहपहेसु जाव एगदिसाभिमुहा णिज्जायंति, तए णं ते समणोवासया इमीसे कहाए लद्धट्ठा समाणा हट्ठतुट्ठा जाव सद्दार्वेति 2 एवं वदासी एवं खलु देवाणु। प्पिया ! पासावच्चेज्जा थेरा भगवंतो जातिसंपन्ना जाव अहापडिरूवं उग्गहं उग्गिहित्ता णं संजमेणं तवसा । अप्पाणं भावेमाणा विहरंति, तं महाफलं खलु देवाणुप्पिया ! तहारूवाणं थेराणं भगवंताणं णामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदणन मंसणपडिपुच्छणपज्जुवासणयाए ? जाव गहणयाए ?, तं ग च्छामो णं देवाणुप्पिया ! थेरे भगवंते वंदामो nama'sAmo जाव पज्जुवासामो, एवं णं इह भवे वा परभवे वा जाव अणुगामियत्ताए भविस्सतीतिकट्टु अन्नमन्नस्स अंतिए एयमहं पडिसुर्णेति 2 जेणेव सयाई 2 गिहाई । तेणेव उवागच्छति 2 व्हाया कपबलिकम्मा कयको उयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाई वत्थाई पवराई परिहिया अप्पमहग्घाभरणालंकियसरीरा सएहिं 2 गेहेहिंतो पडिनिक्खमति 2 ता एगयओ । मेलायति 2 पायविहार चारेणं तुंगियाए नगरीए मज्झंमज्झेणं णिगच्छति 2 जेणेव पुष्फवतीए चेइए तेणेव उवागच्छति 2 थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा - सचित्ताणं दव्वाणं विउसरण। याए 1 अचित्ताणं दव्वाणं अविउसरणयाए 2 एगसाडिएणं उत्तरासंग करणेणं 3 चक्खु फासे अंजलिप्पग्ग Jain Educationonal For Personal & Private Use Only Page #276 -------------------------------------------------------------------------- ________________ 2 zatake उद्देशः5 व्याख्या-1 हेणं 4 मणसो एगत्तीकरणेणं 5 जेणेव थेरा भगवंतो तेणेव उवागच्छंति 2 तिक्खुत्तो आयाहिणं पयाहिणं प्रज्ञप्तिः करेइ 2 जाव तिविहाए पजुवासणाए पजुवासंति ॥ (sU0 109) ॥ अभयदेवीया वृत्तिः & 'siMghADaga'tti शृङ्गाटकफलाकारं स्थानं त्रिक-रथ्यात्रयमीलनस्थानं चतुष्क-रथ्याचतुष्कमीलनस्थानं चत्वरं-बहुत-18 पर्युपासना ररथ्यामीलनस्थानं महापथो-राजमार्गः पन्था-रथ्यामानं यावत्करणाद् 'बहुजणसद्दे इ वा' इत्यादि पूर्व आख्यानमत्र सू 109 ॥ 137 ॥ दृश्यं 'एयमझु paDisuNeti'tti अभ्युपगच्छन्ति 'सयाई 2'ति स्वकीयानि 2 'kayabalikamma'tti स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा, 'kayakouyamaMgalapAyacchitta'tti कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दुःस्वमादिविघातार्थमवश्यकरणीयत्वाद्यैस्ते तथा, अन्ये त्वाहुः-'pAyacchitta'tti पादेन पादे वा छुप्ताश्चक्षुर्दोषपरिहारार्थ । पादच्छुप्ताः कृतकौतुकमङ्गलाश्च ते पादच्छुप्ताश्चेति विग्रहः, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थकद|ध्यक्षतदूर्वाङ्कुरादीनि 'सुद्धप्पावेसाईति शुद्धात्मनां वैष्याणि-वेषोचितानि अथवा शुद्धानि च तानि प्रवेश्यानि च-राजादिसभाप्रवेशोचितानि शुद्धप्रवेश्यानि 'वत्थाई पवराई parihiya'tti क्वचिदृश्यते, क्वचिच्च 'वत्थाई |pavaraparihiya'tti, तत्र प्रथमपाठो व्यक्तः, द्वितीयस्तु प्रवरं यथाभवत्येवं परिहिताः pravaraparihitAH'pAyavihAracAreNaM'ti |पादविहारेण न यानविहारेण यश्चारो-गमनं स तथा तेन 'abhigameNaM'ti प्रतिपत्त्या 'अभिगच्छन्ति' तत् समीपं अभि ॥ 137 ॥ गच्छन्ति 'सच्चित्ताणं ति पुष्पताम्बूलादीनां 'विउसरणयाएऽत्ति 'व्यवसर्जनया' त्यागेन 'acittANaM'ti vastramudrikAdIBAnAm 'अविउसरणयाएऽत्ति अत्यागेन 'egasADieNaM'ti अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम् 'उत्तरासंगकर दीनि 'सुद्धप्पावेसाईति यानि 'वत्थाई पवराई परितः प्रवरपरिहिताः पायविहारमा abhi For Personal & Private Use Only Page #277 -------------------------------------------------------------------------- ________________ णेणं ति उत्तरासङ्गः-उत्तरीयस्य देहे न्यासविशेषः 'चक्षुःस्पर्शे' दृष्टिपाते 'egattIkaraNeNaM'ti अनेकत्वस्य-अनेकालम्बनत्वस्य एकत्वकरणम्-एकालम्बनत्वकरणमेकत्रीकरणं तेन 'तिविहाए पजुवासणाएऽत्ति, इह पर्युपासनात्रैविध्यं मनोवाकायभेदादिति ॥ तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए चाउज्जामं धम्म परिकहेंति। जहा केसिसामिस्स जाव समणोवासियत्ताए आणाए आराहगे भवति जाव धम्मो खिओ। तए णं ते समणोवासया थेराणं भगवंताणं अंतिए धम्मं सोचा निसम्म हट्ट तुट्ठ जाव हयहियया तिक्खुत्तो आयाहिणप्पयाहिणं करेंति 2 जाव तिविहाए पज्जुवासणाए पज्जुवासति 2 एवं वदासी-संजमे णं भंते ! किंफले ? तवे णं भंते ! किंफले?, तए णं ते थेरा भगवंतो ते समणोवासए एवं वदासी-संजमेणं अज्जो! अणण्हय फले तवे वोदाणफले, तए णं ते समणोवासया थेरे भगवंते एवं वदासी-जतिणं भंते ! संजमे अणण्हयफले सातवे वोदाणफले किंपत्तियं णं भंते देवा देवलोएसु उववजंति, तत्थ णं कालियपुत्ते नाम थेरेते समणोवासए एवं वदासी-पुव्वतवेणं अजो! देवा देवलोएसु उववनंति, तत्थ णं मेहिले नाम थेरे ते समणोवासए एवं |वदासी-पुवसंजमेणं अज्जो ! देवा देवलोएसु उववनंति, तत्थ णं आणंदरक्खिए णाम थेरे ते समणोवासए । एवं वदासी-कम्मियाए अज्जो देवा देवलोएसु उववज्जंति, तत्थ णं कासवेणाम थेरे ते समणोवासए एवं |वदासी-संगियाए अजो! देवा देवलोएसु उववज्जति, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए ajo! For Personal & Private Use Only Page #278 -------------------------------------------------------------------------- ________________ -16 व्याख्या- देवा देवलोएसु उववनंति, सच्चे णं एस अढे नो चेव णं आयभाववत्तव्वयाए, तए णं ते समणोवासया थेरे- 2 शतके प्रज्ञप्तिः हिं भगवंतेहिं इमाई एयारूवाई वागरणाई वागरिया समाणा हद्वतुट्टा थेरे भगवंते वंदति नमसंति 2 पसि उद्देशः5 शणाई पुच्छंति 2 अट्ठाइं उवादियंति 2 उट्ठाइ उद्देति 2 थेरे भगवंते तिक्खुत्तो वंदति णमंसंति 2 थेराणं । पूर्वतपःसंयावृत्तिः1 भगवं0 अंतियाओ पुप्फवतियाओ चेइयाओ पडिनिक्खमंति 2 जामेव दिसिं पाउब्भूया तामेव दिसिंह य्माव्॥138॥ पडिगया ॥ तए णं ते थेरा अन्नया कयाई तुंगियाओ पुप्फवतिचेइयाओ पडिनिगच्छइ 2 बहिया जणवय त्वं sU110 विहारं विहरै (suu0110)॥ II 'महैमहालियाएऽत्ति आलप्रत्ययस्य स्वार्थिकत्वान्महातिमहत्याः 'अणण्हयफलेऽत्ति न आश्रवः अनाश्रवः अना श्रवो-नवकर्मानुपादानं फलमस्येत्यनाश्रवफलः संयमः 'वोदाणफलेऽत्ति 'दाए लवने' अथवा 'दैपू शोधने' इति वच-॥ |नाद् व्यवदानं-पूर्वकृतकर्मवनगहनस्य लवनं प्राक्कृतकर्मकचवरशोधनं वा फलं यस्य तद्व्यवदानफलं तप इति । किंप-1| ttiya'ti कः प्रत्ययः-कारणं यत्र तत् किंप्रत्ययं ?, निष्कारणमेव देवा देवलोकेषूत्पद्यन्ते तपःसंयमयोरुक्तनीत्या तद-15 कार्न्न्त्वादित्य्भिप्राय्ः। 'puvataveNaM'ti पूर्वतपः-सरागावस्थाभावि तपस्या, वीतरागावस्थाऽपेक्षया सरागावस्थायाः ॥ पूर्वकालभावित्वात् , एवं संयमोऽपि अयथाख्यातचारित्रमित्यर्थः, ततश्च सरागकृतेन संयमेन तपसा च देवत्वावाप्तिः, ॥ 138 ॥ ॥ रागांशस्य कर्मबन्धहेतुत्वात् । 'कम्मियाएऽत्ति कर्म विद्यते यस्यासौ कर्मी तद्भावस्तत्ता तया कर्मिमतया, अन्ये त्वाहु-15॥ कर्मणां विकारः कार्मिका तयाऽक्षीणेन कर्मशेषेण देवत्वावाप्तिरित्यर्थः, 'संगियाएऽत्ति सङ्गो यस्यास्ति स सङ्गी तद्भा SESSSSSSSSSS dain Education International For Personal & Private Use Only w Page #279 -------------------------------------------------------------------------- ________________ | वस्तत्ता तया, ससङ्गो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म बनाति ततः सङ्गितया देवत्वावाप्तिरिति, आह च - "ब - तवसंजमा होंति रागिणो पच्छिमा अरागस्स । रागो संगो वृत्तो संगा कम्मं भवो तेणं ॥ 1 ॥ " 'सच्चे ण' मित्यादि सत्यो - 'यमर्थः, कस्मात् ? इत्याह- 'नो चेव ण' मित्यादि नैवात्मभाववक्तव्यतयाऽयमर्थः, आत्मभाव एव - स्वाभिप्राय एव न वस्तुतत्त्वं वक्तव्यो - वाच्योऽभिमानाद्येषां ते आत्मभाववक्तव्यास्तेषां भाव - आत्मभाववक्तव्यता- अहंमानिता तया, न । वयमहंमानितयैवं ब्रूमः अपि तु परमार्थ एवायमेवंविध इति भावना ॥ ते काले 2 रायगिहे नामं नगरे जाव परिसा पडिगया, तेणं कालेणं 2 समणस्स भगवओ महावी। रस्स जेट्ठे अंतेवासी इंदभूतीनामं अणगारे जाव संखित्तविउलतेय लेस्से छछद्वेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे जाव विहरति । तए णं से भगवं गोयमे छट्ठक्खमणपारणगंसि पढमाए । पोरिसीए सज्झायं करेइ बीयाए पोरिसीए झाणं झियायह तहयाए पोरिसीए अतुरियमचवलमसंभंते मुहू। पोत्तियं पडिलेहेइ 2 भायणाई वत्थाई पडिलेहेइ 2 भायणाई पमज्जइ 2 भायणाई उग्गाहेइ 2 जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 समणं भगवं महावीरं वंदै नमंसह 2 एवं वदासी - इच्छामि णं भंते ! तुम्भेहिं अन्भणुन्नाए छट्टक्खमणपारणगंसि रायगिहे नगरे उच्चनीयमज्झिमाइं कुलाई घरसमुद्राणस्स भि क्खायरियाए अडित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं, तए णं भगवं गोयमे समणेणं भगवया महा1 रागिणस्तपःसंयमौ दैवत्वकारणे (पूर्वी) अरागिणोऽन्त्यौ रागः सङ्ग उक्तः सङ्गात् कर्म्म तेन भवो जायते ॥ 1 ॥ For Personal & Private Use Only Page #280 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी- या वृत्तिः ॥ 139 ॥ तव णं भंते फिले तं चेव जाणो चेव जायसहे जाव सोहेमाणे - वीरेणं अन्भणुनाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ गुणसिलाओ चेइयाओ पडिनिक्ख-18| | 2 शतके मै 2 अतुरियमचवलमसंभंते जुगंतरपलोयणाए दिट्टीए पुरओ रियं सोहेमाणे 2 जेणेव रायगिहे नगरे ट उद्देशः 5 तेणेव उवागच्छइ 2 रायगिहे नगरे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियं अडै । तए णं स्थविरसासे भगवं गोयमे रायगिहे na0 जाव अडमाणे बहुजणसई निसामेइ-एवं खलु देवाणुप्पिया! तुङ्गियाए नग मर्थ्य गौत मप्रश्नः रीए बहिया पुप्फवतीए चेएइ पासावचिज्जा थेरा भगवंतो समणोवासएहिं इमाई एयारूवाई वागरणाई सू 111 पुच्छिया-संजमे णं भंते ! किंफले ? तवे णं भंते ! किंफले ?, तए णं ते थेरा भगवंतोते समणोवासए एवं वदासी-संजमे णं अजो! अणण्हयफले तवे वोदाणफले तं चेव जाव पुव्वतवेणं पुव्वसंजमेणं कम्मियाए |संगियाए अजो ! देवा देवलोएसु उववजंति, सच्चे णं एसमडे णो चेव णं आयभाववत्तव्वयाए ॥ |से कहमेयं मण्णे एवं ?, तए णं समणे0 गोयमे इमीसे कहाए लड्ढे समाणे जायसड्ढे जाव समुप्पन्न कौहल्ले अहापजत्तं समुदाणं गेण्हइ 2 रायगिहाओ नगराओ पडिनिक्खमै 2 अतुरियं जाव सोहेमाणे । जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव uvA0 सम भ. महावीरस्स अदूरसामंते गमणागमणए पडिक्कमै एसणमणेसणं आलोएइ 2 भत्तपाणं पडिदंसेइ 2 समणं bha0 महावीरं जाव एवं ॥ 139 ॥ वयासी-एवं खलु भंते ! अहं तुम्भेहिं अम्भणुण्णाए समाणे रायगिहे नगरे उच्चनीयमज्झिमाणि कुलाणि घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसई निसामेति(मि), एवं खलु देवा तुंगियाए नगरीए बहिया For Personal & Private Use Only www.janelibrary.org Page #281 -------------------------------------------------------------------------- ________________ पुप्फवईए चेइए पासावचिज्जा थेरा भगवंतो समणोवासएहिं इमाइं एयारूवाइं वागरणाई पुच्छिया-संजमे णं भंते ! किंफले ? तवे किंफले? तं चेव जाव सचे णं एसमढे णो चेव णं आयभाववत्तव्वयाए, तं पभू णं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयाख्वाइं वागरणाई वागरित्तए उदाहु अप्प, समिया णं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई वागरणाई वागरित्तए उदाहु असमिया? आउजिया णं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई वागरणाई वाग। रित्तए ? उदाहु अणाउजिया ? पलिउजिया णं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एया रूवाई वागरणाई वागरित्तए उदाहु अपलिउजिया ?, पुव्वतवेणं अज्जो ! देवा देवलोएसु उववजंति पुव्वसं। जमेणं कम्मियाए संगियाए अजो। देवा देवलोएसु उववजंति, सच्चे णं एसमढे णो चेव णं आयभाववत्तव्वयाए, पभू णं गोयमा! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारवाई वागरणाई वागरेत्तए, णो चेव णं अप्पभू, तह चेव नेयव्वं अवसेसियं जाव पभू समियं आउजिया पलिउजिया जाव सच्चे णं एस। मढे णो चेव णं आयभाववत्तब्वयाए, अहंपि णंगोयमा! एवमाइक्खामि भासेमि पण्णवेमि परूवेमि पुवतवेणं । देवा देवलोएसु उववजंति पुव्वसंजमेणं देवा देवलोएसु उववजंति कम्मियाए देवा देवलोएसु उववजंति संगियाए देवा देवलोएसु उववजंति, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो देवा देवलोएसु उव॥ वजंति, सचे णं एसमढे णो चेव णं आयभाववत्तव्वयाए ॥ (sU0 111) ॥ For Personal & Private Use Only Page #282 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 140 ॥ 'अतुरियं' ति कायिकत्वरारहितम् 'acavalaM'ti मानसचापल्यरहितम् 'असंभंते ऽत्ति असंभ्रान्तज्ञानः 'घरसमुदा|णस्स' गृहेषु समुदानं-भैक्षं गृहसमुदानं तस्मै गृहसमुदानाय ' भिक्खायरियाए ऽति भिक्षासमाचारेण 'जुगंतरपलोयणाए ऽति युगं - यूपस्तत्प्रमाणमन्तरं - स्वदेहस्य दृष्टिपातदेशस्य च व्यवधानं प्रलोकयति या सा युगान्तरप्रलोकना तया दृष्ट्या 'riyaM'ti ईर्या गमनम् ॥ 'से कह मेयं मण्णे एवं 'ति अथ कथमेतत् स्थविरवचनं मन्ये इति वितर्कार्थो निपातः 'एवम्' अमुना प्रकारेणेति बहुजनवचनं 'पभू णं' ति 'प्रभवः' समर्थास्ते ऽसमिया NaM'ti सम्यगिति प्रशंसार्थो निपातस्तेन सम्यक् ते व्याक । वर्त्तन्ते अविपर्यासास्त इत्यर्थः समञ्चन्तीति वा सम्यञ्चः समिता वा सम्यक्प्रवृत्तयः श्रमिता वा - अभ्यासवन्तः 'आउ। jiya'tti 'आयोगिकाः' उपयोगवन्तो ज्ञानिन इत्यर्थः जानन्तीति भावः 'paliujjiya'tti परि-समन्ताद् योगिकाः । परिज्ञानिन इत्यर्थः परिजानन्तीति भावः ॥ अनन्तरं श्रमणपर्युपासनासंविधानकमुक्तम्, अथ सा यत्फला तद्दर्शनार्थमाह तहारूवं भंते ! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणा ?, गोयमा ! सवणफला, से णं भंते ! सवणे किंफले ?, णाणफले, से णं भंते ! नाणे किंफले ?, विष्णाणफले, से णं भंते ! विन्नाणे किंफले ?, पञ्चक्खाणफले, से णं भंते ! पचक्खाणे किंफले 1, संजमफले, से णं भंते! संजमे किंफले ?, अण। व्हयफले, एवं अणण्हये तवफले, तवे वोदाणफले, बोदाणे अकिरियाफले, से णं भंते ! अकिरियां किं For Personal & Private Use Only 2 zatake उद्देशः 5 स्थविरसामर्थ्य गौत मप्रश्नः सू 111 ॥ 140 ॥ Page #283 -------------------------------------------------------------------------- ________________ आ फला 1, सिद्धिपज्जवसाणफला पण्णत्ता गोयमा!, गाहा-सवणे णाणे य विण्णाणे पच्चक्खाणे य संजमे । / अणण्हए तवे चेव वोदाणे अकिरिया सिद्धी॥1॥ (sU0 112) // ___ 'tahArUva'mityAdi तथारूपम्' उचितस्वभाव कञ्चन पुरुषं श्रमणं वा तपोयुक्तम् , उपलक्षणत्वादस्योत्तरगुणवन्तमि. त्यर्थः, 'माहनं वा' स्वयं हनननिवृत्तत्वात्परं प्रति मा हनेतिवादिनम् , उपलक्षणत्वादेव मूलगुणयुक्तमिति भावः, वाशब्दो समुच्चये, अथवा 'श्रमणः' साधुः 'माहनः' श्रावकः 'सवणफलेऽति सिद्धान्तश्रवणफला, 'णाणफलेऽत्ति श्रुतज्ञानफलं, श्रवणाद्धि श्रुतज्ञानमवाप्यते, 'विण्णाणफलेऽत्ति विशिष्टज्ञानफलं, श्रुतज्ञानाद्धि हेयोपादेयविवेककारिविज्ञान4 मुत्पद्यत एव, 'पञ्चक्खाणफलेऽत्ति विनिवृत्तिफलं, विशिष्टज्ञानो हि पापं प्रत्याख्याति, 'संजमफलेऽत्ति कृतप्रत्याख्या-12 नस्य हि संयमो भवत्येव, 'अणण्हयफलेऽत्ति अनावफलः, संयमवान् किल नवं कर्म नोपादत्ते, 'तवफलेऽत्ति अना|श्रवो हि लघुकर्मत्वात्तपस्यतीति, 'चोदाणफलेऽत्ति व्यवदानं-कर्मनिर्जरणं, तपसा हि पुरातनं कर्म निर्जरयति, 'अकिरियाफलेऽत्ति योगनिरोधफलं, कर्मनिर्जरातो हि योगनिरोधं कुरुते, 'सिद्धिपज्जवसाणफलेऽति सिद्धिलक्षणं पर्यवसानफलं-सकलफलपर्यन्तवर्ति फलं यस्यां सा त्था। 'gAha'tti सङ्ग्रहगाथा, एतल्लक्षणं चैतद्-"विषमाक्षरपादं vA"ityAdi छन्दःशास्त्रप्रसिद्धमिति ॥ तथारूपस्यैव श्रमणादेः पर्युपासना यथोक्तफला भवति, नातथारूपस्य, असम्यग्भाषित्त्वादिति असम्यगभाषितामेव केषाश्चिद्दर्शयन्नाहाण्णउत्थिया णं भंते ! एवमातिक्खंति भासंति पण्णवेंति परूवैति-एवं खलु रायगिहस्स नगरस्स बहिया AGRAM For Personal & Private Use Only Page #284 -------------------------------------------------------------------------- ________________ व्याख्या- वेभारस्स पव्वयस्स अहे एत्थ णं महं एगे हरए अधे पन्नत्ते अणेगाई जोयणाई आयामविक्खंभेणं नाणादुमप्रज्ञप्तिः 2 शतके संडमंडितौद्देसे सस्सिरीए जाव पडिरूवे, तत्थ णं बहवे ओराला बलाहया संसेयंति सम्मुच्छिति वासंति उद्देशः 5 अभयदेवी तव्वतिरित्ते य णं सया समिओ उसिणे 2 आउकाए अभिनिस्सवै । से कहमेयं भंते ! एवं ?, गोयमा! जणं अघहदप्रया वृत्तिः1| ते अण्णउत्थिया एवमातिक्खंति जाव जे ते एवं परुति मिच्छं ते एवमातिक्खंति जाव सव्वं नेयव्वं, जाव |श्नःसू113 ॥ 14 ॥ अहं पुण गोयमा! एवमातिक्खामि bhA0paM0pa0 एवं खलु रायगिहस्स नगरस्स बहिया वेभारपब्वयस्स अदूरसामंते, एत्थणं महातवोवतीरप्पभवे नामंपासवणे पन्नत्ते पंचधणुसयाणि आयामविक्खंभेणं नाणादुमसंडम। डिउद्देसे सस्सिरीए पासादीए दुरिसणिजे अभिरुवे पडिरूवे तत्थ णं वहवे उसिणजोणिया जीवा य पोग्ग-13 ला य उदगत्ताए वक्कमति विउक्कमति चयंति उववजति तव्वतिरित्तेवि य णं सया समियं उसिणे 2 A। उयाए अभिनिस्सवै, एस णं गोयमा ! महातवोवतीरप्पभवे पासवणं एस णं गोयमा ! महातवोवतीरप्पभवस्स पासवणस्स अट्टे पन्नत्ते, सेवं भंते 2त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमसति ॥ (sU0 113) ॥ 2-5 // 'पव्वयस्स अहेऽत्ति अधस्तात्तस्योपरि पर्वत इत्यथः 'हरएऽत्ति इदः 'अघेऽत्ति अघाभिधानः, क्वचित्तु 'हरएऽत्ति न ॥ 14 ॥ दश्यते, अघेत्यस्य च स्थाने ऽअप्पेऽत्ति दृश्यते, तत्र चाप्यः-अपां प्रभवो इद एवेति, orAla'tti विस्तीर्णः-'बलाहय'-DI |त्ति मेघाः 'संसेयंति' 'संस्विद्यन्ति' उत्पादाभिमुखीभवन्ति 'saMmucchati'tti 'संमूर्च्छन्ति' utpadyante 'tavvairitte yatti dain Education International For Personal & Private Use Only Page #285 -------------------------------------------------------------------------- ________________ SUBSCRIBHASHRSS उपरणादतिरिक्तश्चोत्कलित इत्यर्थः 'आउयाएऽत्ति अप्कायः 'abhinissavaI'tti 'अभिनिःश्रवति' क्षरति 'मिच्छ्ण्। ते evamAikkhaMti'tti मिथ्यात्वं चैतदाख्यानस्य विभङ्गज्ञानपूर्वकत्वात् प्रायः सर्वज्ञवचनविरुद्धत्वाद्यावहारिकप्रत्यक्षेण । प्रायोऽन्यथोपलम्भाच्चावगन्तव्यम् । 'अरसामंतेत्ति नातिदूरे नाप्यतिसमीप इत्यर्थः 'एत्थ NaM'ti प्रज्ञापकेनोपदय-| माने ऽमहातवोवतीरप्पभवे नाम पासवणेऽत्ति आतप इवातपः-उष्णता महांश्चासावातपश्चेति महातपः महातपस्योपतीरं-तीरसमीपे प्रभव-उत्पादो यत्रासौ महातपोपतीरप्रभवः, प्रश्रवति-क्षरतीति प्रश्रवणःप्रस्यन्दन इत्यर्थः, 'वक्कमंति उत्पद्यन्ते 'विउक्कमंति' विनश्यन्ति, एतदेव व्यत्ययेनाह-च्यवन्ते चेति उत्पद्यन्ते चेति । उक्तमेवार्थ निगमयन्नाह__'एस Na'mityAdi 'एषः' अनन्तरोक्तरूपः एष चान्ययूथिकपरिकल्पिताघसज्ञो महातपोपतीरप्रभवः प्रश्रवण उच्यते, 6 तथा 'एषः' योऽयमनन्तरोक्तः 'उसिणजोणीएऽत्यादि स महातपोपतीरप्रभवस्य प्रश्रवणस्यार्थः-अभिधानान्वर्थः प्रज्ञप्तः । इति ॥ द्वितीयशते पञ्चमः ॥ 2-5 ॥ SHAHISIAMANSARA पश्चमोद्देशकस्यान्तेऽन्ययूथिका मिथ्याभाषिण उक्ताः, अथ षष्ठे भाषास्वरूपमुच्यते, तत्र सूत्रम्से णूणं भंते ! मण्णामीति ओहारिणी भासा, एवं भासापदं भाणियब्वं (sU0 114 ) ॥ 2-6 // 'से गुणं भंते ! मण्णामीति 'ओहारिणी bhAsa'tti सेशब्दोऽथशब्दार्थे स च वाक्योपन्यासे, 'नूनम्' (नून) उपमानावधारणतर्कप्रश्नहेतुषु' इह अवधारणे 'भदन्त' इति गुर्वामन्त्रणे 'मन्ये' अवबुध्ये इति, एवमवधार्यते-avagamyate'nayetya For Personal & Private Use Only Page #286 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1| ॥ 142 ॥ वधारणी, अवबोधबीजभूतेत्यर्थः भाष्यत इति भाषा-तद्योग्यतया परिणामितनिसृष्टनिसृज्यमानद्रव्यसंहतिरिति हृदयम् , 2 शतके. एष पदार्थः, अयं पुनर्वाक्यार्थः-अथ भदन्त ! एवमहं मन्येऽवश्यमवधारणी भाषेति । एवममुना सूत्रक्रमेण भाषापदं उद्देशौ6-7 प्रज्ञापनायामेकादशं भणितव्यमिह स्थाने, इह च भाषा द्रव्यक्षेत्रकालभावैः सत्यादिभिश्च भेदैरन्यैश्च बहुभिः पर्यायै भाषादेवविचार्यते ॥ इति द्वितीयशते षष्ठः ॥ 2-6 ॥ स्थानयोःसू 114-115 | भाषाविशुद्धैर्देवत्वं भवतीति देवोद्देशकः सप्तमः समारभ्यते, तस्य चेदमादिसूत्रम्___ कतिविहा णं भंते ! देवा पण्णत्ता ?, गोयमा ! चउब्विहा देवा पण्णत्ता, त्ण्झा-भ्व्न्न्विवान्न्म्ण्त्र्जो|तिस्वेमान्निया। कहिणं भंते ! भवणवासीणं देवाणं ठाणा पण्णत्ता ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए जहा ठाणपदे देवाणं वत्तव्वया सा भाणियव्वा, नवरं भवणा पण्णत्ता, उववाएणं लोयस्स असंखेजइभागे, एवं सव्वं भाणियव्वं जाव सिद्धगंडिया समत्ता-कप्पाण पैहाणं बाहुल्लुच्चत्तमेव संठाणं । जीवाभिगमे जाव वेमाणिउद्देसो भाणियब्वो सव्वो (sU0 115) ॥ 2-7 // 'कै णति कति देवा जात्यपेक्षयेति गम्यं, कतिविधा देवाः? इति हृदयं, 'जहा ठाणपएऽत्ति यथा-यत्प्रकारा यादृशी प्रज्ञापनाया द्वितीये स्थानपदाख्ये पदे देवानां वक्तव्यता 'सेति तथाप्रकारा भणितव्येति, नवरं 'भवणा p-5॥14॥ paNatta'tti क्वचिद् दृश्यते, तस्य च फलं न सम्यगवगम्यते, देववक्तव्यता चैवम्-'इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वजेत्ता मज्झे अठहत्तरे जोयण For Personal & Private Use Only Page #287 -------------------------------------------------------------------------- ________________ शेषेण लोकमत सयसहस्से, एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरं च भवणावाससयसहस्सा भवंतीति makkhAya'ityA|दि । तद्गतमेवाभिधेयविशेष विशेषेण दर्शयति-'उववाएणं लोयस्स असंखेजइभागेऽत्ति, उपपातो-भवनपतिस्वस्थानप्राध्याभिमुख्यं तेनोपपातमाश्रित्येत्यर्थः, लोकस्यासक्येयतमे भागे वर्तन्ते भवनवासिन इति । 'एवं सव्वं bhANiyavaM'ti 'एवम्' उक्तन्यायेनान्यदपि भणितव्यं, तच्चेदम्-'समुग्घाएणं लोयस्स असंखेजइभागेऽत्ति मारणान्तिकादिसमु द्घातवर्तिनो भवनपतयो लोकस्यासङ्ख्येय एव भागे वर्तन्ते । तथा 'सहाणेणं लोयस्स असंखेजे भागे' स्वस्थानस्य-उक्त भवनवीससातिरेककोटीसप्तकलक्षणस्य लोकासङ्ख्येयभागवर्तित्वादिति, एवमसुरकुमाराणाम् , एवं तेषामेव दाक्षिणात्या। नामौदीच्यानाम् , एवं नागकुमारादिभवनपतीनां यथौचित्येन व्यन्तराणां ज्योतिष्काणां वैमानिकानां च स्थानानि वाच्यानि, कियडूरं यावदित्याह-जाव सिद्धेऽत्ति यावत्सिद्धगण्डिका-सिद्धस्थानप्रतिपादनपरं प्रकरणं, सा चैवम्-'कहि णं भंते ! सिद्धाणं ठाणा पण्णत्ता?' इत्यादि, इह च देवस्थानाधिकारे यत्सिद्धगण्डिकाऽभिधानं तत्स्थानाधिकारबलादित्यवसेयं, तथेदमपरमपि जीवाभिगमप्रसिद्धं वाच्यं, तद्यथा-'कप्पाण पैट्टाणं' कल्पविमानानामाधारो वाच्य । इत्यर्थः, स चैवम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी किंपइट्ठिया पण्णत्ता ?, गोयमा ! घणो-| दहिपइट्ठिया पण्णत्ताऽइत्यादि, आह च-"धणउदहिपइट्ठाणा सुरभवणा होंति दोसु कप्पेसु । तिसु वाउपइट्ठाणा 1 द्वयोः कल्पयोर्घनोदधिप्रतिष्ठानानि सुरभवनानि वायुपतिष्ठानानि त्रिषु त्रिषु च तदुभयप्रतिष्ठानानि ॥ 1 ॥ ततः परमुपरितनानि आकाशान्तरप्रतिष्ठितानि सर्वाणि । / Jain Education Internal oral For Personal & Private Use Only Page #288 -------------------------------------------------------------------------- ________________ व्याख्या- प्रज्ञप्ति अभयदेवीया वृत्तिः1॥ 2 शतके उद्देशः8 देवस्थानं सू 115 ॥ 143 ॥ तदुभयसुपैठिया तिसु य ॥ 1 ॥ तेण परं उवरिमगा आगासंतरपैडिया सबे |"त्ति । तथा 'bAhalla'tti विमानपृथिव्याः । पिण्डो वाच्यः, स चैवम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी केवैयं बाहल्लेणं पण्णत्ता ?, गोयमा ! सत्तावीसं joyaNasayAI'ityAdi, आह च-"सत्तावीस सयाई आइमकप्पेसु पुढविवाहलं । एक्किकहाणि सेसे दु दुगे य दुगे चउक्के y॥1॥" अवेयकेषु द्वाविंशतिर्योजनानां शतानि, अनुत्तरेषु त्वेकविंशतिरिति । 'uccattameva'tti कल्पविमानोच्चत्वं |वाच्यं, तच्चैवम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा केवैयं उच्चत्तेणं पण्णत्ता?, गोयमा ! पंचजोयणसयाई इत्यादि, आह च-"पंचसौच्चत्तेणं आइमकप्पेसु होति उ विमाणा । एक्केकवुढि सेसे दु दुगे य दुगे चउक्के य ॥ 1 ॥ " ग्रैवेयकेषु दश योजनशतानि अनुत्तरेषु त्वेकादशेति, 'saMThANaM'ti विमानसंस्थानं वाच्यं, तच्चैवम्-"सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा किंसंठिया पण्णत्ता ?, गोयमा ! जे आवलियापविहा ते वट्टा तंसा चौरंसा, जे आवलियाबाहिरा ते nANAsaMThiya'tti / उक्तार्थस्य शेषमतिदिशन्नाह-जीवाभिगमेत्यादि, स च विमानानां प्रमाणवर्णप्रभागन्धादिप्र|तिपादनार्थः ॥ इति द्वितीयशते सप्तमः ॥ 2-7 ॥ नि अनात आड्मकप्पेस होति विपश्यं उच्चत्तेणं पणत्ता , गावात कल्पविमानोच्चत्य । ॥ 14 ॥ अथ देवस्थानाधिकाराचमरचञ्चाभिधानदेवस्थानादिप्रतिपादनायाष्टमोद्देशकः, तस्य चेदं सूत्रम् 1-सौधर्मेशानकल्पे सप्तविंशतिशतानि पृथ्वीबाहल्यम् । शेषेप्वेकैकशतहानिः द्विके द्विके द्विके चतुष्के च ॥ 1 ॥ 2200-2100 प्रैवे81 यकेषु अनुत्तरेषु ॥ सौधर्मेशानकल्पे विमानानि पञ्चशतोच्चानि शेषेष्वेकैकशतवृद्धिः द्विके द्विके द्विके च चतुष्के ca ॥ 1 ॥ dain Education International For Personal & Private Use Only Page #289 -------------------------------------------------------------------------- ________________ kahi णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररन्नो सभा सुहम्मा पन्नत्ता 1, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवैत्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेहयंताओ अरुणोदयं समुद्द बायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो तिगिच्छ्यिकूडे नामं उप्पायपव्वए पण्णत्ते, सत्तरसएक्कवीसे जोयणसए उहूं उच्चत्तेणं चत्तारि । जोयणसए कोसं च उब्वेहेणं गोत्थुभस्स आवासपव्वयस्स पमाणेणं णेयव्वं नवरं ज्वरिल्लं पमाणं मज्झे भाणियवं [ मूले दसबावीसे जोयणसए विक्खंभेणं मज्झे चत्तारि चडवीसे जोयणसते विक्खंभेणं उवरिं । सत्ततेवी से जोयणसते विक्खंभेणं मूले तिष्णि जोयणसहस्साई दोणि य बत्तीसुत्तरे जोयणसते किंचिविसेसूणे परिक्खेवेणं मज्झे एगं जोयणसहस्सं तिण्णि य इगयाले जोयणसते किंचिविसेसूणे परिक्खेवेणं उवरिं दोण्णि य जोयणसहस्साइं दोणि यछलसीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं ] जाव मूले वित्थडे मज्झे संखिते उपिं विसाले मज्झे वरवैरविग्गहिए महामौंदसंठाणसंठिए सव्वरयणामए अच्छे जाव पडिरूवे, से णं एगाए पउमवर वेश्याए एगेणं वणसंडेण य सव्वओ समता संपरिक्खित्ते, पउमवरवेइयाए वणसंडस्स य वण्णओ, तस्स णं तिगिच्छिकूडस्स उप्पायपव्वयस्स उप्पिं बहुसमरमणिले भूमिभागे पण्णत्ते, वण्णओ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे एत्थ णं महं एगे पासायवडिंसए पन्नत्ते अड्डाइजाइं जोयणसयाई उद्धं उच्चतेणं पणवीसं जोयणसयाई विक्खंभेणं, पासायवण्णओ ulloya For Personal & Private Use Only Page #290 -------------------------------------------------------------------------- ________________ व्याख्या- ॥ भूमिवन्नओ अट्ट जोयणाई मणिपेढिया चमरस्स सीहासणं सपरिवारं भाणियव्वं, तस्स णं तिगिच्छिकूडस्स 2 शतके प्रज्ञप्तिः दाहिणणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साइं पण्णासं च सहस्साई अरुणोदे समुद्दे ॥ उद्देशः8 अभयदेवी असुरराजयावृत्तिः1 तिरियं वीइवैत्ता अहे रयणप्पभाए पुढवीए चत्तालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं चमरस्स सभा 4 असुरिंदस्स असुरकुमाररण्णो चमरचंचा नामं रायहाणी paM0 एगं जोयणसयसहस्सं आयामविक्खंभेणं है सू 116 ॥ 144 ॥ जंबूद्दीवप्पमाणं, पागारो दिवढं जोयणसयं उढे उच्चत्तेणं मूले पन्नासं जोयणाई विक्खंभेणं उवरिं अद्धतेरसजोयणा कविसीसगा अद्धजोयणआयामं कोसं विक्खंभेणं देसूणं अद्धजोयणं u8 उच्चत्तेणं एगमेगाए बाहाए पंच 2दारसया अड्डाइजाइं जोयणसयाइं 250 उहूं उच्चत्तेणं 125 अडं विक्खंभेणं उवरियलेणं सोलसजोयणसस्साइं आयामविक्खंभेणं पन्नासं जोयणसहस्साइं पंच य सत्ताणौयजोयणसए किंचिविसेसूणे परिक्खेवेणं सव्वप्पमाणं वेमाणियप्पमाणस्स अडं नेयव्वं, सभा सुहम्मा, उत्तरपुरच्छिमे णं जिणघरं, ततो उववायसभा हरओ अभिसेय0 अलंकारो जहा विजयस्स संकप्पो अभिसेयविभूसणा य व्व्साओ। अच्चणिय सिद्धायण गमोवि य णं चमर परिवार इट्टत्तं (sU0 116) ॥ बीयसए अत्त्त्थ्मो॥2-8॥ ॥ 144 ॥ | 'asuriMdassa'tti असुरेन्द्रस्य, स चेश्वरतामात्रेणापि स्यादित्याह-असुरराजस्य, vazavaya'suranikAyasyetyarthaH, 'उप्पायपव्वएऽत्ति तिर्यग्लोकगमनाय यत्रागत्योत्पतति स उत्पातपर्वत इति । 'गोत्थुभस्सेऽत्यादि, तत्र गोस्तुभो लवणसमु RESSUREOCHORRORORSCIENCE For Personal & Private Use Only Page #291 -------------------------------------------------------------------------- ________________ SANSACASS dramadhye पूर्वस्यां दिशि नागराजावासपर्वतस्तस्य चादिमध्यान्ते(प्रान्तमध्ये)षु विष्कम्भप्रमाणमिदम्-"कमसो विक्खंभो से ॥ दसबावीसाइ जोयणसयाई 1 / सत्तसए तेवीसे 2 चत्तारिसए य चौबीसे 3 ॥ 1 ॥ " इहैव विशेषमाह-'navara'mityAdi, ततश्चेदमापन्नम्-'मूले दसबावीसे जोयणसए विक्खंभेणं,मझे चत्तारि चउवीसे,उवरि सत्ततेवीसे, मूले तिण्णि जोयणसहस्साई दोण्णि य बत्तीसुत्तरे जोयणसए किंचिविसेसूणे परिक्खेवेणं मज्झे एगं जोयणसहस्सं तिण्णि य इगुयाले जोयणसए किंचिविसेसूणे परिक्खेवणं उवरि दोणि य जोयणसहस्साई दोण्णि य छलसीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं' पुस्तकान्तरे त्वेतत्सकलमस्त्येवेति । 'वरवैरविग्गहिएऽत्ति वरवज्रस्येव विग्रह-आकृतिर्यस्य स स्वार्थिकेकप्रत्यये सति वरवज्रविग्रहिको, मध्ये क्षाम इत्यर्थः, एतदेवाह-महामौंदेऽत्यादि मुकुन्दो-वाद्यविशेषः 'अच्छेऽत्ति स्वच्छ आकाशस्फटिकवत्, यावत्करणादिदं दृश्यम्-'सण्हेऽश्लक्ष्णः श्लक्ष्णपुद्गलनिवृत्तत्वात् 'लण्हे' मसृणः 'घडे' घृष्ट |इव घृष्टः खरशानया प्रतिमेव 'महे' मृष्ट इव मृष्टः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेव वा शोधितः अत एव । 'नीरए' नीरजा रजोरहितः 'निम्मले' कठिनमलरहितः 'निप्पंके' आर्द्रमलरहितः 'निकंकडच्छाए' निरावरणदीप्तिः 4 'सप्पभे सत्प्रभावः(भः) 'समरिईए' सकिरणः 'सौज्जोए' प्रत्यासन्नवस्तूयोतकापासाईए4, पउमवरवेइयाए वणसंडस्स य वण्णओऽत्ति, वेदिकावर्णको यथा-'सा णं पउमवरवेइया अद्धं जोयणं उर्दु उच्चत्तेणं पंचधणुसयाई विक्ख-12 भेणं सवरयणामई तिगिच्छकूडौवरितलपरिक्खेवसमा परिक्खेवेणं, तीसे णं पउमवरवेइयाए इमे एयारूवे वण्णावासे 1-क्रमशस्त्रस्य (गोस्तूपस्य) विष्कम्भो द्वाविंशत्यधिकं दशशतं योजनानां त्रयोविंशत्यधिकानि सप्तशतानि चतुर्विशत्यघिकानि चतुःशतानि ॥ 1 ॥ dain Education International For Personal & Private Use Only Page #292 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 * ॥ 145 ॥ पण्णत्ते' 'वर्णकव्यासः' वर्णकविस्तरः 'वैरामया नेमा' इत्यादि, 'nema'tti स्तम्भानां मूलपादाः । vanakhaNDavarNakastvevam'se णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं पउमवर वेइया परिक्खेवसमे परिक्खेवेणं, किण्हे किण्हाभासे' | इत्यादि । 'बहुसमरमणिज्जे ऽत्ति अत्यन्तसमो रमणीयश्चेत्यर्थः 'वन्नओऽत्ति वर्णकस्तस्य वाच्यः स चायम् -' से जहानामए आलिंगपुक्खरे इ वा' आलिंगपुष्करं - मुरजमुखं तद्वत्सम इत्यर्थः, 'मुइंगपुक्खरे इ वा सरतले इ वा करतले इ वा आयंसमंडले इ वा चंदमंडले इ वेऽत्यादि । 'पासायवडिंसएऽत्ति प्रासादोऽवतंसक इव- शेखरक इव प्रधानत्वात् प्रासादावतंसकः, 'पासायवण्णओऽत्ति प्रासादवर्णको वाच्यः, स चैवम्- 'अब्भुग्गयमूसियपहसिए' अभ्युद्गतमवोद्गतं वा यथाभवत्येवमुच्छ्रितः, अथवा मकारस्यागमिकत्वाद् अभ्युद्गतश्चासावुच्छ्रितश्चेत्यभ्युद्गतोच्छ्रितः, अत्यर्थमुच्च इत्यर्थः, प्रथमैकवचनलोपश्चात्र दृश्यः, तथा प्रहसित इव प्रभापटल परिगततया प्रहसितः प्रभया वा सितः - शुक्लः संबद्धो वा प्रभासित इति, 'मणिकणगरयणभत्तिचित्ते' मणिकनकरत्नांनां भक्तिभिः - विच्छित्तिभिश्चित्रो विचित्रो यः स तथा, इत्यादि 'उल्लोयभूमिवण्णओऽति उल्लोचवर्णकः प्रासादस्योपरिभागवर्णकः, स चैवम्- 'तस्स णं पासायवडिंसगस्स इमेयारूवे उल्लोए । पण्णत्ते - ईहा मिगौसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयप उमलयभत्तिचित्ते जाव सबतवणिजमए अच्छे जाव पडिरूवे' भूमिवर्णकस्त्वेवम्- 'तस्स णं पासायवडिंसयस्स बहुसमरमणिजे भूमिभागे पण्णत्ते, तंजहा - आलिंगपुक्खरे इ वेऽत्यादि, 'सपरिवारं 'ति चमरसम्बन्धिपरिवारसिंहासनोपेतं तच्चैवम् -' तस्स णं सिंहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्थ णं चमरस्स चउसडीए सामाणियसाहस्सीणं चउसट्ठीए भद्दासणसाहस्सीओ पण्ण For Personal & Private Use Only 2 zatake उद्देशः 8 चमरचला. va0सू 116 ॥ 145 ॥ Page #293 -------------------------------------------------------------------------- ________________ |त्ताओ एवं पुरच्छिमेणं पंचण्हं अग्गमहिसीणं सपरिवाराणं पंच भद्दासणाई सपरिवाराई दाहिणपुरच्छिमेणं अभितरियाए परिसाए चउचीसाए देवसाहस्सीणं चौबीसं भद्दासणसाहस्सीओ, एवं दाहिणेणं मज्झिमाए अठ्ठावीसं भद्दासणसाहस्सीओ, दाहिणपञ्चस्थिमेणं बाहिरियाए बत्तीसं भद्दासणसाहस्सीओ पञ्चत्थिमेणं सत्तण्हं अणियाहिवईणं सत्त भद्दासणाई चउद्दिसिं आयरक्खदेवाणं चत्तारि भद्दासणसहस्सचउसठ्ठीओऽत्ति, 'तेत्तीसं bhoma'tti वाचनान्तरे दृश्यते, तत्र भौमानि-विशिष्टस्थानानि नगराकाराणीत्यन्ये, 'उवयारियलेणं ति गृहस्य पीठबन्धकल्पं 'सव्वप्पमाणं वेमाणियप्पमाणस्स अद्धं neyavvaM'ti, अयमर्थः-यत्तस्यां राजधान्यां प्राकारप्रासादसभादिवस्तु तस्य सर्वस्योच्छ्रयादिप्रमाणं सौधमेवैमानिकविमानप्राकारप्रासादसभादिवस्तुगतप्रमाणस्यार्द्ध च नेतव्यं, तथाहि-सौधर्मवैमानिकानां विमानप्राकारो । योजनानां त्रीणि शतान्युच्चत्वेन, एतस्यास्तु सार्द्ध शतं, तथा सौधर्मवैमानिकानां मूलप्रासादः पञ्च योजनानां शतानि । तदन्ये चत्वारस्तत्परिवारभूताः sAr3हे द्वे शते 4 प्रत्येकं च तेषां चतुर्णामप्यन्ये परिवारभूताश्चत्वारः सपादशतम् 16 एवमन्ये तत्परिवारभूताः सार्द्धा द्विषष्टिः 64 एवमन्ये सपादैकत्रिंशत् , 256 इह तुमूलप्रासादाः साढे द्वे योजनशते एवमर्वार्द्धहीनास्तदपरे यावदन्तिमाः पञ्चदश योजनानि पञ्च च योजनस्याष्टांशाः, एतदेव वाचनान्तरे उक्तम्-'चत्तारि परिवाडीओ |पासायवडेंसगाणं अद्धद्धहीणाओऽत्ति एतेषां च प्रासादानां चतसृष्वपि परिपाटीषु त्रीणि शतान्येकचत्वारिंशदधिकानि भवन्ति, एतेभ्यः प्रासादेभ्य उत्तरपूर्वस्यां दिशि सभा सुधर्मा सिद्धायतनमुपपातसभा ह्रदोऽभिषेकसभाऽलङ्कारसभा । व्यवसायसभा चेति, एतानि च सुधर्मसभादीनि सौधर्मवैमानिकसभादिभ्यः प्रमाणतोऽर्द्धप्रमाणानि, ततश्चोच्छ्रय इहैषां षट् dain Education International For Personal & Private Use Only Page #294 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 146 ॥ त्रिंशद्योजनानि पञ्चाशदायामो विष्कम्भश्च पञ्चविंशतिरिति, एतेषां च विजयदेवसम्बन्धिनामिव 'अणेगखम्भसयसण्णिविट्ठा अब्भुग्गयसुकयवैरवेइयाऽइत्यादिवर्णको वाच्य्ः। तथा दाराणं उपि बहवे अठ्ठमंगलगा झया छत्ताऽइत्यादि, अलङ्कारश्च सभादीनां वाच्यः, सर्व च जीवाभिगमोक्तं विजयदेवसम्बन्धि चमरस्य वाच्यं यावदु। पपातसभायां सङ्कल्पश्चाभिनवोत्पन्नस्य किं मम पूर्व पश्चाद्वा कर्तुं श्रेयः ? इत्यादिरूपः, अभिषेकश्चाभिषेकसभायां महा सामानिकादिदेवकृतः, विभूषणा च वस्त्रालङ्कारकृताऽलङ्कारसभायां, व्यवसायश्च व्यवसायसभायां पुस्तकवाचनतः, अर्चनिका च सिद्धायतने सिद्धप्रतिमादीनां, सुधर्मसभागमनं च सामा- निकादिपरिवारोपेतस्य चमरस्य, परिवारश्च सामानिकादिः, ऋद्धिमत्त्वं च 'एवंमहिड्डिए' इत्यादिवचन-1 वाच्यमस्येति, एतद् वाचनान्तरेऽर्थतः प्रायोऽवलोक्यत एवेति ॥ द्वितीयशतेऽष्टमः ॥ 2-8 ॥ ॥ प्रासादपरिपाटीसङ्ख्या ॥ 2 शतके उद्देशः चमरचचाव0 sU116 समयक्षेत्र va0 sU117 उद्देश 9 SAMACREACHERS चमरचञ्चालक्षणं क्षेत्रमष्टमोद्देशक उक्तम्, अथ क्षेत्राधिकारादेव नवमे समयक्षेत्रमुच्यत इत्येवंसम्बन्धस्यास्येदं सूत्रम् किमिदं भंते ! समयखेत्तेत्ति पवुच्चति ?, गोयमा ! अट्ठाइजा दीवा दोय समुदा एसणं एवइए समयखेत्तेति |पवुञ्चति, तत्थ णं अयं जंबूद्दीवे 2 सव्वदीवसमुद्दाणं सव्वब्भंतरे एवं जीवाभिगमवत्तव्वया (जोइसविहणं) नेयव्वा जाव अभितरं पुक्खरद्धं जोइसविहूणं (इमा गाहा)॥ (sU0117) ॥ वितीयस्स नवमो उद्देसो॥2-9॥ "किमिदमित्यादि तत्र समयः-कालस्तेनोपलक्षितं क्षेत्रं समयक्षेत्रं, कालो हि दिनमासादिरूपः सूर्यगतिसमभिव्यङ्गयो ॥ 146 ॥ dain Education International For Personal & Private Use Only Page #295 -------------------------------------------------------------------------- ________________ मनुष्यक्षेत्र एव न परतः, परतो हि नादित्याः संचरिष्णव इति, "एवं जीवाभिगमवत्तव्वया neyavya'tti, एषा चैवम्। 'एग जोयणसयसहस्सं आयामविक्खंभेण मित्यादि 'joisavihUNaM'ti, तत्र जम्बूद्वीपादिमनुष्यक्षेत्रवक्तव्यतायां जीवाभिगमोकायां ज्योतिष्कवक्तव्यताऽप्यस्ति ततस्तद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यता नेतव्येति, वाचना|न्तरे तु 'joisaaDhavihaNaM'ti इत्यादि बहु दृश्यते, तत्र 'जंबूद्दीवे णं भंते ! कै चंदा पभासिंसु वा 3 ? कति सूरीया तविंसु वा 3 ? कै नक्खत्ता जोइं जोइंसु वा 31 इत्यादिकानि प्रत्येकं ज्योतिष्कसूत्राणि, तथा-से केणतुणं भंते ! एवं वुच्चै जंबूद्दीवे दीवे ?, गोयमा! जंबूद्दीवेणं दीवे मंदरस्स पचयस्स उत्तरेणं लवणस्स दाहिणणं जाव तत्थ 2 बहवे जंबूरुक्खा । जंबूवण्णा जाव उवसोहेमाणा चिट्ठति, से तेण?णं गोयमा ! एवं वुच्चै जंबूद्दीवे दीवे' इत्यादीनि प्रत्येकमर्थसूत्राणि च सन्ति, ततश्चैतद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यतया नेयं अस्योद्देशकस्य सूत्रं 'जाव इमा gAha'tti सङ्ग्रहगाथा, सा च-"अरहंत समय बायर विजू थणिया बलाहगा अगणी । आगर निहि नै उवराग निग्गमे वुहिवयणं च ॥ 1 ॥ " अस्याश्चार्थस्तत्रानेन सम्बन्धेनायातो-जम्बूदीपादीनां मानुषोत्तरान्तानामर्थानां वर्णनस्यान्ते इदमुक्तम्-'जावं च णं माणुसुत्तरे पबए तावं च णं अस्सिलोएत्ति पवुच्चई' मनुष्यलोक उच्यत इत्यर्थः, तथा 'अरहंतेत्ति जावं च णं अरहता चक्कवट्टी जाव सावियाओ मणुया पगइभद्दया विणीया तावं च णं अस्सिलोएत्ति पवुच्चै । 'samaya'tti जावं च णं ॥ | समयाइ वा आवलिया इ वा जाव अस्सिलोएत्ति पवुच्चै, एवं जावं च णं बायरे विजुयारे बायरे थणियसद्दे जावं च णं । बहवे ओराला बलाया संसेयंति, 'अगणि' त्ति जावं च णं बायरे तेउयाए जावं च णं आगरा इ वा निही इ वा नई i For Personal & Private Use Only Page #296 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः 1 ॥ 147 ॥ वा 'uvarAga'tti चंदोवरागा इ वा सूरोवरागा इ वा तावं च णं अस्सिलोएत्ति पवुच्चै' उपरागो-ग्रहणं 'निग्गमे बुद्धिवयणं ca'ti यावच्च निर्गमादीनां वचनं प्रज्ञापनं तावन्मनुष्यलोक इति प्रकृतं, तत्र 'जावं च णं चंदिमसूरियाणं जाव । तारारूवाणं ऐगमणं निग्गमणं वुड्डी निघुडी आघविज्जइ तावं च णं अस्सिलोएत्ति पवुच्चैऽत्ति, अतिगमनमिहोत्तरायणं । निर्गमनं - दक्षिणायनं वृद्धिः - दिनस्य वर्द्धनं निवृद्धिः - तस्यैव हानिरिति ॥ द्वितीयशते नवमः ॥ 29 ॥ 64 अनन्तरं क्षेत्रमुक्तं तच्चास्तिकायदेशरूपमित्यस्तिकायाभिधानपरस्य दशमोद्देशकस्यादिसूत्रम् - कति णं भंते ! अस्थिकाया पन्नत्ता ?, गोयमा ! पंच अत्थिकाया पण्णत्ता, तंजहा-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोगलत्थिकाए ॥ धम्मस्थिकारणं भंते ! कतिवन्ने कतिगंधे कतर से कतिफासे ?, गोयमा ! अवण्णे अगंधे अरसे अफासे अरूवे अजीवे सासए अवट्ठिए । लोगव्वे, से समासओ पंचविहे पन्नत्ते, तंजहा- दव्वओ खेत्तओ कालओ भावओ गुणओ, दुव्वओ गं धम्मत्थिकाए एगे दव्वे, खेतओ णं लोगप्पमाणमेत्ते, कालओ न कयावि न आसि न कथाइ नत्थि जाव निश्चे, भावओ अवण्णे अगंधे अरसे अफासे, गुणओ गमणगुणे । अहम्मत्थिकाएवि एवं चेव, नवरं गुणओ ठाणगुणे, आगासत्थिकाएवि एवं चेव, नवरं खेत्तओ णं आगासत्थिकाए लोयालोयप्पमाणमेत्ते अणते चेव जाव गुणओ अवगाहणागुणे । जीवत्थिकाए णं भंते ! कतिवन्ने कतिगंधे कतिरसे कैफासे 1, गोयमा ! For Personal & Private Use Only 12 zatake उद्देशः 10 धर्मास्तिकायादिद्र व्याद्याः सू 118 ॥ 147 ॥ Page #297 -------------------------------------------------------------------------- ________________ पणते, तापमाणमेत्ते, का धम्मत्यिक दस से । अवण्णे जाव अस्वी जीवे सासए अवट्ठिए लोगव्वे, से समासओ पंचविहे पण्णसे, तंजहा-दवओ जाव गुणओ, दवओ णं जीवत्थिकाए अणंताई जीवदव्वाई, खेसओ लोगप्पमाणमत्ते कालओ न कयाइन आसि जाव निच्चे, भावओ पुण अवण्णे अगंधे अरसे अफासे, गुणओ उवओगगुणे । पोग्गलस्थिकाए णं भंते! कतिवण्ण कतिगंधे0 रसेकफासे?, गोयमा!पंचवण्णे पंचरसे दुगंधे अट्ठफासेरूवी अजीवे सासए अवट्टिए लोगव्वे, से समासओ पंचविहे पण्णत्ते, तंजहा-व्वओ खेत्तओ कालओ भावओ गुणओ, व्वओ णं पोग्गलस्थिकाए अणंताई व्वाई, खेत्तओ लोयप्पमाणमेत्ते, कालओन कयाइन आसि जाव निच्चे, भावओ vnnnnmNtegNdhrsphaasmNte,gunnoghnngunne| (sU0118) ege भंते! धम्मत्थिकायपदेसे धम्मत्थिकाएत्ति वत्तव्वं ॥ सिया?,गोयमाणो इणहे समहे,एवं दोन्निवि तिन्निवि चत्तारिपंच छ सत्ताट्ठ नव दस संखेजा, असंखेजा भंते! धम्मत्थिकायप्पएसा धम्मत्थिकाएत्ति वत्तव्वं सिया ?, गोयमा ! णो इणढे समढे, एगपदेसूणेविय णं भंते ! धम्मत्थिकाए 2ति वत्तव्वं सिया ? णो तिणढे समढे, से केणटेणं भंते ! एवं बुचा ? एगे धम्मत्थिकायपदेसे नो धम्मत्थिकाएत्ति वत्तव्वं सिया जाव एगपदेसूणेवि य णं धम्मत्थिकाए नो धम्मत्थिकाएत्ति वत्तव्वं सिया ?, से नूर्ण गोयमा ! खंडे चक्के सगले चक्के ?, भगवं ! नो खंडे चक्के सकले चक्के, एवं छत्ते चम्मे दंडे दूसे * आउ पहे मोयए, से तेणटेणं गोयमा ! एवं वुच्चै-एगे धम्मत्थिकायपदेसे नो धम्मत्थिकाएत्ति वत्तव्वं सिया जाव एगपदेसूणेविय णं धम्मत्थिकाए नो धम्मत्थिकाएत्ति वत्तव्वं सिया ॥से किंखातिए णं भंते ! dhamma dan Education International For Personal & Private Use Only Page #298 -------------------------------------------------------------------------- ________________ व्याख्या थिकाए त्ति वत्तव्वं सिया?, गोयमा ! असंखेजा धम्मत्थिकायपएसा ते सव्वे कसिणा पडिपुण्णा निरव- 2 शतके प्रज्ञप्तिः सेसा एगगहणगहिया एस णं गोयमा ! धम्मत्थिकाएत्ति वत्तव्वं सिया, एवं अहम्मत्थिकाएवि, आगास-18 | उद्देशः10 अभयदेवी- स्थिकाएवि, जीवत्थिकायपोग्गलत्थिकायावि एवं चेव, नवरं तिण्हपि पदेसा अणंता भाणियव्वा, सेसं तं प्रदेशोनया वृत्तिः1 चेव ॥ (sU0 119) ॥ 18 स्यापि व्यप. देशाभावः ॥ 148 ॥ 1 'कैणमित्यादि, अस्तिशब्देन प्रदेशा उच्यन्तेऽतस्तेषां काया-राशयोऽस्तिकायाः, अथवाऽस्तीत्ययं निपातः कालत्रया-॥3॥ sU119 भिधायी, ततोऽस्तीति-सन्ति आसन भविष्यन्ति च ये कायाः-प्रदेशराशयस्तेऽस्तिकाया इति, धर्मास्तिकायादीनां चोपन्यासेऽयमेव क्रमः, तथाहि-धर्मास्तिकायादिपदस्य माङ्गलिकत्वाद्धर्मास्तिकाय आदावुक्तः, तदनन्तरं च तद्विपक्षत्वादधर्मास्तिकाया, ततश्च तदाधारत्वादाकाशास्तिकायः, ततोऽनन्तत्वामूर्तत्वसाधाजीवास्तिकायः, ततस्तदुपष्टम्भकत्वापुद्गलास्तिकाय इति ॥ 'अवण्णेऽइत्यादि, यत एवावर्णादिरत एव 'अरूपी' अमूर्तों न तु निःस्वभावो, नञः पर्युदासवृत्तित्वात् , शाश्वतो द्रव्यतः अवस्थितः प्रदेशतः 'लोगव्वेत्ति लोकस्य-पश्चास्तिकायात्मकस्यांशभूतं द्रव्यं लोकद्रव्यं, IN |भावत इति पर्यायतः, 'गुणओऽत्ति कार्यतः 'गमणगुणेऽत्ति जीवपद्गलानां गतिपरिणतानां गत्युपष्टम्भहेतुमत्स्यानां ॥8। जलमिवेति । 'ठाणगुणेऽत्ति जीवपुद्गलानां स्थितिपरिणतानां स्थित्युपष्टम्भहेतुर्मत्स्यानां स्थलमिवेति । 'अवगाहणा ॥ 148 ॥ गुणेऽत्ति जीवादीनामवकाशहेतुर्बदराणां कुण्डमिव । 'उवओगगुणेऽत्ति उपयोगः-चैतन्यं साकारानाकारभेदं । 'गहणगुणेऽत्ति ग्रहणं-परस्परेण सम्बन्धनं जीवेन वा औदारिकादिभिः प्रकारैरिति ॥ 'खंडं चक्के' इत्यादि, यथा खण्डचक्र cakra For Personal & Private Use Only Page #299 -------------------------------------------------------------------------- ________________ na bhavati, खण्डचक्रमित्येवं तस्य व्यपदिश्यमानत्वात्, अपि तु सकलमेव चक्रं चक्रं भवति, एवं धर्मास्तिकायः प्रदेशेनाप्यूनो न धर्मास्तिकाय इति वक्तव्यः स्याद्, एतच्च निश्चयनयदर्शनं, व्यवहारनयमतं तु-एकदेशेनोनमपि वस्तु वस्त्वेव, यथा खण्डोऽपि घटो घट एव, छिन्नकर्णोऽपि श्वाश्चैव, भणन्ति च-'एकदेशविकृतमनन्यवदिति ॥'से किंखाइंति' अथ किं पुनरित्यर्थः 'सब्वेऽवि' समस्ताः, ते च देशापेक्षयाऽपि भवन्ति, प्रकारकात्स्न्येऽपि सर्वशब्दप्रवृत्तेरित्यत Aha'kasiNa'tti कृत्स्ना न तु तदेकदेशापेक्षया सर्व इत्यर्थः, ते च स्वस्वभावरहिता अपि भवन्तीत्यत आह-प्रतिपूर्णाःआत्मस्वरूपेणाविकलाः, ते च प्रदेशान्तरापेक्षया स्वस्वभावन्यूना अपि तथोच्यन्त इत्याह-niravasesa'tti प्रदेशान्तरतोऽपि स्वस्वभावेनान्यूनाः, तथा 'egaggahaNagahiya'tti एकग्रहणेन-एकशब्देन धर्मास्तिकाय इत्येवंलक्षणेन गृहीता ये ते तथा, एकशब्दाभिधेया इत्यर्थः, एकार्था वैते शब्दाः, पएसा अणंता bhANiyavya'tti धर्माधर्मयोरसङ्ख्येयाः प्रदेशा उक्ताः आकाशादीनां पुनः प्रदेशा अनन्ता वाच्याः, अनन्तप्रदेशिकत्वात्रयाणामपीति ॥ उपयोगगुणो जीवास्तिकायः प्राग्दर्शितः, अथ तद्देशभूतो जीव उत्थानादिगुण इति दर्शयन्नाह जीवे णं भंते ! सौहाणे सकम्मे सबले सवीरिए सपुरिसकारपरक्कमे आयभावेणं जीवभावं उवदंसेतीत्ति वत्तव्वं सिया ?, हंता गोयमा! जीवे णं सउट्टाणे जाव उवदंसेतीत्ति वत्तव्वं सिया। से केणटेणं जाव वत्तव्वं सिया?, गोयमा ! जीवे गं अणंताणं आभिणिबोहियनाणपजवाणं एवं सुयनाणपजवाणं ओहिना। णपज्जवाणं मणपज्जवनाणप0 केवलानणप0 मैअन्नाणप. सुयान्नाणप0विभंगणाणपजवाणं चक्खुदंसणप0 RECAR For Personal & Private Use Only Page #300 -------------------------------------------------------------------------- ________________ sU 120 व्याख्या- अचक्खुदंसणप. ओहिदसणप0 केवलदसणप0 उवओगं गच्छइ, उवओगलक्खणे णं जीवे, से तेणटेणं एवं प्रज्ञप्तिःला 2 शतके बुच्चै-गोयमा ! जीवेणं सउट्ठाणे जाव वत्तव्वं सिया ॥ (sU0 120) ॥ अभयदेवी । उद्देशः10 है 'जीवे ऽमित्यादि, इह च 'सउट्ठाणे इत्यादीनि विशेषणानि मुक्तजीवव्युदासार्थानि 'आयभावेण ति या वृत्तिः1] 4 मत्यादिपईड् आत्मभावेन-उत्थानशयनगमनभोजनादिरूपेणात्मपरिणामविशेषेण 'jIvabhAvaM'ti जीवत्वं चैतन्यम् 'उपदर्शयति' प्रका- यवात्मक ॥ 149 ॥ |शयतीति वक्तव्यं स्याद् !, विशिष्टस्योत्थानादेविशिष्टचेतनापूर्वकत्वादिति । 'अणंताणं आभिणिबोहिएऽत्यादि, तोपयोगः 'पर्यवाः' प्रज्ञाकृता अविभागाः पलिच्छेदाः, ते चानन्ता आभिनिबोधिकज्ञानस्यातोऽनन्तानामाभिनिबोधिकज्ञानपर्यवाणां 4 सम्बन्धिनम् , अनन्ताभिनिबोधिकज्ञानपर्यवात्मकमित्यर्थः, 'उपयोग' चेतनाविशेष गच्छतीति योगः, उत्थानादावात्म-10 | भावे वर्तमान इति हृदयम् , अथ यद्युत्थानाद्यात्मभावे वर्तमानो जीव आभिनिबोधिकज्ञानाद्युपयोगं गच्छति तत्किमे। तावतव जीवभावमुपदर्शयतीति वक्तव्यं स्यात् ? इत्याशङ्कयाह-उवओगेऽत्यादि, अत उपयोगलक्षणं जीवभावमुत्था|नाद्यात्मभावेनोपदर्शयतीति वक्तव्यं स्यादेवेति ॥ अनन्तरं जीवचिन्तासूत्रमुक्तम् , अथ तदाधारत्वेनाकाशचिन्तासूत्राणि ___ कतिविहे गं भंते ! आगासे पण्णत्ते ?, गोयमा! दुविहे आगासे pa0, तंजहा-लोयागासे य अलोयागासे साय्॥ लोयागासे णं भंते । किं जीवा जीवदेसा जीवपदेसा अजीवा अजीवदेसा अजीवपएसा, गोयमा ! XII 1 अत्र हि लोकाकाशशब्देन समग्रो लोकस्तत्प्रदेशो वा विवक्ष्यते तथा चैकस्मिन् प्रदेशे जीवपुद्गलानां बहूनां प्रदेशानां भावात् ॥ 149 ॥ जीवास्तिकायपुद्गलास्तिकायदेशसंभवो बादरपरिणामे विकाशे च प्रदेशसंभवः धर्माधर्मयोस्तु नैवमिति निषिद्धौ तद्देशौ समग्रे तु समग्रा एवं ते इति, यदा तु लोकाकाशस्यापि देशो विवक्ष्यते तदाऽनयोः स्यातामेव देशौ, तत्ससमानत्वात्तयोः, For Personal & Private Use Only Page #301 -------------------------------------------------------------------------- ________________ 2564564 जीवावि जीवदेसावि जीवपदेसावि अजीवावि अजीवदेसावि अजीवपदेसावि जे जीवाते नियमा एगिदिया दिया तेइंदिया चरिंदिया पंचेंदिया अणिदिया, जे जीवदेसा ते नियमा एगिदियदेसा जाव अणिदियदेसा, जे जीवपदेसा ते नियमा एगिंदियपदेसा जाव अणिंदियपदेसा, जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रुवीय अरूवी य, जे रुवी ते चउव्विहा पण्णत्ता, तंजहा-खंधा खंधदेसा खंधपदेसा परमाणुपोग्गला,जे अरूवी ते पंचविहा पण्णसा, तंजहा-धम्मत्थिकाए नो धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पदेसा अधम्मथिकाए नो अधम्मत्थिकायस्स देसे अधम्मत्थिकायस्स पदेसा अद्धासमए ॥ (sU0 121) ॥ | तत्र लोकालोकाकाशयोर्लक्षणमिदं-"धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतह्यलोकाख्यम् ॥ 1 ॥ " इति ॥ 'लोगागासे Na'mityAdau षट् प्रश्नाः, तत्र लोकाकाशेऽधिकरणे 'jIva'tti संपूर्णानि जीवद्रव्याणि 'jIvadesa'tti जीवस्यैव बुद्धिपरिकल्पिता द्यादयो विभागाः, 'jIvapaesa'tti तस्यैव बुद्धिकृता एव प्रकृप्टा देशाः प्रदेशा, निर्विभागा भागा इत्यर्थः, 'ajIva'tti धर्मास्तिकायादयो, ननु लोकाकाशे जीवा अजीवाश्चेत्युक्ते तद्देशप्रदेशास्तत्रोक्ता एव भवन्ति, जीवाद्यव्यतिरिक्तत्वाद्देशादीनां, ततो जीवाजीवग्रहणे किं देशादिग्रहणेनेति ?, नैवं, निरवयवा जीवादय इति मतव्यवच्छेदार्थत्वादस्येति, अत्रोत्तरं-'गोयमा ! jIvAvI'tyAdi, अनेन चाद्यप्रश्नत्रयस्य निर्वचनमुक्तम् । अथान्त्यस्य प्रश्नत्रयस्य निर्वचनमाह-रूवी यत्ति मूर्त्ताः, पुद्गला इत्यर्थः, 'अरूवी यत्ति अमूर्ताः, 5-06- 45- dain Education International For Personal & Private Use Only Page #302 -------------------------------------------------------------------------- ________________ व्याख्या-1 धर्मास्तिकायादय इत्यर्थः, 'khaMdha'tti परमाणुप्रचयात्मकाः स्कन्धाः 'स्कन्धदेशाः' व्यादयो विभागाः 'स्कन्धप्रदेशाः, 2 शतके प्रज्ञप्तिः अभयदेवी तस्यैव निरंशा अंशाः 'परमाणुपुद्गलाः' स्कन्धभावमनापन्नाः परमाणव इति, ततो लोकाकाशे रूपिद्रव्यापेक्षया 'अजीवावि अजीवदेसावि अजीवपएसावि' इत्येतदर्थतः स्याद्, अणूनां स्कन्धानां चाजीवग्रहणेन ग्रहणात्, 'जे अरूवी । आकशेजीयावृत्तिः1 वाद्यवस्थिते पंचविहेऽत्यादि, अन्यत्रारूपिणो दशविधा उक्ताः, तद्यथा-आकाशास्तिकायस्तद्देशस्तत्प्रदेशश्चेत्येवं धर्माधर्मास्तिकायौ ॥ 150 ॥ तिःसू121 | समयश्चेति दश, इह तु सभेदस्याकाशस्याधारत्वेन विवक्षितत्वात्तदाधेयाः सप्त वक्तव्या भवन्ति, न च तेऽत्र विवक्षिताः, | वक्ष्यमाणकारणात् , ये तु विवक्षितास्तानाह-पञ्चेति, कथमित्याह-'धम्मत्थिकाएऽइत्यादि, इह जीवानां पुद्गलानां च बहु-14 त्वादेकस्यापि जीवस्य पुद्गलस्य वा स्थाने सङ्कोचादितथाविधपरिणामवशाद्बहवो जीवाः पुद्गलाश्च तथा तद्देशास्तत्प्रदेशाश्च में |संभवन्तीतिकृत्वा जीवाश्च जीवदेशाश्च जीवप्रदेशाश्च, तथा रूपिद्रव्यापेक्षयाऽजीवाश्चाजीवदेशाश्चाजीवप्रदेशाश्चेति संगतम्, | एकत्राप्याश्रये भेदवतो वस्तुत्रयस्य सद्भावात् , धर्मास्तिकायादौ तु द्वितयमेव युक्तं, यतो यदा संपूर्ण वस्तु विवक्ष्यते ॥8। तदा धर्मास्तिकायादीत्युच्यते, तदंशविवक्षायां तु तत्प्रदेशा इति, तेषामवस्थितरूपत्वात्, तद्देशकल्पना त्वयुक्ता, तेषाम-16 |नवस्थितरूपत्वादिति, यद्यपि चानवस्थितरूपत्वं जीवादिदेशानामप्यस्ति तथाऽपि तेषामेकत्राश्रये भेदेन सम्भवः प्ररूप-| ॥ 15 ॥ |णाकारणम् इह तु तन्नास्तिकायादेरेकत्वादसङ्कोचादिधर्मकत्वाच्चेति, अत एव धर्मास्तिकायादिदेशनिषेधायाह-'नो ध-॥8। |म्मत्थिकायस्स देसे' तथा 'नो अधम्मत्थिकायस्स देसेऽत्ति । चूर्णिकारोऽप्याह-'अरूविणो दवा समुदयसद्देणं PROCHAISESSORIES dain Education International For Personal & Private Use Only Page #303 -------------------------------------------------------------------------- ________________ bhannati, नीसेसा पएसेहिं वा नीसेसा भणिज्जा, नो देसेणं, तस्स अणवद्रियप्पमाणतणओ, तेण न देसेण निसो, जो हा पुण देससदो एएसु को सो सविसयगयववहारत्थं परदयफुसणादिगयववहारत्थं चेति, तत्र स्वविषये-धर्मास्तिकायादिविषये यो देशस्य व्यवहारो-यथा धर्मास्तिकायः स्वदेशेनोर्ध्वलोकाकाशं व्यामोतीत्यादिस्तदर्थ, तथा परद्रव्येण-ऊर्ध्वलोकाकाशादिना यः स्वस्य स्पर्शनादिगतो व्यवहारो यथोलोकाकाशेन धर्मास्तिकायस्य देशः स्पृश्यते इत्यादिस्तदर्थमिति 'addhAsamaya'ti अद्धा-कालस्तल्लक्षणः समय:-क्षणोऽद्धासमयः, स चैक एव वर्तमानक्षणलक्षणः, अतीतानागतयोरसलात्वादिति ॥ कृतं लोकाकाशगतप्रश्नषट्कस्य निर्वचनम् , अथालोकाकाशं प्रति प्रश्नयनाह__ अलोगागासे णं भंते ! किं जीवा ? पुच्छा तह चेव, गोयमा ! नो जीवा जाव नो अजीवप्पएसा एगे अजीवव्वदेसे अगुरुयलहुए अणंतेहिं अगुरुयलहुयगुणेहिं संजुत्ते सव्वागासे अणंतभागूणे ॥(suu0122)॥ धम्मस्थिकाए णं भंते ! किं (के) महालए पण्णत्ते?, गोयमा ! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव फुसित्ता णं चिट्ठा, एवं अहम्मत्थिकाए लोयागासे जीवस्थिकाए पोग्गलत्थिकाए पंचवि एकाभिलावा ॥ (suu0123)॥ ___ 'पुच्छा तह ceva'tti यथा लोकप्रश्ने, तथाहि-'अलोकाकासे णं भंते ! किंजीवा जीवदेसाजीवप्पएसा अजीवा अजी * अनवस्थितप्रमाणत्वं हि एकस्मिन्नपि प्रदेशे तदा स्याद्यदा व्यादिप्रदेशसमुदाय एकत्रीभावमाप्नुयात् न चैवं धर्माधर्मयोः ॥ 4 जीवपुद्गताब्योराकाशदेशावगाढयोरुपष्टम्भदानाय जीवपुद्गलाकाशादेः परस्परं च या स्पर्शना देशापेक्षया तस्य व्यवहाराय ॥ For Personal & Private Use Only Page #304 -------------------------------------------------------------------------- ________________ याख्या-5 वदेसा ajIvappaesa'tti / निर्वचनं त्वेषां षण्णामपि निषेधः, तथा 'एगे अजीवद्व्वदेसेऽत्ति अलोकाकाशस्य देशत्वं ॥8॥ 2 शतके प्रज्ञप्तिः लोकालोकरूपाकाशद्रव्यस्य भागरूपत्वात् 'अगरुयलहुएऽत्ति गुरुलघुत्वाव्यपदेश्यत्वात् 'अणंतेहिं अगुरुयलहु- उद्देशः 10 अभयदेवी- yaguNehiM'ti 'अनन्तैः' स्वपर्यायपरपर्यायरूपैर्गुणैः, अगुरुलघुस्वभावैरित्यर्थः, 'सव्वागासे अणंतभागूणेऽत्ति लोकाका अलोकाया वृत्तिः शस्यालोकाकाशापेक्षयाऽनन्तभागरूपत्वादिति ॥ अथानन्तरोक्तान् धर्मास्तिकायादीन् प्रमाणतो निरूपयन्नाह-'केमहा काशप्रश्न: सू 122 लएऽत्ति लुप्तभावप्रत्ययत्वान्निर्देशस्य किं महत्त्वं यस्यासौ किंमहत्त्वः ?, 'लोएऽत्ति लोकः, लोक्प्र्मित्त्वाल्लोक्व्य्प्दे॥15॥ धर्मास्तिका शाद्वा, उच्यते च-"पंचत्थिकायमैयं (o) लोयं (o)"इत्यादि, लोके चासौ वर्त्तते, इदं चाप्रनितमप्युक्तं, यादिमह। शिष्यहितत्वादाचार्यस्येति, लोकमात्रः' लोकपरिमाणः, सच किञ्चिन्यूनोऽपि व्यवहारतः स्यादित्यत आह-लोकप्रमाणः, ॥4॥ |त्ता sU123 | लोक(प्रमाण)प्रदेशत्वात्तत्पदेशानां, स चान्योऽन्यानुबन्धेन स्थित इत्येतदेवाह-'लोयफुडेऽत्ति लोकेन-लोकाकाशेन । लोकस्पर्शः सकलस्वप्रदेशैः स्पृष्टो लोकस्पृष्टः, तथा लोकमेव च सकलस्वप्रदेशैः स्पृष्टा तिष्ठतीति ॥ पुद्गलास्तिकायो लोकं स्पृष्ट्वा तिष्ठ- सू 124 | तीत्यनन्तरमुक्तमिति स्पर्शनाऽधिकारादधोलोकादीनां धर्मास्तिकायादिगतां स्पर्शनां दर्शयन्निदमाह पृथ्व्यादिस्प । अहेलोए णं भंते ! धम्मत्थिकायस्स केवैयं फुसति ?, गोयमा ! सातिरेगं अद्धं फुसति । तिरियलोए शःसू 125 ंणं भंते ! पुच्छा, गोयमा ! असंखेजहभागं फुसइ । उड्डलोए णं भंते ! पुच्छा, गोयमा ! देसूर्ण अर्धा फुसइ ॥ 15 ॥ (sU0 124) // M 1-पञ्चास्तिकायात्मको लोकः ॥ For Personal & Private Use Only Page #305 -------------------------------------------------------------------------- ________________ ka 3 3 + +4+4+4+4+ 'सातिरेगं addhaM'ti लोकव्यापकत्वाद्धर्मास्तिकायस्य सातिरेकसप्तरजुप्रमाणत्वाच्चाधोलोकस्य । 'asaMkhejahabhAgaM'ti असङ्ग्यातयोजनप्रमाणस्य धर्मास्तिकायस्याष्टादशयोजनशतप्रमाणस्तिर्यग्लोकोऽसङ्ग्यातभागवतीति तस्यासावसधेयभागं स्पृशतीति । 'देसोणं अद्धं ति देशोनसप्तरजुप्रमाणत्वादू लोकस्येति ॥ | इमा णं भंते ! रयणप्पभापुढवी धम्मत्थिकायस्स किं संखेजहभागं फुसति ? असंखेजइभागं फुसइ? संखिज्जे भागे फुसति ? असंखेजे भागे फुसति ? सव्वं फुसति, गोयमा ! णो संखेज्जइभागं फुसति असं खेजहभागं फुसइ णो संखेज्जे णो असंखेज्जे नो सव्वं फुसति । इमीसे णं भंते ! रयणप्पभाए पुढवीए॥4॥ | उवासंतरे घणोदही धम्मत्थिकायस्स पुच्छा, किं संखेजहभागं फुसति ? जहा रयणप्पभा तहा घ्न्नोधिघ्न्न्वाय्त्न्नुवाया। इमीसे णं भंते ! रयणप्पभाए पुढवीए उवासंतरे धम्मत्थिकायस्स किं संखेजतिभागं फुसति असंखेजहभागं फुसइ जाव सव्वं फुसइ, गोयमा! संखेजइभागं फुसइ णो असंखेजइभागं फुसइ नो संखेने नो असंखेजे0 नो सव्वं फुसइ, उवासंतराई सव्वाइं जहा रयणप्पभाए पुढवीए वत्तव्वया भणिया, एवं जाव अहेसत्तमाए, जंबूद्दीवाइया दीवा लवणसमुद्दाइया समुद्दा, एवं सोहम्मे कप्पे जाव ईसिपम्भारापुढवीए, एते सव्वेऽवि असंखेजतिभागं फुसति, सेसा पडिसेहेयव्वा । 4aa एवं अधम्मत्थिकाए, एवं लोयागासेवि, गाहा-पुढवोदहीघणतणुकप्पा गेवेजणुत्तरा सिद्धी । संखेजतिभागं अंतरेसु सेसा असंखेज्जा ॥1॥(suu0 125) // वितियं सयं समत्तं ॥ 2-10 ॥ 2 ॥ रनाल 4+4 For Personal & Private Use Only Page #306 -------------------------------------------------------------------------- ________________ व्याख्या- 'इमा णं भंतेऽइत्यादि, इह प्रतिपृथिवि पञ्च सूत्राणि देवलोकसूत्राणि द्वादश ग्रैवेयकसूत्राणि त्रीणि अनुत्तरेषत्पा- प्रज्ञप्तिः ग्भारासूत्रे द्वे एवं द्विपञ्चाशत्सूत्राणि धर्मास्तिकायस्य किं सङ्ख्येयं भागं स्पृशन्तीत्याद्यभिलापेनांवसेयानि, तत्रावकाशा- अभयदेवी-मान्तराणि सोया न्तराणि सङ्ख्येयभागं स्पृशन्ति, शेषास्त्वसमवेयभागमिति निर्वचनम् , एतान्येव सूत्राण्यधर्मास्तिकायलोकाकाशयोरिति ॥ या वृत्तिः1 इहोक्तार्थसङ्ग्रहगाथा भाविताथैवेति ॥ द्वितीयशते dshmH॥2-10॥ ॥ 152 // श्रीपञ्चमाङ्गे गुरुसूत्रपिण्डे, शतं स्थितानेकशते द्वितीयम् । अनैपुणेनापि मया व्यचारि, सूत्रप्रयोगज्ञवचोऽनुवृत्त्या ॥ 1 ॥ इति ॥ %AEA5 2 शतके उद्देशः10 पृथ्व्यादिस्स *र्शःसू 125 YALAYA CANADAANA AAAAAAAES NAARAATRENARENAKAARVAESH AAAAAA // इति श्रीभगवतीवृत्तौ द्वितीयं शतं समाप्तम् ॥ . ॥ 152 ॥ 3 4 For Personal & Private Use Only Page #307 -------------------------------------------------------------------------- ________________ // atha तृतीयं शतकम् ॥ 989-4+ व्याख्यातं द्वितीय शतमथ तृतीयं व्याख्यायते, अस्य चायमभिसम्बन्धः - अनन्तरशतेऽस्तिकाया उक्ताः, इह तु तद्विशेषभूतस्य जीवास्तिकायस्य विविधधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्य तृतीयशतस्योद्देशकार्थसङ्ग्रहायेयं गाथा - ariasoor camera kiriye जाणित्थि नगर पाला ये~ / अविंद इंदिये परिसा ततियम्मि सए दसुद्देसा ॥ 1 ॥ तत्र 'केरिसविण' त्ति कीदृशी चमरस्य विकुर्वणाशक्तिरित्यादिप्रश्ननिर्वचनार्थः प्रथम उद्देशकः 1, 'चमर' ति । चमरोत्पाताभिधानार्थी द्वितीयः 2, 'किरिय' ति कायिक्यादिक्रियाद्यर्थाभिधानार्थस्तृतीयः 3, 'jANa'ti यानं देवेन वैक्रियं कृतं जानाति साधुरित्याद्यर्थनिर्णयार्थश्चतुर्थः 4, 'इत्थि' त्ति साधुर्बाह्यान् पुद्गलान् पर्यादाय प्रभुः ख्यादिरूपाणि । वैक्रियाणि कर्तुमित्याद्यर्थनिर्णयार्थः पञ्चमः 5, 'nagara'ti वाराणस्यां नगर्यां कृतसमुद्घातोऽनगारो राजगृहे रूपाणि । जानातीत्याद्यर्थ निश्चयपरः षष्ठः 6, 'पाला ya'tti सोमादिलोकपालचतुष्टयस्वरूपाभिधायकः सप्तमः 7, 'अहिवैत्ति । असुरादीनां कति देवा अधिपतयः ? इत्याद्यर्थपरोऽष्टमः, 'iMdiya'tti इन्द्रियविषयाभिधानार्थो नवमः 9, 'परिस' ति । चमरपरिषदभिधानार्थो दशमः 10 इति । तत्र कीदृशी विकुर्वणा ? इत्याद्यर्थस्य प्रथमोद्देशकस्येदं सूत्रम् -- तेणं कालेणं तेणं समरणं मोया नामं नगरी होत्था वण्णओ, तीसे णं मोयाए नगरीए बहिया uttarapura For Personal & Private Use Only Page #308 -------------------------------------------------------------------------- ________________ व्याख्या- प्रज्ञप्तिः अभयदेवी या वृत्तिः1] 3 शतके । उद्देशः1 चमरविकु|र्वणयां अनिभूतिप्रश्नःसू 126 ॥ 15 ॥ च्छिमे दिसीभागे णं नंदणे नामं चेतिए होत्था, वण्णओ, तेणं कालेणं 2 सामी समोसढे, परिसा निग्गच्छह पडिगया परिसा, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स दोचे अंतेवासी अग्गिभूतीनाम अणगारे गोयमगोत्तेणं सत्तुस्सेहे जाव पजुवासमाणे एवं वदासी-चमरे णं भंते ! असुरिंदे असुरराया के महिड्डीए ? केमहजुत्तीए ? केमहाबले ? केमहायसे ? केमहासोक्खे ? केमहाणुभागे ? केवैयं च णं पभू । विउवित्तए ?, गोयमा ! चमरे णं असुरिंदे असुरराया महिड्डीए जाव महाणुभागे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं,चउसट्ठीए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं जाव विहरह, एवं महिड्डीए जाव महाणुभागे, एवतियं चणं पभू विउवित्तए से जहानामए-जुवती जुवाणे हत्थेणं हत्थे गेण्हेजा, चक्कस्स वा नाभी अरगाउत्ता सिया, एवामेव गोयमा ! चमरे असुरिंदे असुरराया वेउव्वियसमुग्घाएणं समोहणइ 2 संखेज्जाइं जोयणाई दंडं निसिरह, तंजहा-रयणाणं जाव रिहाणं अहाबायरे पोग्गले परिसाडेइ 2 अहासुहुमे पोग्गले परियाएति 2 दोचंपि वेउब्वियसमुग्घाएणं समोहणति 2, पभू णं गोयमा ! चमरे असुरिंदे असुरराया केवलकप्पं जंबूद्दीवं 2 बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णं वितिकिणं उवत्थडं संथडं फुडं अवगाढाअवगाढं करेत्तए । अदुत्तरं च णं गोयमा ! पभू चमरे असुरिंदे असुरराया तिरियमसंखेज्जे दीवसमुद्दे बहहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिपणे उवत्थडे संथडे फुडे ॥ 153 ॥ For Personal & Private Use Only Page #309 -------------------------------------------------------------------------- ________________ अवगाढावगाढे करेन्तए, एस णं गोयमा ! चमरस्स असुरिंदस्स असुररण्णो अयमेयारूवे विसए विसयमेत्ते । वुइए णो चेव णं संपत्तीए विकुव्विसु वा विकुव्वति वा विकुव्विस्सति वा ॥ ( sU0 126 ) // 'ते काले ऽमित्यादि सुगमं, नवरं 'केमहिडिए' ति केन रूपेण महर्द्धिकः ? किंरूपा वा महर्द्धिरस्येति किंमह - र्द्धिकः, कियन्महर्द्धिक इत्यन्ये, 'सामाणियसाहस्सीणं ति समानया - इन्द्रतुल्यया ऋद्ध्या चरन्तीति सामानिकाः 'तायत्तीसाए' त्ति त्रयस्त्रिंशतः 'तायत्ती sagANaM'ti मन्त्रिकल्पानां यावत्करणादिदं दृश्यं 'चउण्हं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिन्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउण्हं चउसहीणं आयरक्खदे। वसाहस्सीणं अन्नेसिं च बहूणं चमरचंचारायहाणिवत्थवाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं ANAI। सरसेणावच्चं कारेमाणे पालेमाणे महाऽऽहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिवाई भोग भोगाई भुंजमाणे ऽति तत्राधिपत्यम् - अधिपतिकर्म पुरोवर्त्तित्वम् - अग्रगामित्वं स्वामित्वं - स्वस्वामिभावं भर्तृत्वं- पोषकत्वम् आज्ञेश्व रस्य- आज्ञाप्रधानस्य सतो यत्सेनापत्यं तत्तथा तत्कारयन् अन्यैः पालयन् स्वयमिति तथा महता रखेणेति योगः 'Aya'tti आख्यानक प्रतिबद्धानीति वृद्धाः, अथवा 'ahaya'tti अहतानि - अव्याहतानि नाट्यगीतवादितानि, तथा तन्त्री - वीणा तलताला:- हस्ततालाः तत्मा वा हस्ताः तालाः-कंसिकाः 'tuDiya'tti शेषतूर्याणि, तथा घनाकारो ध्वनिसाधर्म्याद्यो मृदङ्गोमर्दलः पटुना - दक्षपुरुषेण प्रवादित इत्येतेषां द्वन्द्वोऽत एषां यो रवः स तथा तेन 'भोग bhogAI'ti भोगार्हान् शब्दादीन् ' एवंमहिड्डिए ऽत्ति एवं महर्द्धिक इव महर्द्धिकः इयन्महर्द्धिक इत्यन्ये । 'से जहानामए' इत्यादि, यथा युवतिं युवा For Personal & Private Use Only 6+6%%%%%%* Page #310 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1 ॥ 154 ॥ हस्तेन हस्ते गृह्णाति, कामवशाद्गाढतरग्रहणतो निरन्तरहस्ताङ्गलितयेत्यर्थः, दृष्टान्तान्तरमाह-'चक्कस्सेऽत्यादि, चक्रस्य 3 शतके वा नाभिः, किंभूता?-'aragAutta'tti अरकैरायुक्ता-अभिविधिनाऽन्विता अरकायुक्ता 'siya'tti 'स्यात्' भवेत् , उद्देशः1 | अथवाऽरका उत्तासिता-आस्फालिता यस्यां साऽरकोत्तासिता, 'evameva'tti निरन्तरतयेत्यर्थः प्रभुर्जम्बूद्वीपं बहुभिर्दे चमरेन्द्रवि वादिभिराकीर्ण कर्तुमिति योगः, वृद्धैस्तु व्याख्यातं-यथा यात्रादिषु युवतियूनो हस्ते लग्ना-प्रतिबद्धा गच्छति बहुलो कुर्वणायाम निभूतिप्रकप्रचिते देशे, एवं यानि रूपाणि विकुर्वितानि तान्येकस्मिन् कर्तरि प्रतिबद्धानि, यथा वा चक्रस्य नाभिरेका बहुभिर श्रासू 126 रकै प्रतिबद्धा घना निश्छिद्रा, एवमात्मशरीरप्रतिबद्धैरसुरदेवैर्देवीभिश्च पूरयेदिति । veubviyasamugghAeNaM'ti वैक्रि|यकरणाय प्रयत्नविशेषेण 'समोहणइत्ति समुपहन्यते समुपहतो भवति समुपहन्ति वा-प्रदेशान् विक्षिपतीति । | तत्स्वरूपमेवाह-saMkhajAI'ityAdi, दण्ड इव दण्डः-ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशकर्मपुद्गलसमूहः तत्र च विविधपुद्गलानादत्त इति दर्शयन्नाह-तद्यथा-'रत्नानां' कर्केतनादीनाम्, इह च यद्यपि रत्नादिपुद्गला॥ | औदारिका वैक्रियसमुपाते च वैक्रिया एव ग्राह्या भवन्ति तथाऽपीह तेषां रत्नादिपुद्गलानामिव सारताप्रतिपा-1 दनाय रत्नानामित्यायुक्तं, तच्च रत्नानामिवेत्यादि व्याख्येयम्, अन्ये त्वाहः-औदारिका अपि ते गृहीताः सन्तो वैक्रि। यतया परिणमन्तीति, यावत्करणादिदं दृश्यम्-'वैराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगन्भाणं पुलयाणं ||| ॥ 154 ॥ | सोगंधियाणं जोतीरसाणं अंकाणं अंजणाणं रयणाणं जायरूवाणं अंजणपलयाणं phalihANaM'ti, किम्', अत Aha'ahAbAyare'tti यथाबादरान्-असारान् पुद्गलान् परिशातयति दण्डनिसर्गगृहीतान् , यच्चोक्तं प्रज्ञापनाटीकायां 'यथा For Personal & Private Use Only Page #311 -------------------------------------------------------------------------- ________________ स्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयतीति तत्समुद्घातशब्दसमर्थनार्थमनाभोगिक वैक्रियशरीरकर्मनिर्जरणमाश्रित्येति, 'अहासुहमेऽत्ति यथासूक्ष्मान् सारान् परियाएति' पर्यादत्ते, दण्डनिसर्गगृहीतान् सामस्त्येनादत्त इत्यर्थः, 'docaMpi'tti द्वितीयमपि वारं समुद्घातं करोति, चिकीर्षितरूपनिर्माणार्थ, ततश्च 'pakSu'tti समर्थः 'केवलकप्पंति केवलः-परिपूर्णः कल्पत इति कल्पा-स्वकार्यकरणसामोपेतस्ततः कर्मधारयः, अथवा 'केवलकल्पः' केवलज्ञानसदृशः परिपूर्णतासाधात् , संपूर्णपर्यायो वा केवलकल्प इतिशब्दः । 'Ainna'mityAdaya एकार्था atyntvyaaptidrshnaayoktaaH| 'अनुत्तरं च NaM'ti अथापरं च, इदं च सामर्थ्यातिशयवर्णनं 'विसएऽत्ति गोचरो वैक्रियकरणशक्तः, अयं च तत्करणयुक्तोऽपि स्यादित्यत आह-'विसयमेत्तेऽत्ति विषय एव विषयमात्रं-क्रियाशून्यं 'बुइएऽत्ति उक्तम् , एतदेवाह-संपत्तीएऽत्ति यथोक्तार्थसंपादनेन 'विउदिवंसु वा' विकुर्वितवान् विकुर्वति वा विकुर्विष्यति वा, विकुर्व इत्ययं धातुः सामयिकोऽस्ति, विकुर्वणेत्यादिप्रयोगदर्शनादिति । जति णं भंते ! चमरे असुरिंदे असुरराया एमहिड्डीए जाव एवैयं च णंपभू विकुवित्तए, चमरस्स णं भंते! असुरिंदस्स असुररन्नो सामाणिया देवा केमहिड्डीया जाव केवतियं च णं पभू विकुवित्तए, गोयमा ! चमरस्स असुरिंदस्स असुररन्नो सामाणिया देवा महिड्डीया जाव महाणुभागा, ते णं तत्थ साणं 2 भवणाणं साणं 2 सामाणियाणं साणं 2 अग्गमहिसीणं जाव दिव्वाई भोगभोगाई झुंजमाणा विहरंति, एवंमहिड्डीया जाव एवैयं च णं पभू विकुवित्तए, से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा cakkassa vA। jain Educatio n al For Personal & Private Use Only Page #312 -------------------------------------------------------------------------- ________________ व्याख्या-1 नाभी अरयाउत्ता सिया एवामेव गोयमा ! चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामाणिए देवे वेज 3 शतक प्रज्ञप्तिः व्वियसमुग्घाएणं समोहणइ 2 जाव दोचंपि वेउब्वियसमुग्घाएणं समोहणति 2 पभू णं गोयमा ! चमरस्स । उद्देश:1 अभयदेवी असुरिंदस्स असुररन्नो एगमेगे सामाणिए देवे केवलकप्पं जंबूद्दीवं 2 बरहिं असुरकुमारेहिं देवेहिं देवीहि चिमरसामा या वृत्तिः1 य आइन्नं वितिकिन्नं उवत्थडं संथडं फुडं अवगाढावगाढं करेत्तए, अदुत्तरं च णं गोयमा ! पभू चमरस्स निकादीनां ॥ 155 ॥ असुरिंदस्स असुररन्नो एगमेगे सामाणियदेवे तिरियमसंखेज्जे दीवसमुहे बहहिं असुरकुमारेहिं देवेहिं देवी- विकुवर्णा हि य आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए, एस णं गोयमा ! चमरस्स असुरिं- या sU127 |दस्स असुररन्नो एगमेगस्स सामाणियदेवस्स अयमेयारूवे विसए विसयमेत्ते बुइए णो चेव णं संपत्तीए विकु|विंसु वा विकुव्वति वा विकुव्विस्सति वा । जति णं भंते ! चमरस्स असुरिंदस्स असुररन्नो सामाणिया - देवा एवंमहिड्डीया जाव एवतियं च णं पभू विकुवित्तए चमरस्स णं भंते ! असुरिंदस्स असुररन्नो तायत्ती। सिया देवा केमहिड्डीया ?, तायत्तीसिया देवा जहा सामाणिया तहानेयव्वा, लोयपाला तहेव, नवरं संखेज्जा दीवसमुद्दा भाणियब्वा, बहूहिं असुरकुमारेहिं 2 आइन्ने जाव विउव्विस्संति वा । जति णं भंते ! चमरस्स असुरिंदस्स असुररन्नो लोगपाला देवा एवंमहिड्डीया जाव एवतियं च णं पभू विउव्वित्तए । चमरस्स गं। ॥ 155 ॥ भंते !असुरिंदस्स असुररन्नो अग्गमहिसीओ देवीओ केमहिड्डीयाओ जाव केवतियं च णं पभू विकुवित्तए ?, ॥ गोयमा ! चमरस्स णं असुरिंदस्स असुररन्नो अग्गमहिसीओ महिड्डीयाओ जाव महाणुभागाओ, ताओ गं dain Education Intematonal For Personal & Private Use Only Www.ainelibrary.org Page #313 -------------------------------------------------------------------------- ________________ tattha साणं 2 भवणाणं साणं 2सामाणियसाहस्सीणं साणं 2 महत्तरियाणं साणं 2 परिसाणं जाव एमहि-4 द्वियाओ अन्नं जहा लोगपालाणं अपरिसेसं । सेवं भंते!2त्ति (सूत्रं 127)भगवं दोचे गोयमे समणं भगवं महावीरं वंदै नमसइ 2 जेणेव तचे गोयमे वायुभूतिअणगारे तेणेव उवागच्छति 2तचंगोयमं वायुभूतिं अणगारं। एवं वदासि-एवं खलु गोयमा ! चमरे असुरिंदे असुरराया एवंमहिड्डीए तं चेव एवं सव्वं अपुट्टवागरणं। नेयव्वं अपरिसेसियं जाव अग्गमहिसीणं वत्तव्वया समत्ता । तए णं से तच्चे गोयमे वायुभूती अणगारे दोचस्स गोयमस्स अग्गिभूइस्स अणगारस्स एवमाइक्खमाणस्स bhA0 paM0 परू0 एयमद्वं नो सहहह नो पत्तियह नो रोयह एयमढे असद्दहमाणे अपत्तियमाणे अरोएमाणे उठाए उद्वेइ 2 जेणेव समणे भगवं महावीरे तेणेव उवागच्छह जाव पज्जुवासमाणे एवं वयासी-एवं खलु भंते ! दोचे गोयमे अग्गिभूतिअणगारे मम एवमातिक्खइ भासइ पन्नवेइ परूवेइ-एवं खलु गोयमा ! चमरे असुरिंदे असुरराया महिड्डीए जाव महाणुभावे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं एवं तं चेव सव्वं अपरिसेसं भाणियव्वं जाव अग्गमहिसीणं वत्तव्वया समत्ता, से कहमेयं भंते ! ?, एवं गोयमादि समणे भगवं महावीरे तचं गोयमं वाउभूर्ति अणगारं एवं वदासि-जणं गोयमा! दोचे go0 अग्गिभूइअणगारे तव एवमातिक्खइ 4-एवं ख्लु। गोयमा ! चमरे 3 महिडीए एवं तं चेव सव्वं जाव अग्गमहिसीणं वत्तव्वया समत्ता, सचे णं एसमढे, अहंपिणं गोयमा ! एवमातिक्खामि bhA0pa0 परू0, एवं खलु गोयमा !-चमरे 3 जाव महिड्डीए so ceva For Personal & Private Use Only Page #314 -------------------------------------------------------------------------- ________________ व्याख्या- बितिओ गमो भाणियव्वो जाव अग्गमहिसीओ, सच्चे णं एसमढे, सेवं भंते 2, तचे गोयमे! वायुभूती अण- | 3 शतके प्रज्ञप्तिः गारे समणं भगवं महावीरं वंदै नमसइ 2 जेणेव दोचे गोयमे अग्गिभूती अणगारे तेणेव उबागच्छह 2 उद्देशः1 अभयदेवी दोचंगो0 अग्गिभूतिं अणगारं वंदै नमसति 2 एयमटुं सम्मं विणएणं भुजोरखामेति (सूत्रं 128)तए पांसे वायुभूतेयावृत्तिः1 व तचे गोयमे वाउभूती अणगारे दोघेणंगोयमेणं अग्गिभूतीणामेणं अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे निर्णयाक्षा । मणं च ॥ 156 ॥ जाव पजुवासमाणे एवं वयासि-जति णं भंते ! चमरे असुरिंदे असुराया एवंमहिडीए जाव एवतियं । सू 128 च णं पभू विकुवित्तए बली णं भंते ! वहरोयणिंदे वैरोयणराया केमहिड्डीए जाव केवैयं च णं पभू द्वाभ्यांशेष|विकुवित्तए, गोयमा ! बली णं वैरोयणिंदे वैरोयणराया महिड्डीए जाव महाणुभागे, से णं तत्थ 18 वैक्रियपृ तीसाए भवणावाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं सेसं जहा चमरस्स तहा बलियस्सवि णेय- च्छासू129 |व्वं, णवरं सातिरेगं केवलकप्पं जंबूद्दीवंति भाणियव्वं, सेसं तं चेव णिरवसेसं णेयव्वं,णवरंणाणत्तं जाणियव्वं भवणेहिं सामाणिएहिं, सेवं भंते 2त्ति तच्चे गोयमे वायुभूती जाव विहरति । भंते त्ति भगवं दोचे गोयमे अग्गिभूतीअणगारे समणं भगवं महावीरं वंदै 2 एवं वदासी-जै णं भंते ! बली वैरोयणिदे वैरोयण ॥ 156 ॥ राया एमहिड्डीए जाव एवैयं च णं पभू विकुवित्तए धरणे णं भंते! नागकुमारिंदे नागकुमारराया केमहिहीए जाव केवतियं च णं पभू विकुवित्तए ?, गोयमा ! धरणेणं नागकुमारिंदे नागकुमारराया एमहिड्डीए जाव से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं छहं सामाणियसाहस्सीणं तायत्तीसाए तायत्ती SECRECARRRRRCASTER SACHCSCORRORSCIENCESe For Personal & Private Use Only Page #315 -------------------------------------------------------------------------- ________________ ASSACRA सगाणं चउण्हं लोगपालाणं छण्हं अग्गमहिसीणंसपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणिसायाहिवईणं चउत्तीसाए आयरक्खदेवसाहस्सीणं अन्नेसिं च जाव विहरै, एवतियं च णं पभू विउवित्तए से 8 जहानामए-जुवतिं जुवाणे जाव पभू केवलकप्पं जंबूद्दीवं2 जाव तिरियं संखेज्जे दीवसमुद्दे बहूहिं नागकुमारीहिंजाव विउव्विस्संति वा, सामाणिया तायत्तीसलोगपालगा महिसीओ य तहेव,जहा चमरस्स एवं धरणे णं नागकुमारराया महिड्डिए जाव एवतियं जहा चमरे तहा धरणेणवि, नवरं संखेजे दीवसमुद्दे भाणियब्वं,18| एवं जाव थणियकुमारा वाणमंतरा जोइसियावि, नवरं दाहिणिल्ले सब्वे अग्गिभूती पुच्छति, उत्तरिल्ले सव्वे वाउभूती पुच्छह, भंतेत्ति भगवं दोचे गोयमे अग्गिभूती अणगारे समणं भगवंम0वंदति नमसति 2एवं वयासी-जति णं भंते ! जोइसिंदे जोतिसराया एवंमहिड्डीए जाव एवतियं च णं पभू विकुवित्तए सकेणं भंते ! देविंदे देवराया केमहिड्डीए जाव केवतियं च णं पभू विउव्वित्तए ?, गोयमा ! सक्के णं देविंदे देवराया महिड्डीए जाव महाणुभागे, से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं चौरासीए सामाणियसाहस्सीणं जाव चउण्हं चौरासीणं आयरक्ख(देव)साहस्सीणं अन्नेसिंच जाव विहरै, एवंमहिड्डीए जाव एवतियं चणं पभू विकुवित्तए, एवं जहेव चमरस्स तहेव भाणियव्वं, नवरं दो केवलकप्पे जंबूद्दीवे 2 अवसेसं तं चेव, एस णं गोयमा ! सकस्स देविंदस्स देवरणो इमेयारूवे विसए विसयमेत्ते णं बुइए नो चेव णं संपत्तीए viuvvisu vA viubvati vA viuvvissati vA (sU0 129) // Education international For Personal & Private Use Only www.janelibrary.org Page #316 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः 1 ॥ 157 ॥ 'नवरं संखेज्जा दीवसमुद्दत्ति लोकपालादीनां सामानिकेभ्योऽल्पतरर्द्धिकत्वेनाल्पतरत्वाद्वैक्रिय करणलब्धेरिति । 'अपुट्ठवागरणं' ति अपृष्टे सति प्रतिपादनं 'वैरोयणिंदे ऽत्ति दाक्षिणात्यासुर कुमारेभ्यः सकाशाद्विशिष्टं रोचनं - दीपनं । येषामस्ति ते वैरोचना - औदीच्यासुरास्तेषु मध्ये इन्द्रः - परमेश्वरो वैरोचनेन्द्रः 'साइरेगं केवलकप्पं' ति औदीच्येन्द्रत्वेन बलेर्विशिष्टतरलब्धिकत्वादिति । 'एवं जाव dhaNiyakumAra'tti धरणप्रकरणमिव भूतानन्दादिमहाघोषान्तभवनपतीन्द्रप्रकरणान्यध्येयानि तेषु चेन्द्रनामान्येतद्गाथानुसारतो वाच्यानि - "चमरे 1 धरणे 2 तह वेणुदेव 3 हरिकंत 4 अग्गिसीहे य 5 / पुण्णे 6 जलकंतेवि य 7 अमिय 8 विलंत्रे य 9 घोसे य 10 ॥ 1 ॥ एते दक्षिणनिकायेन्द्राः, इतरे tu"beli 1 भूयाणंदे 2 वेणुदालि 3 हरिसह 4 'ग्गिमाणव 5 वसिट्ठे 6 / जलप्पभे 7 अमियवाहणे 8 पभंजण 9 महाघोसे 10 ॥ एतेषां च भवनसङ्ख्या "चौतीसा 1 चौचत्ता 2" इत्यादिपूर्वोक्तगाथाद्वयादवसेया, सामानिकात्मरक्षसङ्ख्या चैत्रम् - "चउसही सही खलु छच्च सहस्सा उ असुरवज्जाणं । सामाणिया उ एए चउग्गुणा आयरक्खा उ ॥ 1 ॥ " अग्रमहिव्यस्तु प्रत्येकं धरणादीनां षटू, सूत्राभिलापस्तु धरणसूत्रवत्कार्यः, 'वाणमंतरजोइसियावित्ति व्यन्तरेन्द्रा अपि । धरणेन्द्रवत्सपरिवारा वाच्याः, एतेषु च प्रतिनिकायं दक्षिणोत्तरभेदेन द्वौ द्वौ इन्द्रौ स्यातां, तद्यथा - "काले य महा 1-चमरो धरणस्तथा वेणुदेवो हरिकान्तोऽग्निसिंहश्च । पूर्णो जलकान्तोऽपि चामितो विलम्बश्च घोषश्च ॥ 1 ॥ 2-बलिर्भूतानन्दो । वेणुदारी हरिषहोऽग्निमानवो वसिष्ठो जलप्रभोऽमितवाहनः प्रभञ्जनो महाघोषः ॥ 3- चतुःषष्टिश्च षष्टिरेव षट् सहस्राणि असुरवर्ज्यानाम् । एतावन्तः सामानिका आत्मरक्षाश्चतुर्गुणाः ॥ 4-- कालश्च महा For Personal & Private Use Only 3 zatake उद्देशः 1 देववैक्रिय करणशक्तौ अग्निभूतिवायुभूतिप्र श्नः sU129 ॥ 157 ॥ Page #317 -------------------------------------------------------------------------- ________________ काले 1 सुरूव पडिरूव 2 पुण्णभद्दे य । अमरवै माणिभद्दे 3 भीमे य तहा महाभीमे 4 ॥ 1 ॥ किंनर किंपुरिसे 5 खलु सप्पुरिसे चैव तह महापुरिसे 6 / ऐकाय महाकाए 7 गीयरई चैव गीयजसे 8 ॥ 2 ॥ एतेषां ज्योतिष्काणां च त्रायस्त्रिंशा लोकपालाश्च न सन्तीति ते न वाच्याः सामानिकास्तु चतुःसहस्रसङ्ख्याः, एतच्चतुर्गुणाश्चात्मरक्षा अग्रमहिष्यश्चतस्र इति एतेषु च सर्वेष्वपि दाक्षिणात्यानिन्द्रानादित्यं चाग्निभूतिः पृच्छति, उदीच्यांश्चन्द्रं च वायुभूतिः, तत्र च । दाक्षिणात्येष्वादित्ये च केवलकल्पं जम्बूद्वीपं संस्तृतमित्यादि, औदीच्येषु च चन्द्रे च सातिरेकं जम्बूद्वीपमित्यादि च वाच्यं यच्चेहाधिकृतवाचनायामसूचितमपि व्याख्यातं तद्वाचनान्तरमुपजीव्येति भावनीयमिति, तत्र कालेन्द्रसूत्राभि|लाप एवम् - 'काले णं भंते ! पिसाइंदे पिसायराया केमहिड्डीए 6 केवैयं च णं पभू विउवित्तए ?, गोयमा ! काले णं । महिड्डीए 6 से णं तत्थ असंखेज्जाणं नगरवाससयसहस्साणं चउन्हं सामाणियसाहस्सीणं सोलसण्हं आयरक्खदेव साहस्सीणं । चउन्हं अग्गमहिसीणं सपरिवाराणं अण्णेसिं च बहूणं पिसायाणं देवाणं देवीण य आहेवच्चं जाव विहरै, एवं महिडिए 6 एवतियं च णं पभू विउवित्तए जाव केवलकप्पं जंबूद्दीवं 2 जाव तिरियं संखेज्जे दीवसमुद्दे' इत्यादि, शक्रप्रकरणे 'जाव चउण्हं चौरासीण' मित्यत्र यावत्करणादिदं दृश्यम् - ' अहं अग्गमहिसीणं सपरिवाराणं चउन्हं लोगपालाणं कालः सुरूपः प्रतिरूपः पूर्णभद्रश्चामरपतिर्माणिभद्रो भीमश्च तथा महाभीमः ॥1॥ किंनरः किंपुरुषः खलु सत्पुरुषश्चैव तथा महापुरुषः । अतिकायो महाकायो गीतरतिश्चैव गीतयशाः ॥ 2 ॥ For Personal & Private Use Only Page #318 -------------------------------------------------------------------------- ________________ 3 zatake उद्देशः1 तिष्यकानगारशक्रसा मानिकशक्तिःसू130 व्याख्या तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं aNiyAhivaINaM'ti // शक्रस्य विकुर्वणोक्ता, अथ तत्सामानिकानां सा वक्तप्रज्ञप्तिः व्या, तत्र च स्वप्रतीतं सामानिकविशेषमाश्रित्य तच्चरितानुवादतस्तान् प्रश्नयन्नाहाभयदेवी- | जै णं भंते! सक्के देविंदे देवराया एमहिड्डीए जाव एवतियं च णं पभू विकुवित्तए ॥ एवं । खलु देवाणुप्पियाणं अंतेवासी तीसए णामं अणगारे पगतिभद्दए जाव विणीए छटुंछट्टेणं अन्नि॥158॥ |क्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णाई अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सढि भत्ताई अणसणाए छेदेत्ता आलोतियपडिकंते समाहिपत्ते कालमासे कालं किचा सोहम्मे कप्पे सयंसि विमाणंसि उववायसभाए देवसयणिज्जंसि देवदूसंतरिए अंगु। लस्स असंखेजहभागमेत्ताए ओगाहणाए सक्कस्स देविंदस्स देवरपणो सामाणियदेवत्ताए उववण्णे, तए णं तीसए देवे अहुणोववन्नमेत्ते समाणे पंचविहाए पजत्तीए पज्जत्तिभावं गच्छइ, तंजहा-आहारपज्जत्तीए 4सरीर इंदिर आणुपाणुपज्जत्तीए भासामणपज्जत्तीए, तए णं तं तीसयं देवं पंचविहाए पज्जत्तीए पज्जत्तिभावं गयं समाणं सामाणियपरिसोववन्नया देवा करयलपरिग्गहियं दसनह सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं बद्धाविति 2एवं वदासि-अहोणं देवाणुप्पिए! दिव्वा देविट्ठी दिव्वा देवजुत्ती दिव्वे देवाणुभावे लढे पत्ते अभिसमन्नागते, जारिसिया णं देवाणुप्पिएहिं दिव्वा देविड्डी दिव्वा देवजुत्ती दिव्वे देवाणुभावे लखे पत्ते अभिसमन्नागते तारिसिया णं सकेणं देविंदेणं देवरना दिव्या देविड्डी जाव अभिसमन्नागया, ॥ 158 ॥ dan Education International For Personal & Private Use Only ww.jainelibrary.org Page #319 -------------------------------------------------------------------------- ________________ जारिसिया णं (सक्केणं देविदेणं देवरण्णा दिव्वा देविड्डी जाव अभिसमण्णागया तारिसिया णं) देवाणुप्पिएहिं दिव्वा देविड्डी जाव अभिस्म्न्नाग्या। से णं भंते! तीसए देवे केमहिड्डीए जाव केवतियं च णं पभू । विउवित्तए ?, गोयमा ! महिड्डीए जाव महाणुभागे, से णं तत्थ सयस्स विमाणस्स चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अण्णसिं च बहूणं वेमाणियाणं देवाण य देवीण य जाव विहरति, एवंमहिड्डीए जाव एवैयं च णं पभू विउवित्तए, से जहाणामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा जहेव । सक्कस्स तहेव जाव एस णं गोयमा ! तीसयरस देवस्स अयमेयारूवे विसए विसयमेत्ते बुइए नो चेव णं संपत्तीए विउविसु वा 3 / जति णं भंते ! तीसए देवे महिड्डीए जाव एवैयं च णं पभू विउव्वित्तए सक्कस्स णं भंते ! देविंदस्स देवरन्नो अवसेसा सामाणिया देवा केमहिड्डीया तहेव सव्वं जाव एस णं गोयमा ! सक्कस्स देविंदस्स देवरन्नो एगमेगस्स सामाणियस्स देवस्स इमेयारूवे विसयमेत्ते बुइए नो चेव णं संपत्तीए विउव्विसु वा विउन्विति वा विउव्विरसंति वा तायत्तीसा य लोगपालाग्गमहिसीणं जहेव चमरस्स नवरं दो केवलकप्पे जंबूद्दीवे 2 अण्णंतं चेव, सेवं भंते 2त्ति दोचे गोयमे जाव विहरति ॥ (suu0130)॥ ___ 'एवं khalu'ityAdi, 'एवम्' इति वक्ष्यमाणन्यायेन सामानिकदेवतयोत्पन्न इति योगः, 'तीसएऽत्ति तिष्यकाभिधानः 'sayaMsi'tti स्वके विमाने, 'पंचविहाए पज्जत्तीएऽत्ति पर्याप्तिः-आहारशरीरादीनामभिनिवृत्तिः, सा चान्यत्र षोढोक्ता, भवसेसा सामाणिया देवाही जाव एवैयं च जमते चूहए नो चेव णं संप- hai। For Personal & Private Use Only Page #320 -------------------------------------------------------------------------- ________________ sU131 व्याख्या- द इह तु पञ्चधा, भाषामनःपर्याप्योबहुश्रुताभिमतेन केनापि कारणेनैकत्वविवक्षणात् , 'लडेऽत्ति जन्मान्तरे तदुपार्जनापे- 3 शतके प्रज्ञप्तिः क्षया 'पत्तेत्ति प्राप्ता देवभवापेक्षया 'अभिसमण्णागएऽत्ति तद्भोगापेक्षया 'जहेव camarassa'tti, अनेन लोकपालाग्र- उद्देशः1 अभयदेवी महिषीणां 'तिरियं संखेजे दीवसमुद्देऽत्ति वाच्यमिति सूचितम् ॥ ईशानेन्द्रवै या वृत्तिः1 | भंतेत्ति भगवं तच्चे गोयमे वाउभूती अणगारे समणं भगवं जाव एवं वदासी-जति णं भंते ! सक्के देविंदे । क्रियशक्तिः ॥ 15 ॥ | देवराया ए महिड्डीए जाव एवैयं च णं पभू विउवित्तए ईसाणे णं भंते ! देविंदे देवराया केमहिड्डीए ? एवं तहेव, नवरं साहिए दो केवलकप्पे जंबूदीवे 2 अवसेसं तहेव (sU0 131) ॥ | 'ईसाणे णं भंते इत्यादि, ईशानप्रकरणम् , इह च एवं taheva'tti अनेन यद्यपि शक्रसमानवक्तव्यमीशानेन्द्रप्रकरणं । सूचितं तथाऽपि विशेषोऽस्ति, उभयसाधारणपदापेक्षत्वादतिदेशस्येति, स चायम्-'से णं अट्ठावीसाए विमाणावाससय-| सहस्साणं असीईए सामाणियसाहस्सीणं जाव चउण्हं असीईणं AyarakkhadevasAhassINaM'ti // ईशानवक्तव्यतानन्तरं तत्सामानिकवक्तव्यतायां स्वप्रतीतं तद्विशेषमाश्रित्य तच्चरितानुवादतः प्रश्नयन्नाहजति णं भंते ! ईसाणे देविंदे देवराया एमहिड्डीए जाव एवतियं च णं पभू विउवित्तए ॥ TU ॥ 159 ॥ 4aa एवं खलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नाम पगतिभद्दए जाव विणीए अट्ठमंअट्टमेणं अणि-d. क्खित्तेणं पारणए आयंबिलपरिग्गहिएणं तवोकम्मेणं उर्दू बाहाओ पगिज्झिय 2 सूराभिमुहे आयावणभू-10 मीए आयावेमाणे बहुपडिपुन्ने छम्मासे सामण्णपरियागं पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं For Personal & Private Use Only DIRiainelibrary.org Page #321 -------------------------------------------------------------------------- ________________ झोसित्ता तीसं भत्ताइं अणसणाए छेदित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा ईसाणे कप्पे सयंसि विमाणंसि जा चेव तीसए वत्तव्वया ता सव्वेव अपरिसेसा कुरुदत्तपुत्तेवि, नवरं सातिरेगे दो केवलकप्पे जंबूद्दीवे 2, अवसेसं तं चेव, एवं सामाणियतायत्तीसलोगपालाग्गमहिसीणं जाव एस णं गोयमा ! ईसाणस्स देविंदस्स देवरन्नो एवं एंगमेगाए अग्गमहिसीए देवीए अयमेयारूवे विसए विसयमेत्ते बुइए नो चेव णं संपत्तीए विउविंसु वा 3 ॥ (sU0 132) // एवं सणंकुमारेवि, नवरं चत्तारि केवलकप्पे जंबूद्दीवे दीवे अदुत्तरं च णं तिरियमसंखेजे, एवं सामाणियतायत्तीसलोगपालाग्गमहिसीणं असंखेजे दीवस-18 मुद्दे सव्वे विउव्वंति, सणंकुमाराओ आरद्धा उवरिल्ला लोगपाला सव्वेवि असंखेजे दीवसमुद्दे विउविति, एवं माहिंदेवि, नवरं सातिरेगे चत्तारि केवलकप्पे जंवूद्दीवे 2, एवं बंभलोएवि, नवरं अट्ट केवल-2 कप्पे, एवं लंतएवि, नवरं सातिरेगे अट्ठ केवलकप्पे, महासुक्के सोलस केवलकप्पे, सहसारे सातिरेगे सोलस, 8 एवं पाणएवि, नवरं बत्तीसं केवल0, एवं अचुएवि0 नवरं सातिरेगे बत्तीस केवलकप्पे जंबूद्दीवे 2 अन्नं तं चेव, सेवं भंते 2 त्ति तच्चे गोयमे वायुभूती अणगारे समणं भगवं महावीरं वंदै नमसति जाव विहरति । तए |णं समणे भगवं महावीरे अन्नया कयाई मोयाओ नगरीओ नंदणाओ चेतियाओ पडिनिक्खमै 2 बहिया जणवयविहारं विहरै ॥ (sU0 133) ॥ 'उहूं बाहाओ pagijjhiya'tti प्रगृह्य विधायेत्य्र्थ्ः। 'एवं सणंकुमारेवित्ति, अनेनेदं सूचितम्-'सणंकुमारे णं CARCASSA SASSASSA dain Education International For Personal & Private Use Only Page #322 -------------------------------------------------------------------------- ________________ ca व्याख्या- भंते ! देविंदे देवराया केमहिड्डिए 6 केवैयं च णं पभू विउवित्तए ?, गोयमा ! सणंकुमारे णं देविंदे देवराया महिहिए । 3 शतक प्रज्ञप्तिः 46, से णं बारसण्हं विमाणावाससयसाहस्सीणं बावत्तरीए सामाणियसाहस्सीणं जाव चउण्हं बावत्तरीणं आयरक्खदेवसा-5 उद्देशः1 अभयदेवी & हस्सीण' मित्यादीति, 'अग्गमहिसीणं ति यद्यपि सनत्कुमारे स्त्रीणामुत्पत्तिर्नास्ति तथाऽपि याः सौधर्मोत्पन्नाः समया- ईशानेन्द्रया वृत्तिः1 |धिकपल्योपमादिदशपल्योपमान्तस्थितयोऽपरिगृहीतदेव्यस्ताः सनत्कुमारदेवानां भोगाय संपद्यन्ते इतिकृत्वाऽयमहिष्य, सामानिक्॥16॥ इत्युक्तमिति । एवं माहेन्द्रादिसूत्राण्यपि गाथानुसारेण विमानमानं सामानिकादिमानं च विज्ञायानुसन्धानीयानि कुरुदत्तश& गाथाश्चैवम्-'बत्तीस अट्वीसा 2 बारस 3 ag4 चौरो 5य syshssaa|आरेन्न् बंभलोया विमाणसंखा भवे एसा॥1॥ क्तिःसू132 |पण्णासं 6 चत्त 7 छच्चेव 8 सहस्सा lNtsukkshsaare। सयचौरो आणयपाणएसु 9-10 तिण्णारणचुयओ 11-12 ॥ 2 ॥ "| शेषेद्राणांच ॥ शक्तिः सामानिकपरिमाणगाथा-"चौरासीइ असीई बावत्तरि सत्तरी य सट्ठी य । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा |सू 133 ॥ 1 ॥ " इह च शक्रादिकान् पञ्चैकान्तरितानग्निभूतिः पृच्छति, ईशानादींश्च तथैव वायुभूतिरिति ॥ इन्द्राणां वैक्रियशक्तिप्ररूपणप्रक्रमादीशानेन्द्रेण प्रकाशितस्यात्मीयस्य वैक्रियरूपकरणसामर्थ्यस्य तेजोलेश्यासामर्थ्यस्य चोपदर्शनायेदमाहतेणं कालेणं तेणं0 रायगिहे नाम नगरे होत्था, वन्नओ, जाव परिसा पज्जुवासइ । तेणं कालेणं 2 ईसाणे 1-द्वात्रिंशदष्टाविंशतिर्द्वादशाष्टौ चत्वारश्च ल्क्स्साः। ब्रह्मलोकादाराद्विमानसङ्ख्या भवेद् एषा ॥ 1 ॥ पञ्चाशञ्चत्वारिंशत् षट् चैव ॥ 16 ॥ | सहस्राणि लान्तकशुक्रसहस्रारेषु । आनतप्राणतयोश्चत्वारि शतानि आरणाच्युतयोस्त्रीणि ॥ 2 ॥ 2-चतुरशीतिरशीति सप्ततिः सप्ततिश्च ॥ षष्टिश्च । पञ्चाशच्चत्वारिंशत्रिंशद्विंशतिर्दश च सहस्राणि ( सामानिकाः ) ॥ 1 ॥ For Personal & Private Use Only Page #323 -------------------------------------------------------------------------- ________________ ++5+5+5+5+5 देविंदे देवराया सूलपाणी वसभवाहणे उत्तरडलोगाहिवई अट्ठावीसविमाणावाससयसहस्साहिवई अयरबरवत्थधरे आलैयमालमौडे नवहेमचारुचित्तचंचलकुंडलविलिहिजमाणगंडे जाव दस दिसाओ उज्जोवेमाणे । पभासेमाणे ईसाणे कप्पे ईसाणवडिंसए विमाणे जहेव रायप्पसेणइज्जे जाव दिव्वं देविडिं, जाव जामेव दिसिं पाउन्भूए तामेव दिसिं प्द्दिगे। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंति णमंसति 2 एवं वदासी-अहो णं भंते ! ईसाणे देविंदे देवराया महिड्डीए ईसाणस्स णं भंते ! सा दिव्वा देविड्डी कहिं गता कहिं अणुपविट्ठा, गोयमा ! सरीरं गता 2, से केणट्टेणं भंते ! एवं बुचति सरीरंगता? 2, गोयमा! से जहा. नामए-कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा तीसे णं कूडागारे जाव कूडागारसालादिढतो भाणियव्यो । ईसाणेणं भंते ! देविंदेणं देवरण्णा सा दिव्वा देविड्डी दिव्वा देवजुत्ती दिव्वे देवाणुभागे किण्णालद्धे किन्ना पत्ते किण्णा अभिसमन्नागए के वा एस आसि पुव्वभवे, किण्णामए वा किंगोत्ते वा कयरंसि वा गामंसि वा नगरंसि वा जाव संनिवेसंसि वा किंवा सुच्चा किंवा दचा किं वा भोचा |किं वा किच्चा किं वा समायरित्ता कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचा निसम्म [जपणं] ईसाणेणं देविदेणं देवरण्णा सा दिव्वा देविड्डी जाव अभिसमनागया ?, एवं खलु गोयमा! तेणं कालेणं 2 इहेव जंबूद्दीवे 2 भारहे वासे तामलित्ती नाम नगरी होत्था, वन्नओ, तत्थ णं तामलित्तीए नगरीए तामली नाम मोरियपुत्ते गाहावती होत्था, अहे दित्ते जाव bahuja +5+5 % % % % % dain Education International For Personal & Private Use Only anw.janelibrary.org Page #324 -------------------------------------------------------------------------- ________________ व्याख्या- णस्स अपरिभूए यावि होत्था, तए णं तस्स मोरियपुत्तस्स तामलित्तस्स गाहावैयस्स अण्णया कयाइ पुव्व प्रज्ञप्तिः रत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-अस्थि ता अभयदेवी मे पुरा पोराणाणं सुचिन्नाणं सुपरिकंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसो या वृत्तिः14 जेणाहं हिरण्णणं वहामि सुवन्नेणं वडामि धणेणं वहामि धन्नेणं वड्डामि पुत्तेहिं वडामि पसूहिं वड्डामि ॥ 16 ॥ विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेजेणं अतीव 2 अभिवड्डामि, तं किण्णं अहं पुण पोराणाणं सुचिन्नाणं जाव कडाणं कम्माणं एगंतसोक्खयं उवेहेमाणे विहरामि, तं जाव ताव अहं हिरण्णणं वड्डामि जाव अतीव 2 अभिवड्डामि जावं च णं मे मित्तनातिनियगसंबंधिपरियणो आढाति परियाणाइ सकारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेइयं विणएणं पजुवासइ ताव ता मे सेयं कल्लं पाउप्पभायाए रयणीए जाव जलते सयमेव दारुमयं परिग्गहियं करेत्ता विउलं असणं पाणं खातिमं सातिम उवक्खडावेत्ता मित्तणातिनियगसयणसंबंधिपरियणं आमंतेत्तातं मित्तनाइनियगसंबंधिपरियणं viu4 लेणं असणपाणखातिमसातिमेणं वत्थगंधमल्लालंकारेण य सक्कारेत्ता सम्माणेत्ता तस्सेव मित्तणाइनियगसं बंधिपरियणस्स पुरतो जेट्टपुत्तं कुटुंबे ठावेत्ता तं मित्तणातिणियगसंबंधिपरियणं जेट्टपुत्तं च आपुच्छित्ता सयमेव दारुमयं पडिग्गहं गहाय मुंडे भवित्ता पाणामाए पव्वजाए पव्वैत्तए, पव्वइएऽवि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिहिस्सामि-कप्पइ मे जावज्जीवाए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं u8 3 शतके उद्देशः1 तामलीग्राणामप्रत्रज्यासू134 AGRANUARMA ॥ 16 // ACANCIES For Personal & Private Use Only www.janelibrary.org Page #325 -------------------------------------------------------------------------- ________________ बाहाओ पगिज्झिय 2 सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स विहरित्तए, छहस्सवि य णं पारणयंसि आयावणभूमीतो पच्चोरुभित्ता सयमेव दारुमयं पडिग्गहयं गहाय तामलित्तीए नगरीए उच्चनीयम|ज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्ता सुद्धोदणं पडिग्गाहेत्ता तं तिसत्तखत्तो उदएणं पक्खालेत्ता तओ पच्छा आहारं आहारित्तएत्तिकट्ठ एवं संपेहेइ 2 कलं पाउप्पभायाए जाव जलते ॥ सयमेव दारुमयं पडिग्गहयं करेइ 2 विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ 2 तओ पच्छा पहाए कयबलिकम्मे कयकौयमंगलपायच्छित्ते सुद्धप्पावेसाई मंगल्लाई वत्थाई पचरपरिहिए अप्पमहग्याभरणालं-12 कियसरीरे भोयणवेलाए भोयणमंडवंसि सुहासणवरगए तए णं मित्तणाइनियगसयणसंबंधिपरिजणेणं सद्धिं |तं विउलं असणं पाणं खातिमं साइमं आसादेमाणे वीसाएमाणे परिभाएमाणे परिभुजेमाणे विहरै । जिमियभुत्तुत्तरागएऽवि य णं समाणे आयंते थोक्खे परमसुइभूए तं मित्तं जाव परियणं विउलेणं असणपाण 4पुप्फवत्थगंधमल्लालंकारेण य सकारेइ 2 तस्सेव मित्तणाइ जाव परियणस्स पुरओ जेटुं पुत्तं कुटुंबे ठावेइ 2 त्ता तस्सेव तं मित्तनाइणियगसयणसंबंधिपरिजणं जेट्टपुत्तं च आपुच्छइ 2 मुंडे भवित्ता पाणामाए पव्वजाए पव्वइए, पव्वइएवि य णं समाणे इमं एयारुवं अभिग्गहं अभिगिण्हइ-कप्पइ मे जावज्जीवाए छटुंछट्टेणं जाव आहारित्तएत्तिकट्ठ इमं एयारूवं अभिग्गहं अभिगिण्हइ 2 त्ता जावजीवाए छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं उर्दु बाहाओ पगिज्झिय 2 सूराभिमुहे आयावणभूमीए आयावेमाणे viha For Personal & Private Use Only Page #326 -------------------------------------------------------------------------- ________________ व्याख्या- रै, छट्ठस्सवि य गं पारणयंसि आयावणभूमीओ पच्चोरुहै 2 सयमेव दारुमयं पडिग्गहं गहाय तामलित्तीए ॥ 3 शतके प्रज्ञप्तिः नगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडै 2 सुद्धोयणं पडिग्गाहेइ 2 तिसत्त- दिउद्देशः1 अभयदेवीखुत्तो उदएणं पक्खालेइ, तओ पच्छा आहारं आहारेइ । से केण?णं भंते ! एवं वुच्चै-पाणामा पव्वज्जा तामलीप्रायावृत्तिः1 ॥21, गोयमा ! पाणामाए णं पवजाए पव्वइए समाणे जं जत्थ पासइ इंदं वा खंदं वा रुदं वा सिवं वा वेस-18 णामप्रव ज्यासू134 ॥ 162 ॥ मणं वा अजं वा कोहकिरियं वा रायं वा जाव सत्यवाहं वा कागं वा साणं वा पाणं वा उच्चं पासइ उच्चं। पणामं करेइ,नीयं पासइ नीयं पणामं करेइ, जं जहा पासति तस्स तहा पणामं करेइ, से तेणटेणं गोयमा ! एवं वुच्चै-पाणामा जाव पव्वज्जा ॥ (sU0 134) ॥ 'जहेव रायप्पसेणइज्जेत्ति यथैव राजप्रश्नीयाख्येऽध्ययने सूरियाभदेवस्य वक्तव्यता तथैव चेहेशानेन्द्रस्य, किमन्ते। त्याह-जाव दिव्वं देविहि मिति, सा चेयमर्थसबेपतः-सभायां सुधर्मायामीशाने सिंहासनेऽशीत्या सामानिकसहस्रदूश्चतुर्भिलोकपालैरष्टाभिः सपरिवाराभिरग्रमहिषीभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिश्चतसृभिश्चाशीतिभिरात्मरक्ष-| देवसहस्राणाम् अन्यैश्च बहुभिर्देवैर्देवीभिश्च परिवृतो महताऽऽहतनाव्यादिरवेण दिव्यान् भोगभोगान् भुञ्जानो विह-॥ ॥ 16 ॥ रति स्म, इतश्च जम्बूद्वीपमवधिनाऽऽलोकयन् भगवन्तं महावीरं राजगृहे ददर्श, दृष्ट्वा च ससंभ्रममासनादुत्तस्थौ, उत्थाय |च सप्ताष्टानि पदानि तीर्थकराभिमुखमाजगाम, ततो ललाटतटघटितकरकुड्रमलो ववन्दे, वन्दित्वा चाभियोगिकदेवान् ॥ है शब्दयाञ्चकार, एवं च तानवादीत्-गच्छत भो राजगृहं नगरं महावीरं भगवन्तं वन्दध्वं योजनपरिमण्डलं च क्षेत्रं zodha-15) SALCHOCOCESSORLOCALCONS For Personal & Private Use Only Page #327 -------------------------------------------------------------------------- ________________ yata, कृत्वा चैवं मम निवेदयत, तेऽपि तथैव चक्रुः, ततोऽसौ पदात्यनीकाधिपति देवमेवमवादीत्-भो ! भो । देवानांना । प्रिय ! ईशानावतंसकविमाने घण्टामास्फालयन घोषणां कुरु यदुत गच्छति भो ! ईशानेन्द्रो महावीरस्य वन्दनाय ततो यूयं शीघ्रं महा तस्यान्तिकमागच्छत, कृतायां च तेन तस्यां बहवो देवाः कुतूहलादिभिस्तत्समीपमुपागताः, तैश्च परिवृतोऽसौ योजनलक्षप्रमाणयानविमानारूढोऽनेकदेवगणपरिवृतो नन्दीश्वरे द्वीपे कृतविमानसङ्ग्रेपो राजगृहनगरमाजगाम, ततो भगवन्तं त्रिःप्रदक्षिणीकृत्य चतुर्भिरङ्गुलैर्भुवमप्राप्तं विमानं विमुच्य भगवत्समीपमागत्य भगवन्तं वन्दित्वा पर्युपास्ते स्म, ततो धर्म श्रुत्वैवमवादीत्-भदन्त ! यूयं सर्व जानीथ पश्यथ केवलं गौतमादीनां महर्षीणां । दिव्यं नाव्यविधिमुपदर्शयितुमिच्छामीत्यभिधाय दिव्यं मण्डपं विकुर्वितवान्, तन्मध्ये मणिपीठिका तत्र च सिंहासनं, ततश्च भगवन्तं प्रणम्य तत्रोपविवेश, ततश्च तस्य दक्षिणा जादष्टोत्तरं शतं देवकुमाराणां वामाच देवकुमारीणां निर्गच्छति स्म, सतश्च विविधातोद्यवरगीतध्वनिरञ्जित जनमानसं द्वात्रिंशद्विधं नाव्यविधिमुपदर्शयामासेति । 'तए णं से ईसाणे देविंदे 2 तं दिवं देविहि' यावत्करणादिदमपरं वाच्यं यदुत 'दिवं देवजुई दिवं देवाणुभावं पडिसाहरै साह। रित्ता खणेणं जाए एगभूए । तए णं ईसाणे 3 समणं भगवं महावीरं वंदित्ता नमंसित्ता नियगपरियालसंपरिवुडेऽत्ति |'pariyAla'tti प्रिवार्ः। 'कूडागारसालादिटुंतोऽत्ति कुटाकारेण-शिखराकृत्योपलक्षिता शाला या सा तथा तया दृष्टान्तो यः स तथा, स चैवं-भगवन्तं गौतम एवमवादीत्-ईशानेन्द्रस्य सा दिव्या देवर्द्धिक गता ? (कानुप्रविष्टा ), गौतम ! (शरीरं गता) शरीरकमनुप्रविष्टा । अथ केनार्थेनैवमुच्यते ?, गौतम ! यथा नाम कूटाकारशाला स्यात् , तस्या %CECAMECENOMOMOMOMOM Jain Education For Personal & Private Use Only Page #328 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 16 ॥ श्चादूरे महान् जनसमूहस्तिष्ठति, स च महाभादिकमागच्छन्तं पश्यति, दृष्टा च तां कूटागारशालामनुप्रविशति, एवमीशा-18 |3 शतके |नेन्द्रस्य सा दिव्या देवर्द्धि: (शरीरं गता) शरीरकमनुप्रविष्टेति । 'किपणेऽति केन हेतुना ? 'किं वा दुच्चेऽत्यादि, इह । उद्देशः1 तामलीप्रन । दत्त्वाऽशनादि भुक्त्वाऽन्तप्रान्तादि कृत्वा तपःशुभध्यानादि समाचर्य च प्रत्युपेक्षाप्रमार्जनादि, 'कस्स वेऽत्यादि *ज्यासू134 वाक्यस्य चान्ते पुण्यमुपार्जितमिति वाक्यशेषो दृश्यः, 'jaNNa'ti यस्मात्पुण्यात् णमित्यलङ्कारे । 'अस्थि ता मे पुरा |porANANa'mityAdi पुरा-पूर्व कृतानामिति योगः, अत एव 'porANANa'ti पुराणानां 'suciNNANaM'ti दानादिसुच|रितरूपाणां 'सुपरकंताणं ति सुष्ठ पराक्रान्तं-पराक्रमस्तपःप्रभृतिक येषुतानि तथा तेषां, शुभानामावहत्वेन कल्याणाना। मनर्थोपशमहेतुत्वेनेति, कुतोऽस्ति ? इत्याह-'jeNAha'mityAdi, पूर्वोक्तमेव किश्चित्सविशेषमाह-'विउलघणकणग। rayaNamaNimottiyasaMkhasilappavAlarattarayaNasaMtasArasAvaejeNaM'ti, इह धनं-गणिमादि रत्नानि-कर्केतनादीनि मणय: चन्द्रकान्ताद्याः शिलाप्रवालानि-विद्रुमाणि,अन्ये त्वाः-शिला-राजपट्टादिरूपाःप्रवालं-विद्रुमं रक्तरत्नानि-पद्मरागादीनि, |एतद्रूपं यत् 'saMta'tti विद्यमानं सारं-प्रधानं स्वापतेयं-द्रव्यं तत्तथा तेन 'एगंतसो खयंति एकान्तेन क्षयं, नवानां । शुभकर्मणामनुपार्जनेन, 'मित्तेऽत्यादि, तत्र मित्राणि-सुहृदो ज्ञातयः-सजातीयाः निजका-गोत्रजाः सम्बन्धिनो ॥ 16 ॥ | मातृपक्षीयाः श्वशुरकुलीना वा परिजनो-दासादिः 'आढाइत्ति आद्रियते ऽपरिजाणइत्ति परिजानाति स्वामितया काऽपाणामाएऽत्ति प्रणामोऽस्ति विधेयतया यस्यां सा प्राणामा तया. 'saddhoyaNaM'ti सूपशाकादिवर्जितं कूरं तिसत्त खुत्तोत्ति त्रिसप्तकृत्वः, एकविंशतिवारानित्यर्थः, 'आसाएमाणेऽत्ति ईषत्स्वादयन् 'वीसाएमाणेऽत्ति विशेषेण स्वादयन् For Personal & Private Use Only Page #329 -------------------------------------------------------------------------- ________________ वशेषधरं वा सस्कन्द वा-कार्तिका रन्दादिकं यत्र योगेन चोक्न मागएत्ति आगत जिमियति । स्वाधविशेष परिभावमाणेऽत्ति ददत् 'परिभुंजमाणेऽत्ति भोज्यं परिभुञ्जानः, 'जिमियभूतुत्तरागाइत्ति 'jimiya'tti प्रथमैकवचनलोपात् जेमितः-भुक्तवान् 'bhuttottara'tti भुक्कोत्तरं-भोजनोत्तरकालम् 'आगएऽत्ति आगतः उपवेशनस्थाने भुक्तोत्तरागतः, किंभूतःसन् ? इत्याह-'आयतेऽत्ति आचान्तः-zuddhodakayogena'cokkha'tti चोक्षः लेपसिक्थाद्यपनयनेनात एव परमशुचिभूत इति । 'जं जत्थ पासैऽत्ति यम्-इन्द्रादिकं यत्र-देशे काले वा पश्यति तस्य तत्र प्रणामं करोतीति वाक्यशेषो दृश्यः 'खंदं वत्ति स्कन्दं वा-कार्तिकेयं 'रुदं वा' महादेवं 'सिवं वत्ति व्यन्तरविशेषम् , आकारविशेषो दृश्यः, आकारविशेषधरं वा रुद्रमेव, वेसमणं वत्ति उत्तरदिक्पालम् 'अजं वत्ति आर्या प्रशान्तरूपां चण्डिकां कोट्टकिरियं वत्ति चण्डिकामेव रौद्ररूपां, महिषकुट्टनक्रियावतीमित्यर्थः, 'रायं वा' इत्यत्र यावत्करणादिदं दृश्यम्-'ईसरं वा तलवरं वा माडंबियं वा कोडुंबियं वा सेटिं वा' इति, 'पाणं वत्ति चाण्डालं 'उच्चंति पूज्यम् 'उच्चं पणमति' अतिशयेन प्रणमतीत्यर्थः 'नीयं ति अपूज्यं 'नीयं पणमति' अनत्यर्थं प्रणमतीत्यर्थः, एतदेव निगमयन्नाह-जं जहेऽत्यादि यं पुरुषपश्वादिकं यथा-यत्प्रकारं पूज्यापूज्यस्वभावं तस्य-पुरुषादेः तथा-पूज्यापूज्योचिततया ॥ तए णं से तामली मोरियपुत्ते तेणं ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं सुक्के भुक्खे माजाव धमणिसंतए जाए यावि होत्था, तए णं तस्स तामलित्तस्स बालतवसिस्स अन्नया कयाइ पुव्वरत्तावर-18 4त्तकालसमयंसि अणिच्चजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चिंतिए जाव समुप्पजित्था-एवं खलु अहं इमेणं ओरालेणं विपुलेणं जाव उदग्गेणं उदत्तेणं उत्तमेणं महाणुभागेणं तवोकम्मेणं सुक्के भुक्खे जाव dhama For Personal & Private Use Only Page #330 -------------------------------------------------------------------------- ________________ व्याख्यांप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 164 ॥ णिसंतए जाए, तं अत्थि जा मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कार परक्कमे ताव ता मे सेयं कल्लं जाव जलते तामलित्तीए नगरीए दिट्टाभट्ठे य पासंडत्थे य पुव्वसंगतिए य गिहत्थे य पच्छासंगतिए य परियायसंगतिए य आपुच्छित्ता तामलित्तीए नगरीए मज्झमज्झेणं निग्गच्छित्ता पाउग्गं कुंडियमादीयं उवकरणं दारुमयं च पडि|ग्गहियं एते [एडेइ] एडित्ता तामलित्तीए नगरीए उत्तरपुरच्छिमे दिसीभाए णियत्तणियमंडलं [आलिहै] | आलिहित्ता संलेहणाझूसणाझूसियस्स भत्तपाणपडियाइ क्वियस्स पाओवगयस्स कालं अणवकखमाणस्स विहरित एत्तिकट्टु एवं संपेहेइ एवं संपेहेत्ता कल्लं जाव जलते जाव आपुच्छइ 2 तामलित्तीए [ एगंते एडेए ] | जाव जलते जाव भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने । तेणं कालेणं 2 बलिचंचारायहाणी अनिंदा अपुरोहिया यावि होत्था । तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवरिंस ओहिणा आहोयंति 2 अन्नमन्नं सहावेंति 2 एवं वयासी एवं खलु देवाणुप्पि - या ! बलिचंचा रायहाणी अनिंदा अपुरोहिया अम्हे णं देवाणुप्पिया ! इंदाहीणा इंदाधिट्टिया इंदाही - णकज्जा अयं च णं देवाणुप्पिया ! तामली बालतवस्सी तामलित्तीए नगरीए बहिया उत्तरपुरच्छिमे । दिसीभाए नियत्तणियमंडलं आलिहित्ता संलेहणाझूसणासिए भत्तपाणपडियाइ क्खिए पाओग मणं निवन्ने, तं सेयं खलु देवाणुप्पिया ! अम्हं तामलिं बालतवसि बलिचंचाए रायहाणीए ठितिपकप्पं पकरावेत्तएत्तिकट्टु अन्नमन्नस्स अंतिए एयमहं पडिसुर्णेति 2 बलिचंचाए रायहाणीए मज्झंमज्झेणं For Personal & Private Use Only 3 zatake उद्देशः 1 तामलेरनश नंअसुरेन्द्र त्वानादरश्च सू 135 ॥ 164 ॥ Page #331 -------------------------------------------------------------------------- ________________ निग्गच्छइ 2 जेणेव रुयगिंदे उप्पायपव्वए तेणेव उवागच्छइ 2 वेउव्वियसमुग्धाएणं समोहणंति जाव । उत्तरवेउब्वियाई रुवाई विकुव्वंति, ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जहणाए छेयाए सीहाए सिग्धाए । दिव्वाए उद्धयाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं जेणेव जंबूद्दीवे 2 जेणेव भारहे । वासे जेणेव तामलित्ती[e] नगरी [e] जेणेव तामलित्ती मोरियपुत्ते तेणेव उवागच्छंति 2 त्ता तामलिस्स बालतव । स्सिस्स उपिं पक्खि सपडिदिसिं ठिच्चा दिव्वं देविडिं दिव्वं देवज्जुन्तिं दिव्वं देवाणुभागं दिव्वं बत्तीस। विहं नहविहिं उवदंसंति 2 तामलिं बालतवस्सि तिक्खुत्तो आयाहिणं पयाहिणं करेंति वदति नर्मसंति 2 एवं वदासी एवं खलु देवाणुप्पिया ! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो nama'sAmo जाव पज्जुवासामो, अम्हाणं देवाणुप्पिया ! बलिचंचा रायहाणी अनिंदा अपुरोहिया अम्हेऽवि य णं देवाणुपिया ! इंदाहीणा इंदा हिडिया इंदाहीणकज्जा तं तुम्भे णं देवाणुपिया ! | बलिचंचारायहाणिं आढाह परियाणह सुमरह अटुं बंधह निदानं पकरेह ठितिपकप पकरेह, तते णं तुम्भे । कालमासे कालं किचा बलिचंचारायहाणीए उववज्जिस्सह, तते णं तुभे अम्हं इंदा भविस्सह, तए णं तुभे । अम्हेहिं सद्धिं दिव्वाई भोग भोगाई भुंजमाणा विहरिस्संह । तए णं से तामली बालतवस्सी तेहिं बलिचं। चारायहाणिवत्थव्वेहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य एवं वृत्ते समाणे एयमहं नो आढाइ नो । परियाणेइ तुसिणीए संचिट्ठइ, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ ya For Personal & Private Use Only Page #332 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः 1 ॥ 165 ॥ तामलि मोरियपुत्तं दोचंपि तचंपि तिक्खुतो आयाहिण प्पयाहिणं करेंति 2 जाव अम्हं च णं देवाणुप्पिया । बलिचंचारायहाणी अनिंदा जाव ठितिपकप्पं पकरेह जाव दोच्चंपि तचंपि, एवं वृत्ते समाणे जाव तुसिणीए संचिट्ठइ, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिणा बालतव सिणा अणाढाइजमाणा अपरियाणिजमाणा जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया । (sU0 135) / | तेणं कालेणं 2 ईसाणे कप्पे अणिंदे अपुरोहिए यावि होत्था, तते णं से तामली बालतवस्सी बहुपडिपुन्नाई सट्ठि वाससहस्साइं परियागं पाउणित्ता दोमासियाए संलेहणाए अत्ताणं झूसित्ता सवीसं भत्तसयं अणसणाए छेदिता कालमासे कालं किच्चा ईसाणे कप्पे ईसाणवडिंसए विमाणे उववायसभाए देवसयणिजंसि । देवसंतरिये अंगुलस्स असंखेज्जभागमेत्ताए ओगाहणाए ईसाणदेविंदविरहकालसमयंसि ईसाणदेविंदत्ताए उववण्णे, तए णं से ईसाणे देविंदे देवराया अहुणोववन्ने पंचविहाए पज्जन्तीए पज्जन्तीभावं गच्छति, तंजहाआहारप0 जाव भासमणपज्जन्त्तीए, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य । देवीओ य तामलिं बालतवरिंस कालगयं जाणित्ता ईसाणे य कप्पे देविंदत्ताए उबवण्णं पासित्ता आसु। रुत्ता कुविया चंडिक्किया मिसिमिसेमाणा बलिचंचाराय0 मज्झंमज्झेणं निग्गच्छति 2 ताए उक्किट्ठाए जाव जेणेव भारहे वासे जेणेव तामलित्ती[e] नयरी[e] जेणेव तामलिस्स बालतवस्सिस्स सरीरए तेणेव उवागच्छति 2 वामे पाए सुषेणं बंधंति 2 तिक्खुत्तो मुहे उद्दहति 2 तामलित्तीए नगरीए सिंघाडगतिगचउक्कचच्चर cau For Personal & Private Use Only 3 zatake उद्देशः 1 तामलेरीशानेन्द्रत्वेनोत्पादः सू 136 ॥ 165 ॥ Page #333 -------------------------------------------------------------------------- ________________ म्मुहमहापहपहेसु आकडविकर्हि करेमाणा महया 2 सद्देणं उग्रोसेमाणा 2 एवं वयासि-केस णं भो से तामली बालतव0 सयंगहियलिंगे पाणामाए पव्वजाए पव्वइए ? केस णं भते (भो) ईसाणे कप्पे ईसाणे देविंदे देवरायाइतिकट्ट तामलिस्स बालतव0 सरीरयं हीलंति निंदंति खिसंति गरिहिंति अवमन्नति तज्जति तालेंति परिवहति पव्वहति आकड्डविकढेइ करेंति हीलेत्ता जाव आकविकहि करेत्ता एगते एडंति 2 जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया (sU0 136)तए णं ते ईसाणकप्पवासी बहवे वेमाणिया देवा य देवीओ य बलिचंचारायहाणिवत्थव्वएहिं असुरकुमारेहिं देवेहिं दवीहि य तामलिस्स बालतवसिस्स सरीरयं हीलिजमाणं निंदिजमाणं जाव आकट्टविकटिं कीरमाणं पासंति 2 आसुरुत्ता जाव मिसिमिसेमाणा जेणेव ईसाणे देविंदे देवराया तेणेव उवागच्छंति 2 करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं। कट्ट जएणं विजएणं वद्धावेंति 2 एवं वदासी-एवं खलु देवाणुप्पिया! बलिचंचारायहाणिवत्थव्वया बहके 31 असुरकुमारा देवा य देवीओ य देवाणुप्पिए कालगए जाणित्ता ईसाणे कप्पे इंदत्ताए उववन्ने पासेत्ता आसुरुत्ता जाव एगंते एडेंति 2 जामेव दिसिं पाउब्भूया तामेव दिसिं प्द्दिग्या। तए णं से ईसाणे देविंदे देवराया तेसिं ईसाणकप्पवासीणं बहूणं वेमाणियाणं देवाण य देवीण य अंतिए एयमहं सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तत्थेव सयणिजवरगए तिवलियं भिउडि निडाले साहट्ट बलिचंचारायहाणिं अहे सपक्खि सपडिदिसिं समभिलोएइ, तए णं सा बलिचंचारायहाणी ईसाणेणं देविदेणं देवरना ahe sa ASSES dain Education International For Personal & Private Use Only Page #334 -------------------------------------------------------------------------- ________________ व्याख्या पक्खि सपडिदिसिं समभिलोइया समाणी तेणं दिव्वप्पभावेणं इंगालब्भूया मुम्मुरभूया छारियन्भूया तत्त 3 शतके प्रज्ञप्तिः एकवेल्लकब्भूया तत्ता समजोइभूया जाया यावि होत्था, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असु- उद्देशः1 अभयदेवी-लाकमारा देवा य देवीओ य तं बलिचंचं रायहाणिं इंगालब्भूयं जाव समजोतिब्भूयं पासंति 2 भीया तत्था ईशानेन्द्रयावृत्तिः1॥ तसिया उव्विग्गा संजायभया सव्वओ समंता आधाति परिधावेंति 2 अन्नमन्नस्स कायं समतुरंगेमाणा कृताऽसु राणांशिक्षा ॥ 166 ॥ 2 चिट्ठति, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं दोविंदं देव आइसा दावद्दवासू 137 रायं परिकुवियं जाणित्ता ईसाणस्स देविंदस्स देवरन्नो तं दिव्वं देविहिं दिव्वं देवजुई दिव्वं देवाणुभामं दिव्वं तेयलेस्सं असहमाणा सव्वे सपक्खि सपडिदिसिं ठिच्चा करयलपरिग्गहियं दसनहं सिरसावत्तं कामथए अंजलिं कट्ट जएणं विजएणं वद्धाविति 2 एवं वयासी-अहो णं देवाणुप्पिएहिं दिव्वा देविड्डी जाव अभिसमन्नागता तं दिव्वा णं देवाणुप्पियाणं दिव्वा देविड्डी जाव लद्धा पत्ता अभिसमन्नागया तं खामेमि णं देवाणुप्पिया! खमंतु णं देवाणुप्पिया ! [खमंतु] मरिहंतु णं देवाणुप्पिया !णाइ भुजो 2 एवंकरणयाएत्तिकट्ठ एयमझु सम्मं विणएणं भुज्जो 2 खामेंति, तते णं से ईसाणे देविंदे देवराया तेहिं बलिचंचारायहाणीवत्थव्वहिं बहूहिं असुरकुमारहिं देवेहिं देवीहि य एयमढे सम्मं विणएणं भुजो 2 खामिए समाणे तं दिव्वं ॥ 166 ॥ देविहिं जाव तेयलेस्सं पडिसाहरै, तप्पभितिं च णं गोयमा !, ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं Ar3हति जाव पज्जुवासंति, ईसाणस्स देविंदस्स devaranno For Personal & Private Use Only Page #335 -------------------------------------------------------------------------- ________________ वरन्ना सा दिव्वा देना वरन्नो केवतियं माई ठिती पन्नत्तात है कहि आणाउववायवयणनिद्देसे चिट्ठति, एवं खलु गोयमा! ईसाणेणं देविंदेण देवरन्ना सा दिव्वा देविड्डी जाव अभिस्म्न्नाग्या। ईसाणस्स णं भंते ! देविंदस्स देवरन्नो केवतियं कालं ठिती पण्णत्ता ?, गोयमा ! सातिरेगाई दो सागरोवमाइं ठिती प्न्न्त्ता। ईसाणे णं भंते ! देविंदे देवराया ताओ देवलोगाओ आउक्खएणं जाव कहिं गच्छिहिति ? कहिं उववजिहिति?, go0 ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहेति (suu0137)| 'अणिच्चजागरियं ति अनित्यचिन्तां 'divAbhaTTeya'tti दृष्टाभाषितान् 'पुव्वसंगतिएऽत्ति पूर्वसङ्गतिकान गृहस्थत्वे परिचितान 'niyattaNiyamaMDalaM'ti निवर्त्तनं-क्षेत्रमानविशेषस्तत्परिमाणं निवर्तनिक, निजतनुप्रमाणमित्यन्ये, 'पाओवगमणं निवणेऽत्ति पादपोपगमनं 'निष्पन्नः' उपसंपन्न आश्रित इत्यर्थः । 'aNiMda'tti इन्द्राभावात् 'apurohiya'tti शान्तिकर्मकारिरहिता, अनिन्द्रत्वादेव, पुरोहितो हीन्द्रस्य भवति तदभावे तु नासाविति, 'iMdAhINa'tti इन्द्राधीना इन्द्रवश्यत्वात् 'iMdAhihiya'tti इन्द्राधिष्ठितास्तद्युक्तत्वात् , अत एवाह-'iMdAhINakaja'tti इन्द्राधीनकार्याः 'ठितिपकप्पति स्थिती-अवस्थाने बलिचञ्चाविषये प्रकल्पः-सङ्कल्पः स्थितिप्रकल्पोऽतस्तं 'ताए उक्किट्ठाएऽइत्यादि, 'तया' विवक्षितया 'उत्कृष्टया' उत्कर्षवत्या देवगत्येति योगः 'त्वरितया' आकुल[त]या न स्वभावजयेत्यर्थः, अन्तराकूततोऽप्येषा स्यादित्यत आह-'चपलयाऽकायचापलोपेतया 'चण्डयाऽरौद्रया तथाविधोत्कर्षयोगेन 'जयिन्या' गत्यन्तरजेतृत्वात् &छेकया' निपुणया उपायप्रवृत्तितः 'सिंहया' सिंहगतिसमानया श्रमाभावेन 'शीघ्रया' वेगवत्या 'दिव्यया' प्रधानया 'उद्धत या' वस्त्रादीनामुद्भूतत्वेन, उद्धतया वा सदर्पया, 'sapakkhi'ti समाः सर्वे पक्षा:-पार्थाः पूर्वापरदक्षिणोत्तरा yatra Jan Education International For Personal & Private Use Only Page #336 -------------------------------------------------------------------------- ________________ 3 zatake उद्देशः1 ईशानेन्द्रकृताऽसुराणांशिक्षा सू 137 व्याख्या. स्थाने तत्सपक्षम् , इकारः प्राकृतप्रभवः, समाः सर्वाः प्रतिदिशो यत्र तत्सप्रतिदिक, 'बत्तीसतिविहं navihiM'ti प्रज्ञप्तिः द्वात्रिंशद्विधं नाट्यविधि, नाट्यविषयवस्तुनो द्वात्रिंशद्विधत्वात् , तच्च यथा राजप्रश्नीयाध्ययने तथाऽवसेयमिति । अभयदेवी 'अर्ट baMdhaha'tti प्रयोजननिश्चयं कुरुतेत्यर्थः 'निदानं' प्रार्थनाविशेषम् , एतदेवाह-ठीपकप्पंति प्राग्वत् । 'आसुरुत्त' या vRttiH1/4 त्ति 'आसुरुत्ताः' शीघं कोपविमूढबुद्धयः, अथवा स्फुरितकोपचिह्नाः, 'kuviya'tti जातकोपोदयाः 'caMDakiya'tti प्र्क्॥167॥ टितरौद्ररूपाः 'मिसिमिसेमाणे ति देदीप्यमानाः क्रोधज्वलनेनेति । 'suMbeNaM'ti रज्वा uTTahati'tti avaSThIvyanti'niSThI| वनं कुर्वन्ति 'आकविकहिंति आकर्षविकर्षिका 'hIleMti'tti जात्याधुद्घाटनतः कुत्सन्ति 'niMdaMti'tti चेतसा कुत्सन्ति 'khiMsaMti'tti स्वसमक्षं वचनैः कुत्सन्ति 'garahaMti'tti लोकसमक्षं कुत्सन्त्येव 'avamaNNaMti'tti अवमन्यन्ते। अवज्ञाऽऽस्पदं मन्यन्ते 'tajjiti'tti अङ्गुलीशिरश्चालनेन 'तालेति' ताडयन्ति हस्तादिना 'parivati'tti सर्वतो व्यथन्ते कदर्थयन्ति 'pavvahaMti'tti प्रव्यथन्ते प्रकृष्टव्यथामिवोत्पादयन्ति । 'तत्थेव सयणिजवरगएऽत्ति तत्रैव शय|नीयवरे स्थित इत्यर्थः, 'तिवलियंति त्रिवलिकां 'भृकुटिं' दृष्टिविन्यासविशेष, samajoibhUya'tti समा ज्योतिषा-अग्निना भूता समज्योतिर्भूताः 'bhIya'tti जातभयाः 'uttattha'tti 'उत्रस्ताः' भयाजातोत्कम्पादिभयभावाः 'susiya'tti शुषिताऽऽनन्दरसाः 'ubvigga'tti तत्त्यागमानसाः, किमुक्तं भवति ?-इत्यत आह-संजातभया, 'आधावन्ति' इषद्धावन्ति परिधावन्ति' सर्वतो धावन्तीति 'samaturaMgemANa'tti समाश्लिष्यन्तः, अन्योऽन्यमनुप्रविशन्त इति वृद्धाः। 'नाइ भुजो एवं करणयाएऽत्ति नैव भूय एवंकरणाय संपत्स्यामहे इति शेषः, 'आणाउववायवयणनिद्देसेऽत्ति आज्ञा-karttavyame ॥ 167 // POK For Personal & Private Use Only Page #337 -------------------------------------------------------------------------- ________________ वेदमित्याद्यादेशः उपपातः-सेवा वचनम्-अभियोगपूर्वक आदेशः निर्देश:-प्रश्निते कार्ये नियतार्थमुत्तरं तत एषां द्वन्द्वस्ततस्तत्र ॥ ईशानेन्द्रवक्तव्यताप्रस्तावात्तद्वक्तव्यतासंबद्धमेवोद्देशकसमाप्तिं यावत् सूत्रवृन्दमाह सक्कस्स णं भंते ! देविंदस्स देवरन्नो विमाणेहिंतो ईसाणस्स देविंदस्स देवरन्नो विमाणा ईसिं उच्चयरा चेव ईसिं उन्नयतरा चेव ईसाणस्स वा देविंदस्स देवरन्नो विमाणेहिंतो सक्कस्स देविंदस्स देवरन्नो विमाणा णीययरा चेव ईसिं निन्नयरा चेव ?, हंता ! गोयमा ! सक्कस्स तं चेव सव्वं नेयव्वं । से केणटेणं ?, गोयमा ! से जहानामए-करयले सिया देसे उच्चे देसे उन्नए देसे णीए देसे निन्ने, से तेणटेणं गोयमा सक्कस्स देविंदस्स देवरन्नो जाव ईसिं निण्णतरा चेव । (सू. 138) / पभू णं भंते! सक्के देविंदे देवराया ईसाणस्स देविंदस्स देवरन्नो अंतियं पाउन्भवित्तए 1, हंता पभू, से गंभंते! किं आढायमाणे पभूअणाढायमाणे पभू,गोयमा! आढायमाणे पभूनो अणाढायमाणे पभू, पभू णं भंते! ईसाणे देविंदे देवराया सक्कस्स देविंदस्स देवरन्नो अंतियंपाउन्भवित्तए ?,हंता पभू, से भंते ! किं आढायमाणे पभू अणाढायमाणे पभू?,गोयमा! आढायमाणेवि पभू अणाढायमाणेवि प्भू। |पभू णं भंते !सक्के देविंदे देवराया ईसाणं देविंदं देवरायं सपक्खि सपडिदिसिं समभिलोएत्तए जहा पादुन्भवणा तहा दोवि आलावगा नेयव्वा । पभू णं भंते ! सक्के देविंदे देवराया ईसाणेणं देविदेणं देवरन्ना सद्धिं आलावं वा संलावं वा करेत्तए 1, हंता ! पभू जहा पादुब्भवणा । अस्थि णं भंते ! तेसिं सक्कीसाणाणं देविंदाणं देवराईणं किच्चाई करणिजाई समुप्पाजंति ?, हंता! अत्थि, से कहमिदाणिं पकरेंति ?, गोयमा ! For Personal & Private Use Only Page #338 -------------------------------------------------------------------------- ________________ व्याख्या-8 ताहे चेव णं से सक्के देविंदे देवराया ईसाणस्स देविंदस्स देवरन्नो अंतियं पाउन्भवति, ईसाणे णं देविंदे ॥ 3 शतके प्रज्ञप्तिः है देवराया सक्कस्स देविंदस्स देवरायस्स अंतियं पाउन्भवै, इति भो ! सक्का देविंदा देवराया दाहिअभयदेवी उद्देशः1 णड्डलोगाहिवै, इति भो ! ईसाणा देविंदा देवराया उत्तरड्डलोगाहिवै, इति भो ! इति भो त्ति ते अन्नम सौधर्मेशान यावृत्तिः1 ले विमानानि8 नस्स किचाई करणिज्जाई पचणुब्भवमाणा विहरंति ॥ (suu0139)॥ अत्थि णं भंते ! तेसिं सक्कीसाणाणं ईन्द्रयोर्मेला ॥ 16 ॥ द देविंदाणं देवराईणं विवादा समुप्पजंति ?, हंता! अत्थि । से कहमिदाणिं पकरेंति ?, गोयमा ! ताहे चेवन लापउविवा नाणं ते सक्कीसाणा दविंदा देवरायाणो सणंकुमारं देविंदं देवरायं मणसीकरेंति, तए णं से सणंकुमारे देविंदे दनिर्णयःस। देवराया तेहिं सकीसाणेहिं देविंदेहिं देवराईहिं मणसीकए समाणे खिप्पामेव सकीसाणाणं दोविंदाणं देव- नत्कुमारे राईणं अंतियं पाउन्भवति, जं से वदह तस्स आणाउववायवयणनिद्देसे चिट्ठति ॥ (sU0 140) ॥ सर्णकु- न्द्रस्वरूप सू ॥मारे णं भंते ! देविंदे देवराया किं भवसिद्धिए अभवसिद्धिए सम्मविट्ठी मिच्छदिट्ठी परित्तसंसारए अणंतस 138-139 140-141 |सारए सुलभबोहिए दुलभबोहिए आराहए विराहए चरिमे अचरिमे?.गोयमा! सर्णकुमारे णं देविदे देवराया भवसिद्धीए नो अभवसिद्धीए, एवं सम्मट्टिई परित्तसंसारए सुलभबोहिए आराहए चरिमे पसत्थं नेयव्वं । से केणतुणं भंते!', गोयमा ! सणंकुमारे देविंदे देवराया बढणं समणाणं बहणं समणीणं बहणं सावयाणं बहूर्ण 4॥सावियाणं हियकामए सुहकामए पत्थकामए आणुकंपिए निस्सेयसिए हियसुहनिस्सेसकामए, से तण?णं द गोयमा ! सणंकुमारणं भवसिद्धिए जाव नो अचरिमे । सणकुमारस्स णं भंते ! देविंदस्स देवरन्नो केवतियं ॥ 16 ॥ SCIENCETRIOSISROCRECTOCALOS For Personal & Private Use Only Mww.jainelibrary.org Page #339 -------------------------------------------------------------------------- ________________ कालं ठिती पन्नत्ता ?, गोयमा ! सत्त सागरोवमाणि ठितीपन्नत्ता । सेणं भंते ! ताओ देवलोगाओ आउक्खएणं जाव कहिं उववजिहिति ?, गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति, सेवं भ्ण्ते। सेवं भंते ! 2|गाहाओ-छ्त्त्त्त्म्मासो अद्धमासो वासाइं अट्ट छम्मासा । तीसगकुरुदत्ताणं त्व्भ्त्त्प्रिंन्न्न्न्प्रियाओ॥1॥ उच्चत्तविमाणाणं पाउब्भव पेच्छणा य संलावे । किंचि विवादुप्पत्ती सणंकुमारे य भवि-5॥ |यव्वं (त्ण्)॥2॥ (suu0141)|| मोया स्म्त्ता। तईयसए पढमो उद्देसो स्म्त्तो॥3-1॥ * 'उच्चतरा ceva'tti उच्चत्वं प्रमाणतः 'उन्नयतरा ceva'tti उन्नतत्वं गुणतः, अथवा उच्चत्वं प्रासादापेक्षम् , उन्नतत्वं तु प्रासादपीठापेक्षमिति, यच्चोच्यते-'पंचसौच्चत्तेणं आइमकप्पेसु होति उ vimANa'tti तत्परिस्थूलन्यायमङ्गीकृत्यावसेयं, | तेन किञ्चिदुच्चतरत्वेऽपि तेषां न विरोध इति । 'देसे उच्चे देसे उन्नएऽत्ति प्रमाणतो गुणतश्चेति । 'आलावं वा संलावं va'tti 'आलापः' संभाषणं संलापस्तदेव पुनः पुन्ः। 'किच्चाईति प्रयोजनानि 'करणिजाईति विधेयानि । 'से कहमियाणि kareMti'tti, अथ कथम् 'इदानीम्' अस्मिन् काले कार्यावसरलक्षणे प्रकुरुतः ?, कार्याणीति गम्यम् । 'इति भोत्ति 'इति' एतत्कार्यमस्ति, भोशब्दश्चामन्त्रणे, 'इति भो इति bhotti'tti परस्परालापानुकरणं 'जं से वयै तस्स आणाउववायवयणनिसेत्ति यदाज्ञादिकमसौ वदति तत्राज्ञादिके तिष्ठत इति वाक्यार्थः, तत्राज्ञादयः पूर्व व्याख्याता एवेति । 'आराहएऽत्ति ज्ञानादीनामाराधयिता 'चरमेति चरम एव भवो यस्याप्राप्तस्तिष्ठति, देवभवो वा चरमो यस्य सः, चरमभवो वा भविष्यति यस्य स च्र्म्ः। 'हियकामएऽत्ति हितं-सुखनिबन्धनं वस्तु 'मुहकामएऽत्ति For Personal & Private Use Only Alr.jainelibrary.org Page #340 -------------------------------------------------------------------------- ________________ उद्देशः1 व्याख्या सुख-शर्म 'पत्यकामएऽति पथ्यं-दुःखनाणं, कस्मादेवमित्यत आह-आयुकंपिरति कृपावान, अत एवार-निस्से 3 शतके प्रज्ञप्तिः yasiya'tti निःश्रेयसं-पोषाखन नियुक्त इव नैःश्वेयसिकः 'हियमुहनिस्सेसकामएऽति हितं यस्सुखम्-अदुःसानुबन्ध-3 अभयदेवी- मित्यर्थः तनिःशेषाणां सर्वेषां कामयते वाचति यः स तथा । पूर्वोछार्थसङ्ग्रहाय गाथे द्वे-'छडेऽत्यादि, इहाचगाथायां । मोकाख्ये या वृत्तिः पूर्वार्द्धपदानां पश्चाद्धपदैः सह यथासयं सम्बन्धः कार्यः, तथाहि-तिष्यककुरुदत्तसाध्वोः क्रमेण षष्ठमष्टमं च तपा, सनत्कुमार भ्व्य्त्वा॥169॥ (ग्रन्थानम् 4000) तथा मासोऽर्द्धमासश्च bhattapariNa'tti अनशनविधिः, एकस्य मासिकमनशनमन्यस्य चार्द्धमा दिःसू141 | सिकमिति भावः, तथैकस्याष्ट वर्षाणि पर्यायः अन्यस्य च षण्मासा इति । द्वितीया गाथा गतार्था । 'मोया samatta'tti मोकाभिधाननगर्यामस्योद्देशकार्थस्य कीदृशी विकुर्वणा ? इत्येतावपस्योक्तवान्मोकैवायमुद्देशक उच्यते ॥ इति तृतीयशते प्रथमोद्देशकः संपूर्णः ॥ 3 ॥ 1 ॥ प्रथमोद्देशके देवामा बिकुर्वणोक्ता, द्वितीये तु तद्विशेषाणामेवासुरकुमाराणां गतिशक्तिप्ररूपणायेदमाहतेणं कालेणं सेणं समएणं रायगिहे नाम मगरे होत्था जाव परिसा पज्जवासइ, तेणं कालेणं तेणं समएणं चमरे असुरिंदे असुररावा अमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसिसीहासणंसि चउसठ्ठीए सामाणियसाहस्सीहिं जाब नविहिं उबदसेत्ता जामेव दिसिं पाउन्भए तामेव दिसिं pddige|bhNtettibhgvN goyame समणं भगवं महावीरं बंदति नमसति 2 एवं बदासी-अस्थि णं भंते ! इमीसे रयणप्पभाए पुढबीए अहे । 4 असुरकुमारा देवा परिवसंति ?, गोयमा! वो इणद्वे समढे, जाव अहेसत्तमाए पुडवीए, sohammassa kappassa RASHISHES kara%A1AR // 169 Jain Education teamonal For Personal & Private Use Only Page #341 -------------------------------------------------------------------------- ________________ SCREEOMOMOM ahe जाच अत्यिणं भंते ! ईसिपन्भाराए पुढवीए अहे असुरकुमारा देवा परिवसंति!, णो इणडे स्म्झे। से कहिं खाइ णं भंते ! असुरकुमारा देवा परिवसंति ?, गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए, एवं असुरकुमारदेववत्सव्वया जाव दिव्वाइं भोगभोगाइं धुंजमाणा विहरति । अस्थि णं भंते ! असुरकुमाराणं देवाणं अहे गतिविसए ?, हंता अत्थि, केवतियं च णं पभू! ते असुरकुमाराणं देवाणं अहे गतिविसए पन्नत्ते ?, गोयमा!जाव अहेसत्तमाए पुढवीए तचं पुण पुढविं गया य गमिस्संति य । किं पत्तियन्नं भंते ! असुरकुमारा देवा तचं पुढविं गया य गमिस्संति य?, गोयमा ! पुव्ववेरियस्स वा वेदणउदीरणयाए पुव्वसंगैयरस वा वेदणउवसामणयाए,एवं खलु असुरकुमारा देवा तचं पुढविं गया यगमि-॥ |स्संति य । अस्थि णं भंते ! असुरकुमाराणं देवाणं तिरियं गतिविसए पन्नत्ते !, हंता अस्थि, केवतियं च णं भंते ! असुरकुमाराणं देवाणं तिरियं गइविसए पन्नत्ते?, गोयमा ! जाव असंखेजा दीवसमुहा नंदिस्सरवरं पुण दीवं गया य गमिस्संति य । किं पत्तियन्नं भंते ! असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति & य?, गोयमा जे इमे अरिहंता भगवंता एएसिणं जम्मणमहेसु वा निक्खमणमहेसु वा णाणुप्पयमहिमासु वा परिनिव्वाणमहिमासु वा, एवं खलु असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य । अत्थि णं भंते ! असुरकुमाराणं देवाणं उडेगतिविसए?, हंता! अत्थिआ केवतियं च णं भंते! असुरकुमाराणं देवाणं उर्ल्ड गतिविसए ?, गोयमा ! jAva'cue कप्पे सोहम्मं पुण कप्पं गया य गमिस्संति य । किं पत्तियण्णं भंते! asura SAROGRECASSACRECAMCHOC-% C dain Education International For Personal & Private Use Only Page #342 -------------------------------------------------------------------------- ________________ | कार्य पव्वहंति देवणं अहालहस्सगाइहालहुस्सगाई रयणावपाइपवेराणुबंधे, ते कुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य?, गोयमा ! तेसि णं देवाणं भवपच्चैयवेराणुबंधे, ते णं व्याख्यां 3 शतके प्रज्ञप्तिः देवा विकुव्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति अहालहुस्सगाई रयणाइं गहाय आयाए एग उद्देशः2 अभयदेवी- तमंतं अवकामति । अत्थि णं भंते ! तेसिं देवाणं अहालहुस्सगाई रयणाई ?, हंता अस्थि । से कहमियाणिं असुराणां या वृत्तिःलापकरेंति ?, तओ से पच्छा कार्य पव्वहंति । पभूणं भंते ! ते असुरकुमारा देवा तत्थ गया चेव समाणा ताहि तिर्यगादौग अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजमाणा विहरित्तए ?, णो तिणढे समढे, ते णं तओ पडिनियत्तंति ॥ तिःसू142 ॥ 17 ॥ 2त्ता इहमागच्छंति 2 जति णं ताओ अच्छराओ आढायंति प्रियान्न्ण्ति|प्भू णं भंते!ते असुरकुमारा देवा चमरोत्पादे ताहिं अच्छराहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरित्तए अहन्नं ताओ अच्छराओ नो आढायंति नो हेतवः परियाणंति, णोणंपभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाइं धुंजमाणा विहरि|त्तए, एवं खलु गोयमा! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति y। (sU142)केवैकालस्स णं भंते! असुरकुमारा देवा उ उप्पयंति जाव सोहम्मं कप्पंगया य गमिस्संति य?, गोयमा! अणंताहिं उस्सप्पिणीहिं अणंताहिं अवसप्पिणीहिं समतिकंताहिं, अत्थि णं एस भावे लोयच्छेरयभूए समुप्पजइ जन्नं असुरकुमारा । देवा उडे उप्पयंति जाव सोहम्मो कप्पो, किंनिस्साए णं भंते! असुरकुमारा देवा उडे उप्पयंति जाव सोहम्मो ॥ 170 ॥ कप्पो ?, से जहानामए-इह सबरा इवा बब्बरा इवा टंकणा इवा भुत्तुया इवा पल्हयाइवा पुलिंदा इ वा एगं रामहं गर्ल्ड वा खडुं वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा णीसाए सुमहल्लमवि आसबलं वा हत्थिवलं vA For Personal & Private Use Only Page #343 -------------------------------------------------------------------------- ________________ जोहबलं वाधणुवलं वा आगलति, एवामेव असुरकुमारावि देवा, णण्णत्थ अरिहंतेवा अरिहंतचेइयाणि वा अणगारे वा भावियप्पणो निस्साए u9 उप्पयंति जाव सोहम्मो कप्पो । सब्वेविणं भंते ! असुरकुमारा देवा उर्ल्ड उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा! णो इणढे समढे, महिड्डिया णं असुरकुमारा देवा उडे उप्पयंति जाव सोहम्मो कप्पो । एसवि णं भंते ! चमरे असुरिंदे असुरकुमारराया उडे उप्पइयपुब्बि जाव सोहम्मो 6 कप्पो ?, हंता गोय्मा!2| अहो णं भंते ! चमरे असुरिंदे असुरकुमारराया महिड्डीए महजुईए जाव कहिं पविट्ठा 1, कूडागारसालादिढतो भान्निय्व्वो|(suu143) चमरेणं भंते! असुरिंदेणं असुररन्ना सा दिव्वा देविड्डी तं चेव जाव किन्ना लद्धा पत्ता अभिसमन्नागया, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबूद्दीवे 2 भारहे वासे विंझगिरिपायमूले बेभेले नामं संनिवेसे होत्था, वन्नओ, तत्थ णं बेभेले संनिवेसे पूरणे नामं गाहावती परिवसति अड्डे दित्ते जहा तामलिस्स वत्तव्वया तहा नेयव्वा, नवरं चउप्पुडयं दारुमयं पडिग्गहयं करेत्ता जाव विपुलं असणं पाणं खाइमं साइमं जाव सयमेव चउप्पुडयं दारुमयं पडिग्गहयं गहाय मुंडे भवित्ता दाणामाए पब्वजाए पब्वैत्तए पव्वइएवियणं समाणेतं चेव, जाव आयावणभूमीओ पच्चोरुभै 2त्ता सयमेव चउप्पुडयंदारुमयं पडिग्गहियंगहाय बेभेले सन्निवेसे उच्चनीयमज्झिमाइंकुलाइं घरसमुदाणस्स भिक्खायरियाए अडेत्ता जं मे पढमे पुडए पडै कप्पइ मे तं पंथे पहियाणं दलैत्तए जं मे दोचे पुडए पडै कप्पइमे तं कागसुणयाणं दलैत्तए जं मे तचे पुडए पडै कप्पर्3a मे तंमच्छकच्छभाणं दलैत्तए जं me cautthe puDae paDai ARCHITRAKAR For Personal & Private Use Only www.janelibrary.org Page #344 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः 1 ॥ 171 ॥ कप्पइ मे तं अपणा आहारितएत्तिकट्टु एवं संपेहेइ 2 कल्लं पाउप्पभायाए रयणीए तं चैव निरवसेसं जाव जं मे (से) उत्थे पुडए पडै तं अप्पणा आहारं आहारेइ, तए णं से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं । पयत्तेणं पग्गहिएणं बालतवोकम्मेणं तं चैव जाव बेभेलस्स सन्निवेसस्स मज्झंमज्झेणं निग्गच्छति 2 पाउयं । कुंडियमादीयं उवकरणं चउप्पुडयं च दारुमयं पडिग्गहियं एगंतमंते एडेइ 2 बेभेलस्स सन्निवेसस्स दाहिण। पुरच्छिमे दिसीभागे अद्धनियत्तणियमंडलं आलिहित्ता संलेहणासणाझूसिए भत्तपाणपडियाइक्खिए पाओ। वगमणं निवण्णे । तेणं कालेणं तेणं समएणं अहं गोयमा ! छउमत्थकालिय । ए एक्कारसवासपरियाए छटुं छद्वेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुग्वाणुपुव्विं चरमाणे गामाणुगामं dRijamANe । जेणेव सुसमारपुरे नगरे जेणेव असोयवणसंडे उज्जाणे जेणेव असोयवर पायवे जेणेव पुढविसिलावहओ तेणेव । उवागच्छामि 2 असोगवरपायवस्स हेट्ठा पुढविसिलापट्ट्यंसि अट्ठमभत्तं परिगिण्हामि, दोषि पाए साहडु। वग्धारियपाणी एगपोग्गलनि विद्वदिट्ठी अणिमिसनयणे ईसिंपन्भारगएणं कारणं अहापणिहिएहिं गत्तेहिं सव्विदिएहिं गुप्तेहिं एगराइयं महापडिमं उवसंपजित्ताणं विहरामि । तेणं कालेणं तेणं समएणं चमरचंचारायहाणी अनिंदा अपुरोहिया यावि होत्था, तए णं से पूरणे बालतवस्ती बहुपडिपुन्नाई दुबालसवासाई परियागं । पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सद्वि भत्ताइं अणसणाए छेदेत्ता कालमासे कालं किचा । चमरचंचाए रायहाणीए उववायसभाए जाव इंदत्ताए उववन्ने, तए णं से चमरे अमुरिंदे असुरराया अहुणो For Personal & Private Use Only 3 zatake उद्देशः 2 चमरोत्पा दःपूरणदी क्षा सू 144 ॥ 171 ॥ Page #345 -------------------------------------------------------------------------- ________________ बने पंचविहाए पत्तीए पजत्तिभावं गच्छा, तंजहा- आहारपजतीए जाव भासमणपज्जन्त्तीए, तर णं से चमरे असुरिंदे असुरराया पंचविहाए पज्जन्तीए पज्जत्तिभावं गए समाणे उद्धं वीससाए ओहिणा आभोएइ जाव सोहम्मों कप्पो, पासइ य तत्थ सकं देविंदं देवरायं मघवं पाकसासणं सयक्कतुं सहस्सक्त्रं वज्रपाणि । पुरंदरं जाव दस दिसाओ उज्जोवेमाणं पभासेमाणं सोहम्मे कप्पे सोहम्मवडेंसए विमाणे सकंसि सीहासणंसि जाव दिव्वाई भोगभोगाई भुंजमाणं पासइ 2 इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था -केस णं एस अपत्थियपत्थर दुरंतपंतलक्खणे हिरिसिरिपरिवज्जिए हीणपुन्नचाउदसे जन्नं ममं इमाए एयारुवाए दिव्वाए देविडीए जाव दिव्वे देवाणुभावे lar3e पत्ते अभिसमन्नागए उपि अप्पुस्सुए दिव्वाई भोग भोगाई भुंजमाणे विहरै, एवं संपेहेइ 2 सामाणियपरिसोववन्नए देवे सहावेइ 2 एवं वयासी - केसणं एस देवाशुप्पिया अपत्थियपत्थर जाव भुंजमाणे विहरै ?, तए णं ते सामाणियपरिसोववन्नगा देवा । चमरेणं असुरिंदेणं असुररन्ना एवं वृत्ता समाणा हट्ठतुट्ठा जाव हयहियया करयलपरिग्गहियं दसनहं सिरसा। वत्तं मत्थए अंजलिं कट्टु जएणं विजएणं वद्भावेति 2 एवं वयासी- एस णं देवाणुप्पिया ! सक्के देविंदे देवराया जाव विहरह, तए णं से चमरे असुरिंदे असुरराया तेसिं सामाणियपरिसोववन्नगाणं देवाणं अंतिए एयमहं सोचा निसम्म आसुरुते रुट्ठे कुविए चंडिक्किए मिसिमिसेमाणे ते सामाणियपरिसोववन्नए देवे एवं वयासी - अन्ने खलु भो ! (से) सक्के देविंदे देवराया अन्ने खलु भो ! से चमरे असुरिंदे असुरराया, महिडीए khalu For Personal & Private Use Only Page #346 -------------------------------------------------------------------------- ________________ Amoei nagare असा उवसंपा से सके देविंदे देवराया, अप्पड्डिए खलु भो ! से चमरे असुरिंदे असुरराया, तं इच्छामि णं देवाणुप्पिया! 3 शतके व्याख्याप्रज्ञप्तिः सकं देविंदं देवरायं सयमेव अचासादेत्तएत्तिकट्ठ उसिणे उसिणभूए यावि होत्था, तए णं से चमरे असुरिंदे । उद्देशः2 अभयदेवी- असुरराया ओहिं पउंजइ 2 मम ओहिणा आभोएइ 2 इमेयारूवे अज्झथिए जाव समुप्पन्जित्था-एवं खल चमरेत्पादे या वृत्तिः समणे भगवं महावीरे जंबूद्दीवे 2 भारहे वासे सुसमारपुरे नगरे असोगवणसंडे उज्जाणे असोगवरपायवस्स । वीरस्य शर OMANaM sU144 अहे पुढविसिलावट्टयंसि अट्ठमभत्तं पडिगिण्हित्ता एगराइयं महापडिमं उवसंपजित्ताणं विहरति, तं सेयं ॥ 172 ॥ | खलु मे समणं भगवं महावीरं नीसाए सकं देविंदं देवरायं सयमेव अचासादेत्तएत्तिकट्ट एवं संपेहेइ 2 सयणिजाओअन्भुढेइ2त्ता देवदूसंपरिहेइ 2 उववायसभाए पुरच्छिमिल्लेणं दारेणं णिग्गच्छइ, जेणेव सभा सुहम्मा जेणेव चोप्पाले पहरणकोसे तेणेव उवागच्छइ 2त्ता फलिहरयणं परामुसइ 2 एगे अबीए फलिहरयणमायाए महया अमरिसं वहमाणे चमरचंचाए रायहाणीए मज्झमज्झेणं निग्गच्छइ 2 जेणेव तिगिच्छकूडे uppAyapaPlvvae तेणामेव उवागच्छइ 2त्ता वेउब्वियसमुग्घाएणं समोहणइ 2त्ता संखेजाइं जोयणाई जाव उत्तरवेउ-॥ वियरूवं विउव्वै 2त्ता ताए उक्किटाए जाव जेणेव पुढविसिलापट्टए जेणेव मम अंतिए तेणेव उवाग ॥ 172 ॥ च्छति 2 मम तिक्खुत्तो आयाहिणं पयाहिणं करेति जाव नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुभं नीसाए सकं देविंदं देवरायं सयमेव अचासादित्तएत्तिकट्ट उत्तरपुरच्छिमे दिसिभागे अवक्कमै 2 वेउब्वियसमुग्घाएणं समोहणइ 2 जाव दोचंपि वेउब्वियसमुग्घाएणं समोहणइ 2 एगं महं घोरं घोरागारं भीमं ॥5॥ MC-INSAHARAMANACANCE For Personal & Private Use Only Page #347 -------------------------------------------------------------------------- ________________ भीमागारं भासुरं भयाणीयं गंभीरं उत्तासणयं कालड्वरत्तमासरासिसंकासं जोयणसयसाहस्सीयं महाबोंदिं विउव्वै 2 अप्फोडेइ 2 वग्गइ 2 गजइ 2 हयहेसियं करेइ 2 हथिगुलगुलाइयं करेइ 2 रघणघणाइयं करेइ 2 पायदद्दरगं करेइ 2 भूमिचवेडयं दलयै 2 सीहणादं नदै 2 उच्छोलेइ 2 पच्छोलेइ 2 तिपई छिंदै 2 वामं भुयं ऊसवेइ 2 दाहिणहत्थपदेसिणीए य अंगुट्ठणहेण य वितिरिच्छमुहं विडंबेइ2 महया 2 सद्देणं 2 कलकलरवेणं करेइ, एगे अबीए फलिहरयणमायाए u8 वेहासं उप्पइए, खोभंते चेव अहेलोयं कंपेमाणे च मेयणि. तलं आक (साकहूं) तेव तिरियलोयं फोडेमाणेव अंबरतलं कत्थइ गजंतो कत्थइ विजुयायंते कत्थइ वासं वासमाणे कत्थइ रौग्घायं पकरेमाणे कत्थइ तमुक्कायं पकरेमाणे, वाणमंतरदेवे वित्तासेमाणे, जोइसिए मा देवे दहा विभयमाणे 2 आयरक्खे देवे विपलायमाणे 2 फलिहरयणं अंबरतलंसि वियदृमाणे 2 विउज्झाए|माणे 2 ताए उक्किट्ठाए जाव तिरियमसंखेजाणं दीवसमुद्दाणं मज्झं मज्झेणं वीयीवयमाणे 2 जेणेव सोहम्मे कप्पे जेणेव सोहम्मवडेंसए विमाणे जेणेव सभा सुधम्मा तेणेव उवागच्छइ 2 एगं पायं पउमवरवेइयाए करेइ |एगं पायं सभाए सुहम्माए करेइ फलिहरयणेणं महया 2 सद्देणं तिक्खुत्तो इंदकीलं आउडेइ 2 एवं वयासी4 कहि णं भो! सक्के देविंदे देवराया ? कहि णं ताओ चौरासीइ सामाणियसाहस्सीओ? जाव कहि णं ताओ । |चत्तारि चौरासीइओआयरक्खदेवसाहस्सीओ? कहि णं ताओ अणेगाओ अच्छराकोडीओ अज हणामि अज महेमि अज्ज वहेमि अज ममं अवसाओ अच्छराओ वसमुवणमंतुत्तिकट्ट तं अणिटुं अकंतं अप्पियं asu0 अमणु0 For Personal & Private Use Only Page #348 -------------------------------------------------------------------------- ________________ |3 zatake | uddeza:2 वज्रमोचनं प्रतिनिवृत्ति श्च चमरस्य सू.144 व्याख्या- अमणा. फरुसं गिरनिसिरै, तए णं से सक्के देविंदे देवराया तं अगिडं जाव अमणामं अस्सुयपुव्वं फरुसं प्रज्ञप्तिः गिरं सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिडिं निडाले साहटुं चमरं असुरिंदं असुअभयदेवी &|ररायं एवं वदासी-हं भो चमरा ! असुरिंदा ! असुरराया! अपत्थियपत्थया! जाव हीणपुन्नचाउद्दस्सा या वृत्तिः1॥ अजं न भवसि नाहि ते सुहमत्थीत्तिकट्ट तत्थेव सीहासणवरगए वनं परामुसह 2तं जलंतं फुडंतं तडतडतं ॥ 17 ॥ | उक्कासहस्साई विणिम्मुयमाणं जालासहस्साई पमुंचमाणं इंगालसहस्साइं पविक्खिरमाणं 2 फुलिंगजाला मालासहस्सेहिं चक्खुविक्खेवदिट्टिपडिघायं पकरेमाणं हुयवहाइरेगतेयदिप्पंतं जतिणवेगं फुल्लकिंसुयसमाणं महब्भयं भयंकरं चमरस्स असुरिंदस्स असुररन्नो वहाए वजं निसिरह । तते णं से चमरे असुरिंदे असुरराया तं जलंतं जाव भयंकरं वजमभिमुहं आवयमाणं पासइ पासइत्ता झियाति पिहाइ झियायित्ता पिहाइत्ता तहेव संभग्गमौडविडए सालंबहत्थाभरणे उड्पाए अहोसिरे कक्खागयसेयंपि व विणिम्मुयमाणे 2 ताए उक्किट्ठाए जाव तिरियमसंखेजाणं दीवसमुदाणं मझं मझेणं वीईवयमाणे 2 जेणेव जंबूद्दीवे 2 जाव जेणेव असोगवरपायवे जेणेव मम अंतिए तेणेव उवागच्छइ 2त्ता भीए भयगग्गरसरे भगवं सरणमिति बुयमाणे ममं दोण्हवि पायाणं अंतरंसि वेगेण समोवडिए (सू. 144) (ग्रन्थाग्रम् 2000) __ 'एवं असुरकुमारेत्यादि, 'एवम्' अनेन सूत्रक्रमेणेति, स चैवम्-'उवरि एग जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं। जोयणसहस्सं वजेत्ता मज्झे अहहत्तरे जोयणसयसहस्से एत्थ णं असुरकुमाराणं देवाणं चोसद्धिं भवणावाससयसहस्सा ॥ 173॥ dain Education International For Personal & Private Use Only Page #349 -------------------------------------------------------------------------- ________________ भवतीति akkhAya'mityAdi / 'विउव्वेमाणा वत्ति संरम्भेण महर्मोक्रियशरीरं कुर्वन्तः परियारेमाणा वत्ति परिचार-4 यन्तः परकीयदेवीनां भोगं कर्तुकामा इत्यर्थः, अहालहुस्सगाईति 'यथेति यथोचितानि लघुस्वकानि-अमहास्वरूपाणि, महतां हि तेषां नेतुं गोपयितुं वाऽशक्यत्वादिति यथालघुस्वकानि, अथालघूनि-महान्ति वरिष्ठानीति वृद्धाः। 'आयाए। त्ति आत्मना स्वयमित्यर्थः 'एगतंति विजनम् 'अंतंति देशम् । 'से कहमियाणिं pakareMti'tti अथ किमिदानी रत्नग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्ति वैमानिका रत्नादातृणामिति । 'तओ से पच्छाकायं pavvahaMti'tti ततोरत्नादानात् 'paccha'tti अनन्तरं 'सेत्ति एषां रत्नादातॄणामसुराणां 'कायं देहं 'प्रव्यथन्ते' प्रहारैर्मनन्ति वैमानिका देवाः, तेषां च प्रव्यथितानां वेदना भवति जघन्येनान्तर्मुहूर्त्तमुत्कृष्टतः षण्मासान यावत् । 'सबरा इ वा' इत्यादौ शबरादयोऽनार्यविशेषाः 'गडं वत्ति गौ 'दुग्गं वत्ति जलदुर्गादि 'दरिं वत्ति दरी पर्वतकन्दरां 'विसमं वत्ति विषम गर्तात द्याकुलं भूमिरूपं 'निस्साएऽत्ति निश्रयाऽऽश्रित्य 'धणुबलं वत्ति धनुर्द्धरबलम् 'Agalati'tti आकलयन्ति जेष्याम ॥ इत्यध्यवस्यन्तीति । 'naNNattha'tti 'ननुनिश्चितम् 'अत्र' इहलोके, अथवा 'अरिहंते वा निस्साए उहुं उप्पयंति' 'नान्यत्र' तन्निश्रयाऽन्यत्र न, न तां विनेत्यर्थः । 'दाणामाएऽत्ति दानमय्या, 'छउमत्थकालियाएऽत्ति छद्मस्थकाल एव छद्मस्थकालिका तस्यां 'दोवि पाए sAhaTu'tti संहृत्य-संह(ह)तौ कृत्वा, जिनमुद्रयेत्यर्थः, vagdhAriyapANi'tti प्रलम्बितभुजः, 'IpinbhAragaeNaM'ti प्राग्भारः-अग्रतोमुखमवनतत्वम् 'अहापणिहिएहिं गत्तेहिंति 'यथाप्रणिहितैः' यथास्थितैः । | 'वीससाएऽत्ति स्वभावत एव । 'पासइ य tattha'tti पश्यति च तत्र-सौधर्मकल्पे 'maghavaM'ti मघा-महामेधास्ते yasya For Personal & Private Use Only Page #350 -------------------------------------------------------------------------- ________________ R व्याख्या वशे सन्त्यसौ मघवानतस्तं पागसासणं ति पाको नाम बलवान् रिपुस्तं यः शास्ति-निराकरोत्यसौ पाकशासनोऽतस्तं 'सय-18 3 शतके प्रज्ञप्तिः । अभयदेवी क' ति शतं ऋतूनां-प्रतिमानामभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां वा कार्तिकश्रेष्ठिभवापेक्षया यस्यासौ उद्देशः2 शतक्रतुरतस्तं 'सहस्सक्खं ति सहस्रमणां यस्यासौ सहस्राक्षोऽतस्तम्, इन्द्रस्य किल मन्त्रिणां पञ्च शतानि सन्ति, तदी चमरोत्पाया वृत्तिः1 यानां चाक्ष्णामिन्द्रप्रयोजनव्यापृततयेन्द्रसम्बन्धित्वेन विवक्षणात्तस्य सहस्राक्षत्वमिति 'पुरंदरंति असुरादिपुराणां दार-18 दासू144 ॥ 17 ॥ णात् पुरन्दरस्तं 'जाव दस दिसाओऽत्ति इह यावत्करणात् 'दाहिणड्डलोगाहिवई बत्तीसविमाणसयसहस्साहिवई एराव-IG णवाहणं सुरिंदं अरयंबरवत्थधरं' अरजांसि च तानि अम्बरवस्त्राणि च-स्वच्छतयाऽऽकाशकल्पवसनानि अरजोऽम्बरव-12 |स्त्राणि तानि धारयति यः स तथा तम्, 'आलैयमालमौड' आलगितमालं मुकुट यस्य स तथा तं 'नवहेमचारुचित्त-18 ॥ चंचलकुण्डलविलिहिज्जमाणगंडं' नवाभ्यामिव हेम्नः सत्काभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ । |गण्डौ यस्य स तथा तम्, इत्यादि तावद्वाच्यं यावत् 'दिवेणं तेएणं दिवाए लेसाएऽत्ति, अथ यत्र यत्परिवारं यत्कुर्वाणं |च तं पश्यति तथा दर्शयितुमाह-'अपत्थियपत्थएऽत्ति अप्रार्थितं प्रार्थयते यः स तथा 'दुरंतपंतलक्खणेऽत्ति दुरन्ता॥ नि-दुष्टावसानानि अत एव प्रान्तानि-अमनोज्ञानि लक्षणानि यस्य स तथा 'हीणपुन्नचाउद्दसेऽत्ति हीनायां पुण्यचतुश्यां जातो हीनपुण्यचातुर्दशः, किल चतुर्दशी तिथिः पुण्या जन्माश्रित्य भवति, सा च पूर्णा अत्यन्तभाग्यवतो जन्मनि ॥ 174 ॥ भवति अत आक्रोशतोक्तं-'हीणपुण्णचाउद्दसेऽत्ति । 'mama'ti मम 'अस्याम्' एतद्रूपायां दिव्यायां देवौ~ सत्यां,॥8 तथा दिव्ये देवानुभागे लब्धे प्राप्ते अभिसमन्वागते सति 'उम्पिति ममैव "अप्पुस्सुएऽत्ति अल्पौत्सुक्यः "अचासाइ EAXERCES For Personal & Private Use Only Page #351 -------------------------------------------------------------------------- ________________ मात्तएऽत्ति 'अत्याशातयितुं' छायाया दंशयितुमिति । 'उसिणेऽत्ति उष्णः कोपसन्तापात् , कोपसन्तापजं चोष्णत्वं कस्य-12 चित्स्वभावतोऽपि स्यादित्याह-'उसिणभूएऽत्ति अस्वाभाविकमौष्ण्यं प्राप्त इत्यर्थः, 'एगेऽत्ति सहायाभावात् , एकत्वं |च बहपरिवारभावेऽवि विवक्षितसहायाभावाव्यवहारतो भवतीत्यत आह-'अबीएऽत्ति अद्वितीयो पिण्डरूपमात्रस्यापि द्वितीयस्याभावादिति । 'एगं महंति एका महतीं बोन्दीमिति योगः 'घोरति हिंस्रां, कथम् ?-यतो 'घोराकारां' हिंस्रा-2 कृति 'भीमति 'भीमां' विकरालत्वेन भयजनिकां, कथम् ?-यतो 'भीमाकारां' भयजनकाकृति 'भासुर ति भास्वरां 'bhayANIya'ti भयमानीतं यया सा भयानीताऽतस्ताम्, अथवा भयं भयहेतुत्वादनीक-तत्परिवारभूतमुल्कास्फुलिङ्गादि । सैन्यं यस्याः सा भयानीकाऽतस्तां 'gaMbhIra'ti गम्भीरां विकीर्णावयवत्वात् 'uttAsaNaya'tti उत्रासनिकां 'त्रसी उद्वेगे' इति वचनात् स्मरणेनाप्युद्वेगजनिकां 'महाबोंदिन्ति महाप्रभावतनुम् 'apphoDei'tti करास्फोटं करोति 'pAyadaddaragaM'ti * भूमेः पादेनास्फोटनम् 'uccholei'tti अग्रतोमुखां चपेटां ददाति 'paccholei'tti पृष्ठतोमुखां चपेटां ददाति 'तिवई chiMdaha'tti मल्ल इव रङ्गभूमौ त्रिपदीच्छेदं करोति 'ऊसवेईत्ति उच्छृतं करोति 'विडंबेईत्ति विवृतं karoti'sAkaTThatevatti समाकर्षयन्निव 'विउज्झाएमाणेऽत्ति व्युद्धाजमानः-शोभमानो विजृम्भमाणो वा व्युद्भाजयन् वाऽम्बरतले परि-2 घरतमिति योग्ः। 'iMdakIla'tti गोपुरकपाटयुगसन्धिनिवेशस्थानम् । 'नाहि तेत्ति नैव तव । 'फुलिंगजालेऽत्यादि स्फुलिङ्गानां ज्वालानां च या मालास्तासांच यानि सहस्राणि तानि तथा तैः, चक्षुर्विक्षेपश्च-चक्षुर्धमः दृष्टिप्रतिघातश्च-दर्शनाभावः चक्षुर्विक्षेपदृष्टिप्रतिघातं तदपि कुर्वत्, 'अपि' विशेषणसमुच्चये 'हुतवहे' त्यादि, हुतवहातिरेकेण यत्तेजस्तेन काऽतस्ता महाबोंदिचपेटां ददाति तं करोति वायुद्भाजयन लजाले त्या यन् वाऽम्बरतले परि-18 स्थानम् । 'नाहि तेति PAGAL या मालास्तासांच यानि W For Personal & Private Use Only inelibrary.org Page #352 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी- या वृत्तिः 3 शतके उद्देशः 2 चमरस्य वी रचरणयो रागमः sU145 ॥ 175 ॥ ASRAESCASHAS545455 दीप्यमानं यत्तत्तथा 'jaiNavega'ti जयी शेषवेगवद्वेगजयी वेगो यस्य तत्तथा 'mahanbhaya'ti महतां भयमस्मादिति महभयं, कस्मादेवमित्यत आह-'भयङ्करं' भयकर्तृ । 'jhiyAi'tti 'ध्यायति' किमेतत् ? इति चिन्तयति, तथा 'पिहाईत्ति स्पृहयति' यद्येवंविधं प्रहरणं ममापि स्यादित्येवं तदभिलपति स्वस्थानगमनं वाऽभिलपति, अथवा 'pihAI'tti अक्षिणी पिधत्ते-निमीलयति, 'पिहाइ jhiyAI'tti पूर्वोक्तमेव क्रियाद्वयं व्यत्ययेन करोति, अनेन च तस्यातिव्याकुलतोक्ता, 'taheva'tti यथा ध्यातवांस्तथैव तत्क्षण एवेत्यर्थः, 'संभग्गमौडविडवेऽत्ति संभग्नो मुकुटविटपः-शेखरकविस्तारो यस्य स तथा ॥ 'सालंबहत्थाभरणेऽत्ति सह आलम्बेन-प्रलम्बेन वर्तन्ते सालम्बानि तानि हस्ताभरणानि यस्याधोमुखगमनवशादसौ सालम्बहस्ताभरणः 'kakkhAgayaseyaMpiva'tti भयातिरेकात्कक्षागतं स्वेदमिव मुश्चयन् , देवानां किल खेदो न भवतीति ॥ संदर्शनार्थः पिवशब्दः 'झत्ति vegeNaM'ti वेगेन समवपतितः, कथं ?-'झगिति' झटितिकृत्वा । तए णं तस्स सकस्स देविंदस्स देवरन्नो इमेयारूवे अज्झथिए जाव समुप्पजित्था-नो खलु पभू चमरे असुरिंदे असुरराया नो खलु समत्थे चमरे असुरिंदे असुरराया नो खलु विसए चमरस्स असुरिंदस्स असुररन्नो अप्पणो निस्साए उडे उप्पैत्ता जाव सोहम्मो कप्पो, णण्णत्थ अरिहंते वा अरिहंतचेझ्याणि वा अणगारे वा भावियप्पणो णीसाए उडे उपयति जाव सोहम्मो कप्पो, तं महादुक्खं खलु तहारूवाणं अरहताणं भगवंताणं अणगाराण य अचासायणाएत्तिकटु ओहिं पौंजति 2 ममं ओहिणा Abhoeti 2 hA hA // 175 // Jain Education For Personal & Private Use Only Page #353 -------------------------------------------------------------------------- ________________ Jain Education I aho हतोऽहमंसित्तिकद्दु ताए उक्किट्ठाए जाव दिव्वाए देवगतीए बज्जस्स वीहिं अणुगच्छमाणे 2 तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झमज्झेणं जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छद्द 2 ममं चौरंगुलमसंपत्तं वज्रं पडिसाहरै ( सूत्रं 145 ) अवियाई मे गोयमा ! मुट्ठियाएणं केसग्गे वीइत्था, तए णं से सके देविंदे देवराया वज्जं पडिसाहरित्ता ममं तिक्खुत्तो आयाहिणं पयाहिणं करेइ 2 वंदै नमसह 2 एवं वयासी एवं खलु भंते ! अहं तुन्भं नीसाए चमरेणं असुरिंदेणं असुररन्ना सयमेव अच्चासाइए, तए णं मए परिकुविएणं समाणेणं चमरस्स असुरिंदस्स असुररन्नो वहाए वज्जे निसट्ठे, तए णं मे इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - नो खलु पभू चमरे असु। रिंदे असुरराया तव जाव ओहिं पौंजामि देवाणुप्पिए ओहिणा आभोएमि हा हा अहो हतोमीतिकटु ताए उक्किट्ठाए जाव जेणेव देवाणुप्पिए तेणेव उवागच्छामि देवाणुप्पियाणं चौरंगुलमसंपत्तं वज्रं पडिसा हरामि वज्जपडिसा हरणट्टयाए णं इहमागए इह समोसढे इह संपत्ते इहेव अज्ज उवसंपजित्ता णं विहरामि, तं । खामेमि णं देवाणुप्पिया ! खमंतु णं देवाणुप्पिया ! खमंतु मरहंतु णं देवाणुप्पिया ! णाइभुज्जो एवं पकरणयाएत्तिकद्दु ममं वंदै नमसइ 2 उत्तरपुरच्छिमं दिसीभागं अवक्कम 2 वामेणं पादेणं तिक्खुत्तो भूमिं दलेइ 2 चमरं असुरिंदं असुररायं एवं वदासी - मुक्कोऽसि णं भो चमरा ! असुरिंदा असुरराया ! समणस्स For Personal & Private Use Only Page #354 -------------------------------------------------------------------------- ________________ 3 zatake उद्देशः2 व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः |सू 146 ॥ 176 ॥ | भगवओ महावीरस्स पभावेणं न हि ते दाणिं ममाओ भयमत्थीत्तिकट्ट जामेव दिसिं पाउन्भूए तामेव |दिसिं पडिगए ॥ (सूत्रं 146) | 'पभुत्ति शक्तः 'समत्थेत्तिसङ्गतप्रयोजनः हाहा' इत्यादेः संस्कारोऽयं-हा हा अहो! हतोऽहमस्मीतिकृत्वा, व्यक्तं चैत्त्। | 'अवियाईति, 'अपिच' इत्यभ्युच्चये ऽआईति वाक्यालङ्कारे 'muTTivAeNaM'ti अतिवेगेन वज्रग्रहणाय यो मुष्टेबन्धने । वात उत्पन्नोऽसौ मुष्टिवातस्तेन मुष्टिवातेन 'केसग्गेऽत्ति केशाग्राणि 'वीइत्था' वीजितवान् । 'इहमागएऽत्ति तिर्यग्लोके ऽइह समोसड्डेऽत्ति सुसमारपुरे ऽइह संपत्तेऽत्ति उद्याने 'iheva'tti इहैवोद्याने ऽअजेति 'अद्य' अस्मिन्नहनि |अथवा हे आर्य !-पापकर्मबहिर्भूत ! 'आर्य !' वा स्वामिन् ! 'उवसंपज्जित्ता NaM'ti 'उपसंपद्य' उपसंपन्नो भूत्वा । 'विहरामि वर्ते ऽनाइभुजोऽत्ति नैव भूयः 'एवं पकरणयाए सि एवं प्रकरणतायां वर्तिष्य इति शेषः, dANiM'ti इदानीं । सम्प्रतीत्यर्थः ॥ इह लेष्ट्वादिकं पुद्गलं क्षिप्तं गच्छन्तं क्षेपकमनुष्यस्तावग्रहीतुं न शक्नोतीति दृश्यते, देवस्तु किं शक्नोति? येन शक्रेण वज्रं क्षिप्तं संहृतं च, तथा वज्रं चढहीतं चमरः कस्मान्न गृहीत इत्यभिप्रायतः प्रस्तावनोपेतं प्रश्नोत्तरमाह भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति 2 एवं वदासि-देवे णं भंते ! महिड्डीए महजुतीए जाव महाणुभागे पुव्वामेव पोग्गलं खिवित्ता पभू तमेव अणुपरियहित्ता णं गिण्हित्तए ?, हंता पभू ॥ से केणटेणं |भंते ! जाव गिणिहत्तए ?, गोयमा ! पोग्गले निक्खित्ते समाणे पुवामेव सिग्घगती भवित्ता ततो पच्छा मंदगती भवति, देवे णं महिड्डीए पुब्बिंपिय पच्छावि सीहे सीहगती चेव तुरियतुरियगती चेव, से तेणटेणं CACARLOCKENARASKAR // 176 // dain Education International For Personal & Private Use Only Page #355 -------------------------------------------------------------------------- ________________ जाव पभू गेण्हित्तए । जतिणं भंते ! देविंदे महिड्डीए जाव अणुपरियहित्ता णं गेण्हित्तए कम्हा णं भंते! सकेणं देविंदे देवरना (राया)चमरे असुरिंदे असुरराया नो संचाएति साहत्थि गेण्हित्तए?, गोयमा! असुरकुमाराणं देवाणं अहे गतिविसए सीहे 2 चेव तुरिए 2 चेव उढे गतिविसए अप्पे2 चेव मंदे मंदे चेव वेमाणियाणं देवाणं उडे गतिविसए सीहे 2 चेव तुरिए 2 चेव अहे गतिविसए अप्पे2 चेव मंदे 2 चेव, जावतियं खेत्तं सके देविंदे देवराया उई उप्पयति एक्केणं समएणं तं वजे दोहिं, जं वजे दोहिं तं चमरे तिहिं, सव्वत्थोवे सक्कस्स देविंदस्स देवरन्नो उड्डलोयकंडए अहेलोयकंडए संखेजगुणे, जावतियं खेत्तं चमरे असुरिंदे असुरराया अहे ओवयति एकेणं समएणं तं सके दोहिं जं सक्के दोहिं तं वजे तिहिं, सव्वत्थोवे चमरस्स असुरिंदस्स असुररन्नो अहेलोयकंडए उड्डलोयकंडए संखेजगुणे । एवं खलु गोयमा ! सक्केणं देविंदेणं देवरण्णा चमरे असुरिंदे असुरराया नो संचाएति साहत्यि गेण्हित्तए ॥ सक्कस्स णं भंते ! देविंदस्स देवरन्नो उडे अहे तिरियं च गतिविसयस्स कयरेरहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा?, गोयमा! सव्वत्थोवं खेत्तं सके देविंदे देवराया अहे ओवयै एक्केणं समएणं तिरियं संखेजे भागे गच्छइ u8 संखेजे भागे गच्छइ । चमरस्स णं । भंते ! असुरिंदस्स असुररन्नो उर्दू अहे तिरियं च गतिविसयस्स कयरेश्हिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, गोयमा ! सव्वत्थोवं खेत्तं चमरे असुरिंदे असुरराया उडे उप्पयति एक्केणं समएणं तिरियं संखेजे भागे गच्छइ अहे संखेजे भागे गच्छइ, वजं जहा सक्कस्स देविंदस्स तहेव नवरं विसेसाहियं कायव्वं ॥ JainEducation a ina For Personal & Private Use Only Page #356 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः 'अभयदेवी या वृत्तिः 1 ॥ 177 ॥ 15 गव्यूतत्रिभागापेक्षया चमरः । सक्करस णं तं ! देविंदस्स देवरन्नो ओवयणकालस्स य उप्पयणकालस्स य कयरेशहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, गोयमा ! सव्वत्थोवे सकस्स देविं ga0 23 दस्स देवरन्नो उद्धं उप्पयणकाले पत्र. ओवयणकाले संखेज्जगुणे ॥ चमरभागद्वय- सवि जहा सकस्स णवरं सव्वत्थोवे न्यूनग06 ओवयणकाले उप्पयणकाले संखेयो0 1 0 23 yo0 2 ज्जगुणे ॥ वज्जस्स पुच्छा, गोयमा ! | सव्वत्थोवे उप्पयणकाले ओवयणकाले विसेसाहिए ॥ एयस्स णं भंते ! वज्जस्स वज्जाहिवैस्स चमरस्स य असुरिंदस्स असुररन्नो ओवयणकालस्स य उपयणकालस्स य कयरे2हिंतो अप्पे वा 41, गोयमा ! सक्कस्स य उप्पयणकाले चमरस्स य ओवयणकाले एए णं दोन्निवि तुल्ला सव्वत्थोवा, सक्कस्स य ओवयणकाले वज्जस्स . 16 24 / चमरः अधः ऊर्द्ध तिर्यक् अधः 0 12 10 8 वज्रं ऊर्द्धतिर्यक् अधः 18 12 10 द 24 12 24 18 12 शक्रः 16 24 चमरः 0 शक्रः वज्रं 0 इंद्र: वज्रं चमरः गम्यगम्यपेक्षया ऊर्द्ध तिर्यक् yo0 2 yo0ga02 yo0 1 0 23 ga0 23 ga0 5 इंद्र: योग 2 यो 1 ॥ 0 ऊर्द्ध तिर्यक् वज्रः yo0 1 03 For Personal & Private Use Only अधः यो 0 1 ga0 2 yo0 2 3 शतके उद्देशः 2 शक्रवज्रच मराणांगति कालयोर lpa. sU147 ॥ 177 // Page #357 -------------------------------------------------------------------------- ________________ Jain Education Intel ya उप्पयणकाले एस णं दोपहवि तुल्ले संखेज्जगुणे चमरस्स उ उप्पयणकाले वज्जस्स य ओवयणकाले एसणं दोन्हवि तुल्ले विसेसाहिए ( sU0 147 ) 'भंते !' इत्यादि, 'सीहे ऽति शीघ्रो वेगवान्, स च शीघ्रगमनशक्तिमात्रापेक्षयाऽपि स्यादत आह-'सीहगई चेव' त्ति शिघ्रगतिरेव नाशीघ्रगतिरपि, एवंभूतश्च कायापेक्षयाऽपि स्यादत आह- 'turiya'tti त्वरितः - त्वरावान्, स च गतेरन्यत्रापि स्यादित्यत आह- 'तुरियगइत्ति 'त्वरितगतिः' मानसौत्सुक्यप्रवर्त्तितवेगवद्गतिरिति, एकार्था वैते शब्दाः 'संचाइए' त्ति शक्तिः 'साहत्थिन्ति स्वहस्तेन । 'गइविसएऽत्ति, इह यद्यपि गतिगोचरभूतं क्षेत्रं गतिविषयशब्देनोच्यते तथाऽपि गति - | रेवेह गृह्यते, शीघ्रादिविशेषणानां क्षेत्रेऽयुज्यमानत्वादिति, 'सीहेऽत्ति शीघ्रो वेगवान्, स चानैकान्तिकोऽपि स्यादत आह- 'सीहे चेव' त्ति शीघ्र एव एतदेव प्रकर्षवृत्तिप्रतिपादनाय पर्यायान्तरेणाह - त्वरितस्त्वरितश्चैवेति, 'अप्पे अप्पे । ceva'tti अतिशयेनाल्पोऽतिस्तोक इत्यर्थः, 'मंदे मंदे चेव' त्ति अत्यन्तमन्दः, एतेन च देवानां गतिस्वरूपमात्रमुक्तम् ॥ | एतस्मिंश्च गतिस्वरूपे सति शक्रवज्रचमराणामेकमाने ऊर्ध्वादौ क्षेत्रे गन्तव्ये यः कालभेदो भवति तं प्रत्येकं darzayannAha'jAvaiya' मित्यादि, अथेन्द्रस्योर्ध्वाधः क्षेत्रगमने कालभेदमाह - 'सव्वत्थोवे सकस्सेऽत्यादि, 'सर्वस्तोकं' स्वल्पं शक्रस्य ऊर्ध्वलोकगमने ख ( क ) ण्डकं - कालखण्डं ऊर्ध्वलोककण्डकं ऊर्ध्वलोक गमनेऽतिशीघ्रत्वात्तस्य, अधोलोकगमने कण्डकं - कालखण्डमधोलोककण्डकं सङ्ख्यातगुणं, ऊर्ध्वलोककण्डकापेक्षया द्विगुणमित्यर्थः, अधोलोकगमने शक्रस्य मन्दगतित्वात्, द्विगुणत्वं च 'सक्कस्स उष्पयणकाले चमरस्स य ओवयणकाले एए णं दोण्णिवि तुल्ला' तथा 'जावतियं खेत्तं camare 3 ahe ovayai For Personal & Private Use Only Page #358 -------------------------------------------------------------------------- ________________ व्याख्या इक्केणं समएणं तं सक्को दोहिं' ति वक्ष्यमाणवचनद्वयसामर्थ्याल्लभ्यमिति, 'jAvaiya'mityAdisUtradvayamadhAkSetrApekSaM पूर्वव- 3 शतके प्रज्ञप्तिः व्याख्येयं, 'एवं खलु' इत्यादि च निगमनम् । अथ शक्रादीनां प्रत्येक गतिक्षेत्रस्याल्पबहुत्वोपदर्शनाय सूत्रत्रयमाह- 18| उद्देशः2 अभयदेवी- 'सक्कस्से त्यादि, तत्र ऊर्द्धमधस्तिर्यक् च यो गतिविषयो-गतिविषयभूतं क्षेत्रमनेकविधं तस्य मध्ये कतरो गतिविषयः शक्रवज्रचया वृत्तिः कतरस्माद्गतिविषयात्सकाशादल्पादिः ? इति प्रश्नः, उत्तरं तु सर्वस्तोकमधःक्षेत्रं समयेनावपतति, अधो मन्दगतित्वाच्छ-॥मराणांगति क्रस्य, 'तिरिय संखेजे भागे गच्छइऽत्ति कल्पनया किलैकेन समयेन योजनमधो गच्छति शक्रः, तत्र च योजने द्विधा-3 काल्योर्॥178॥ कृते द्वौ भागौ भवतः, तयोश्चैकस्मिन् द्विभागे मीलिते त्रयः सङ्ख्येया भागा भवन्ति अतस्तान् तिर्यग् गच्छति, सार्द्ध ल्प sU147 योजनमित्यर्थः, तिर्यग्गतौ तस्य शीघ्रगतित्वात् , 'u8 संखेजे भागे गच्छइऽत्ति यान् किल कल्पनया तीन द्विभागांस्ति4आर्यग्गच्छति तेषु चतुर्थेऽन्यस्मिन् द्विभागे मीलिते चत्वारो द्विभागरूपाः सङ्ख्यातभागाः संभवन्ति अतस्तानू गच्छति । | अथ कथं सूत्रे सङ्ख्यातभागमात्रग्रहणे सतीदं नियतभागव्याख्यानं क्रियते ?, उच्यते, 'जावैयं खेत्तं चमरे 3 अहे ओव। यै एक्केणं समएणं तं सके दोहि', तथा 'सक्कस्स उप्पयणकाले चमरस्स ओवयणकाले एते णं दोन्निवि तुल्ला' इति वच नतो निश्चीयते शक्रो यावदधो द्वाभ्यां समयाभ्यां गच्छति तावदूर्द्ध मेकेनेति द्विगुणमधःक्षेत्रादूर्द्धक्षेत्रं, एतयोश्चापान्त|रालवर्ति तिर्यक्षेत्रमतोऽपान्तरालप्रमाणेनैव तेन भवितव्यमित्यधःक्षेत्रापेक्षया तिर्यक्षेत्र सार्द्ध योजनं भवतीति ॥ 178 ॥ व्याख्यातं, आह च चूर्णिकार:-'एगेणं समएणं ओवयै अहे जोयणं एगेणेव समएणं तिरिय दिवटुं गच्छइ उहूं दो जोयणाणि sakko'tti ॥'cmrss णमित्यादि 'सवत्थोवं खेत्तं चमरे 3 उडे उप्पयै एक्केणं samaeNa'ti, Urddhagatau manda For Personal & Private Use Only Www.jainelibrary.org Page #359 -------------------------------------------------------------------------- ________________ गतित्वात्तस्य, तच्च किल कल्पनया त्रिभागन्यून गव्यूतत्रयं, तिरियं संखेजे भागेऽत्ति तस्मिन्नेव पूर्वोक्त त्रिभागन्यूनगव्यूतत्रये द्विगुणिते ये योजनस्य सङ्ख्येया भागा भवन्ति तान् गच्छति, तिर्यग्गतौ शीघ्रतरगतित्वात्तस्य, 'अहे संखेजे भागे गच्छइऽत्ति पूर्वोक्ते त्रिभागद्वयन्यूने गव्यूतषट्के त्रिभागन्यूनगव्यूतत्रये मीलिते ये सवेयभागा भवन्ति तान् गच्छति, योजनद्धयमित्यर्थः । अथ कथं सङ्ख्यातभागमात्रोपादाने नियतसङ्ख्येयभागत्वं व्याख्यायते !, उच्यते, शक्रस्योर्द्धगतेश्चम|रस्य चाधोगतेः समत्वमुक्तं, शक्रस्य चोर्द्धगमनं समयेन योजनद्वयरूपं कल्पितमतश्चमरस्याधोगमनं समयेन योजनद्वयमुक्तं, तथा 'जावैयं सक्के 3 उडे उप्पयै एगेणं समएणं तं वजं दोहिं जं वजं दोहिं तं चमरे तिहिति वचनसामर्थ्यात् प्रतीयते शक्रस्य यदूर्द्ध गतिक्षेत्रं तस्य त्रिभागमात्ररूपं चमरस्योद्धगतिक्षेत्रमतो व्याख्यातं त्रिभागन्यूनत्रिगव्यूतमानं तदिति, ऊर्द्धक्षेत्राधोगतिक्षेत्रयोश्चापान्तरालवर्ति तिर्यक्षेत्रमितिकृत्वा त्रिभागद्वयन्यूनषड्गव्यूतमानं तद्व्याख्यातमिति, यच्च चर्णिकारेणोक्तं 'चमरो उहूं joyaNa'mityAdi तन्नावगतं, 'वजं जहा सक्कस्स taheva'tti वज्रमाश्रित्य गतिविषयस्याल्प-॥ बहुत्वं वाच्यं यथा शक्रस्य तथैव, विशेषद्योतनार्थ त्वाह-'नवरं विसेसाहियं kAyavvaM'ti,तच्चैवम्-'वजस्स णं भंते ! उहुं अहे तिरियं च गइविसयस्स कयरे कयरेहितो अप्पे वा 41, गोयमा ! सबथोवं खेत्तं वजे अहे ओवयै एक्केणं समएणं तिरिय विसेसाहिए भागे गच्छइ u8 विसेसाहिए भागे गच्छईत्ति, वाचनान्तरे तु एतत्साक्षादेवोक्तमिति, अस्यायमर्थः& सर्वस्तोक क्षेत्रं वज्रमधो व्रजत्येकेन समयेन, अधोमन्दगतित्वात्तस्य वज्रस्य, तच्च किल कल्पनया त्रिभागन्यून योजनं, तिर्यक् । तच्च विशेषाधिको भागौ गच्छति, शीघ्रतरगतित्वात् , तौ च किल योजनस्य द्वौ त्रिभागौ विशेषाधिको सत्रिभाग गव्यू For Personal & Private Use Only Page #360 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवी-| या वृत्तिः ॥ 179 ॥ SSSS तत्रयमित्यर्थः, तथोट्टे विशेषाधिकौ भागौ गच्छति, यौ किल तिर्यग्विशेषाधिको भागौ गच्छति तावेवोढुंगतो किञ्चि- |3 शतके द्विशेषाधिकौ, ऊईगतौ शीघ्रतरगतित्वात्परिपूर्ण योजनमित्यर्थः, अथ कथं सामान्यतो विशेषाधिकत्वेऽभिहित नियत-15 उद्देशः2 भागत्वं व्याख्यायते ?, उच्यते, 'जावैयं चमरे 3 अहे ओवयै एक्केणं समएणं तावैयं सके दोहिं जं सके दोहिं तं शिक्रवज्रचवजे तिहिति वचनसामर्थ्याच्छकाधोगत्यपेक्षया वज्रस्य त्रिभागन्यूनाधोगतिर्लब्धेति त्रिभागन्यून योजनमिति सा। मराणांगति व्याख्याता, तथा 'सक्कस्स ओवयणकाले वजस्स य उप्पयणकाले एस णं दोण्हवि तुल्ले' इति वचनादवसीयते यावदेकेन कालयोरसमयेन शक्रोऽधो गच्छति तावद्वज्रमू, शक्रश्चैकेनाधः किल योजनं एवं वज्रमूर्दू योजनमितिकृत्वोर्द्ध योजनं तस्योक्तं, ल्प.sU147 | ऊओधोगत्योश्च तिर्यग्गतेरपान्तरालवर्तित्वात्तदपान्तरालवयैव सत्रिभागगव्यूतत्रयलक्षणं तिर्य्ग्ग्तिप्र्मान्न्मुक्त्मिति॥ अन न्तरं गतिविषयस्य क्षेत्रस्याल्पबहुत्वमुक्त, अथ गतिकालस्य तदाह-'सकस्स णमित्यादि सूत्रत्रयं । शक्रादीनां गतिकालस्य । प्रत्येकमल्पबहुत्वमुक्तं अथ परस्परापेक्षया तदाह-'एयस्स णं भंते ! वजस्सेऽत्यादि, एएणं बिपिणवि tulla'tti शक्रचम-| रयोः स्वस्थानगमनं प्रति वेगस्य समत्वादुत्पतनावपतनकाली तयोस्तुल्यौ परस्परेण, 'savatthova'tti वक्ष्यमाणापेक्षयेति, तथा 'सकस्से' त्यादौ 'एस णं दोण्हवि तुल्लेऽत्ति उभयोरपि तुल्यः शक्रावपतनकालो वज्रोत्पातकालस्य तुल्यः वज्रोत्पातकालश्च शक्रावपतनकालस्य तुल्य इत्यर्थः, 'संखेजगुणेऽत्ति शक्रोत्पातचमरावपातकालापेक्षया, एवमनन्तरसूत्र- ॥ 179 ॥ मपि भावनीयम् ॥ तए णं चमरे असुरिंदे असुरराया वज्जभयविप्पमुक्के सक्केणं देविदेणं देवरन्ना महया अवमाणेणं अवमाणिए For Personal & Private Use Only Page #361 -------------------------------------------------------------------------- ________________ समाणे चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि ओहयमणसंकप्पे चिंतासोयसागरसंपविढे करयलपल्हत्थमुहे अज्झाणोवगए भूमिगयदिट्ठीए झियाति, तते णं तं चमरं असुरिंदं असुररायं सामाणियपरिसोववन्नया देवा ओहयमणसंकप्पं जाव झियायमाणं पासंति 2 करयल जाव एवं वयासिकिण्णं देवाणुप्पिया ओहयमणसंकप्पा जाव झियायह?, तए णं से चमरे असुरिंदे असुर0 ते सामाणियपरिसोववन्नए देवे एवं वयासी-एवं खलु देवाणुप्पिया ! मए समणं भगवं महावीरं नीसाए सक्के देविंदे देवराया सयमेव अच्चासादिए, तए णं तेणं परिकुविएणं समाणेणं ममं वहाए वजे निसिडेतं भद्दण्णं भवतु देवाणुप्पिया! समणस्स भगवओ महावीरस्स जस्स मम्हिमनुपभावेण अकिडे अव्वहिए अपरिताविए इहमागए इह समोसहे इह संपत्ते इहेव अजं उवसंपज्जित्ता णं विहरामि, तं गच्छामोणं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो णमंसामो जाव पज्जुवासामोत्तिकटु चउसट्ठीए सामाणियसाहस्सीहिं जाव सव्विड्डीए जाव जेणेव असोगवरपायवे जेणेव मम अंतिए तेणेव उवागच्छइ 2 ममं तिक्खुत्तो आयाहिणं पयाहिणं जाव । नमंसित्ता एवं वदासि-एवं खलु भंते ! मए तुभं नीसाए सके देविंदे देवराया सयमेव अचासादिए जाव छातं भई णं भवतु देवाणुप्पियाणं मम्हि जस्स अणुपभावणं अकिटे जावविहरामितं खामेमि णं देवाणुप्पिया! जाव उत्तरपुरच्छिमं दिसीभागं अवक्कमै 2त्ता जाव बत्तीसैबद्धं नहविहिं उवदंसेइ 2 जामेव दिसिं पाउ For Personal & Private Use Only Page #362 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः1 3 शतके उद्देशः2 प्रमोदात् चमरनृत्यं sU0148 असुराणमू वंगतिहतुः । सू 149 ॥ 18 ॥ भूए तामेव दिसं पडिगए, एवं खलु गोयमा ! चमरेणं असुरिंदेण असुररन्ना सा दिव्वा देविट्ठी लद्धा पत्ता जाव अभिसमन्नागया, ठिती सागरोवम, महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ॥ (सूत्रं 148) / 'ओहयमणसंकप्पेऽत्ति उपहतो-ध्वस्तो मनसः सङ्कल्पो-दर्पहर्षादिप्रभवो विकल्पो यस्य स तथा, "चिंतासोगसागरमणुपविढेऽत्ति चिन्ता-पूर्वकृतानुस्मरणं शोको-दैन्यं तावेव सागर इति विग्रहोऽतस्तं 'करतलपल्हत्थमुहेऽत्ति करतले पर्यस्तं-अधोमुखतया न्यस्तं मुखं येन स तथा, 'जस्समम्हि मनुपभावेणं ति यस्य प्रभावेण इहागतोऽस्मि-भवामीति योगः, किंभूतः सन्नित्याह-'अकिडेत्ति 'अकृष्टः' अविलिखितः अक्लिष्टो वा-अबाधितो निर्वेदनमित्यर्थः, एतदेव कथमित्याह-'अव्वहिएऽत्ति अव्यथितः, अताडितत्वेऽपि ज्वलनकल्पकुलिशसन्निकर्षात्परितापः स्यादतस्तं niSedhayannAha"aparitAvie'tti,'इहमागएऽत्यादि विवक्षया पूर्ववव्याख्येयं, इहेव अजेऽत्यादि, इहैव स्थाने 'अद्य' अस्मिन्नहनि उपसंपद्य' प्रशान्तो भूत्वा विह्रामीति॥पूर्व्म्सुरान्नाण्भ्व्प्र्त्य्यो वैरानुबन्धः सौधर्मगमने हेतुरुक्तः, अथ तत्रैव हेत्वन्तराभिधानायाह किं पत्तिए णं भंते ! असुरकुमारा देवा उहूं उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा ! तेसिणं देवाणं अहुणोववन्नगाण वा चरिमभवत्थाण वा इमेयारूवे अज्झथिए जाव समुप्पजइ-अहोणं अम्हहिं दिव्वा देविड्डी लद्धा पत्ता जाव अभिसमन्नागया जारिसिया णं अम्हेहिं दिव्वादेविड्डी जाव अभिसमन्नागया तारि|सिया णं सक्केणं देविंदेणं देवरना दिव्वा दिविट्ठीजाव अभिसमन्नागया जारिसिया णं सक्केण देविदेणं देवरन्ना जाव अभिसमन्नागया तारिसियाणं अम्हेहिवि जाव अभिसमन्नागयातं गच्छामोणं सक्कस्स देविंदस्स देवरन्नो अंतियं तं-अधोमुखः सन्नित्याह-'अकिडे तितत्वेऽपि ज्वलनकल्पकुलिशाद, इहैव स्थाने ara ॥ 18 ॥ For Personal & Private Use Only Page #363 -------------------------------------------------------------------------- ________________ पाउन्भवामो पासामो ताव सकस्स देविंदस्स देवरन्नो दिव्वं देविडिं जाव अभिसमन्नागयं पासतु ताव अम्ह । विसक्के देविंदे देवराया दिव्वं देविद्धिं जाव अभिसमण्णागयं, तं जाणामो ताव सक्कस्स देविंदस्स देवरन्नो दिव्वं । देविडिं जाव अभिसमन्नागयं जाणौ ताव अम्हवि सके देविंदे देवराया दिव्वं देविद्धिं जाव अभिसमण्णागयं, एवं खलु गोयमा ! असुरकुमारा देवा उहं उप्पयंति जाव सोहम्मो कप्पो । सेवं भंते ! सेवं भंते ! ति ॥ ( सूत्रं 149 ) चमरो समत्तो ॥ 3-2 ॥ 'किं पत्तियण' मित्यादि, तत्र 'kiMpattiyaM'ti कः प्रत्ययः - कारणं यत्र तत् किंप्रत्ययम् 'ahuNovavaNNANaM'ti उत्पन्नमात्राणां 'चरिमभवत्थाण va'tti भवचरमभागस्थानां ? च्यवनावसर इत्यर्थः ॥ इति तृतीयशते द्वितीयश्चमराख्यः ॥ 3-2 ॥ द्वितीयोदेश के चमरोत्पात उक्तः, स च क्रियारूपोऽतः क्रियास्वरूपाभिधानाय तृतीयोदेशकः, सच तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं । जाव अंतेवासी मंडियपुत्ते णामं अणगारे पगतिभद्दए जाव पज्जुवासमाणे एवं वदासी - कति णं भंते ! किरियाओ पण्णत्ताओ ?, मंडियपुत्ता ! पंच किरियाओ पण्णत्ताओ, तंजा - काइया अहिगरणिया पाउसिया For Personal & Private Use Only Page #364 -------------------------------------------------------------------------- ________________ व्याख्या पारियावणिया पान्नाइवाय्किरिया। काइया णं भंते ! किरिया कतिविहा पण्णत्ता ?, मंडियपुत्ता ! विहा प्रज्ञप्तिः |पण्णत्ता, तंजहा-अणुवरयकायकिरिया य दुप्पउत्तकायकिरिया y। अहिगरणिया णं भंते! किरिया कतिविहा र उद्देशः3 अभयदेवी- पण्णत्ता , मंडियपुत्ता ! दुविहा पण्णत्ता, तंजहा-संजोयणाहिगरणकिरिया य निव्वत्तणाहिगरणकिरिया। मण्डितपुत्र या वृत्तिःश माय । पाओसिया णं भंते ! किरिया कतिविहा पण्णत्ता ?, मंडियपुत्ता ! दुविहा पण्णत्ता, तंजहा-जीवपाओ-॥प्रश्नाःक्रिया सिया य अजीवपादोसिया य । पारियावणिया णं भंते ! किरिया कैविहा पण्णत्ता ?, मंडियपुत्ता ! दुविहा। |सुसू 150 ॥ 18 ॥ पण्णत्ता, तंजहा-सहत्थपारियावणिया य परहत्थपारियावणिया य । पाणाइवायकिरिया णं भंते ! पुच्छा, पाणाइवायकिरिया कैविहा पण्णत्ता 1, मंडियपुत्ता! दुविहा पण्णत्ता, तंजहा-सहत्थपा0 परहत्थपा0 किरिया य ॥ (सूत्रं 150) ॥ | तेणं kAleNa'mityAdi तत्र 'पंच किरियाओऽत्ति करणं क्रिया कर्मबन्धनिबन्धना चेष्टेत्यर्थः 'kAiya'tti चीयत इति । | कायः-शरीरं तत्र भवा तेन वा निवृत्ता कायिकी, 'ahigaraNiya'tti अधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरणं-अनु-18 छानविशेषः बाह्यं वा वस्तु चक्रखगादि तत्र भवा तेन वा निवृत्तेत्याधिकरणिकी 2, 'pAusiya'tti प्रदेषो-मत्सरस्तत्र भवा तेन वा निवृत्ता स एव वा प्राद्वेषिकी 3, 'pAritAvaNiya'tti परितापनं परितापः-पीडाकरणं तत्र भवा तेन वा ॥ 18 ॥ निवृत्ता तदेव वा पारितापनिकी 4, pANAtivAyakiriya'ttiprANAtipAtaH-प्रसिद्धस्तद्विषया क्रिया प्राणातिपात एव वा क्रिया प्राणातिपातक्रिया 5 / 'अणुवरयकायकिरिया ya'tti अनुपरतः-अविरतस्तस्य कायक्रियाऽनुपरतकायक्रिया, Jain Education For Personal & Private Use Only www.janelibrary.org Page #365 -------------------------------------------------------------------------- ________________ iyamaviratasya bhavati, 'दुप्पउत्तकायकिरिया यत्ति दुष्टं प्रयुक्तो दुष्पयुक्तः स चासौ कायश्च दुष्प्रयुक्तकायस्तस्य क्रिया दुष्प्रयुक्तकायक्रिया, अथवा दुष्टं प्रयुक्तं-प्रयोगो यस्य स दुष्प्रयुक्तस्तस्य कायक्रिया दुष्प्रयुक्तकायक्रिया, इयं प्रमत्तसंयतस्यापि भवति, विरतिमतः प्रमादे सति कायदुष्टप्रयोगस्य सद्भावात् , 'संजोयणाहिगरणकिरिया ya'tti संयोजनहलगरविषकूटयन्त्राद्यङ्गानां पूर्वनिर्वतितानां मीलनं तदेवाधिकरणक्रिया संयोजनाधिकरणक्रिया, 'निव्वत्तणाहिगरणकिरिया ya'tti, निवर्त्तनं-असिशक्तितोमरादीनां निष्पादनं तदेवाधिकरणक्रिया निवर्तनाधिकरणक्रिया, 'जीवपाओसिया यत्ति जीवस्य-आत्मपरतदुभयरूपस्योपरि प्रद्वेषाद् या क्रिया प्रद्वेषकरणमेव वा, 'अजीवपाउसिया ya'tti अजीवस्योपरि प्रद्वेषाद्या क्रिया प्रद्वेषकरणमेव वा, 'सहत्थपारितावणिया ya'tti स्वहस्तेन स्वस्य परस्य तदुभयस्य वा परितापनाद्-असातोदीरणाद्या क्रिया परितापनाकरणमेव वा सा स्वहस्तपारितापनिकी, एवं परहस्तपारितापनिक्यपि, एवं प्राणातिपातक्रियाऽपि ॥ उक्ता क्रिया, अथ तज्जन्यं कर्म तद्वेदनां चाधिकृत्याह पुटिव भंते ! किरिया पच्छा वेदणा पुचि वेदणा पच्छा किरिया ?, मंडियपुत्ता ! पुर्वि किरिया पच्छा वेदणा, णो पुट्विं वेदणा पच्छा किरिया ॥ (सूत्रं151) अस्थि णं भंते ! समणाणं निग्गंथाणं किरिया कजइ, 4 हंता ! अत्थि । कहं णं भंते ! समणाणं निग्गंथाणं किरिया कन्जइ ?, मंडियपुत्ता ! पमायपच्चया जोगनिमित्तं । &च, एवं खलु समणाणं निग्गंथाणं किरिया कजति ॥ (सूत्रं 152) / For Personal & Private Use Only Page #366 -------------------------------------------------------------------------- ________________ व्याख्या- 'पुटिव भंते !' इत्यादि क्रिया-करणं तजन्यत्वात्कर्मापि क्रिया, अथवा क्रियत इति क्रिया कमैव, वेदना तु कर्मणोड- शतके प्रज्ञप्तिः नुभवः, सा च पश्चादेव भवति, कर्मपूर्वकत्वात्तदनुभवस्येति ॥ अथ क्रियामेव स्वामिभावतो निरूपयन्नाह-'अस्थि ण'- उद्देशः3 अभयदेवी- मित्यादि, अस्त्ययं पक्षो यदुत क्रिया क्रियते-क्रिया भवति, प्रमादप्रत्ययात् यथा दुष्प्रयुक्तकायक्रियाजन्यं कर्म, योग-3क्रियावेदन या वृत्तिः1/निमित्तं च यथैर्यापथिकं कर्म ॥ क्रियाधिकारादिदमाह योः पौर्वाप र्य shrmnnaa॥182॥ जीवे णं भंते ! सया समियं एयति वेयति चलति फंदै घट्टै खुम्भै उदीरै तं तं भावं परिणमति ?, नां चक्रिया हन्ता ! मंडियपुत्ता! जीवे णं सया समियं एयति जाव तं तं भावं परिणमै । जावं च णं भंते ! से जीवे. सू 156 सया समितं जाव परिणमै तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति?, णो तिणढे समढे, से 152 केणटेणं भंते ! एवं वुच्चै-जावं च णं से जीवे सया समितं जाव अंते अंतकिरिया न भवति ?, मंडियपुत्ता ? जावं च णं से जीवे सया समितं जाव परिणमति तावं च णं से जीवे आरंभइ सारंभइ समारंभइ आरंभे 5 वह सारंभे वह समारंभे वै आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाए । तिप्पावणयाए पिट्टावणयाए परियावणयाए वै, से तेणटेणं मंडियपुत्ता! एवं वुच्चै-जावं च णं से ॥ जीवे सया समियं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवै ॥ KAjIveNaM भंते ! सया समियं शो एयै जाव नो तं तं भावं परिणमै, हंता मंडियपुत्ता! जीवे णं सया sa ॥ 182 ॥ For Personal & Private Use Only Page #367 -------------------------------------------------------------------------- ________________ मियं जाव नो परिणमति । जावं च णं भंते ! से जीवे नो एयति जाव नो तं तं भावं परिणमति तावं च णं 8 तस्स जीवस्स अंते अंतकिरिया भवै ? हंता! जाव भवति । सेकेणटेणं भंते! जाव भवति?, मंडियपुत्ता! जावं च णं से जीवे सया समियं णो एयति जावणो परिणमै तावं च णं से जीवे नो आरंभइ नोसारंभइ नो समारंभह नो आरंभे वै णो सारंभे वह णो समारंभे vadRi अणारंभमाणे असारंभमाणे असमारंभमाणे आरंभे अवमाणे सारंभे अवमाणे समारंभे अवमाणे बहूणं पाणाणं 4 अदुक्खावणयाए जाव अपरियावणयाए वहै । से जहानामए केइ पुरिसे मुकं तणहत्थयं जायतेयंसि पक्खिवेजा, से नूर्ण मंडियपुत्ता ! से सुके तणहत्थए जायतेयंसि पक्खित्ते समाणे खिप्पामेव मसमसाविजह ? हंता ! मसमसाविजइ, से जहानामए के पुरिसे तत्तंसि अयकवल्लंसि उदयबिंदू पक्खिवेजा, से नूणं मंडियपुत्ता ! से उदयबिंदू तत्तंसि अयकवलंसि पक्खित्ते समाणे खिप्पामेव विद्धंसमागच्छइ ?, हंता! विहंसमागच्छइ, से जहानामए हरए सिया पुण्णे पुण्णप्पमाणे वोलहमाणे वोसट्टमाणे समभरघडताए चिट्ठति ?, हंता चिट्ठति, अहे णं केइ पुरिसे तंसि हरयंसि एगं महं णावं सतासवं सच्छिदं ओगाहेजा से नूणं मंडियपुत्ता ! सा नावा तेहिं आसवदारेहिं आपूरेमाणी 2 पुण्णा पुण्णप्पमाणा वोलहमाणा वोसट्टमाणा समभरघडताए चिट्ठति ! हंता! |चिट्ठति, अहे णं केह पुरिसे तीसे नावाए सव्वतो समंता आसवदाराई पिहेइ 2 नाराउसिंचणएणं उदयं उस्सिचिजा से नूर्ण मंडियपुत्ता ! सा नावा तंसि उद्यसि उस्सिंचिजंसि समाणंसि खिप्पामेव उट्ठे उदाइ ?, For Personal & Private Use Only www.janelibrary.org Page #368 -------------------------------------------------------------------------- ________________ व्याख्या- लहंता ! उदाइजा, एवामेव मंडियपुत्ता! अत्तत्तासंवुडस्स अणगारस्स ईरियासमियस्स जाव गुत्तबंभयारि- 3 शतके प्रज्ञप्तिः I यस्स आउत्तं गच्छमाणस्स चिट्ठमाणस्स निसीयमाणस्स तुयट्टमाणस्स आउत्तं वत्थपडिग्गहकंबलपायघुछणं उद्देशः3 अभयदेवी गेण्हमाणस्स णिक्खिवमाणस्स जाव चक्खुपम्हनिवायमवि वेमाया सुहमा ईरियावहिया किरिया कजइ, क्रियायामया वृत्तिः1 सा पढमसमयबहपुट्ठा बितियसमयवेतिया ततियसमयनिजरिया सा bar3A पुट्ठा उदीरिया वेदिया निजिण्णा न्त्क्रिया'॥18॥ भाव: | सेयकाले अकम्मं वावि भवति, से तेणटेणं मंडियपुत्ता ! एवं वुचति-जावं च णं से जीवेसया समियं नो |एयति जाव अंते अंतकिरिया भवति ॥ (सूत्रं 153) सू 153 / 'जीवे ऽमित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात् , 'सदा' नित्यं 'समियंति 4 सप्रमाणं 'एयैऽत्ति एजते-कम्पते 'एज कम्पने' इति वचनात् 'वेयैऽत्ति 'व्येजते' विविधं कम्पते ऽचलैऽत्ति स्थाना न्तरं गच्छति 'फंदैऽत्ति 'स्पन्दते' किश्चिच्चलति 'स्पदि किश्चिच्चलने' इति वचनात् , अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये ऽघट्टइत्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति 'खुन्भैऽत्ति 'क्षुभ्यति' पृथिवीं प्रविशति क्षोभयति । वा पृथिवीं बिभेति वा 'उदीरैऽत्तिप्राबल्येन प्रेरयति पदार्थान्तरं प्रतिपादयति वा, शेषक्रियाभेदसङ्ग्रहार्थमाह-'तं तं भावं परिणमईत्ति उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणादिकं परिणाम यातीत्यर्थः, एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः |सदेति मन्तव्यं न तु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति, 'तस्स जीवस्स अंतेऽत्ति मरणान्ते aMtakiriya'ti । H OME // 18 // सकलकर्मक्षयरूपा, 'आरंभैऽत्ति आरभते पृथिव्यादीनुपद्रवयति 'सारंभैऽत्ति 'संरभते' तेषु विनाशसङ्कल्पं करोति क्स एजते-कम्यते पिकनिचलति स्पदि वा स्मृति 'खट्यात या, शेपक्रियाभना क्रमभावित्वेनतकारियनि Jain Education For Personal & Private Use Only nervor Page #369 -------------------------------------------------------------------------- ________________ samAraMbhai'tti'samArabhate' तानेव परितापयति, आह च-"संकप्पो संरंभो परितावकरो भवे समारंभो । आरंभो उद्दवओ सबनयाणं विसुद्धाणं ॥ 1 ॥ " इदं च क्रियाक्रियावतः(तोः) कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतः सूत्रमुक्तम् , अथ तयोः कथञ्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थ व्यधिकरणत आह-'आरंभेइत्यादि, आरम्भे-अधिकरणभूते वर्त्तते जीवः, एवं संरम्भे समारम्भे च, अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह-आरम्भमाणः संरभमाणः समारभमाणो जीव इत्यनेन प्रथमो वाक्यार्थोऽनूदितः आरम्भे वर्तमान इत्यादिना तु द्वितीयः, 'दुक्खावणयाए' इत्यादौ ताशब्दस्य प्राकृतप्रभवत्वात् 'दुःखापनायां' मरणलक्षणदुःखप्रापणायाम् अथवा इष्टवियोगादि|दुःखहेतुप्रापणायां वर्तत इति योगः, तथा 'शोकापनायां' दैन्यप्रापणायां 'जूरावणताएऽत्ति शोकातिरेकाच्छरीरजीर्णताप्रापणायां तिप्पावणयाएऽत्ति 'तेपापनायो' 'तिपृष्टेष क्षरणार्थों' इतिवचनात् शोकातिरेकादेवाश्रुलालादिक्षरणप्रापणायां 'पिट्टावणताएऽत्ति पिट्टनप्रापणायां ततश्च परितापनायां शरीरसन्तापे वर्तते, क्वचित्पठ्यते ऽदुक्खावणयाएऽइत्यादि, तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावणयाए' इत्यधिकमभिधीयते तत्र 'किलामणयाएऽत्ति ग्लानिनयने ऽउद्दावणयाएऽत्ति उत्रासने । / उक्तार्थविपर्ययमाह 'जीवे Na'mityAdi, 'णो एयैत्ति शैलेशीकरणे योगनिरोधान्नो एजत इति, एजनादिरहितस्तु नारम्भादिषु वर्तते तथा च न प्राणादीनां दुःखापनादिषु तथाऽपि च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवति तत्र 1 संकल्पो (मनसो) विचारः संरम्भः परितापकरो भवेत्समारम्भः । अपद्रावयत आरम्भः सर्वेषां विशुद्धनयानाम् ॥ 1 ॥ dain Education International For Personal & Private Use Only Page #370 -------------------------------------------------------------------------- ________________ // 184 // दृष्टान्तद्वयमाह - ' से जहे ऽत्यादि, 'tiNahatthayaM'ti तृणपूलकं 'जायतेयंसि 'त्ति वहा~ 'मसम साविज्जइऽत्ति शीघ्रं दह्यते, | इह च दृष्टान्तद्वयस्याप्युपनयार्थः सामर्थ्यगम्यो, यथा - एवमेजनादिरहितस्य शुक्लध्यान चतुर्थभेदानलेन कर्मदाह्यदहनं स्यादिति ॥ अथ निष्क्रियस्यैवान्तक्रिया भवतीति नौदृष्टान्तेनाह - 'से जहाणामए' इत्यादि, इह शब्दार्थः प्राग्वन्नवरम् या वृत्तिः 1 / 'uddAi'tti उद्याति जलस्योपरि वर्त्तते 'अत्ततासंवुडस्स' त्ति आत्मन्यात्मना संवृतस्य प्रतिसंलीनस्येत्यर्थः, एतदेव 'इरियासमियस्से' त्यादिना प्रपञ्चयति- 'आउत्तं' ति आयुक्तमुपयोगपूर्वकमित्यर्थः 'जाव cakkhupamhanivAyamavi'tti किं बहुना आयुक्तगमनादिना स्थूलक्रियाजालेनोक्तेन ? यावच्चक्षुःपक्ष्मनिपातोऽपि प्राकृतत्वाल्लिङ्गव्यत्ययः, उन्मेषनिमेषमात्रक्रियाऽप्यस्ति आस्तां गमनादिका तावदिति शेषः 'vemAya'tti विविधमात्रा, अन्तर्मुहूर्त्तादेर्देशोन पूर्व कोटीपर्यन्तस्य क्रियाकालस्य विचित्रत्वात्, वृद्धाः पुनरेवमाहुः - यावता चक्षुषो निमेषोन्मेषमात्राऽपि क्रिया क्रियते तावताऽपि कालेन विमा - त्रया स्तोकमात्रयाऽपीति, क्वचिद्विमात्रेत्यस्य स्थाने ऽसपेहाएऽत्ति दृश्यते तत्र च 'स्वप्रेक्षया' स्वेच्छया चक्षुःपक्ष्मनिपातो न तु परकृतः 'suma'tti सूक्ष्मबन्धादिकाला 'IriyAvahiya'ti ईर्यापथ-गमनमार्गस्तत्र भवा ऐर्यापथिकी केवलयो|गप्रत्ययेति भावः 'किरिये ऽति कर्म सातवेदनीयमित्यर्थः 'kajjai'tti kriyate भवतीत्यर्थः, उपशान्तमोहक्षीणमोहसयोगि। केवलिलक्षण गुणस्थानकत्रयवतीं वीतरागोऽपि हि सक्रियत्वात्सातवेद्यं कर्म बनातीति भावः, 'सेऽति ईर्यापथिकी क्रिया 'पढमसमयबद्धपुट्ट 'त्ति (प्रथमसमये बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेशैः स्पर्शनात्ततः कर्मधारये तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिता - अनुभूतस्वरूपा, एवं तृतीयसमये 'निर्जीर्णा' अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः व्याख्या प्रज्ञप्तिः अभयदेवी For Personal & Private Use Only 3 zatake उद्देशः 3 क्रियायामान्तक्रिया - भावः सू 153 ॥ 184 ॥ Page #371 -------------------------------------------------------------------------- ________________ परिशाटितेति एतदेव वाक्यान्तरेणाह - सा बद्धा स्पृष्टा प्रथमे समये द्वितीये तु 'उदीरिता' उदयमुपनीता, किमुक्तं भवति ? - वेदिता, न ह्येकस्मिन् समये बन्ध उदयश्च संभवतीत्येवं व्याख्यातं तृतीये तु निर्जीर्णा, ततश्च 'सेयकाले ऽत्ति एष्यत्काले ऽअकम्मं वावित्ति अकर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्माकर्म भवति तथाऽपि तत्क्षण एवातीतभाव कर्मत्वेन द्रव्य कर्मत्वात् तृतीये निर्जीर्ण कर्मेति व्यपदिश्यते, चतुर्थादिसमयेषु त्वकर्मेति, 'अन्तत्तासंवुडस्सेऽत्यादिना चेदमुक्त - यदि संयतोऽपि साश्रवः कर्म बनाति तदा सुतरामसंयतः, अनेन च जीवनावः कर्म्मजलपूर्यमाणत - यार्थतोऽधोनिमज्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाच्चाक्रियस्य तद्विपरीतत्वात्कर्मबन्धाभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूर्द्ध्वगमनं सामर्थ्यादुपनीतमवसेयमिति । अथ यदुक्तं श्रमणानां प्रमादप्रत्यया क्रिया भवतीति, तत्र प्रमादपरत्वं तद्विपक्षत्वात्तदितरत्वं संयतस्य कालतो निरूपयन्नाह - पत्त संजयस्स णं भंते! पमत्तसंजमे वट्टमाणस्स सव्वावि य णं पमत्तद्धा कालओ केवचिरं होइ ?, मंडियपुत्ता ! एगजीवं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं देणा पुव्वकोडी, णाणाजीवे पडुच्च सव्वद्धा ॥ अप्पमत्त संजयस्स णं भंते ! अप्पमत्तसंजमे वट्टमाणस्स सव्वावि य णं अप्पमत्तद्धा कालओ केवच्चिरं होइ ?, मंडियपुत्ता ! एगजीवं पडुच्च जहनेणं अंतोमुहुत्तं उक्को0 pu0वकोडी देसॄणा, णाणाजीवे पहुच सव्वद्धं, सेवं भंते ! 2त्ति भयवं मंडियपुत्ते अणगारे समणं भगवं महावीरं वंदै नमसह 2 संजमेणं तवसा अप्पाणं भावेमाणे विहरै ॥ ( सूत्रं 154 ) ॥ For Personal & Private Use Only Page #372 -------------------------------------------------------------------------- ________________ णं कालमाश्रित्ययक्षेत्रत इत्यस्य व्यवाणे,कालतस्तु सातिरेका पति किल प्रत्येकम व्याख्या. 'सव्वावि य णं pamattaddha'tti 'सर्वाऽपि च सर्वकालसम्भवाऽपि च 'प्रमत्ताद्धा' प्रमत्तगुणस्थानककालः 'कालतः' / 3 शतके प्रज्ञप्तिः प्रमत्ताद्धासमूहलक्षणं कालमाश्रित्य 'कियचिरं' कियन्तं कालं यावद्भवतीति प्रश्नः, नतु कालत इति वाच्यं, 5 उद्देशः 3 अभयदेवी कियच्चिरमित्यनेनैव गतार्थत्वात् , नैवं, क्षेत्रत इत्यस्य व्यवच्छेदार्थत्वात् , भवति हि क्षेत्रतः कियच्चिरमित्यपि प्रश्नः, यथा- माण्डतपुत्र या वृत्तिः1 वधिज्ञानं क्षेत्रतः कियच्चिरं भवति?, त्रयस्त्रिंशत्सागरोपमाणि, कालतस्तु सातिरेका षट्षष्टिरिति, एकं समयंति, कथम् ?, प्रश्न प्रमत्ता उच्यते, प्रमत्तसंयमप्रतिपत्तिसमयसमनन्तरमेव मरणात् , 'देसूणा puvvakoDi'tti किल प्रत्येकमन्तर्मुहूर्त्तप्रमाणे एव प्रमत्तकालः ॥ 185 ॥ सू 154 प्रमत्ताप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, संयमवतो हि पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लभते, महान्ति चाप्रमत्तान्तर्मुहूर्तापेक्षया प्रमत्तान्तर्मुहूर्तानि कल्प्यन्ते, एवं चान्तर्मुहूर्त्तप्रमाणानां प्रमत्ताद्धानां सर्वासां मीलनेन देशोना पूर्वकोटी कालमानं भवति, अन्ये त्वाः-अष्टवर्षोनां पूर्व-18 कोटिं यावदुत्कर्षतः प्रमत्तसंयतता स्यादिति । एवमप्रमत्तसूत्रमपि, नवरं 'जहन्नेणं अंतोमुहुत्तंति किलाप्रमत्ताद्धायां । | वर्तमानस्यान्तर्मुहूर्तमध्ये मृत्युनं भवतीति, चूर्णिकारमतं तु प्रमत्तसंयतवर्जः सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते, प्रमादा4 भावात् , स चोपशमश्रेणी प्रतिपद्यमानो मुहूर्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यत इति, देशोनपूर्वकोटी तु केव-18 लिनमाश्रित्येति ॥ 'णाणाजीवे पडुच्च सव्वद्ध' मित्युक्तं, अथ सर्वाद्धाभाविभावान्तरप्ररूपणायाह ॥ 185 ॥ न भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदै नमसइ 2त्ता एवं वयासी-कम्हा णं भंते ! लवण समुद्दे चाउद्दसट्टमुद्दिट्टपुन्नमासिणीसु अतिरेयं वहति वा हायतिवा?, जहा जीवाभिगमे लवणसमुद्दवत्तव्वया For Personal & Private Use Only Page #373 -------------------------------------------------------------------------- ________________ नेयवा जाव लोयद्विती, जणं लवणसमुद्दे जंबूहीवं 2 णो उप्पीलेति णो चेव णं एगोदगं करेइ(लोयट्टिई)लोयागुभावे । सेवं भंते !2त्ति जाव विहरति । किरिया समत्ता (सूत्रं 155) ॥ ततियस्स सयस तिओ॥3-3॥ भन्तेऽत्ति इत्यादि, अतिरेगति' तिथ्यन्तरापेक्षया अधिकतरमित्यर्थः लवणसमुद्दवत्तवया neyava'tti जीवाभिगमोक्ता, किया। हरं यावदित्याह-जाव लोयढिईत्यादि, सा चैवमर्थतः-कस्माद्भदन्त ! लवणसमुद्रश्चतुर्दश्यादिष्वतिरेकेण वर्द्धते वा हीयते । वा?, इह प्रश्ने उत्तरं-लवणसमुद्रस्य मध्यभागे दिक्षु चत्वारो महापातालकलशा योजनलक्षप्रमाणाः सन्ति, तेषां चाधस्तने ॥ त्रिभागे वायुर्मध्यमे वायूदके उपरितने तूदकमिति, तथाऽन्ये क्षुद्रपातालकलशा योजनसहस्रप्रमाणाश्चतुरशीत्युत्तराष्टश-12 ताधिकसप्तसहस्रसङ्ख्या वाय्वादियुक्तत्रिभागवन्तः सन्ति, तदीयवातविक्षोभवशाजलवृद्धिहानी अष्टम्यादिषु स्यातां, तथा लवणशिखाया दशयोजनानां सहस्राणि विष्कम्भः षोडशोच्छ्रयो योजनार्द्धमुपरि वृद्धिहानी इत्यादि, अथ कस्माल्लवणो माजम्बूद्वीपं नोत्प्लावयति !, अहंदादिप्रभावाल्लोकस्थितिषा इति, एतदेवाह-'लोयटीत्ति लोकव्यवस्था 'लोयाणु भावेऽत्ति लोकप्रभाव इति ॥ तृतीयशते तृतीयोद्देशकः ॥ 3-3 ॥ / . अनन्तरोदेशके क्रियोक्ता, सा च ज्ञानवतां प्रत्यक्षेति तदेव क्रियाविशेषमाश्रित्य विचित्रतया दर्शयश्चतुर्थोद्देशकमाह, तस्य चेदं सूत्रम्। अणगारे णं भंते ! भावियप्पा देवं विउव्वियसमुग्धाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ? For Personal & Private Use Only Page #374 -------------------------------------------------------------------------- ________________ व्याख्या गोयमा ! अत्थेगइए देवं पासइ णो जाणं पासइ 1 अत्थेगइए जाणं पासइ नो देवं पासइ 2 अत्थेगहए॥4॥3 शतके प्रज्ञप्तिः अभयदेवी देवपि पासइ जाणंपि पासइ 3 अत्थेगइए नो देवं पासइ नो जाणं पासि4॥ अणगारे णं भंते ! भावियप्पा उद्देशः 4 या वृत्तिः1 देविं वेउब्वियसमुग्घाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ ?, गोयमा ! एवं चेव ॥ अणगारे णं देवदेवीयाभंते ! भावियप्पा देवं सदेवीयं वेउब्वियसमुग्घाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासि?,गोय्मा। न्वृक्स्स्मूला॥18॥ अत्थेगइए देवं सदेवीयं पासइ नो जाणं पासइ, एएणं अभिलावेणं चत्तारि भंगा 4 ॥ अणगारे णं भंते ! दिः ज्ञानदभावियप्पा रुक्खस्स किं अंतो पासइ बाहिं पासइ चुभ्ण्गो। एवं किं मूलं पासइ कंदं pA0, चउभंगो, मूल शनै साधोः सू 156 4pA0 खंधं pA0 चउभंगो, एवं मूलेणं बीजं संजोएयव्वं, एवं कंदेणवि समं संजोएयव्वं जाव बीयं, एवं जाव पुप्फेण |समं बीयं संजोएयव्वं ॥ अणगारेणं भंते ! भावियप्पारुक्खस्स किं फलं pA0बीयं pA0?, चुभ्ण्गो॥(suu0156) 'अणगारे Na'mityAdi, तत्र 'भावियप्पत्ति भावितात्मा, संयमतपोभ्यामेवंविधानामनगाराणां हि प्रायोऽवधिज्ञाना॥ दिलब्धयो भवन्तीतिकृत्वा भावितात्मेत्युक्तं, विउब्वियसमुग्धाएणं समोहयंति विहितोत्तरवैक्रियशरीरमित्यर्थः 'jANarUveNaM'ti यानप्रकारेण शिबिकाद्याकारवता वैक्रियविमानेनेत्यर्थः 'जायमाणं ति यान्तं गच्छन्तं 'जाणइत्ति ज्ञानेन 'पासई' त्ति दर्शनेन ?, उत्तरमिह चतुर्भङ्गी, विचित्रत्वादवधिज्ञानस्येति । 'अंतोऽत्ति मध्यं काष्ठसारादि ॥ 186 ॥ | 'बाहिति बहिर्वति त्वपत्रसञ्चयादि, 'एवं mUleNa'mityAdi, 'evaM'miti मूलकन्दसूत्राभिलापेन मूलेन सह कन्दा। दिपदानि वाच्यानि यावद्वीजपदं, तत्र मूलं 1 कन्दः 2 स्कन्धः 3 त्वक् 4 शाखा 5 प्रवालं 6 पत्रं 7 पुष्पं 8 ACCURRERAKC For Personal & Private Use Only Page #375 -------------------------------------------------------------------------- ________________ Furs द्विकसंयोगाः 45ही फलं 9 बीज 10 चेति दश पदानि, एषां च पश्चचत्वारिंशविकसंयोगाः, एतावत्येवेह चतुर्भङ्गीसूत्राण्यध्येयानीति ॥ gw 9 VOL 9VO9वोनोवो एतदेव दर्शयितुमाह-एवं कंदे0000333सुरुरुरुर्.. NavI'tyAdi । 'देवं विउबिय0 5wgVO 5w9vOO0 w 9 Voo समुग्घाएणं samohaya'ti प्रागुक्तर्र्र्र्र्र्र्रोर्ल्र्001nmenorm mato वैक्रियाधिकारादिदमाहपभू णं भंते ! वाउकाए एगं महं इत्थिरूवं वा पुरिसरूवं वा हत्थिरूवं वा जाणरूवं वा एवं जुग्गगिल्लिथिल्लिसीयसंदमाणियरूवं वा विउवित्तए ?, गोयमा ! णो तिणढे समढे, वाउकाएणं विकुव्वमाणे एगं महं |पडागासंठियं रूवं विकुब्वै । पभू णं भंते ! वाउकाए एगं महं पडागासंठियं रूवं विउव्वित्ता अणेगाइं जो-॥ | यणाई गमित्तए ?, हंता ! पभू । से भंते ! किं आयड्डीए गच्छइ परिड्डीए गच्छइ ?, गोयमा ! आयड्डीए गणो परिड्डीए ga0 जहा आयड्डीए एवं चेव आयकम्मुणावि आयप्पओगेणवि भाणियव्वं । से भंते ! किं ऊसिओदगं गच्छइ पयतोदगं ग ?, गोयमा ! ऊसिओदयंपिग पयोदयंपि ga0, से भंते ! किं एगओपडागं गच्छइ । दुहुओपडागं गच्छइ ?, गोयमा ! एगओ पडागं गच्छइ नो दुहओ पडागं गच्छइ, से णं भंते ! किं वाउकाए। | पडागा?, गोयमा ! वाउकाए णं से नोखलु सा प्द्दागा॥ (सूत्रं 157) पभू णं भंते । बलाहगे एगं महं इत्थिरूवं JainEducation For Personal & Private Use Only anw.janelibrary.org Page #376 -------------------------------------------------------------------------- ________________ व्याख्या- वा जाव संदमाणियरूवं वा परिणामेत्तए ?, हंता पभू । पभू णं भंते ! बलाहए एगं महं इत्थिरूवं परिणामेत्ता 3 शतके प्रज्ञप्तिः अणेगाई जोयणाइंगमित्तए ?, हंता पभू, से भंते ! कि आयड्डीए गच्छइ परिड्डीए गच्छइ?, गोयमा! नोआय- उद्देशः4 अभयदेवीड्डीए गच्छति, परिड्डीए ga0 एवं नोआयकम्मुणा परकम्मुणानो आयपओगेणं परप्पओगेणं ऊसितोदयं वागच्छ वातबलाहया वृत्तिः14 | पयोदयं वा गच्छइ, से भंते ! किं बलाहए इत्थी ?, गोयमा ! बलाहए णं से णो खलु सा इत्थी, एवं कयो(क्रिय ॥187।|||पुरिसेन्न् आसे हत्थी ॥प्भू णं भंते ! बलाहए एगं महं जाणरूवं परिणामेत्ता अणेगाई जोयणाई गमित्तए जहा सू 157& इत्थिरूवं तहा भाणियव्वं, णवरं एगओचक्कवालंपि दुहओचक्कवालंपि गच्छइ(त्ति) भाणियव्वं, जुग्गगिल्लिथि लिसीयासंदमाणियाणं तहेव ॥ ( सूत्रं 158) / 'पभू Na'mityAdi, 'jANaM'ti शकटं 'juggaM'ti गोल्लविषयप्रसिद्ध जम्पानं द्विहस्तप्रमाणं वेदिकोपशोभितं 'गेल्लित्ति ला हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव 'थिल्लीति लाटानां यदश्वपल्यानं तदन्यविषयेषु थिल्लीत्युच्यते 'siya'tti |शिविका कूटाकाराच्छादितो जम्पानविशेषः 'saMdamANiya'tti पुरुषप्रमाणायामो जम्पानविशेषः एगंमहं paDAgAsaMThiya'ti |महत् पूर्वप्रमाणापेक्षया पताकासंस्थितं स्वरूपेणैव वायोः पताकाकारशरीरत्वाद् वैक्रियावस्थायामपि तस्य तदाकारस्यैवभावादिति, 'आइड्डिएऽत्ति 'आत्मा ' आत्मशक्त्याऽऽत्मलब्ध्या वा AyakammuNa'tti आत्मक्रियया 'आयप्पओगेणं तिन प्र्-|||।187॥ प्रयुक्त इत्यर्थः, ऊसिओदयंति, उच्छृत-ऊर्द्धम् उदय-आयामो यत्र गमने तदुच्छ्रितोदयम्, ऊर्द्धपताकमित्यर्थः, क्रियावि-॥ शेषणं चेदं, 'पतोदयंति पतदुदयं-पतितपताकंगच्छति, ऊर्ध्वपताका स्थापना चेयम्, पतितपताकास्थापना त्वियम्-, एग-| हेव ॥ ( सूत्र बालपि दुहओचक्कवालंपिता अगाई जोयणाईगमित्ता, एवं 495455125 Jan Education International For Personal & Private Use Only www.janelibrary.org Page #377 -------------------------------------------------------------------------- ________________ opaDAgaM'ti एकतः-एकस्यां दिशि पताका यत्र तदेकतःपताक, स्थापना त्वियम्-,'duhaopaDAgaM'ti द्विधापताक, स्थाप्नात्विय्म्-| रूपान्तरक्रियाधिकाराद्वलाहकसूत्राणि-'बलाहएऽत्ति मेघः परिणामेत्सएऽत्ति बलाहकस्याजीवत्वेन विकुर्वणाया। असम्भवात् परिणामयितुमित्युक्तं, परिणामश्चास्य विश्रसारूपः, 'नो आयड्डीएऽत्ति अचेतनत्वान्मेघस्य विवक्षितायाः शक्तेरभावानात्मा गमनमस्ति, वायुना देवेन वा प्रेरितस्य तु स्यादपि गमनमतोऽभिधीयते-'परिड्डीएऽत्ति, एवं 'पुरिसे आसे hatthi'tti स्त्रीरूपसूत्रमिव पुरुषरूपाश्वरूपहस्तिरूपसूत्राण्यध्येतव्यानि, यानरूपसूत्रे विशेषोऽस्तीति तदर्शयति-पभू णं भंते ! बलाहए एगं महं जाणरूवं परिणामेत्ता' इत्यादि 'पतोदयंपि गच्छई' इत्येतदन्तं स्त्रीरूपसूत्रसमानमेव, विशेषः पुनरयम्-'से भंते ! किं एगओचक्कवालं दुहओचक्कवालं गच्छइ?, गोयमा! एगओचक्कवालंपि गच्छइ दुहओचक्कवालंपिगच्छईत्ति, अस्यैवोत्तररूपमंशमाह-नवरं 'एगओ' इत्यादि, इह यानं-शकटं चक्रवाल-चक्रं, शेषसूत्रेषु त्वयं विशेषो। नास्ति, शकट एव चक्रवालसद्भावात् , ततश्च युग्यगिल्लिथिल्लिशिबिकास्यन्दमानिकारूपसूत्राणि स्त्रीरूपसूत्रवदभ्येयानि, एतदेवाह-'जुग्गगिल्लिथिल्लिसीयासंदमाणियाणं taheva'tti ॥ परिणामाधिकारादिदमाह___ जीवे णं भंते ! जे भविए नेरइएसु उववज्जित्तए से णं भंते ! किंलेसेसु उववजति ?, गोयमा ! जल्लेसाई । दवाई परियाइत्ता कालं करेइ तल्लेसेसु उववजह, taM0-कण्हलेसेसु वा नीललेसेसु वा काउलेसेसु वा, एवं जस्स जा लेस्सा सा तस्स भाणियव्वा जाव जीवे णं भंते ! जे भविए जोतिसिएसु उववज्जित्तए ? पुच्छा, गोयमा ! जल्लेसाई दव्वाइं परियाइतिरत्ता कालं करेइ तल्लेसेसु उववज्जइ, saM0-तेउलेस्सेसु । जीवे णं भंते ! पात , तत तहेवात ! kila For Personal & Private Use Only Page #378 -------------------------------------------------------------------------- ________________ व्याख्या जे भविए वेमाणिएमु उववज्जित्तए से णं भंते ! किंलेस्सेसु उववजइ ?, गोयमा ! जल्लेस्साई व्वाई परिया-18॥ 3 शतक प्रज्ञप्तिः इत्ता कालं करेइ तल्लेसेसु उववजह, taM0-तेउलेस्सेसु वा पम्हलेसेसु वा सुक्कलेसेसु वा ॥ (सूत्रं 159) र उद्देशः4 अभयदेवी pUrvabhavalePI 'जीवे Na'mityAdi, 'जे भविएऽत्तियो योग्यः 'kiMlesesu'tti का कृष्णादीनामन्यतमा लेश्या येषां ते तथा तेषु किंलेश्येषु । या वृत्तिः श्यापरभवे 4 मध्ये, 'जल्लेसाईति या लेश्या येषां द्रव्याणां तानि यल्लेश्यानि, यस्या लेश्यायाः सम्बन्धीनीत्यर्थः, pariyAitta'tti पर्या-18| सू 159 ॥ 188 ॥ दाय परिगृह्य भावपरिणामेन कालं करोति-म्रियते तल्लेश्येषु नारकेषूत्पद्यते, भवन्ति चात्र गाथा:-"सबाहिं लेसाहिं । पढमे समयंमि परिणयाहिं तु । नो कस्सवि उववाओ परे भवे अस्थि जीवस्स ॥ 1 ॥ सबाहिं लेसाहिं चरमे समयंमि |परिणयाहिं तु । नो कस्सवि उववाओ परे भवे अस्थि जीवस्स ॥ 2 ॥ अंतमुहुत्तमि गए अंतमुहुत्तमि सेसए चेव । | लेस्साहिं परिणयाहिं जीवा गच्छन्ति परलोयं ॥ 3 ॥ " चतुर्विंशतिदण्डकस्य शेषपदान्यतिदिशन्नाह-eva'mityAdi, 'eva'miti नारकसूत्राभिलापेनेत्यर्थः 'jassa'tti असुरकुमारादेर्या लेश्या कृष्णादिका सा लेश्या तस्यासुरकुमारादेर्भणि- ॥ 18 ॥ |तव्येति । नन्वेतावतैव विवक्षितार्थसिद्धेः किमर्थ भेदेनोक्तं 'जाव जीवे णं भंते'(जोइसिए)इत्यादि?, उच्यते, दण्डकपर्यवसानसूत्रदर्शनार्थम् , एवं तर्हि वैमानिकसूत्रमेव वाच्यं स्यान्न तु ज्योतिष्कसूत्र मिति, सत्यं, किन्तु ज्योतिष्कवैमानिकाः प्रशस्त 1504525A5 1 सर्वासु लेश्यासु प्रथमसमयपरिणतासु । न कस्याप्युत्पादः परस्मिन् भवेऽस्ति जीवस्य ॥ 1 ॥ सर्वासु लेश्यासु परिणतचरमसम-18 यासु । na0 ॥ 2 ॥ अन्तर्मुहूर्ते गते अन्तर्मुहर्ने शेष एव । लेश्यापरिणामे जीवा gacchanti paralokam // 3 // . For Personal & Private Use Only Page #379 -------------------------------------------------------------------------- ________________ लेश्या एव भवन्तीत्यस्य दर्शनार्थ तेषां भेदेनाभिधानं, विचित्रत्वाद्वा सूत्रगतेरिति ॥ देवपरिणामाधिकारादनगाररूपद्रदिव्यदेवपरिणामसूत्राणि । अणगारे शंभंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू वेभारं पव्वयं उल्लंघेत्तए वा पलंघेत्तए वा?, गोयमा ! णो तिणढे स्म्त्थे। अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू वेभारं पव्वयं उल्लंघेत्तए वा पलंघेत्तए वा ?, हंता पभू । अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरिया-18॥ इत्ता जावैयाइं रायगिहे नगरे रूवाई एवैयाई विकुम्वित्ता वेभारं पव्वयं अंतो अणुप्पविसित्ता पभू समं वा विसमं करेत्तए विसमं वा समं करेत्तए ?, गोयमा ! णो इणढे समढे, एवं चेव बितिओऽवि आलावगो णवरं परियातित्ता पभू ॥ से भंते ! किं माई विकुव्वति अमाई विकुब्वै ?, गोयमा! माई विकुव्वह नो अमाई विकुव्वति, से केणटेणं भंते ! एवं वुच्चै जाव नो अमाई विकुव्वै ?, गोयमा ! माईए पणीयं पाणभोयणं भोचा 2 वामेति तस्स णं तेणं पणीएणं पाणभोयणेणं अहि अहिमिंजा बहलीभवंति पयणुए मंससोणिए भवति, जेविय से अहाबायरा पोग्गला तेविय से परिणमंति, तंजहा-सोतिदियत्ताए जाव फासिंदियत्ताए अहिअद्विमिंजकेसमंसुरोमनहत्ताए सुक्कत्ताए सोणियत्ताए, अमाईणं लूहं पाणभोयणं भोचा 2णो वामेइ, तस्स णं तेणं लूहेणं पाणभोयणेणं अहिअहिमिंजा0 पयणु भवति बहले मंससोणिए, जेविय से अहाबादरा पोग्गला तेविष से परिणमंति, तंजहा-उच्चारत्ताए पासवणत्ताए जाव सोणियत्ताए, से तेणटेणं जाव Jain Education Intematonal For Personal & Private Use Only Page #380 -------------------------------------------------------------------------- ________________ वणेतरे सू 160 व्याख्या- नो अमाई विकुब्वै । माईणं तस्स ठाणस्स अणालोइयपडिकंते कालं करेइ नत्थि तस्स आराहणा । अमाई ॥ 3 शतके प्रज्ञप्तिः णं तस्स ठाणस्स आलोइयपडिकते कालं करेइ अस्थि तस्स आराहणा । सेवं भंते ! सेवं भंते ! सि उद्देशः4 अभयदेवी माय्यमाया वृत्तिः ( सूत्रं 160) ॥ तईयसए चउत्थो उद्देसो समत्तो 3-4 ॥ / यिनोविकु। 'बाहिरएऽत्ति औदारिकशरीरव्यतिरिक्तान् वैक्रियानित्यर्थः 'वेभारंति वैभाराभिधानं राजगृहक्रीडापर्वतं 'उल्ल्ण्धि॥189॥ |त्तए वेऽत्यादि तत्रोल्लनं सकृत् प्रलनं पुनः पुनरिति, 'णो इणढे सम?'त्ति वैक्रियपुद्गलपर्यादानं विना वैक्रियकरण-| | स्यैवाभावात् , बाह्यपुद्गलपर्यादाने तु सति पर्वतस्योल्लङ्घनादौ प्रभुः स्यात्, महतः पर्वतातिक्रामिणः शरीरस्य सम्भवा। दिति, 'jAvaiyAI'ityAdi यावन्ति रूपाणि पशुपुरुषादिरूपाणि 'एवैयाईति एतावन्ति 'viuvitta'tti वैक्रियाणि & कृत्वा वैभारं पर्वतं समं सन्तं विषमं , विषमं तु समं कर्तुमिति सम्बन्धः, किं कृत्वत्याह-'अन्तः' मध्ये वैभारस्यैवानुप्र-14 विश्य ॥'maayii'ti मायावान् , उपलक्षणत्वादस्य सकषायः प्रमत्त इतियावत , अप्रमत्तो हिन वैक्रियं कुरुत इति, पणीयं' |ति प्रणीतं गलत्स्नेहबिन्दुकं भोचा भोचा वामेति वमनं करोति विरेचनां वा करोति वर्णबलाद्यर्थ, यथा प्रणीतभोजनं * तद्वमनं च विक्रियास्वभावं मायित्वाद्भवति एवं वैक्रियकरणमपीति तात्पर्य, 'bahalIbhavanti'ghanIbhavanti, प्रणीतसाम-14 र्थ्यात्, 'पयणुएऽत्ति अघनम् 'ahAbAyara'tti यथोचितबादराः आहारपुद्गला इत्यर्थः परिणमन्ति श्रोत्रेन्द्रियादित्वेन, ॥ 189 ॥ | अन्यथा शरीरस्य दाढ्योसम्भवात् ,'lUha'ti 'रूक्षम्' अप्रीणितं 'novAmei'tti अकषायितया विक्रियायामनार्थतत्वात् , ॥2॥ 'पासवणत्ताए' इह यावत्करणादिदं दृश्यम्-'खेलत्ताए सिंघाणत्ताए वंतताए पित्तत्ताए पूयत्ताएऽत्ति, रूक्षभोजिन उच्चा dain Education International For Personal & Private Use Only Aw.jainelibrary.org Page #381 -------------------------------------------------------------------------- ________________ रादितयैवाहारादिपुद्गलाः परिणमन्ति अन्यथा शरीरस्यासारताऽनापत्तेरिति ॥ अथ माय्यमायिनोः फलमाह-माई ण'5 मित्यादि, 'तस्स ThANassa'tti तस्मात्स्थानाद्विकुर्वणाकरणलक्षणात्प्रणीतभोजनलक्षणाद्वा, 'अमाई 'मित्यादि, पूर्व मा. यित्वाद्वैक्रियं प्रणीतभोजनं वा कृतवान् पश्चाजातानुतापोऽमायी सन् तस्मात्स्थानादालोचितप्रतिक्रान्तःसन् कालं करोति 31 | यस्तस्यास्त्याराधनेति ॥ तृतीयशते चतुर्थः ॥ 3-4 ॥ चतुर्थोद्देशके विकुर्वणोक्ता, पञ्चमेऽपि तामेव विशेषत Aha__ अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महं इथिरुवं वा जाव संदमाणियरूवं वा विउवित्तए ? णो ti0, अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू एगं महं इत्थिरूवं वा जाव संदमाणियरूवं वा विउवित्तए ?, हंता पभू, अणगारे णं भंते ! भावि केवतियाई पभू इत्थिरूवाई विकुवित्तए ?, गोयमा ! से जहानामए जुवई जुवाणे हत्थेणं हत्थे गेण्हेजा चक्करस वा नाभी अरगा उत्तासिया एवामेव अणगारेवि भावियप्पा वेउव्वियसमुग्धाएणं समोहणइ जाव पभूणं गोयमा ! अणगारेणं भावियप्पा केवलकप्पं जंबूद्दीवं बहूहि इत्थीस्वेहिं आइन्नं वितिकिन्नं जाव एस णं गोयमा ! अणगारस्स भावि0 अयमेयारूवे विसए विसयमेत्ते वुच्चै नो चेव णं संपत्तीए विकुविसु वा 3, एवं परिवाडीए नेयव्वं जाव स्ण्मान्निया। से जहानामए केइ पुरिसे असिचम्मपायं गहाय गच्छेजा एवामेव भावियप्पा अण For Personal & Private Use Only Page #382 -------------------------------------------------------------------------- ________________ ( व्याख्या- गारेवि असिचम्मपायहत्थकिच्चगएणं अप्पाणेणं उर्दु वेहासं उप्पइज्जा ?, हंता उप्पइजा, अणगारे णं भंते ! 3 शतके प्रज्ञप्तिः |भावियप्पा केवतियाई पभूअसिचम्मपायहत्थकिच्चगयाइंरूवाइं विउवित्तए?,गोयमा ! से जहानामए-जुवति उद्देशः5 अभयदेवी- जुवाणे हत्थेणं हत्थे गेण्हेजा तं चेव जाव विउव्विसु वा 3 / से जहानामए केइ पुरिसे एगओपडागं काउं साधोख्या या वृत्तिः1 मा दिविकुर्वगच्छेजा, एवामेव अणगारेवि भावियप्पा एगओपडागहत्थकिच्चगएणं अप्पाणेणं उर्दु वेहासं उप्पएज्जा ? nnaashvaadi॥19|| हंता गोयमा ! उप्पएज्जा, अणगारेणं भंते ! भावियप्पा केवतियाई पभू एगओपडागाहत्थकिच्चगयाई रुवाई प्रवेश विकुवित्तए ? एवं चेव जाव विकुब्बिसु वा 3 / एवं दुहओपडागंपि । से जहानामए केइ पुरिसे एगओ-3 sU161 नोवैतं काउं गच्छेजा, एवामेव अण. bhA0एगओजण्णोवैयकिच्चगएणं अप्पाणणं उर्दु वेहासं उप्पएन्जाल हंता ! उप्पएज्जा, अणगारेणं भंते ! भावियप्पा केवतियाइं पभू एगओजण्णोवैयकिच्चगयाइं रूवाई विकुवित्तए तं चेव जाव विकुविसु वा 3, एवं दुहओजण्णोवैयंपि । से जहानामए केइ पुरिसे एगओ पल्ह थियं काउं चिट्ठज्जा, एवामेव अणगारेवि भावियप्पा एवं चेव जाव विकुविसु वा 3 एवं दुहओ पलियंक मापि । अणगारे णं भंते! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महं आसरूवं वा हथिएवं वा लासीहरूवं वा वग्घवगदीवियाच्छतरच्छपरासररूवं वा अभिजुंजित्तए ?, णो तिणढे समढे, अणगारे णं एवं बाहिरए पोग्गले परियादित्ता पभू । अणगारे णं भंते ! bhA0 एगं महं आसरूवं वा अभिजुंजित्ता अणेगाई जोयणाई गमित्तए ? हंता! पभू , से भंते ! किं आयड्डीए गच्छति परिड्डीए गच्छति ?, गोयमा! आइड्डीए। ॥ 19 ॥ For Personal & Private Use Only Page #383 -------------------------------------------------------------------------- ________________ gacchada no परिड्डीए, एवं आयकम्मुणा नो परकम्मुणा आयपओगेणं नोपरप्पओगेणं उस्सिओदयं वा गच्छइ पयोदगं वा गच्छह । से णं भंते ! किं अणगारे आसे ?, गोयमा ! अणगारे णं से नो खलु से आसे, एवं जाव परासररूवं वा । से भंते ! किं मायी विकुव्वति अमायी विकुव्वति?, गोयमा ! मायी विकुव्वति नो अमायी विकुव्वति, माई णं भंते ! तस्स ठाणस्स अणालोइयपडिकते कालं करेइ कहिं उववजति ?, गोयमा ! अन्नयरेसु आभियोगेसु देवलोगेसु देवत्ताए उववजइ, अमाई णं तस्स ठाणस्स आलोइयपडिकंते कालं करेइ कहिं उववजति ?, गोयमा ! अन्नयरेसु अणाभिओगेसु देवलोगेसु देवत्ताए उववजइ, सेवं भंते 2त्ति, 5॥ है गाहा-इत्थीअसीपडागा जण्णोवइए य होइ बोद्धव्वे । पल्हत्थियपलियंके अभिओगविकुव्वणा माई ॥ 1 ॥ ( सूत्रं 161)तईए सए पंचमो उद्देसो समत्तो 3-5 ॥ _ 'अणगारे णमित्यादि, 'असिचम्मपायं gahAya'tti असिचर्मपात्रं-स्फुरकः, अथवाऽसिश्च-खगः चर्मपात्रं चस्फुरकः खड्गकोशको वा असिचर्मपात्रं तद् गृहीत्वा 'asicammapAyahatthakiccagaeNaMappANeNaM'ti असिचर्मपात्रं हस्ते यस्य स तथा कृत्यं-सङ्घादिप्रयोजनं गतः-आश्रितः कृत्यगतः ततः कर्मधारयः, अतस्तेनात्माना, अथवाऽसिचर्मपात्रं कृत्वा हस्ते कृतं येनासौ असिचर्मपात्रहस्तकृत्वाकृतस्तेन, प्राकृतत्वाच्चैवं समासः, अथवाऽसिचर्मपात्रस्य हस्तकृत्यां-हस्तकरणं गतः-प्राप्तो यः स तथा तेन, 'paliyaMka'ti आसनविशेषः प्रतीतश्च 'vaga'tti वृकः 'dIviya'tti चतुष्पदविशेषः । "अच्छत्ति ऋक्षः 'taraccha'tti व्याघ्रविशेषः 'parAsara'tti सरभः, इहान्यान्यपि शृगालादिपदानि वाचनान्तरे दृश्यन्ते । dain Education a l For Personal & Private Use Only Page #384 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवी- या वृत्तिः1 ॥ 19 ॥ | 'अभिजुंजित्तएऽत्ति 'अभियोक्तुं' विद्यादिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुं, यच्च स्वस्थानुप्रवेशनेनाभियोजन तद्वि 3 शतके द्यादिसामोपात्तबाद्यपद्गलान् विना न स्यादितिकृत्वोच्यते-'नो बाहिरए पुग्गले apariyAisa'tti । 'अणगारेणं से उदेशा त्ति अनगार एवासौ तत्त्वतोऽनगारस्यैवाश्वाद्यनुप्रवेशेन व्याप्रियमाणत्वात् । 'माई abhimuMjaha'tti कषायवानभियुङ्क । सम्यग्मि। इत्यर्थः, अधिकृतवाचनायो ऽमाई विउचईत्ति दृश्यते, तत्र चाभियोगोऽपि विकुर्वणेति मन्तव्यं, विक्रियारूपत्वात्तस्येति, थ्यादृशोस 'aNNayaresu'tti आभियोगिकदेवा अच्युतान्ता भवन्तीतिकृत्वाऽन्यतरेष्वित्युक्तं, केषुचिदित्यर्थः, उत्पद्यते चाभियोजन- मुद्घातेतभावनायुक्तः साधुराभियोगिकदेवेषु, करोति च विद्यादिलब्ध्युपजीवकोऽभियोगभावनां, यदाह-"मंता जोगं काउं भूई थ्यातथ्यौष कम्मं तु जो पौंजेति । सायरसैडिहे अभिओगं भावणं कुणै ॥ 1 ॥ " 'itthI'tyAdisaGgrahagAthA गतार्था ॥ इति । धौ सू 162 तृतीयशते पञ्चमः ॥ 3-5 ॥ विकुर्वणाऽधिकारसंबद्ध एव षष्ठ उद्देशकः, तस्य चादिसूत्रम्__ अणगारे णं भंते ! भावियप्पा माई मिच्छद्दिट्टी वीरियलडीए वेउब्वियलद्धीए विभंगनाणलद्धीए वाणारसिं नगरिं समोहए समोहणित्ता रायगिहे नगरे स्वाइं जाणति पासति ?, हंता जाणइ पासइ । से भंते ! किं त ॥ 19 ॥ हाभावं जाण. pA0 अन्नहाभावं जा pA0, गोयमा ! णो तहाभावं जाण pA0 अण्णहाभावं jA0 paa0॥ 1 मत्रान् योगांश्च कृत्वा सातरसचिहेतोः भूतिदानं यः प्रयोजयति स आभियोगिका भावनां karoti ॥ 1 ॥ dain Education International For Personal & Private Use Only Page #385 -------------------------------------------------------------------------- ________________ se केणट्टेणं भंते ! एवं बुच्चै नो तहाभावं jA0 pA0 अन्नहाभावं जाण0 pA0 1, गोयमा ! तस्स णं एवं । भवति एवं खलु अहं रायगिहे नगरे समोहए समोहणित्ता वाणारसीए नगरीए रुवाइं जाणामि पासामि, से से दंसणे विवचासे भवति, से तेणट्टेणं जाव पासति । अणगारे णं भंते! भावियप्पा माई मिच्छदिट्ठी जाव रायगिहे नगरे समोहए समोहणित्ता वाणारसीए नगरीए रुवाई जाणइ पासइ ?, हंता जाणइ पासइ, तं चैव जाव तस्स णं एवं होइ एवं खलु अहं वाणारसीए नगरीए समोहए 2 रायगिहे नगरे रुवाइं जाणामि पासामि, से से दंसणे विवच्चासे भवति, से तेणद्वेणं जाव अन्नहाभावं जाणइ पासइ ॥ अणगारे णं भंते ! | भावियप्पा माई मिच्छदिट्ठी वीरियलद्धीए वेडव्वियलडीए विभंगणाणलद्धीए वाणारसिं नगरि रायगिहं च नगरं अंतरा एवं महं जणवयवग्गं समोहए 2 वाणारसिं नगरिं रायगिहं च नगरं अंतरा एगं महं जणवयवग्गं जाणति पासति से भंते ! किं तहाभावं जाणइ पासह अन्नहाभावं जाणइ pA0 1, गोयमा ! णो तहाभावं जाणति पासह अन्नहाभावं जाणइ पासह, से केणद्वेणं जाव पासइ ?, गोयमा ! तस्स खलु एवं भवति एस खलु वाणारसी [e] नगरी एस खलु रायगिहे नगरे एस खलु अंतरा एंगे महं जणवयवग्गे नो खलु एस महं वीरियलद्धी वेडव्वियलद्धी विभंगनाणल0 इड्डी जुत्ती जसे बले वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभि समण्णागए, से से दंसणे विवचासे भवति, से तेणद्वेणं जाव पासति ॥ अणगारे णं भंते! भावियप्पा अमाई । सम्मदिट्ठी वीरियलद्धीए वेउब्वियलद्धीए ओहिनाणलद्धीए रायगिहे. नगरे समोहए 2 वाणारसीए नगरीए For Personal & Private Use Only Page #386 -------------------------------------------------------------------------- ________________ व्याख्या- ॥रूवाई जाणइ पासइ ?, हंता, से भंते! किं तहाभावं जाणइ पासइ अन्नहाभावं जाणति पासति ?, गोय्मा||||3 शतके प्रज्ञप्तिः तहाभावं जाणति पासति नो अन्नहाभावं जाणति पासति,से केणटेणं भंते! एवं वुचै ?, गोयमा ! तस्स णं उद्देशः 6 अभयदेवी- एवं भवति-एवं खलु अहं रायगिहे नगरे समोहणित्ता वाणारसीए नगरीए रूवाइं जाणामि पासामि, से । सम्यग्मिया वृत्तिः1 थ्यादृशोससे दंसणे अविवञ्चासे भवति, से तेण?णं गोयमा ! एवं वुञ्चति, बीओ आलावगो एवं चेव नवरं वाणार । मुद्घातेत्॥192॥ सीए नगरीए समोहणा नेयव्या रायगिहे नगरे रूवाइं जाणइ पासइ । अणगारे णं भंते ! भावियप्पा a- थ्यातथ्यौष माई सम्मदिट्ठी वीरियलडीए वेउब्वियलद्वीए ओहिनाणलडीए रायगिहं नगरं वाणारसिं नगरिं च अंतराएगं धौ sU162 महं जणवयवग्गं समोहए 2 रायगिह नगरं वाणारसिं च नगरिं तं च अंतरा एगं महं जणवयवग्गं जाणइ । पासइ, हंता jA0 pA0, से भंते ! किं तहाभावं जाणइ पासह अन्नहाभावं जाणइ पासइ ?, गोयमा !! तहाभाव जाणइ pA0, णो अन्नहाभावंजा0pA0, से केगडेणं ? गोयमा! तस्स णं एवं भवति-नो खलु एस. रायगिहेणगरेणो खलु एस वाणारसी नगरी नो खलु एस अंतरा एगे जणवयवग्गे एस खलु ममं वीरियलद्धी ॥ दावेउब्वियलद्धीओहिणाणलद्धी इड्डी जुत्ती जलेबले वीरिए पुरिसकारपरक्कमे लढे पत्ते अभिसमन्नागए से से दसणे अविवञ्चासे भवति से तेणढणं गोयमा! एवं वुचति तहाभावं जाणति पासति नो अनहाभावं जाणति पासति । ता॥192॥ अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महं गामरूवं वा नगररूवं वा जाव सन्निवेसरूवं वा विकुवित्तए ?, णो तिणढे समढे, एवं वितिओवि आलावगो, णवरं बाहिरए poggale pari SOCHASSISSES dain Education International For Personal & Private Use Only w Page #387 -------------------------------------------------------------------------- ________________ याइत्ता पभू । अणगारे णं भंते! भावियप्पा केवतियाई पभू गामरूवाइं विकुव्वित्तए ?, गोयमा ! से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेज्जा तं चैव जाव विकुव्विसुवा 3 एवं जाव सन्निवेसरूवं वा ॥ ( सूत्रं 163 ) 'अणगारे ऽमित्यादि, अनगारो गृहवासत्यागाद् भावितात्मा स्वसमयानुसारिप्रशमादिभिः मायीत्युपलक्षणत्वात्क - पायवान्, सम्यग्दृष्टिरप्येवं स्यादित्याह - मिथ्यादृष्टिरन्यतीर्थिक इत्यर्थः, वीर्यलब्ध्यादिभिः करणभूताभिः 'वाणारसिं नगरिं समोहएऽत्ति विकुर्वितवान्, राजगृहे नगरे रूपाणि पशुपुरुषप्रासादप्रभृतीनि जानाति पश्यति विभङ्गज्ञानलब्ध्या 'नो तहा bhAvaM'ti यथा वस्तु तथा भावः - अभिसन्धिर्यत्र ज्ञाने तत्तथाभावं अथवा यथैव संवेद्यते तथैव भावो - बाह्यं वस्तु यत्र तत्तथाभावं, अन्यथा भावो यत्र तदन्यथाभावं क्रियाविशेषणे चेमे, स हि मन्यते-अहं राजगृहं नगरं समवहतो वाराणस्यां रूपाणि जानामि पश्यामीत्येवं ' से ऽत्ति तस्यानगारस्येति 'सेऽत्ति असौ दर्शने विपर्यासो विपर्ययो भवति, अन्यदीयरूपाणामन्यदीयतया विकल्पितत्वात्, दिग्मोहादिव पूर्वामपि पश्चिमां मन्यमानस्येति, क्वचित् 'से से दंसणे विवरीए विवचासेऽत्ति दृश्यते तत्र च तस्य तद्दर्शनं विपरीतं क्षेत्रव्यत्ययेनेति कृत्वा विपर्यासो - मिथ्येत्यर्थः । एवं द्वितीयसूत्रमपि ॥ तृतीये तु 'वाणारसिं च नगरिं रायगिहं नगरं अंतरा य एवं महं जणवयवग्गं समोहएऽत्ति वाणारसीं राजगृहं तयोरेव चान्तरालवर्त्तिनं 'जनपदवर्ग' देशसमूहं समवहतो विकुर्बितवान् तथैव च तानि विभङ्गतो जानाति पश्यति केवलं । नो तथाभावं, यतोऽसौ वैक्रियाण्यपि तानि मन्यते स्वाभाविकानीति, 'जसे ऽत्ति यशोहेतुत्वाद्यशः, 'नगररूवं vA' iha For Personal & Private Use Only Page #388 -------------------------------------------------------------------------- ________________ व्याख्या- यावत्करणादिदं दृश्य-'निगमरूवं वा रायहाणिरूवं वा खेडरूवं वा कब्बडरूवं वा मडंवरूवं वा दोणमुहरूवं वा पट्टणरूवं ॥4 3 शतके प्रज्ञप्तिः वा आगररूवं वा आसमरूवं वा संवाहरूवं वत्ति । विकुर्वणाधिकारात्तत्तत्समर्थदेवविशेषप्ररूपणाय सूत्राणि । उद्देशः6 अभयदेवी विभङ्गवतो चमरस्स गंभंते! असुरिंदस्स असुररन्नो कति आयरक्खदेवसाहस्सी पण्णत्ता?गोयमा!चत्तारि चउसडीओ या वृत्तिः वैक्रियेऽन्य आयरक्खदेवसाहस्सीओ पण्णत्ताओ, तेणं आयरक्खा वण्णओ जहा रायप्पसेणइज्जे, एवं सव्वेसिं इंदाणं थात्वाव्ग्॥19॥ जस्स जत्तिया आयरक्खा भाणियब्वा । सेवं भंते 2 ॥ (सूत्रं 164)॥तिय्से छट्ठो उद्देसो स्म्त्तो॥3-6||||तिःसू163 | 'वण्णओऽत्ति आत्मरक्षदेवानां वर्णको वाच्यः, स चायम्-'सन्नद्धबद्धवम्मियकवयउप्पीलियसरासणपट्टिया पिणद्धगे- आत्मरक्षाः । वेज्जा बद्ध आविद्धविमलवरचिंधपट्टा गहियाउहपहरणा तिणयाइं तिसंधियाई वयरामयकोडीणि धणूई अभिगिज्झ पयओ sU164 4aa परिमाइयकंडकलावा नीलपाणिणो पीयपाणिणो रत्तपाणिणो एवं चारुचावचम्मदंडखग्गपासपाणिणो नीलपीयरत्तचा-| रुचावचम्मदंडखग्गपासवरधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं पत्तेयं समयओ |विणयओ किंकरभूया इव ciTThati'tti अस्यायमर्थः-संनद्धाः-संनिहतिकया कृतसन्नाहाः बद्धः कशाबन्धनतः वर्मितश्च-18 वर्मीकृतः शरीरारोपणतः कवचः-कङ्कटो यैस्ते तथा, ततः सन्नद्धशब्देन कर्मधारयः, तथोत्पीडिता प्रत्यञ्चारोपणेन शरा& सनपट्टिका-धनुर्यष्टियस्ते तथा अथवा उत्पीडिता-बाही बद्धा शरासनपट्टिका-धनुर्द्धरप्रतीता यैस्ते तथा, तथा pinddhN-IP193॥ परिहितं अवेयक-ग्रीवाभरणं यैस्ते तथा, तथा बद्धो ग्रन्थिदानेन आविद्धश्च शिरस्यारोपणेन विमलो वरश्च चिह्नपट्टो-योध-4 | तासूचको नेत्रादिवस्त्ररूपः सौवर्णों वा पट्टो यैस्ते तथा, तथा गृहीतान्यायुधानि प्रहरणाय यैस्ते तथा, अथवा गृहीता SALA For Personal & Private Use Only Page #389 -------------------------------------------------------------------------- ________________ 359655555555 न्यायुधानि-क्षेप्यास्त्राणि प्रहरणानि च-तदितराणि यैस्ते तथा, 'त्रिनतानि' मध्यपार्श्वद्वयलक्षणे स्थानत्रयेऽवनतानि, 'त्रिसन्धितानि' त्रिषु स्थानकेषु कृतसन्धिकानि नैकाङ्गिकानीत्यर्थः, वज्रमयकोटीनि धनूंषि अभिगृह्य पदतः-पदे मुष्टि-15 स्थाने तिष्ठन्तीति सम्बन्धः, परिमात्रिकः-सर्वतो मात्रावान् काण्डकलापो येषां ते तथा, नीलपाणय इत्यादिषु नीलादिवर्णपुखत्वान्नीलादयो बाणभेदाः संभाव्यन्ते, चारुचापपाणय इत्यत्र चापं-धनुरेवानारोपितज्यमतो न पुनरुक्तता, चर्म। पाणय इत्यत्र चर्मशब्देन स्फुरक उच्यते, दण्डादयः प्रतीताः, उक्तमेवार्थ सङ्ग्रहणेनाह-नीलपीएऽत्यादि, अथवा नीलादीन् सर्वानेव युगपत्केचिद्धारयन्ति देवशक्तेरिति दर्शयन्नाह-'नीलपीएऽत्यादि, ते चात्मरक्षा न सज्ञामात्रेणैवेत्याह। आत्मरक्षाः स्वाम्यात्मरक्षा इत्यर्थः, त एव विशेष्यन्ते-'रक्षोपगताः' रक्षामुपगताः सततं प्रयुक्तरक्षा इत्यर्थः, एतदेव कथमित्याह-गुप्ता अभेदवृत्तयः, तथा 'गुप्तपालिकाः तदन्यतो व्यावृत्तमनोवृत्तिकाः मण्डलीकाः 'युक्ताः' परस्परसंबद्धाः 'युक्तपालिकाः' निरन्तरमण्डलीकाःप्रत्येकम्-एकैकशःसमयतः-पदातिसमाचारेण विनयतो-विनयेन किङ्करभूताइव-प्रेष्यत्वं प्राप्ता इवेति, अयं च पुस्तकान्तरे साक्षाद् दृश्यत एवेति । एवं sabesimiMdANaM'ti एवमिति-चमरवत् सर्वेषामिन्द्राणां । सामानिकचतुर्गुणा आत्मरक्षा वाच्याः, ते चार्थत एवं-सर्वेषामिन्द्राणां सामानिकचतुर्गुणा आत्मरक्षाः, तत्र चतुःषष्टिः सहस्राणि चमरेन्द्रस्येन्द्रसामानिकानां बलेस्तु षष्टिः शेषभवनपतीन्द्राणां प्रत्येकं षट् सहस्राणि शक्रस्य चतुरशीतिः । ईशानस्याशीतिः सनत्कुमारस्य द्विसप्ततिः माहेन्द्रस्य सप्ततिः ब्रह्मणः षष्टिः लान्तकस्य पञ्चाशत् शुक्रस्य चत्वारिंशत् For Personal & Private Use Only Page #390 -------------------------------------------------------------------------- ________________ व्याख्या- सहस्रारस्य त्रिंशत् प्राणतस्य विंशतिः अच्युतस्य दश सहस्राणि सामानिकानामिति, यदाह-"चउसही सट्ठी खलु छच्च 3 शतके प्रज्ञप्तिः सहस्सा उ असुरवज्जाणं । सामाणिया उ एए चौरगुणा आयरक्खा उ ॥1॥चुरासीइ असीई बावत्तरि सत्तरी यी उद्देशः7 अभयदेवीसट्ठी य । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा ॥ 2 ॥ " इति ॥ तृतीयशते षष्ठ उद्देशकः ॥ 3-6 ॥ शक्रस्यसोया वृत्तिः1 मोलोकपाषष्ठोद्देशके इन्द्राणामात्मरक्षा उक्ताः, अथ सप्तमोद्देशके तेषामेव लोकपालान् drshyitumaah॥194|| लाःसू165 रायगिहे नगरे जाव पजुवासमाणे एवं वयासी-सकस्स णं भंते ! देविंदस्स देवरन्नो कति लोगपाला पण्णता?, गोयमा!चत्तारि लोगपाला पण्णत्ता, तंजहा-सोमे जमे वरुणे वेस्म्न्ने। एएसिणं भंते ! चउण्हं लोगपालाणं कति विमाणा पण्णत्ता, गोयमा! चत्तारि विमाणा पण्णत्ता, तंजहा-संझप्पभे वरसिढे सयंजले वग्गू ॥ PL कहिं णं भंते ! सक्कस्स देविंदिस्स देवरण्णो सोमस्स महारन्नो संझप्पभेणामं महाविमाणे पण्णत्ते, गोयमा! | जंबूद्दीवे 2 मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उहुं चंदिमसूरियगहगणणक्खत्तताराख्वाणं बहूइं जोयणाइंजाव पंच वडिंसया पण्णत्ता, तंजहा-असोयवडेंसए सत्तवन्नवडिंसए चंपयवडिसए चूयवडिसए मज्झे सोहम्मवडिसए, तस्स णं सोहम्मवडेंसयस्स महा. 1 चतुःषष्टिः षष्टिः खलु षट् सहस्राणि तु असुरवर्जानाम् । सामानिकास्त्वेते चतुर्गुणा आत्मरक्षकास्तु ॥ 1 ॥ चतुरशीतिरशीति-1 ॥ 19 ॥ KAsaptatiH सप्ततिश्च षष्टिश्च । पञ्चाशच्चत्वारिंशत् त्रिंशदिशतिर्दश सहस्राणि ॥ 2 ॥ SAGAR For Personal & Private Use Only Page #391 -------------------------------------------------------------------------- ________________ RSSOMOMOM विमाणस्स पुरच्छिमेणं सोहम्मे कप्पे असंखेज्जाई जोयणाई वीतिवैत्ता एत्थ णं सकस्स देविंदस्स देवरन्नो सोमस्स महारत्नो संझप्पभेनामं महाविमाणे पण्णत्ते अद्धतेरस जोयणसयसहस्साई आयामविक्खंभेणं उयालीसं जोयणसयसहस्साई बावन्नं च सहस्साई अट्ट य अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं । pa0 जा सूरियाभविमाणस्स वत्तव्वया सा अपरिसेसा भाणियव्वा जाव अभिसेयो नवरं सोमे देवे ॥ संझप्पभस्स णं महाविमाणस्स अहे सपक्खि सपडिदिसिं असंखेजाइंजोयणसयसहस्सा ओगाहित्ता एत्थ णं सकस्स देविंदस्स देवरन्नो सोमस्स महारनोसोमा नामंरायहाणी पण्णत्ता एगं जोयणसयसहस्सं आयामविक्खंभेणं जंबूद्दीवपमाणे(ण)वेमाणियाणं पमाणस्स अद्धं नेयव्वं जाव उवरियलेणं सोलस जोयणसहस्साई आयामविक्खंभेणं पन्नासं जोयणसहस्साई पंच य सत्ताणौए जोयणसते किंचिविसेसूणे परिक्खेवेणं पण्णत्ते, पासायाणं चत्तारि परिवाडीओ नेयवाओ, सेसा नत्थि । सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो इमे देवा आणाउववायवयणनिद्देसे चिट्ठति, तंजहा-सोमकाइयाति वा सोमदेवकाइयाति वा विजुकुमारा विजुकुमारीओ अग्गिकुमारा अग्गिकुमारीओ वाउकुमारा वाउकुमारीओ चंदा सूरा गहा णक्खत्ता तारारूवा जे यावन्ने तहप्पगारा सव्वे ते तन्भत्तिया तप्पक्खिया तब्भारिया सक्कस्स देविंदस्स देवरन्नो सोमस्स महारन्नो आणाउववायवयणनिद्देसे चिट्ठति ॥ जंबूद्दीवे 2 मंदरस्स पव्वयस्स दाहिणेणं जाई इमाइं समुप्पजंति, तंजहा-गहदंडाति वा गहमुसलाति वा गहगज्जियाति वा, एवं गहयुद्धाति वा गहसिंघाडगाति vA Jain Educa For Personal & Private Use Only Page #392 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः 1 ॥ 195 ॥ गहावसव्वाइ वा अवभाति वा अग्भरुक्खाति वा संज्झाइ वा गंधव्वनगराति वा उक्कापायाति वा दिसी। दाहाति वा गज्जियाति वा विज्जुयाति वा पंसुबुद्धीति वा जूवेत्ति वा जक्खालित्तत्ति वा धूमियाइ वा महियाइ वा रयुग्धायाइ वा चंदोवरागाति वा सूरोवरागाति वा चंदपरिवेसाति वा सूरपरिवेसाति वा पडिचंदाइ वा पडिसूराति वा इंदधणूति वा उद्गमच्छकपिहसियामोहापाईणवायाति वा पडीणवाताति वा जाव संवयवाताति वा गामदाहाइ वा जाव सन्निवेसदाहाति वा पाणक्खया जणक्खया धणक्खया कुलक्खया वसणन्भूया अणारिया जे यावन्ने तहप्पगारा ण ते सक्कस्स देविंदस्स देवरन्नो सोमस्स महारन्नो । अण्णाया अदिट्ठा असुया अनुया अविण्णाया तेसिं वा सोमकाइयाणं देवाणं, सक्कस्स णं देविंदस्स देवरन्नो । सोमस्स महारन्नो इमे आहावच्चा अभिन्नाया होत्था, तंजहा इंगालए वियालए लोहियक्खे सणिचरे चंदे सुरे सुक्के बुहे वहस्सती राहू ॥ सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो सत्तिभागं पलिओवमं ठिती पण्णत्ता, अहावच्चाभिन्नायाणं देवाणं एवं पलिओवमं ठिई पण्णत्ता, एवंमहिडीए जाव महाणुभागे सोमे महाराया ( सूत्रं 165 ) 1 ॥ 'राग' इत्यादि, 'बहू जोयणाई' इह यावत्करणादिदं दृश्यम् -'बहूई जोयणसयाई बहूई जोयणसहस्साइं बहूई जोयणसय सहस्साइं बहूओ जोयणकोडीओ बहूओ जोयणकोडाकोडीओ उडुं दूरं वीइवैत्ता एत्थ णं सोहम्मे णामं कप्पे पण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिन्ने अद्धचंदसंठाणसंठिए अचिमालिभासरासिवन्नाहे असंखेज्जाओ जोयण For Personal & Private Use Only 3 zatake उद्देशः 7 शक्रस्यसोमोलोकपालाःसू165 ॥ 195 ॥ w Page #393 -------------------------------------------------------------------------- ________________ कोडाकोडीओ आयामविक्खंभेणं असंखेज्जाओं जोयणकोडाकोडीओ परिक्खेवेणं एत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणावास सय सहस्साइं भवन्तीति अक्खाया, ते णं विमाणा सबरयणामया अच्छा जाव पडिरूवा, तस्स णं सोहम्मकप्पस्स बहुमज्झदेसभाए' इति, 'vIivaita'tti व्यतित्रज्य - व्यतिक्रम्य 'जा सूरिया भविमाणस्स' त्ति सूरिकाभविमानं । राजप्रश्नीयोपाङ्गोक्तस्वरूपं तद्वक्तव्यतेह वाच्या, तत्समानलक्षणत्वादस्येति, कियती सा वाच्या ? इत्याह-'यावदभिषेकः' अभिनवोत्पन्नस्य सोमस्य राज्याभिषेकं यावदिति, सा चेहातिबहुत्वान्न लिखितेति ॥ ' अहे' इति तिर्यगूलोके ऽवैमाणियाण pamANassa'tti वैमानिकानां सौधर्मविमानसत्कप्रासादप्राकारद्वारादीनां प्रमाणस्येह नगर्यामर्द्ध ज्ञातव्यं 'सेसा नत्थि' त्ति सुधर्मादि (काः) सभा इह न सन्ति, उत्पत्तिस्थानेष्वेव तासां भावात्, 'somakAiya'tti सोमस्य कायो - निकायो येषामस्ति ते सोमकायिकाः- सोमपरिवारभूताः 'somadevayakAiya'tti सोमदेवताः -- तत्सामानिकादयस्तासां कायो येषामस्ति ते सोमदेवताकायिकाः सोमसामानिकादिदेवपरिवारभूता इत्यर्थः, 'तारारूव' त्ति तारकरूपाः 'tambhattiya'tti तत्र - सोमे भक्तिः - सेवा बहुमानो वा येषां ते तद्भक्तिकाः 'tappakkhiya'tti 'सोमपाक्षिकाः ' सोमस्य प्रयोजनेषु सहायाः 'tambhAriya'tti 'तद्भार्याः ' तस्य सोमस्य भार्या इव भार्या अत्यन्तं वश्यत्वात्पोषणीयत्वाच्चेति तद्भार्याः, तद्भारो वा येषां वोढव्यतयाऽस्ति ते तद्भारिकाः ॥ | 'गहदंड' त्ति दण्डा इव दण्डाः - तिर्यगायताः श्रेणयः ग्रहाणां - मङ्गलादीनां त्रिचतुरादीनां दण्डा ग्रहदण्डाः, एवं ग्रहमुशलादीनि नवरमूर्द्धायताः श्रेणयः, 'gahagajjiya'tti ग्रहसञ्चालादौ गर्जितानि - स्तनितानि ग्रहगर्जितानि 'ग्रहयुद्धानि ग्रहयोरेकत्र नक्षत्रे दक्षिणोत्तरेण समश्रेणितयाऽवस्थानानि' 'ग्रहसिङ्घाटका निग्रहाणां सिङ्घाटक फलाकारेणावस्थानानि For Personal & Private Use Only Page #394 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 196 ॥ | 'ग्रहापसव्यानि ' ग्रहाणामपसव्यगमनानि प्रतीपगमनानीत्यर्थः, अभ्रात्मका वृक्षा अभ्रवृक्षाः 'गन्धर्वनगराणि' आकाशे । व्यन्तरकृतानि नगराकारप्रतिबिम्बानि, 'उल्कापाताः' सरेखाः सोद्योता वा तारकस्येव पाताः 'दिग्दाहाः' अन्यत|मस्यां दिशि अधोऽन्धकारा उपरि च प्रकाशात्मका दह्यमानमहानगरप्रकाशकल्पाः 'jUvaya'tti शुक्लपक्षे प्रतिपदादिदिनत्रयं । यावद्यैः सन्ध्याछेदा आत्रियन्ते ते यूपकाः 'jakkhAlittaya'tti 'यक्षोद्दीप्तानि' आकाशे व्यन्तरकृतज्वलनानि, धूमिकामहिकयोर्वर्णकृतो विशेषः, तत्र धूमिका - धूम्रवर्णा धूसरा इत्यर्थः, महिका त्वापाण्डुरेति, 'raugdhAya'tti दिशां रजस्वलत्वानि 'चंदोवरागा सूरोवरागा' चन्द्रसूर्यग्रहणानि 'paDicaMda'tti द्वितीयचन्द्राः 'उद्गमच्छत्ति इन्द्रधनुःखण्डानि 'kavihasiya'tti अन या विद्युत्सहसा तत् कपिहसितम्, अन्ये त्वाहुः - कपिहसितं नाम यदाकाशे वानरमुखसदृशस्य विकृतमुखस्य हसनम् ' अमोह' ति अमोघा आदित्योदयास्तमययोरादित्यकिरणविकारजनिताः 'आताम्राः 'कृष्णाः । श्यामा वा शकटोद्धिसंस्थिता दण्डा इति, 'pAINavAya'tti पूर्वदिग्वाताः 'paDINavAya'tti प्रतीचीनवाताः, यावत्करणा। दिदं दृश्यम् - दाहिणवायाइ वा उदीणवायाइ वा उडवायाइ वा अहोवायाइ वा तिरियवायाइ वा विदिसीवायाइ वा । वाउब्भामाइ वा वाक्कलियाइ वा वायमंडलियाइ वा उक्कलियावायाइ वा मण्डलियावायाइ वा गुंजावायाइवा झंझावायाइ va'tti, इह 'वातोद्रामाः' अनवस्थितवाताः 'वातोत्कलिकाः' समुद्रोत्कलिकावत् 'वातमण्डलिका' वातोल्य: 'उत्कलिका। वाताः' उत्कलिकाभिर्ये वान्ति 'मण्डलिकावाताः' मण्डलिकाभियें वान्ति 'गुञ्जवाताः गुञ्जन्तः सशब्दं ये वान्ति 'झन्झावाताः' अशुभनिष्ठुराः 'संवर्त्तकवाताः' तृणादिसंवर्त्तनस्वभावा इति । अथानन्तरोक्तानां ग्रहदण्डादीनां प्रायिकफलानि For Personal & Private Use Only 3 zatake उद्देशः 7 शक्रस्य सोमोलोकपालाःसू165 ॥ 196 ॥ Page #395 -------------------------------------------------------------------------- ________________ दर्शयन्नाह-'pANakkhaya'tti बलक्षयाः 'jaNakkhaya'tti लोकमरणानि, निगमयन्नाह-वसणभूया अणारिया जे यावन्ने tahappagAra'tti, इहैवमक्षरघटना-न केवलं प्राणक्षयादय एव, ये चान्ये एतद्व्यतिरिक्तास्तत्प्रकाराः-प्राणक्षयादितुल्याः 'व्यसनभूताः' आपद्पाः 'anAryAH'pApAtmakAH न तेऽज्ञाता इति योगः 'aNNAya'tti अनुमानतः 'adiTTha'tti प्रत्य|क्षापेक्षया 'asuya'tti परवचनद्वारेण 'amuya'tti अस्मृता मनोऽपेक्षया 'aviNNAya'tti अवध्यपेक्षयेति । 'अहावच्च' त्ति यथाऽपत्यानि तथा ये ते यथाऽपत्या देवाः पुत्रस्थानीया इत्यर्थः, 'अभिण्णायाऽइति अभिमता अभिमतवस्तुका|रित्वादिति hotya'tti अभवन् , उपलक्षणत्वाचास्य भवन्ति भविष्यन्तीति द्रष्टव्यम् ,'ahAvaccAbhinnAyANaM'ti यथा'. जापत्यमेवमभिज्ञाता-अवगता यथाऽपत्याभिज्ञाताः, अथवा यथाऽपत्याश्च तेऽभिज्ञाताश्चेति कर्मधारयः, ते चाङ्गारकादयः पूर्वोक्ताः, एतेषु च यद्यपि चन्द्रसूर्ययोर्वर्षलक्षाद्यधिक पल्योपमं तथाऽप्याधिक्यस्याविवक्षितत्वादङ्गारकादीनां च ग्रहत्वेन |पल्योपमस्यैव सद्भावात् पल्योपममित्युक्तमिति ॥ __ कहिणं भंते ! सकस्स देविंदस्स देवरन्नो जमस्स महारन्नो वरसिहे णामं महाविमाणे पण्णत्ते?, गोयमा ! सोहम्मवडिंसयस्स महाविमाणस्स दाहिणेणं सोहम्मे कप्पे असंखेजाई जोयणसहस्साई वीइवतित्ता एस्थ णं। सक्कस्स देविंदस्स देवरन्नो जमस्स महारत्नो वरसिढे णामं महाविमाणे पण्णत्ते अद्धतरस जोयणसयसहस्साई जहा सोमस्स विमाणे तहा जाव अभिसेओ रायहाणी तहेव जाव पासायपंतीओ ॥ सक्कस्स णं देविंदस्स देवरन्नो जमस्स महारन्नो इमे देवा ANA. जाव चिट्ठति, तंजहा-जमकाइयाति वा जमदेवकाइयाइवा पेय भाऊ5555E याऽपत्याभिज्ञाताः, अथवान्ति भविष्यन्तीति वष्ण्यया इति अभिमता अभिमहावच'-.] नो वरसिह जोयणसहल जोयणसविंदस्स For Personal & Private Use Only Page #396 -------------------------------------------------------------------------- ________________ व्याख्या- काइया इ वा पेयदेवकाइयाति वा असुरकुमारा असुरकुमारीओ कंदप्पा निरयवाला आभिओगा जे यावन्ने ॥ शतके प्रज्ञप्तिः तहप्पगारा सब्वे ते तब्भत्तिगा तप्पक्खिया तब्भारिया सकस्स देविंदस्स देवरन्नो जमस्स महारन्नो आणाए । उद्देशः 7 अभयदेवी- जाव चिट्ठति ॥ जंबूद्दीवे 2 मंदरस्स पव्वयस्स दाहिणेणं जाई इमाइं समुप्पज्जंति, तंजहा-डिंबाति वा डम यमोलोकपा या वृत्तिः14 राति वा कलहाति वा बोलाति वा खाराति वा महायुद्धाति वा महासंगामाति वा महासत्थनिवडणाति ल: सू 166 ॥ 197 ॥ वा एवं पुरिसनिवडणाति वा महारुधिरनिवडणाइ वा दुब्भूयाति वा कुलरोगाति वा गामरोगाति वा मंड बालरोगाति वा नगररोगाति वा सीसवेयणाइ वा अच्छिवेयणाइवा कन्ननहदंतवयणाइ वा इंदगाहाइ वा 4 |खंदगाहाइ वा कुमारगाहा जक्खगा भूयगा एगाहियाति वा बेआहियाति वा तेयाहियाति चाउत्थहि याति वा उव्वेयगाति कासासासाति वा सोसेतिवा जराइ वा दाहा. कच्छकोहाति वा अजीरया ंपंडुरगा हरिसाइ वा भगंदराइ वा हिययमूलाति वा मत्थयसू0 जोणिसू0 पाससू0 कुच्छिसू0 गाम मारीति वा नगर0 खेड0 कब्बड दोणमुह. मडंब पट्टण आसम संवाह0 संनिवेसमारीति वा पाणक्खया धणक्खया जणक्खया कुलवसणभूयमणारिया जे यावन्ने तहप्पगारा न ते सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो अण्णाया05 तेसिं वा जमकाइयाणं देवाणं । सक्कस्स देविंदस्स देवरण्णो जमस्स महारत्नो इमे देवा अहावच्चा अभिण्णाया होत्या, तंजहा-अंबे 1 अंबरिसे चेव 2, सामे 3 सबलेत्ति यावरे 4 / रुद्दो 5 ॥ 197 ॥ वरुद्दे 6 काले 7 य, महाकालेत्ति यावरे 8 ॥ 1 ॥ असिपत्ते 9धणू 10 कुंभे 11 (असी य असिपत्ते कुंभे) For Personal & Private Use Only Page #397 -------------------------------------------------------------------------- ________________ 4 वालू 12 वेयरणीत्ति य 13 / खरस्सरे 14 महाघोसे 15, एए पन्नरसाहिया ॥ 2 ॥ सक्कस्स णं देविंदस्स देवरन्नो जमस्स महारन्नो सत्तिभागं पलिओवमं ठिती पण्णत्ता, अहावच्चाभिण्णायाणं देवाणं एगं पलिओवमं ठिती पन्नत्ता, एवंमहिड्डिए जाव जमे महाराया 2 (सूत्रं 166) / _ 'peyakAiya'tti 'प्रेतकायिकाः' व्यन्तरविशेषाः 'peyadevatakAiya'tti प्रेतसत्कदेवतानां सम्बन्धिनः 'कंदप्पत्ति ये कन्दर्पभावनाभावितत्वेन कान्दर्पिकदेवेषूत्पन्नाः कन्दर्पशीलाच, कन्दर्पश्च-अतिकेलिः, Ahiyoga'tti येऽभियोगभावना|भावितत्वेनाभियोगिकदेवेषूत्पन्ना अभियोगवर्त्तिनश्च, अभियोगश्च-आदेश इति ॥ डिंबाइ वत्ति डिम्बा-विघ्नाः 'Damara'tti एकराज्य एव राजकुमारादिकृतोपद्रवाः 'kalaha'tti वचनराटयः 'bola'tti अव्यक्ताक्षरध्वनिसमूहाः 'khAra'tti परस्परमत्सराः 'mahAyuddha'tti महायुद्धानि व्यवस्थाविहीनमहारणाः 'mahAsaMgAma'tti सव्यवस्थचक्रादिव्यूहरचनोपेतमहारणाः महाशस्त्रनिपातनादयस्तु त्रयो महायुद्धादिकार्यभूताः, 'dunbhUya'tti दुष्टा-जनधान्यादीनामुपद्रवहेतुत्वाद् भूताः-सत्त्वाः यूकामत्कुणोन्दुरतिडप्रभृतयो दुर्भूता ईतय इत्यर्थः, इन्द्रग्रहादयः उन्मत्तताहेतवः, एकाहिकादयो ज्वरविशेषाः, 'उब्वे। yaga'tti उद्वेगका इष्टवियोगादिजन्या उद्वेगाः उद्वेजका वा लोकोद्वेगकारिणश्चौरादयः 'kacchakoha'tti कक्षाणां-शरीरावयवविशेषाणां वनगहनानां वा कोथाः-कुथितत्वानि शटितानि वा कक्षाकोथाः कक्षकोथा वा ॥'अम्ब्' इत्यादयः पञ्चदशासुरनिकायान्तर्वर्तिनः परमाधार्मिकनिकायाः, तत्र यो देवो नारकानम्बरतले नीत्वा विमुश्चत्यसौ अम्ब इत्यभिधीयते 1, यस्तु नारकान् कल्पनिकाभिः खण्डशः कृत्वा भ्राष्ट्रपाकयोग्यान् करोतीत्यसावम्बरीषस्य-भ्राष्ट्रस्य सम्बन्धादम्ब For Personal & Private Use Only Page #398 -------------------------------------------------------------------------- ________________ व्याख्या रीष एवोच्यते 2, यस्तु तेषां शातनादि करोति वर्णतस्तु श्यामः स श्याम इति 3, 'सबलेत्ति यावरेऽत्ति शबल इति॥ 3 शतके प्रज्ञप्तिः चापरो देव इति प्रक्रमः, स च तेषामन्त्रहृदयादीन्युत्पाय्यति वर्णतश्च शबलः कर्बुर इत्यर्थः 4, यः शक्तिकुन्तादिषु नार उद्देशः 7 अभयदेवी-13 यमोलोकपा यावृत्तिः16 कान् प्रोतयति स रौद्रत्वाद्रौद्र इति 5, यस्तु तेषामेवाङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति 6, यः पुनः कण्ड्वा लःसू 166 दिषु पचति वर्णतश्च कालः स काल इति 7, 'महाकालेत्ति यावरेऽत्ति महाकाल इति चापरो देव इति प्रक्रमः, तत्र यः ॥ 198 ॥ श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकालः स महाकाल iti8, 'असी यत्ति यो देवोऽसिना तान् छिनत्ति सोऽसिरेव 9, "असिपत्तेऽत्ति अस्याकारपत्रवद्वनविकुर्वणादसिपत्रः 10, 'कुंभेत्ति कुम्भादिषु तेषां पचनात्कुम्भः 1, क्वचित्पठ्यते ऽअसिपत्ते धणूं कुंभेत्ति, तत्रासिपत्रकुम्भौ पूर्ववत् , 'dhaNu'tti यो धनुर्विमुक्तार्द्धचन्द्रादिभिर्वाणैः कर्णादीनां ॥5॥ छेदनभेदनादि करोति स धनुरिति 11, 'vAla'tti कदम्बपुष्पाद्याकारवालुकासु यः पचति स वालुक इति 12, 'वेयरणीति य' वैतरणीति च देव इति प्रक्रमः, तत्र पूयरुधिरादिभृतवैतरण्यभिधाननदीविकुर्वणाद्वैतरणीति 13, kharassara'tti यो वज्रकण्टकाकुलशाल्मलीवृक्षमारोप्य नारकं खरस्वरं कुर्वन्तं कुर्वन् वा कर्षत्यसौ खरस्वरः 14, 'mahAghosi'tti, यस्तु भीतान् पलायमानान्नारकान् पशूनिव वाटकेषु महाघोषं कुर्वन्निरुणद्धि स महाघोष इति 15, 'एए pannarasAhiya'tti Pevam' उक्तन्यायेन 'एते' यमयथाऽपत्यदेवाः पञ्चदश आख्याता इति ॥ | कहि णं भंते ! सक्कस्स देविंदस्स देवरन्नो वरुणस्स महारन्नो सयंजले नामं महाविमाणे पन्नत्ते , गोयमा ! तस्स णं सोहम्मवडिंसयस्स महाविमाणस्स पचत्थिमेणं सोहम्मे कप्पे असंखेजाई जहा सोमस्स तहा विमा KAHIROGRECTORRESCAMCCC // 198 // For Personal & Private Use Only Page #399 -------------------------------------------------------------------------- ________________ णरायहाणीओ भाणियव्वा जाव पासायवडिंसया नवरं नामणाणत्तं । सक्कस्स णं वरुणस्स महारन्नो इमे देवा ANA0 जाव चिट्ठति, taM0-वरुणकाइयाति वा वरुणदेवयकाइयाइ वा नागकुमारा नागकुमारीओ उदहिकुमारा उदहिकुमारीओ थणियकुमारा थणियकुमारीओ जे यावण्णे तहप्पगारा सवे ते तम्भत्तिया जाव । चिट्ठति ॥ जंबूद्दीवे 2 मंदरस्स पव्वयस्स दाहिणेणं जाइं इमाई समुप्पजंति, तंजहा-अतिवासाति वा मंदवासाति वा सुवुट्ठीति वा दुव्वुट्ठीति वा उद्ब्भेयाति वा उदप्पीलाइ वा उदवाहाति वा पव्वाहाति वा गामवाहाति वा जाव सन्निवेसवाहाति वा पाणक्खया जाव तेसिं वा वरुणकाइयाणं देवाणं सक्कस्स णं, देविंदस्स देवरन्नो वरुणरस महारन्नो जाव अहावच्चाभिन्नाया होत्था, तंजहा-ककोडए कद्दमए अंजणे संखवालए पुंडे पलासे मोएजए दहिमुहे अयंपुले कायरिए । सक्कस्स देविंदस्स देवरन्नो वरुणस्स महारणो । देसूणाई दो पलिओवमाई ठिती पण्णत्ता, अहावच्चाभिन्नायाणं देवाणं एगं पलिओवमं ठिती पण्णत्ता, एवं महिड्डीए जाव वरुणे महाराया 3 / (सूत्रं 167) 4 'ativAsa'tti अतिशयवर्षा वेगवद्वर्षणानीत्यर्थः, 'mandavAsa'tti शनैवर्षणानि 'suvuDhi'tti धान्यादिनिष्पत्तिहेतुः |'दुव्वुहित्ति धान्याद्यनिष्पत्तिहेतुः 'udabbhaya'tti उदकोदाः गिरितटादिभ्योजलोद्भवाः 'udappIla'tti उदकोत्पीलाःतडागादिषु जलसमूहाः 'udavAha'tti अपकृष्टान्यल्पान्युदकवहनानि, तान्येव प्रकर्षवन्ति प्रवाहाः, इह प्राणक्षयादयो जलकृता द्रष्टव्याः, 'ककोडएऽत्ति कर्कोटकाभिधानोऽनुवेलन्धरनागराजावासभूतः पर्वतो लवणसमुद्रे ऐशान्यां दिश्यस्ति JainEducation international For Personal & Private Use Only namainelibrary.org Page #400 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 199 ॥ तन्निवासी नागराजः कर्कोटकः, 'कद्दमएऽत्ति आग्नेय्यां तथैव विद्युत्प्रभपर्वतस्तत्र कर्दमको नाम नागराजः 'अंजणे' त्ति वेलम्बाभिधानवायुकुमारराजस्य लोकपालोऽञ्जनाभिधानः 'संखवालएऽत्ति धरणाभिधाननागराजस्य लोकपालः शङ्खपा|लको नाम, शेषास्तु पुण्ड्रादयोऽप्रतीता इति ॥ कहिणं भंते! सक्क्स्स देविंदस्स देवरन्नो वेसमणस्स महारन्नो वग्गूणामं महाविमाणे पण्णत्ते 1, गोयमा ! तस्स णं सोहम्मवडिंसयस्स महाविमाणस्स उत्तरेणं जहा सोमस्स विमाणरायहाणिवन्त्तव्वया तहा नेयव्वा । जाव पासायवडिंसया । सक्कस्स णं देविंदस्स देवरन्नो वेसमणस्स महारन्नो इमे देवा आणाउववायवयणनि। देसे चिट्ठति, तंजहा - वेसमणकाइयाति वा वेसमणदेवकाइयाति वा सुवन्नकुमारा सुवन्नकुमारीओ दीवकुमारा दीवकुमारीओ दिसाकुमारा दिसाकुमारीओ वाणमंतरा वाणमंतरीओ जे यावन्ने तहप्पगारा सव्वे ते तब्भतिया जाव चिट्ठति ॥ जंबूद्दीवे 2 मंदरस्स पव्वयस्स दाहिणेणं जाई इमाई समुप्पज्जंति, तंजहा - अयागराइ वा तयागराइ वा तंबयागराइ वा एवं सीसागराइ वा हिरन्न0 सुवन्न0 रयण0 वयरागराइ वा वसुहाराति । वा हिरन्नवासाति वा सुवन्नवासाति वा रयण0 वैर0 आभरण0 पत्त0 पुप्फ0 फल0 बीय0 मल्ल0 वण्ण0 चुन्न0 | गंध वत्थवासाइ वा हिरन्नवुट्ठीइ वा su0ra0va0 A0 pa0 pu0 pha0 bI0 va0 चुन्न0 गंधवुट्ठी वत्थवुट्ठीति वा भाय|णवुट्ठीति वा खीर वुट्ठीति वा सुयालाति वा दुक्कालाति वा अप्परघाति वा महग्धाति वा सुभिक्खाति वा दुभिक्खाति वा कयविक्कयाति वा सन्निहियाति वा संनिचयाति वा निहीति वा णिहाणाति वा चिरपोराणाई पहीण For Personal & Private Use Only 3 zatake | उद्देशः 7 शक्रलोकपालौवरुण वैश्रमण सू 167 168 ॥ 199 // Page #401 -------------------------------------------------------------------------- ________________ | सामियाति वा पहीणसेउयाति वा [पहीणमग्गाणि वा ] पहीणगोत्तागाराइ वा उच्छिन्नसामियाति वा उच्छि नसेउयाति वा उच्छिन्नगोत्तागाराति वा सिंघाडगतिगचउक्कचच्चरच उम्मुहमहापह पहेसु नगरनिद्धमणेसु वा |सुस । णगिरिकंदरसं तिसेओवद्वाणभवणगिहेसु संनिक्खित्ताइं चिट्ठेति एताई सक्कस्स देविंदस्स देवरन्नो वेसम। णस्स महारन्नो (ण) अण्णायाई अदिट्ठाई असुयाई अविन्नायाई तेसिं वा वेसमणकाइयाणं देवाणं, सक्कस्स देविंदस्स । देवरन्नो वेसमणस्स महारन्नो इमे देवा अहावच्चाभिन्नाया होत्था, तंजहा-पुन्नभद्दे माणिभद्दे सालिभद्दे सुमणभद्दे चक्के रक्खे पुन्नरक्खे सव्वाणे [पव्वाणे] सव्वजसे सव्वकामे समिद्धे अमोहे असंगे, सक्कस्स णंदेविंदस्स देवरन्नो । वेसमणस्स महारन्नो दो पलिओवमाणि ठिती पण्णत्ता, अहावच्चाभिण्णायाणं देवाणं एगं पलिओवमं ठिती पण्णत्ता, एमहिड्डीए जाव वेसमणे महाराया । सेवं भंते 2 ॥ (सूत्रं 168 ) ॥ तृतीयशतके सप्तमोद्देशकः समाप्तः ॥ 3-7 ॥ 'वसुहाराइ va'tti तीर्थकरजन्मादिव्वाकाशाद्रव्यवृष्टिः 'hiraNNavAsa'tti हिरण्यं - रूप्यं घटितसुवर्णमित्यन्ये, वर्षो'| ल्पतरो वृष्टिस्तु महतीति वर्षवृष्ट्योर्भेदः, माल्यं तु ग्रथितपुष्पाणि वर्णः - चन्दनं चूर्णोगन्धद्रव्यसम्बन्धी गन्धाः - कोष्ठपुटपाकाः 'सुभिक्खाइ व 'त्ति सुकाले दुष्काले वा भिक्षुकाणां भिक्षासमृद्धयः दुर्भिक्षास्तूत विपरीताः 'संनिहि' (याइ) त्ति घृतगुडादिस्थापनानि 'संनिचय ( याइ) 'त्ति धान्यसञ्चयाः 'निहीइ va'tti लक्षादिप्रमाणद्रव्यस्थापनानि 'निहाणाई वत्ति भूमिगत सहस्रादिसङ्ख्यद्रव्यस्य सञ्चयाः, किंविधानि? इत्याह- 'चिरपोराणाई' ति चिरप्रतिष्ठितत्वेन पुराणानि चिर पुराणानि । अत एव 'पहीण सामियाई' ति स्वल्पीभूतस्वामिकानि 'पहीणसेउयाई' ति प्रहीणाः - अल्पीभूताः सेक्तारः - सेचकः- dhana For Personal & Private Use Only Page #402 -------------------------------------------------------------------------- ________________ SAGAP व्याख्या । प्रक्षेप्तारो येषां तानि तथा, प्रहीणमार्गाणि वा, 'पहीणगोत्तागाराईति प्रहीणं-विरलीभूतमानुषं गोत्रागारं-तत्स्वामि-18॥ शतके प्रज्ञप्तिः |गोत्रगृहं येषां तानि तथा, 'उच्छिन्नसामियाईति निःसत्ताकीभूतप्रभूणि 'नगरनिडमणेसुत्ति 'नगरनिर्द्धमनेषु' नगर- उद्देशः7 अभयदेवी- | जलनिर्गमनेषु 'सुसाणगिरिकन्दरसंतिसेलोवट्ठाणभवणगिहेसुति गृहशब्दस्य प्रत्येक सम्बन्धात् श्मशानगृहं-पितृ- शकलोकया वृत्तिः1॥ वनगृहं गिरिगृह-पर्वतोपरिगृहं कन्दरगृह-गुहा शान्तिगृह-शान्तिकर्मस्थानं शैलगृह-पर्वतमुत्कीर्य यत्कृतं उपस्थानगृह- पालौवरुण । वैश्रमणी ॥ 20 ॥ आस्थानमण्डपो भवनगृह-कुटुम्बिवसनगृहमिति ॥ तृतीयशते सप्तमः ॥ 3-7 ॥ सू 167 रायगिहे नगरे जाव पज्जुवासमाणे एवं वदासी-असुरकुमाराणं भंते ! देवाणं कति देवा आहेवचं जाव । 168 विहरंति, गोयमा ! दस देवा आहेवचं जाव विहरंति, तंजहा-चमरे असुरिंदे असुरराया सोमे जमे वरुणे वेसमणे बली वैरोयणिंदे वैरोयणराया सोमे जमे वरुणे वेसमणे । नागकुमाराणं भंते ! पुच्छा, गोयमा ! दस देवा आहेवचं जाव विहरंति, तंजहा-धरणे नागकुमारिंदे नागकुमारराया कालवाले कोलवाले सेलवाले संखवाले भूयाणंदे नागकुमारिंदे णागकुमारराया कालवाले कोलवाले संखवाले सेलवाले, जहानागकुमारिदाणं एयाए वत्तव्वयाए णेयव्वं एवं इमाणं नेयव्वं, सुवन्नकुमाराणं वेणुदाली चित्ते विचित्ते चित्तपक्खे । |विचित्तपक्खे विजुकुमाराणं हरिकंत हरिस्सह पभ 1 सुप्पभ 2 पभकत 3 सुप्पभकंत 4, अग्गिकुमाराणं अग्गिसीहे अग्गिमाणव तेउ तेउसीहे तेउकंते तेउप्पभे दीवकुमाराणं पुण्णविसिहरूयसुख्यरूयकंतरूयप्पभा । ॥ 20 ॥ उदहिकुमाराणं जलकंते जलप्पभ जलजलरूयजलकंतजलप्पभा, दिसाकुमाराणं अमियगति अमियवाहण For Personal & Private Use Only Page #403 -------------------------------------------------------------------------- ________________ turiyagati khippagati सीहगति सीहविक्कमगति वाउकुमाराणं वेलंब पभंजण काल महाकाला अंजण रिहा थणियकुमाराणं घोस महाघोस आवत्तवियावत्तनंदियावत्तमहानंदियावत्ता, एवं भाणियब्वं जहा असुरकुमारा । so0 1 का. 2 ci0 3 pa0 4 ते 5 ru0 6 ज. 7 तु. 8 kA0 9 A0 10 | पिसायकुमाराणं पुच्छा, गोयमा! दो देवा आहेवचं जाव विहरंति, तंजहा-काले य महाकाले सुरूवपडिरूव पुन्नभद्देय । अमरवैमाणिभद्दे भीमे य तहा महाभीमे ॥ 1 ॥ किंनरकिंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे । अतिकाय महाकाए गीयरती चेव गीयजसे ॥ 2 ॥ एते वाणमंतराणं देवाणं । जोतिसियाणं देवाणं दो देवा आहेवचं जाव विहरंति, तंजहा-चंदे य सूरे य । सोहम्मीसाणेसु णं भंते ! कप्पेसु कै देवा आहेवचं जाव विहरंति ? गोयमा ! दस देवा जाव विहरंति, तंजहा-सके देविंदे देवराया सोमे जमे वरुणे वेसमणे, ईसाणे देविंदे देवराया सोमे जमे वरुणे वेसमणे, एसा वत्तव्वया सव्वेसुवि कप्पेसु, एए चेव भाणियव्वा, जेय ॥ इंदा ते य भाणियब्वा सेवं भंते 2 ॥ (सूत्रं 169) ॥ तृतीयशतेऽष्टमोद्देशः ॥ 3-8 ॥ देववक्तव्यताप्रतिबद्ध एवाष्टमोद्देशकः, स च सुगम एव, नवरं 'सो 1 का 2 चि 3 प्प 4 ते 5 रु 6 ज 7 तु 8 का 9 आ 10' इत्यनेनाक्षरदशकेन दक्षिणभवनपतीन्द्राणां प्रथमलोकपालनामानि सूचितानि, वाचनान्तरे त्वेतान्येव गाथायां,5 सा चेयम्-सोमे य 1 महाकाले 2 चित्त 3 प्पभ 4 तेउ 5 तह रुए चेव 6 / जल तह 7 तुरियगई य 8 काले 9 1-सोमश्च महाकालश्चित्रःप्रभस्तेजस्तथा रूपश्चैव । जलस्तथा त्वरितगतिश्च काल आयुक्तो दशानामसुरेन्द्राणां प्र्थ्माः॥1॥ JainEducation.international For Personal & Private Use Only www.janelibrary.org Page #404 -------------------------------------------------------------------------- ________________ अभयदेवी व्याख्या-ला आउत्त 10 पढमा u॥1॥ एवं द्वितीयादयोऽप्यभ्यूह्याः, इह च पुस्तकान्तरेऽयमों दृश्यते-दाक्षिणात्येषु लोकपालेषु प्रज्ञप्तिः प्रतिसूत्रं यौ तृतीयचतुर्थों तावौदीच्येषु चतुर्थतृतीयाविति, एसा वत्तवया सबेसुविकप्पेसु एए चेव भाणियबत्ति, एषा' सौधर्मे । शानोक्ता वक्तव्यता सर्वेष्वपि कल्पेषु इन्द्रनिवासभूतेषु भणितव्या-सनत्कुमारादीन्द्रयुग्मेषु पूर्वेन्द्रापेक्षयोत्तरेन्द्रसम्बन्धिनां। या वृत्तिः लोकपालानां तृतीयचतुर्थयोर्व्यत्ययो वाच्य इत्यर्थः, तथैत एव सोमादयःप्रतिदेवलोक वाच्या न तु भ्व्न्प्तीन्द्रान्नामिवा॥20॥ | परापरे, 'जे य इंदा ते य भाणियबा' शक्रादयो दशेन्द्रा वाच्याः, अन्तिमे देवलोकचतुष्टये इन्द्रद्वयभावादिति ॥ तृतीय शतेऽष्टमोद्देशकः ॥ 3-8 ॥ 3 शतके । उद्देशः8 असुरादीनां लोकपाला: सू 169. | उद्देश 9 इन्द्रिय सू 170 RSASS देवानां चावधिज्ञानसद्भावेऽपीन्द्रियोपयोगोऽप्यस्तीत्यत इन्द्रियविषयं निरूपयन्नवमोद्देशकमाह रायगिहे जाव एवं वदासी-कतिविहे णं भंते ! ते इंदियविसए पण्णत्ते?, गोयमा ! पंचविहे इंदियविसए नपण्णत्ते, taM0-सोतिंदियविसए जीवाभिगमे जोतिसियौद्देसो नेयम्बो अपरिसेसो ॥ (सूत्रं 170 ) ॥ तृतीयशते nvmoddeshH॥3-9|| 'रायगिहे' इत्यादि, 'जीवाभिगमे' जोइसियौद्देसओ णेयबोऽत्ति, स चायम्-'सोइदियविसए जाव फासिण्दिय्विसे॥ सोइंदियविसए णं भंते ! पोग्गलपरिणामे कतिविहे पण्णत्ते?, गोयमा! दुविहे पण्णत्ते, तंजहा-सुन्भिसद्दपरिणामे य दुन्भिसद्दपरिणामे य' शुभाशुभशब्दपरिणाम इत्य्र्थ्ः। 'चक्खिदियविसए पुच्छा, गोयमा ! दुविहे पन्नत्ते, तंजहा-सुरुवपरि भिगमे जोइसियौद्देसजती, गोयमा! दुविह, गोयमा ! duvihe para ॥ 201 // For Personal & Private Use Only Page #405 -------------------------------------------------------------------------- ________________ MARRES51552 |णामे य दुरूवपरिणामे य, घाणिदियविसए पुच्छा, गोयमा ! दुविहे पन्नत्ते, तंजहा-सुब्भिगंधपरिणाम य दुब्भिगंधपरिणामेय, एवं जिभिदियविसए सुरसपरिणामे य दुरसपरिणामे य, फासिंदियविसए सुहफासपरिणाम य दुहफासपरिणामे य' इत्यादि, वाचनान्तरे च 'इदियविसए उच्चावयसुभिणोत्ति दृश्यते तत्रेन्द्रियविषयं सूत्रं दर्शितमेव, उच्चावयसूत्रं वेवम्-'से णूणं भंते ! उच्चावएहिं सद्दपरिणामेहिं परिणममाणा पोग्गला परिणमंतीति वत्तवं सिया ?, हंता, गोयमा !' | इत्यादि, 'सुभिणोऽत्ति, इदं सूत्रं पुनरेवम्-से णूणं भंते ! सुब्भिसद्दपोग्गला दुन्भिसद्दत्ताए परिणमंति? हंता गोयमा!' इत्यादीति ॥ तृतीयशते नवमः ॥ 3-9 ॥ रायगिहे जाव एवं वयासी-चमरस्स णं भंते ! असुरिंदस्स असुररन्नो कति परिसाओ पण्णत्ताओ?, गोयमा! तओ परिसाओ पण्णत्ताओ, तंजहा-समिता चंडा जाया, एवं जहाणुपुवीए जावच्चुओ कप्पो, सेवं भंते 2 ॥ (सूत्रं 171) ॥ तश्यसए दसमोइसो ततियं सयं समत्तं ॥ 3-10 ॥ | प्रागिन्द्रियाण्युक्तानि, तद्वन्तश्च देवा इति देववक्तव्यताप्रतिबद्धो दशम उद्देशकः, स च सुगम एव, नवरं 'samiya'tti ॥दू समिका उत्तमत्वेन स्थिरप्रकृतितया समवती, स्वप्रभोर्वा कोपौत्सुक्यादिभावान् शमयत्युपादेयवचनतयेति शमिका शमिता * वा-अनुद्धता, 'caMDa'tti तथाविधमहत्त्वाभावेनेषत्कोपादिभावाच्चण्डा, 'jAya'tti प्रकृतिमहत्त्ववर्जितत्वेनास्थानकोपा-10 दीनां जातत्वाजाता, एषा च क्रमेणाभ्यन्तरा मध्यमा बाह्या चेति, तत्राभ्यन्तरा समुत्पन्नप्रयोजनेन प्रभुणा गौरवार्हत्वामादाकारितैव पार्थे समागच्छति तां चासौ अर्थपदं पृच्छति, मध्यमा तूभयथाऽप्यागच्छति अल्पतरगौरवविषयत्वात् , abhya OSAOPASLAPIAIS For Personal & Private Use Only Page #406 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः 3 शतके । उद्देशः 10 असुरपषदा sU171 अभयदेवीया वृत्तिः1 ॥ 20 ॥ |न्तरया चादिष्टमर्थपदं तया सह प्रबध्नाति-ग्रन्थिबन्धं करोतीत्यर्थः, बाह्या त्वनाकारितैवागच्छति अल्पतमगौरवविषयत्वात् , तस्याश्चार्थपदं वर्णयत्येव, तत्राद्यायां चतुर्विशतिर्देवानां सहस्राणि द्वितीयायामष्टाविंशतिः तृतीयायां द्वात्रिंशदिति, तथा देवीशतानि क्रमेणाध्युष्टानि त्रीणि sAr3हे च द्वे इति, तथा तद्देवानामायुः क्रमेणार्द्धतृतीयानि पल्योपमानि द्वे । सार्द्ध चेति देवीनां तु सार्द्धमेकं तद चेति, एवं बलेरपि नवरं देवप्रमाणं तदेव चतुश्चतुःसहस्रहीनं, देवीमानं तु शतेन शतेनाधिकमिति, आयुर्मानमपि तदेव नवरं पल्योपमाधिकमिति, एवमच्युतान्तानामिन्द्राणां प्रत्येकं तिस्रः पर्षदो भवन्ति, नामतो देवादिप्रमाणतः स्थितिमानतश्च क्वचित्किञ्चिद्भेदेन भेदवत्यस्ताश्च जीवाभिगमादवसेया इति ॥ तृतीयशते दशमः ॥ 3-10 ॥ समाप्तं च तृतीयशतम् ॥ 3 ॥ श्रीपश्चमाङ्गस्य शतं तृतीयं, व्याख्यातमाश्रित्य पुराणवृत्तिम् । शक्तोऽपि गन्तुं भजते हि यानं, पान्थः सुखार्थ किमु यो न शक्तः ॥ 1 ॥ इति श्रीभगवतीसूत्रवृत्तौ श्रीमदभयदेवाचार्यांयायां समाप्तं तृतीयं zatakam 202 ॥ dain Education International For Personal & Private Use Only Page #407 -------------------------------------------------------------------------- ________________ // atha caturthazatakam // तृतीयशते प्रायेण देवाधिकार उक्तोऽतस्तदधिकारवदेव चतुर्थ शतं, तस्य पुनरुदेशकार्थाधिकारसङ्ग्रहाय गाथा चत्तारि विमाणेहिं चत्तारि yahA~ti रायहाणीहिं । नेरइए लेस्साहि य दस उद्देसा चुत्थ्से॥1॥राय्|गिहे नगरे जाव एवं वयासी-ईसाणस्स णं भंते ! देविंदस्स देवरणो कति लोगपाला पण्णत्ता?, गोयमा ! |चत्तारि लोगपाला पण्णत्ता, तंजहा-सोमे जमे वेसमणे वरुणे । एएसिणं भंते ! लोगपालाणं कति विमाणा पण्णत्ता ?, गोयमा ! चत्तारि विमाणा पण्णत्ता, तंजहा-सुमणे सवओभद्दे वग्गू सुवग्गू । कहि णं भंते ! ईसाणस्स देविंदस्स देवरन्नो सोमस्स महारन्नो सुमणो नाम महाविमाणे पण्णत्ते ?, गोयमा! जंबूद्दीवे 2 मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए जाव ईसाणे णामं कप्पे पण्णत्ते, तत्थ णं जाव पंचवडें-15 सया पण्णत्ता, तंजहा-अंकवडेंसए फलिहवडिंसए रयणवडेंसए जायरूववडिंसए मज्झेय तत्थ ईसाणवडेंसए, तस्स णं ईसाणवडेंसयरस महाविमाणस्स पुरच्छिमेणं तिरियमसंखेजाई जोयणसहस्साईवीतिवतित्ता एत्थणं भाईसाणस्स 3 सोमस्स 2 सुमणे नामं महाविमाणे पण्णत्ते अद्धतेरसजोयण जहा सकस्स वत्तव्वया ततिय-5 सए तहा ईसाणस्सवि जाव अच्चणिया समत्ता । चउण्हवि लोगपालाणं विमाणे 2 उद्देसओ, चउसु विमाणेसु चत्तारि उद्देसा अपरिसेसा, नवरं ठितिए नाणत्तं-'आदिद्य तिभागूणा पलिया 1 धणयस्स होंति do GAISRISAIASCAIAXIALISASA dan Education International For Personal & Private Use Only Page #408 -------------------------------------------------------------------------- ________________ व्याख्या- घेव । दो सतिभागा वरुणे पलियमहावच्चदेवाणं ॥ 1 ॥ (सूत्रं 172 ) चउत्थे सए पढमवीयतइयचउत्था प्रज्ञप्तिः 4 शतके उद्देसा स्म्त्ता॥4-4॥ अभयदेवी उद्देशः4 यावृत्तिः15 | चत्तारीत्यादि व्यक्तार्था 'accaNiya'tti सिद्धायतने जिनप्रतिमाद्यर्चनमभिनवोत्पन्नस्य सोमाख्यलोकपालस्येति ॥ ईशानलोक चतुर्थशते च्त्वार्ः॥4-4॥ | पालानां ॥ 203 ॥ 2 विमानराज । रायहाणिसुवि चत्तारि उद्देसा भाणियब्वा जाव एवमहिहीए जाव वरुणे महाराया ॥ (सूत्रं 173 ) ॥ 18 ॥ धान्यः sU172|चउत्थे सए पंचमछट्ठसत्तमट्ठमा उद्देसा समत्ता ॥ 4-8 ॥ 173 __ 'रायहाणीसु चत्तारि उद्देसया भाणियवा' ते चैवम्-'कहिं णं भंते ! ईसाणस्स देविंदस्स देवरन्नो सोमस्स महारनो सोमानाम रायहाणी पण्णत्ता ?, गोयमा ! सुमणस्स महाविमाणस्स अहे सपक्खि' इत्यादिपूर्वोक्तानुसारेण जीवाभिग& मोक्तविजयराजधानीवर्णकानुसारेण चैकैक उद्देशकोऽध्येतव्य इति, नन्वेता राजधान्यः किल सोमादीनां शक्रस्येशानस्य । च सम्बन्धिनां लोकपालानां प्रत्येकं चतस्र एकादशे कुण्डलवराभिधाने द्वीपे द्वीपसागरप्रज्ञप्त्यां श्रूयन्ते, उक्तं हि तत्सङ्गहिण्याम्-"कुंडलनगस्स अभितरपासे होंति रायहाणीओ । सोलस उत्तरपासे सोलस पुणदक्खिणे पासे ॥ 1 ॥ ॥ 203 // 1 कुण्डलनगस्याभ्यन्तरपार्श्वे राजधान्यो भवन्ति । षोडश उत्तरपार्श्वे षोडश पुनर्दक्षिणे पाच~ ॥ 1 ॥ mA For Personal & Private Use Only Page #409 -------------------------------------------------------------------------- ________________ jA उत्तरेण सोलस ताओ ईसाणलोगपालाणं । सक्करस लोगपालाण दक्खिणे सोलस हवंति ॥ 2 ॥ एताश्च सोमप्रभयमप्रभवैश्रमणप्रभवरुणप्रभाभिधानानां पर्वतानां प्रत्येकं चतसृषु दिक्षु भवन्ति, तत्र वैश्रमणनगरीरादौ कृत्वाऽभिहितम् - "मज्झे होइ चउन्हें वेसमणपभो नगुत्तमो सेलो । रैकरयपवयसमो उबेहुच्चत्तविक्खंभे ॥ 3 ॥ तस्स य नगुत्तमस्स उ चउदिसिं होंति रायहाणीओ । जंबूद्दीवसमाओ विक्खंभायामओ ताओ ॥ 4 ॥ पुवेण अयलभद्दा समक्कसा रायहाणि दाहिणओ । अवरेण ऊ कुबेरा धणप्पभा उत्तरे पासे ॥ 5 ॥ एएणेव कमेणं वरुणस्सवि होंति अवरपासंमि । वरुणप्पभसेल। स्तवि चउद्दिसिं रायहाणीओ ॥ 6 ॥ पुषेण होइ वरुणा वरुणपभा दक्खिणे दिसीभाए । अवरेण होइ कुमुया उत्तरओ पुंडरगिणीया ॥ 7 ॥ एएणेव कमेणं सोमस्सवि होंति अवरपासंमि । सोमप्पभसेलस्सवि चउद्दिसिं रायहाणीओ ॥ 8 ॥ 1- या उत्तरस्यां षोडश ता ईशानलोकपालानां शक्रस्य लोकपालानां दक्षिणस्मिन् पार्श्वे षोडश भवन्ति ॥ 2 ॥ वैश्रमणप्रभो नगोत्तमः शैलो भवति । उद्वेधोच्चत्वविष्कम्भे रतिकरकपर्वतसमः ॥ 3 ॥ तस्य च नगोत्तमस्यैव चतसृषु दिक्षु राजधान्यो भवन्ति जम्बूद्वीपसमास्ता विष्कम्भायामतः ॥ 4 ॥ पूर्वस्यामचलभद्रा समुत्कर्षा दक्षिणस्यां राजधानी । अपरस्यां तु कुबेरा उत्तरपार्श्वे धनप्रभा ॥ 5 ॥ एतेनैव क्रमेण वरुणस्यापि भवन्त्यपरपार्श्वे । वरुणप्रभशैलस्यापि चतसृषु दिक्षु राजधान्यः ॥ 6 ॥ पूर्वस्यां भवति वरुणा दक्षिणदिग्भागे वरुणप्रभा । अपरस्यां भवति कुमुदा उत्तरतः पुण्डरीकिणी च ॥ 7 ॥ एतेनैव क्रमेण सोमस्यापि भवन्त्यपरपार्श्वे । सोमप्रभशैलस्यापि चतसृषु दिक्षु राजधान्यः ॥ 8 ॥ For Personal & Private Use Only Page #410 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 204 ॥ | पुत्रेण होइ सोमा सोमप्पभ दक्खिणे दिसीभाए । सिवपागारा अवरेण होइ नलियाण (य) उत्तरओ ॥ 9 ॥ एएणेव कमेणं अंतकरस्सवि य होंति अवरेणं । समवित्तिप्पभसेलस्स चउद्दिसिं रायहाणीओ ॥ 10 ॥ पुषेण ऊ विसाला अतिबिसाला उ । दाहिणे पासे । सेज्जप्पभाडवरेणं अमुया पुण उत्तरे पासे ॥ 11 ॥ " इति इह च ग्रन्थे सौधर्मावतंसकादीशानावतंसकाच्चासङ्ख्या । योजनकोटीर्व्यतिक्रम्य प्रत्येकं पूर्वादिदिक्षु स्थितानि यानि सन्ध्याप्रभादीनि सुमनःप्रभृतीनि च विमानानि तेषामधोऽसङ्ख्याता । योजनकोटीरवगाह्य प्रत्येकमेकैका नगर्युक्ता ततः कथं न विरोधः इति ?, अत्रोच्यते, अन्यास्ता नगर्यो याः कुण्डलेऽभिधीयन्ते एताश्चान्या इति, यथा शक्रेशानाग्रमहिषीणां नन्दीश्वरद्वीपे कुण्डलद्वीपे चेति ॥ चतुर्थशतेऽष्टमः ॥ 48 ॥ अनन्तरं देववक्तव्य तोक्ताऽथ वैक्रियशरीरसाधर्म्यान्नारकवक्तव्यताप्रतिबद्धो नवमोद्देशक उच्यते, तत्रेदमादिसूत्रम् - रहणं भंते! नेरतिएस उववज्जइ अनेरइए नेरइएस उववज्जह पन्नवणाए लेस्सापए ततिओ उद्देसओ भाणियध्वो जाव नाणाई ( सूत्रं 174 ) चउत्थसए नवमो उद्देसो समत्तो ॥ 4-9 ॥ 'नेरइए ऽमित्यादि, 'लेस्सापए' ति सप्तदशपदे ऽतइओ उद्देसओ भाणियव्वोत्ति क्वचिद् द्वितीय इति दृश्यते स 1 पूर्वस्यां भवति सोमा सोमप्रभा दक्षिणदिग्भागे । अपरस्यां शिवप्राकारा उत्तरस्यां भवति नलिना च ॥ 9 ॥ एतेनैव क्रमेण यमस्यापि चापरस्यां भवन्ति । समवृत्तिप्रभशैलस्य चतसृषु दिक्षु राजधान्यः ॥ 10 ॥ पूर्वस्यां तु विशाला दक्षिणपार्श्वे त्वतिविशाला । अपरस्यां शय्याप्रभा उत्तरे पार्श्वेऽमूका ॥ 11 ॥ For Personal & Private Use Only 4 zatake उद्देशः 9 निश्चयेनना रकोत्पादः ॥ 204 ॥ Page #411 -------------------------------------------------------------------------- ________________ चापपाठ इति, स चैवम्-'गोयमा! नेरइए नेरइएसु उववजइ नो अणेरइए नेरइएसु उववजई' इत्यादि, अयं चास्यार्थःनैरयिको नैरयिकेषूत्पद्यते न पुनरनैरयिकः, कथं पुनरेतत् ?, उच्यते, यस्मान्नारकादिभवोपग्राहकमायुरेवातो नारकाद्यायुःप्रथमसमयसंवेदनकाल एव नारकादिव्यपदेशो भवति ऋजुसूत्रनयदर्शनेन, यत उक्तं नयविद्भिरृजुसूत्रस्वरूपनिरूपणं कुर्वद्भिः-"पलालं न दहत्यनिर्भिद्यते न घटः क्वचित् |n शून्यान्निर्गमोऽस्तीह, न च शून्यं प्रविश्यते ॥ 1 ॥ नारकव्यतिरि तश्च, नरके नोपपद्यते । नरकान्नारकश्चास्य, न कश्चिद्विप्रमुच्यते ॥ 2 ॥ " इत्यादीनि, 'जाव nANAI'ti, अयमुद्देशको * ज्ञानाधिकारावसानोऽध्येतव्यः, स चायम्-'कण्हलेस्से-णं भंते ! जीवे कयरेसु णाणेसु होजा?, गोयमा ! दोसुवा तिसु । वा चउसु वा णाणेसु होज्जा, दोसु होजमाणे आभिणिबोहियसुयणाणेसु होजा' इत्यादि ॥ चतुर्थशते न्व्म्ः॥4-9॥3 0000000. लेश्याधिकारात्तद्वत एव दशमोद्देशकस्येदमादिसूत्रम्से नूणं भंते ! कण्हलेस्सा नीललेस्सं पप्प तारुवत्ताए तावण्णत्ताए एवं चउत्थो उद्देसओ पन्नवणाए चेव लेस्सापदे neyvvojaav-prinnaamvnnnnrsgNdhsuddhapstthsNkilijhunnhaa| गतिपरिणामपदेसोगाहवग्गणाठाणमप्पबहुं ॥1॥सेव्ण् भ्ण्ते!2त्ति॥(सूत्र्ण् 175) चउत्थसए दसमो उद्देसो स्म्त्तो॥4-10॥ चउत्थं सयंसमत्तं ॥ 4 ॥ __'से nUNa'mityAdi, 'तारूवत्ताएऽत्ति तद्रूपतया-नीललेश्यास्वभावेन, एतदेव व्यनक्ति-तावण्णत्ताएऽत्ति तस्या इवनीललेश्याया इव वर्णो यस्याः सा तद्वर्णा तद्भावस्तत्ता तया तद्वर्णतया, 'एवं चउत्थो उद्देसओ' इत्यादिवचनादेवं द्रष्ट For Personal & Private Use Only Page #412 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 205 ॥ 556154555555 व्यम्-'तागंधत्ताए तारसत्ताए ताफासत्ताएभुजोर परिणमति ?,हता गोयमा ! कण्हलेसा नीललेसं पप्प तारूवत्ताए 5 भुज्जो । 4 शतके 2 परिणमति' अयमस्य भावार्थः-यदा कृष्णलेश्यापरिणतो जीवो नीललेश्यायोग्यानि द्रव्याणि गृहीत्वा कालं करोति तदा उद्देशः10 नीललेश्यापरिणत उत्पद्यते ऽजल्लेसाई दबाई परियाइत्ता कालं करेइ तल्लेसे उववज्जईत्ति वचनात् , अतः कारणमेव कार्य लेश्यानाम भवति, 'कण्हलेसा नीललेसं पप्पेऽत्यादि तु कृष्णनीललेश्ययोर्भेदपरमुपचारादुक्तमिति, 'सेकेणटेणं भंते! एवं वुच्चै किण्ह न्योऽन्यंप। लेसा नीललेसं पप्प तारूवत्ताए 5 भुजो 2 परिणमै ?, गोयमा ! से जहाणामए-खीरे दूसिं पप्प [ तक्रमित्यर्थः] सुद्धे रिणामः sU175 | वा वत्थे रागं पप्प तारूवत्ताए भुजो 2 परिणमै, से एएणटेणं गोयमा! एवं वुच्चै-कण्हलेसा' इत्यादि, एतेनैवाभिलापेन । | नीललेश्या कापोती कापोती तैजसी तैजसी पद्मां पद्मा शुक्लां प्राप्य तद्रूपत्वादिना परिणमतीति वाच्यं, अथ कियहूरमयमुद्देशको वाच्यः? इत्याह-जावेत्यादि परिणामेऽत्यादिद्वारगाथोक्तद्वारपरिसमाप्तिं यावदित्यर्थः, तत्र परिणामो दर्शित एव, तथा 'vanna'tti कृष्णादिलेश्यानां वर्णो वाच्यः, स चैवम्-'कण्हलेसाणं भंते ! केरिसिया वन्नेणं पण्णत्ते?' त्यादि, उत्तरं तु कृष्णलेश्या कृष्णा जीमूतादिवत् नीललेश्या नीला भृङ्गादिवत् कापोती कापोतवर्णा खदिरसारादिवत् तैजसी लोहिता शशकरक्तादिवत् पद्मा पीता चम्पकादिवत् शुक्ला 2 शङ्खादिवदिति, तथा 'rasa'tti रसस्तासां वाच्यः, तत्र कृष्णा तिक्तरसा ॥ निम्बादिवत् नीला.कटुकरसा नागरवत् कापोती कषायरसा अपक्कबदरवत् तेजोलेश्या अम्लमधुरा पक्कामादि फलवत् ॥ ॥ 205 ॥ |पद्मलेश्या कटुककषायमधुररसा चन्द्रप्रभासुरादिवत् शुक्ललेश्या मधुररसा गुडादिवत् , 'gaMdha'tti लेश्यानां गन्धो वाच्या, तत्राद्यास्तिस्रो दुरभिगन्धाः अन्त्यास्तु तदितराः 'suddha'tti अन्त्याः शुद्धा आद्यास्त्वितराः 'अप्पसत्यत्ति आद्या अप्रशस्ता rA454545444 For Personal & Private Use Only Page #413 -------------------------------------------------------------------------- ________________ SSSSSSSSSS अन्त्यास्तु प्रशस्ताः 'saMkiliha'tti आद्याः सक्लिष्टा अन्त्यास्त्वितराः 'uNha'tti अन्त्या उष्णाः स्निग्धाश्च आद्यास्तु शीता रूक्षाश्च 'gati'tti आद्या दुर्गतिहेतवोऽन्त्यास्तु सुगतिहेतवः 'pariNAma'tti लेश्यानां कतिविधः परिणामः ? इति वाच्यं, तत्रासौ जघन्यमध्यमोत्कृष्टभेदात्रिधा उत्पातादिभेदावा विधेति 'paesa'tti आसां प्रदेशा वाच्यास्तत्र प्रत्येकमनन्तप्रदेशिका एता इति 'ogAha'tti अवगाहना आसां वाच्या तत्रैता असङ्ख्यातप्रदेशावगाढाः 'vaggaNa'tti वर्गणा आसां वाच्याः, तत्र वर्गणाः कृष्णलेश्यादियोग्यद्रव्यवर्गणाः, ताश्चानन्ता औदारिकादिवर्गणावत् , 'ThANa'tti तारतम्येन विचित्राध्यवसायनिबन्धनानि कृष्णादिद्रव्यवृन्दानि तानि चासङ्ख्येयानि अध्यवसायस्थानानामसङ्ख्यातत्वादिति, 'अप्पबहुति लेश्यास्थानानामल्पबहुत्वं वाच्यं, तच्चैवम्-'एएसि णं भंते ! कण्हलेसाठाणाणं जाव सुक्कलेसाठाणाण य जहन्नगाणं दबटयाए 3 कयरेशहितो अप्पा वा 4 ?, गोयमा! सवत्थोवा जहन्नगा काउलेस्साठाणा दवठ्याए जहन्नगा नीललेस्साठाणा दबट्याए असंखेजगुणा जहन्नगा कण्हलेसाठाणा दबढयाए असंखेजगुणा जहन्नगा तेउलेसाठाणा दबट्टयाए असंखेजगुणा जहन्नगा पम्हलेसाठाणा दबट्टयाए असंखेजगुणा जहन्नगा सुक्कलेस्साठाणा दबयाए असंखेजगुणा' इत्यादीनि ॥ चतुर्थशते dshmH॥4-10॥ चतुर्थ शतं समाप्तम् ॥ 4 ॥ स्वतः सुबोधेऽपि शते तुरीये, व्याख्या मया काचिदियं विदृब्धा । दुग्धे सदा स्वादुतमे स्वभावात् , क्षेपो न युक्तः किमु शर्करायाः? ॥ 1 ॥ tccidedicidicuredicted to detecturedictions 1 // iti श्रीमयाख्याप्रज्ञप्तौ श्रीमदभयदेवाचार्यायवृत्ती चतुर्थ शतकं समाप्तम् ॥ MANDAPIPINSPIRSSIP24NDIPPINPANDIPNPAPNDIANDIPPIPPIPARDA For Personal & Private Use Only Page #414 -------------------------------------------------------------------------- ________________ 4 zataka उद्देशः1 पूर्वोत्तराद्या सुसूर्यभ्रमा 176 व्याख्या ॥ अथ पञ्चमं शतकम् ॥ प्रज्ञप्तिः अभयदेवी-/ चतुर्थशतान्ते लेश्या उक्ताः, पञ्चमशते तु प्रायो लेश्यावन्तो निरूप्यन्ते इत्येवंसम्बन्धस्यास्योद्देशकसङ्ग्रहाय गाथेयम्या वृत्तिःला चंपरवि 1 अनिल 2 गंठिय 3 सद्दे 4 छउमायु 5-6 एयण 7णियंठे 8 / रायगिहं 9 चंपाचंदिमा 10 य ॥ 206 ॥ दस पंचमंमि सए ॥ 1 ॥ तेणं कालेणं 2 चंपानामं नगरी होत्था, वन्नओ, तीसे णं चंपाए नगरीएपुण्णभद्दे नामे चेइए होत्था वण्णओ, सामी समोसढे जाव परिसा प्द्दिग्या। तेणं कालेणं 2 समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूतीणामं अणगारे गोयमगोत्तेणं जाव एवं वदासी-जंबूद्दीवे णं भंते ! दीवे सूरिया उदीणपादीणमुग्गच्छ पादीणदाहिणमागच्छंति, पादीणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंति, दाहिणपडीणमुग्गच्छ पडीणउदीणमागच्छंति पदीणउदीणं उग्गच्छ उदीचिपादीणमागच्छंति ?, हंता! गोयमा ! जंबूद्दीवेणं दीवे सूरिया उदीचिपाईणमुग्गच्छ जाव उदीचिपाईणमागच्छति ॥ (सूत्रं 176) ॥ 'चंपेऽत्यादि, तत्र चम्पायांरविविषयप्रश्ननिर्णयार्थःप्रथम उद्देशकः1'anila'ti वायुविषयप्रश्ननिर्णयार्थो द्वितीयः 2 'gaMThiya'tti जालग्रन्थिकाज्ञातज्ञापनीयार्थनिर्णयपरस्तृतीयः 3 'सद्देत्ति शब्दविषयप्रश्ननिर्णयार्थश्चतुर्थः 4, 'छउमत्ति । छद्मस्थवक्तव्यतार्थः पञ्चमः 5'Au'tti आयुषोऽल्पत्वादिप्रतिपादनार्थः षष्ठः 6 'eyaNa'tti पुद्गलानामेजनाद्यर्थप्रतिपादकः सप्तमः 7 'नियंठेऽत्ति निर्घन्धीपुत्राभिधानानगारविहितवस्तुविचारसारोऽष्टमः 8'रायगिह ति राजगृहनगरविचारणपरो । ACROSECCACANCARE // 206 // For Personal & Private Use Only hjainelibrary.org Page #415 -------------------------------------------------------------------------- ________________ नवमः9'चंपाचंदिमा यत्ति चम्पायां नगर्या च चन्द्रमसो वक्तव्यतार्थो दशमः 10 ॥ तत्र प्रथमोद्देशके kiJcilikhyate'sUriya'tti द्वौ सूर्यो, जम्बूद्वीपे द्वयोरेव भावात् 'udINapAINaM'ti उदगेव उदीचीनं प्रागेव प्राचीनं उदीचीनं च तदुदीच्या आसन्नत्वात् प्राचीनं च तत्प्राच्याः प्रत्यासन्नत्वाद् उदीचीनप्राचीनं-दिगन्तरं क्षेत्रदिगपेक्षया पूर्वोत्तरदिगित्यर्थः 'उग्गच्छत्ति उद्गत्य क्रमेण तत्रोद्गमनं कृत्वेत्यर्थः 'पाईणदाहिणं ति प्राचीनदक्षिणं दिगन्तरं पूर्वदक्षिणमित्यर्थः |'AgacchaMti'tti आगच्छतः क्रमेणैवास्तं यात इत्यर्थः, इह चोद्गमनमस्तमयं च द्रष्टुलोकविवक्षयाऽवसेयं, तथाहि-येषामदृश्यौ सन्तौ दृश्यौ तौ स्यातां ते तयोरुद्गमनं व्यवहरन्ति येषां तु दृश्यो सन्तावदृश्यौ स्तस्ते तयोरस्तमयं व्यवहरन्तीत्यनियतावुदयास्तमयौ, आह च-"जह 2 समए 2 पुरओ संचरैभक्खरो गयणे । तह तह इओवि नियमा जायै रयणीय दू भावत्थो ॥ 1 ॥ एवं च सइ नराणं उदयत्थमणाई hota'niyayAI । सइ देसभेएण्कस्सइ किंची ववदिस्सए नियमा ॥ 2 ॥ सइ चेव य निदिडो भद्दमुहुत्तो कमेण सवेसिं । केसिंचीदाणिपि य विसयपमाणे रवी जेसिं ॥ 3 ॥ " इत्यादि, अनेन च सूत्रेण सूर्यस्य चतसृषु दिक्षु गतिरुक्ता, ततश्च येमन्यन्ते सूर्यः पश्चिमसमुद्रं प्रविश्य पातालेन गत्वा पुनः पूर्वसमुद्रमुदेतीत्यादि तन्मतं |निषिद्धमिति ॥ इह च सूर्यस्य सर्वतोगमनेऽपि प्रतिनियतत्वात्तत्प्रकाशस्य रात्रिदिवसविभागोऽस्तीतितं क्षेत्रभेदेन दर्शयन्नाह 1 यथा यथा समये समये गगने भास्करः पुरतः संचरति तथा ततोऽपि नियमाद्वात्रिर्जायत इति भावार्थः ॥ 1 ॥ एवं च सति नराणामुदयास्तमयनावनियती भवतः । सति देशभेदे कस्यचित्किञ्चिद्वयपदिश्यते नियमात् । / 2 ॥ सकृच्चैव सर्वेषां क्रमेण भद्रमुहूर्तो निर्दिष्ट । इति । केषाश्चिदिदानीमपि च स येषां रविविषयप्रमाणे ॥ 3 ॥ . For Personal & Private Use Only wimmisainelibrary.org Page #416 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः 1 ॥ 207 ॥ जाणं ते! जंबूद्दीवे 2 दाहिणडे दिवसे भवति तदाणं उत्तरडे दिवसे भवति जदा णं उत्तरदेवि दिवसे भवति तदा णं जंबूद्दीवे 2 मंदरस्स पव्वयस्स पुरच्छिमपचत्थिमेणं राती भवति ?, हंता गोयमा ! जया णं जंबूद्दीवे 2 दाहिणडेवि दिवसे जाव राती भवति । जदाणं भंते! जंबू0 मंदरस्स पव्वयस्स पुरच्छिमेणं दिवसे । भवति तदा णं पञ्चत्थिमेणवि दिवसे भवति जया णं पञ्चत्थिमेणं दिवसे भवति तदा णं जंबूद्दीवे 2 मंदरस्स पञ्चयस्स उत्तरदाहिणेणं राती भवति ?, हंता गोयमा ! जदा णं जंबू मंदरपुरच्छिमेणं दिवसे जाव राती भवति, जदा णं भंते ! जंबूद्दीवे 2 दाहिणड्डे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तदाणं उत्तरदेवि उक्कोसए । अट्ठारसमुहुत्ते दिवसे भवति जदाणं उत्तरद्धे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तदा णं जंबूद्दीवे 2 मंदरस्स पुरच्छिमपञ्चत्थिमेणं जहन्निया दुवालसमुहुत्ता राती भवति ?, हंता गोयमा ! जदा णं जंबू0 जाव दुवालसमुहुत्ता राती भवति । जदा णं जंबू0 मंदरस्स पुरच्छिमेणं उक्कोसए अट्ठारस जाव तदा णं जंबूद्दीवे 2 | पञ्चत्थिमेणवि उक्को0 अट्ठारसमुहुत्ते दिवसे भवति जया णं पञ्चत्थिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे । भवति तदाणं भंते ! जंबूद्दीवे 2 उत्तर0 दुवालसमुहुत्ता जाव राती भवति ?, हंता गोयमा ! जाव भवति । जया णं भंते ! जंबू0 दाहिणडे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरे अट्ठारसमुहुत्ताणंतरे दिवसे । भवति जदा णं उत्तरे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबू0 मंदरस्स पव्वयस्स पुरच्छिमपच्च|त्थिमेणं सातिरेगा दुवालस मुहुत्ता राती भवति ?, हंता गोयमा ! जदाणं जंबू0 जाव राती भवति । जदा जं For Personal & Private Use Only 5 zatake उद्देशः 1 पूर्वपश्चिमोतरदक्षि णार्थेषु दिन रात्रिमानं सू 177 ॥ 207 ॥ Page #417 -------------------------------------------------------------------------- ________________ भंते ! जंबूद्दीवे 2 पुरच्छिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं पचत्थिमेणं अट्ठारसमुहत्ताणतरे ॥ दिवसे भवति जदाणं पचत्थिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदाणंजंबू02 मंदरस्स पव्वयस्स दाहिणणं साइरेगा दुवालसमुहुत्ता राती भवति ?, हंता गोयमा ! जाव भवति ॥ एवं एतेणं कमेणं ओसारेयब्वं सत्तरसमुहुत्ते दिवसे तेरसमुहुत्ता राती भवति सत्तरसमुहुत्ताणतरे दिवसे सातिरेगा तेरसमुहत्ता राती सोलसमुहुत्ते दिवसे चोद्दसमुहुत्ता राई सोलसमुहुत्ताणंतरे दिवसे सातिरेगचोद्दसमुहुत्ता राती पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राती भवति पन्नरसमुहुत्ताणतरे दिवसे सातिरेगा पन्नरसमुहुत्ता राती चोदस-8 मुहुत्ते दिवसे सोलसमुहुत्ता राती चोद्दसमुहुत्ताणंतरे दिवसे सातिरेगा सोलसमुहुत्ता राती तेरस॥ मुहुत्ते दिवसे सत्तरसमुहुत्ता राती तेरसमुहुत्ताणंतरे दिवसे सातिरेगा सत्तरसमुहुत्ता राती। जया णं जंबू0 ॥ दाहिणडे जहण्णए दुवालसमुहुत्ते दिवसे भवति तया णं उत्तरहेवि, जया णं उत्तरहे तया णं जंबूदीवे 2 मंद-॥4॥ रस्स पव्वयस्स पुरच्छिमेणं उक्कोसिया अद्वारसमुहुत्ता राती भवति ?, हंता गोयमा ! एवं चेव उच्चारेयव्वं । जाव राई भवति । जया णं भंते ! जंबू0 मंदरस्स पव्वयस्स पुरच्छिमेणं जहन्नए दुवालसमुहुत्ते दिवसे भवति तया णं पञ्चत्थिमेणवि0 तया णं जंबू0 मंदरस्स उत्तरदाहिणेणं उक्कोसिया अट्ठारसमुहुत्ता राती भवति ?, हंता गोयमा ! जाव राती भवति ॥ (सूत्रं 177) ॥ . 'जया Na'mityAdi, इह सूर्यद्वयभावादेकदैव दिग्द्वये दिवस उक्तः, इह च यद्यपि दक्षिणार्द्ध तथोत्तरार्द्ध इत्युक्तं dain Education International For Personal & Private Use Only www.janelibrary.org Page #418 -------------------------------------------------------------------------- ________________ व्याख्या- तथाऽपि दक्षिणभागे उत्तरभागे चेति बोद्धव्यं, अर्द्धशब्दस्य भागमात्रार्थत्वात् , यतो यदि दक्षिणा. उत्तरार्द्धं च समग्र 5 शतके प्रज्ञप्तिः एव दिवसः स्यात्तदा कथं पूर्वेणापरेण च रात्रिः स्यादिति वक्तुं युज्येत, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात् , इतश्च उद्देशः1 अभयदेवी दक्षिणा दिशब्देन दक्षिणादिदिग्भागमात्रमेवावसेयं न त्वर्द्ध, अतो यदाऽपि दक्षिणोत्तरयोः सर्वोत्कृष्टो दिवसो भवति । पूर्वपश्चिमोया वृत्तिः1 तदाऽपि जम्बूद्वीपस्य दशभागत्रयप्रमाणमेव तापक्षेत्रं तयोः प्रत्येकं स्याद्, दशभागद्वयमानं च पूर्वपश्चिमयोःप्रत्येकं रात्रि- तरदाक्ष लणार्धेषु दिन ॥ 208 ॥ क्षेत्रं स्यात्, तथाहि-षष्ट्या मुहूत्तैः किल सूर्यो मण्डलं पूरयति, उत्कृष्टदिनं चाष्टादशभिर्मुहूत्र्तरुक्तं, अष्टादश च षष्टेर्दश-4 रात्रिमानं भागत्रितयरूपा भवन्ति, तथा यदाऽष्टादशमुहूत्र्तो दिवसो भवति तदा रात्रिर्द्वादशमुहूर्ता भवति, द्वादश च षष्टेदेश-॥ sU177 भागद्वयरूपा भवन्तीति, तत्र च मेरुं प्रति नव योजनसहस्राणि चत्वारि शतानि षडशीत्यधिकानि नव च दश भागा योजनस्येत्येतत्सर्वोत्कृष्टदिवसे दशभागत्रयरूपं तापक्षेत्रप्रमाणं भवति 9486, कथम् !, मन्दरपरिक्षेपस्य किश्चिन्यूनत्रयो ंविंशत्युत्तरपट्शताधिकैकत्रिंशद्योजनसहनमानस्य 316-23 दशभिर्भागे हृते यल्लब्धं 31623 तस्य त्रिगुणितत्वे एतस्य भावादिति। तथा लवणसमुद्रं प्रति चतुर्नवतिर्योजनानां सहस्राणि अष्टौ शतान्यष्टषष्ट्यधिकानि चत्वारश्च दशभागा योजनस्येत्येतदुत्कृष्टदिने तापक्षेत्रप्रमाणं भवति 94868, 4, कथम् ?, जम्बूदीपपरिधेः किश्चिन्यूनाष्टाविंशत्युत्तरशतद्वयाधिकषो-॥8॥ ॥ 20 ॥ डशसहस्रोपेतयोजनलक्षत्रयमानस्य 316228 दशभिर्भागे हृते यल्लब्धं तस्य त्रिगुणितत्वे एतस्य भावादिति । जघन्य रात्रिक्षेत्रप्रमाणं चाप्येवमेव, नवरं परिधेर्दशभागो द्विगुणः कार्यः, तत्राद्यं षडू योजनानां सहस्राणि त्रीणि शतानि चतुर्वि॥ शत्यधिकानि पट् च दशभागा योजनस्य 6324, द्वितीयं तु त्रिषष्टिः सहस्राणि द्वे पञ्चचत्वारिंशदधिके योजनानां । in Education International For Personal & Private Use Only www.janelibrary.org Page #419 -------------------------------------------------------------------------- ________________ zate षट्चदशभागा योजनस्य 632456, सर्वलघौ च दिवसे तापक्षेत्रमनन्तरोतरात्रिक्षेत्रतुल्यं रात्रिक्षेत्रं त्वनन्तरोक्ततापक्षेत्रतुल्यमिति, आयामतस्तु तापक्षेत्रं जम्बूद्वीपमध्ये पञ्चचत्वारिंशद्योजनानां सहस्राणीति, लवणे च त्रयस्त्रिंशत्सहस्राणि |त्रीणि शतानि त्रयस्त्रिंशदधिकानि त्रिभागश्च योजनस्य 33333, उभयमीलने त्वष्टसप्ततिःसहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि योजनत्रिभागश्चेति 78333 / 'उक्कोसए अट्ठारसमुहुत्ते दिवसे bhavaI'tti इह किल सूर्यस्य चतुरशीत्यधिक मण्डलशतं भवति, तत्र किल जम्बूद्वीपमध्ये पञ्चषष्टिमण्डलानि भवन्ति, एकोनविंशत्यधिकं च तेषां शतं लवणसमुद्रस्य मध्ये भवति, तत्र च सर्वाभ्यन्तरे मण्डले यदा वर्तते सूर्यस्तदाऽष्टादशमुहूर्तो दिवसो भवति, कथम् ?, यदा सर्वबाह्ये मण्डले वर्त्ततेऽसौ तदा सर्वजघन्यो द्वादशमुहूर्तो दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहूत्र्तेकषष्टिभागाभ्यां दिनस्य वृद्धौ व्यशीत्यधिकशततमे मण्डले षड् मुहूर्ता वर्द्धन्त इत्येवमष्टादशमुहूत्र्तो दिवसो भवति, अत एव द्वादशमुहूर्त्ता रात्रिर्भवति, त्रिंशन्मुहूर्तत्वादहोरात्रस्य । 'अट्ठारसमुहुत्ताणंतरेऽत्ति यदा सर्वाभ्यन्तरमण्डलानन्तरे मण्डले वर्त्तते सूर्यस्तदा मुहूत्र्तकपष्टिभागद्वयहीनाष्टादशमुहूर्तो दिवसो भवति, स चाष्टादशमुहूर्त्तादिवसादनन्तरोऽष्टादशमुहूर्तानन्तरमिति व्यपदिष्टः, 'सातिरेगा दुवालसमुहत्ता राईत्ति द्वाभ्यां मुहूत्तकषष्टिभागाभ्यामधिका द्वादशमुहूर्ता 'राई भवैऽत्ति रात्रिप्रमाणं भवतीत्यर्थः, यावता भागेन दिन हीयते तावता रात्रिर्वद्धते, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्येति ॥ |'एवं एएणं कमेणं' एवमित्युपसंहारे 'एतेन' अनन्तरोक्तेन 'जया णं भंते ! जंबूहीवे 2 दाहिणड्डे' इत्यनेनेत्यर्थः, 'osAreyavaM'ti दिनमानं इस्वीकार्य, तदेव दर्शयति-सत्तरसे त्यादि, तत्र सर्वाभ्यन्तरमण्डलानन्तरमण्डलादारभ्यकत्रिंशत्तम Jain Education H all For Personal & Private Use Only M ainelibrary.org Page #420 -------------------------------------------------------------------------- ________________ sU178179 व्याख्या- मण्डलार्द्ध यदा सूर्यस्तदा सप्तदशमुहूत्र्तो दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्ता च रात्रिरिति । 'सत्तरस- 5 शतके प्रज्ञप्तिः मुहुत्ताणंतरेऽत्ति मुहूत्तैकषष्टिभागद्वयहीनसप्तदशमुहूर्त्तप्रमाणो दिवसः, अयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डलार्द्ध । उद्देशः1 अभयदेवी। भवति, एवमनन्तरत्वमन्यत्राप्यूह्यं, साइरेगतरसमुहुत्ता rAi'tti मुहूर्त्तकपष्टिभागद्वयेन सातिरेकत्वम् , एवं सर्वत्र 'सोल जम्बूद्वीपेशे या वृत्तिः1 समुहत्ते दिवसेऽत्ति द्वितीयादारभ्यैकषष्टितममण्डले षोडशमुहूत्तों दिवसोभवति, पन्नरसमुहुत्ते दिवसेऽत्ति द्विनवतितम षेषुचदिन रात्रिप्रभृति ॥ 20 ॥ मण्डलार्द्ध वर्तमाने सूर्ये, 'चोद्दसमुहुत्ते दिवसेऽत्तिद्वाविंशत्युत्तरशततमे मण्डले, 'तेरसमुहुत्ते दिवसेऽत्ति सार्धद्विपञ्चाशदु प्रतिपत्तिः त्तरशततमे मण्डले, 'बारसमुहुत्ते दिवसेऽत्ति व्यशीत्यधिकशततमे मण्डले सर्वबाह्य इत्यर्थः ॥ कालाधिकारादिदमाह जया णं भंते ! जंबू0 दाहिणड्ढे वासाणं पढमे समए पडिवजह तया णं उत्तरडेवि वासाणं पढमे समए पडि। वजह जया णं उत्तरडेवि वासाणं पढमे समए पडिवजइ तया णं जंबूद्दीवे 2 मंदरस्स पव्वयस्स पुरच्छिमपच्चथिमेणं अणंतरपुरक्खडसमयंसि वासाणं pa0 sa0pa0, हंता गोयमा ! जया णं जंबू02 दाहिणड्ढे वासाणं pa0sa0पडिवजह तह चेव जाव पडिवजह । जयाणं भंते! जंबू0 मंदरस्स0 पुरच्छिमेणं वासाणं पढमे sa0 पडि4 वजइ तया णं पञ्चत्थिमेणवि वासाणं पढमे समए पडिवजह, जया णं पचत्थिमणवि वासाणं पढमे समए पडि-ओल्ल् । वनै तया णं जाव मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडसमयंसि वासाणं pa0 sa0 पडिवन्ने ॥ 209 ॥ भवति ?, हंता गोयमा! जया णं जंबू0 मंदरस्स पव्वयस्स पुरच्छिमेणं, एवं चेव उचारेयव्वं जाव पडिवन्ने भवति ॥ एवं जहा समएणं अभिलावो भणिओवासाणं तहा आवलियाएविरभाणियव्वो, आणापाणुणवि3 समए पडि , हंता गोया र मदरस्स पव्व पचत्थिमेणविडवज्जइ । जया Jain Educatio n al For Personal & Private Use Only Hw.jainelibrary.org Page #421 -------------------------------------------------------------------------- ________________ अभिलावो तहा भाणिया गिम्हाणवि 30 भाणियव्यापम अयणे पडिवाइत थोवेणवि4 लवेणवि5मुहुत्तेणवि6अहोरत्तेणविपक्खेणवि8मासेणवि9उऊणावि10.एएसिं स्ब्वेसिण्झा। समयस्स अभिलावो तहा भान्निय्व्वो|ज्यान्न्ण् भंते!जंबू0 दाहिणड्ढे हेमंताणं पढमे समए पडिवजति जहेव वासाणं अभिलावोतहेव हेमंताणवि 20 गिम्हाणवि 30 भाणियब्यो जाव उऊ, एवं एए तिन्निवि, एएसिं तीसं आलाव्गाभान्निय्व्वा। जयाणभंते! जंबू0 मंदरस्स पव्वयस्स दाहिणड्डे पढमे अयणे पडिवजैतया णं उत्तरडेवि पढमे अयणे पडिवजह, जहा समएणं अभिलावो तहेव अयणेणवि भाणिययोजाव अणंतरपच्छाकडसमयंसि पढमे अयणे पडिवन्ने भवति,जहा अयणेणं अभिलावो तहा संवच्छरेणविभाणियब्वो, जुएणवि वाससएणवि वाससहस्सेणवि वाससयसहस्सेणवि पुव्वंगेणवि पुव्वेणवितुडियंगेणवि तुडिएणवि, एवं पुब्वेरतुडिए 2 अडडे । 2अववे 2 हूहूए 2 uppale 2 paume 2 naliNe 2 acchaNiure 2aue 2 Naue 2 paue 2 चूलिया 2 सीसपहेलिया 2 पलिओवमेणवि सागरोवमेणवि भान्निय्ब्वो|ज्यान्न्ण् भंते ! जंबूद्दीवे 2 दाहिणढे पढमाओसप्पिणी पडिवजइ तयाणं उत्तरडेवि पढमाओसप्पिणी पडिवज्जइ, जयाणं उत्तरडेवि पडिवज्जइ तदा गंजंबूद्दीवे 2 मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणवि, वत्थि ओसप्पिणी नेवत्थि उस्सप्पिणी अवट्टिए णंतत्थ काले पन्नत्ते? समणाउसो!, हंता गोयमा ! तं चेव उच्चारेयव्वं जाव समणाउसो!, जहा ओसप्पिणीए आलावओ भणिओ एवं उस्सप्पिणीएवि भान्निय्व्वो॥ (सूत्रं178)लवणेणं भंते ! समुद्दे सूरिया उदीचिपाईणमुग्गच्छ जच्चेव जंबू-8 दीवस्स वत्तव्वया भणिया सचेव सव्वा अपरिसेसिया लवणसमुदस्सवि भाणियव्वा, नवरं अभिलावो imo RECARSACREASE For Personal & Private Use Only Page #422 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 210 ॥ णेयव्वो-जया णं भंते ! लवणे समुद्दे दाहिणडे दिवसे भवति तं चैव जाव तदा णं लवणे समुद्दे पुरच्छिम। पञ्चत्थिमेणं राई भवति, एएणं अभिलावेणं नेयच्वं । जदा णं भंते ! लवणसमुद्दे दाहिणडे पढमाओस्सप्पिणी । पडिवज्जइ तंदा णं उत्तरडेवि पढमाओस्सप्पिणी पडिवज्जइ, जदा णं उत्तरढे पढमाओसप्पिणी पडिवज्जइ । तदाणं लवणसमुद्दे पुरच्छिमपचत्थिमेणं नेवत्थि ओसप्पिणी 2 समणाउसो ! ?, हंता गोयमा ! जाव समणा। उसो ! ॥ धायईसंडे णं भंते ! दीवे सूरिया उदीचिपादीणमुग्गच्छ जहेव जंबूद्दीवस्स वत्तब्वया भणिया सच्चेव । धायैसंडस्सवि भाणियव्वा, नवरं इमेणं अभिलावेणं सव्वे आलावगा भाणियव्वा । जया णं भंते ! धाय। इसंडे दीवे दाहिणढे दिवसे भवति तदाणं उत्तरडे विजया णं उत्तरद्वेवि तदाणं धायैसंडे दीवे मंदराणं पव्ययाणं पुरच्छिमपचत्थिमेणं राती भवति ?, हंता गोयमा ! एवं चेव जाव राती भवति । जदा णं भंते ! धायैसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमेण दिवसे भवति तदा णं पञ्चत्थिमेणवि, जदाणं पञ्च्चत्थिमेणषि तदा णं । धायैसंडे दीवे मंदराणं पव्वयाणं उत्तरेणं दाहिणेणं राती भवति ?, हंता गोयमा ! जाव भवति, एवं एएणं अभिलावेणं नेयव्वं जाव जया णं भंते ! दाहिणडे पढमाओस्स0 तथा णं उत्तरढे जया णं उत्तर तथा णं धाय|इसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपचत्थिमेणं नत्थि osa0 जाव ? समणाउसो !, हंता गोयमा ! जाव समणाउसो !, जहा लवणसमुद्दस्स वत्तव्वया तहा कालोदस्सवि भाणियव्वा, नवरं कालोदस्स नामं भाणि - यव्वं । अभितरपुक्खरद्धे णं भंते ! सूरिया उदीचिपाईणमुग्गच्छ जहेब धायैडस्स वत्तव्वया taheva abhi For Personal & Private Use Only 5 zatake उद्देशः 1. जम्बूद्वीपेशे षषुचदिनरात्रिप्रभृति प्रतिपत्तिः सू 178 179 ॥ 210 // Page #423 -------------------------------------------------------------------------- ________________ 4545555A5 तरपुक्खर द्धस्सवि भाणियव्वा नवरं अभिलावो जाव जाणेयव्वो जाव तया णं अभितरपुक्खरद्धे मंदराणं पुरच्छिमपञ्चत्थिमेणं नेवत्थि osa0 नेवत्थि उस्सप्पिणी अवहिए णं तत्थ काले पन्नत्ते समणाउसो ! सेवं 8 भंते 2 ॥ (सूत्रं 179) ॥ पंचमसए पढमो उद्देसो समत्तो ॥ 5-1 ॥ ___ 'जया णं भंते ! जंबूद्दीवे 2 दाहिणड्ढे वासाणं पढमे समए पडिवजई' इत्यादि, 'vAsANaM'ti चतुर्मासप्रमाणवर्षाकालस्य सम्बन्धी 'प्रथम' आद्यः 'समयः' क्षण प्रतिपद्यते' संपद्यते भवतीत्यर्थः, 'अणंतरपुरक्खडे समयंसित्ति अनन्तरो-निर्व्यवधानो दक्षिणार्द्ध वर्षाप्रथमतापेक्षया स चातीतोऽपि स्यादत आह-पुरस्कृतः-पुरोवर्ती भविष्यन्नित्यर्थः, | समयः-प्रतीतः, ततः पदत्रयस्य कर्मधारयोऽतस्तत्र, 'अणंतरपच्छाकडसमयंसित्ति पूर्वापरविदेहवर्षाप्रथमसमयापेक्षया योऽनन्तरपश्चात्कृतोऽतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयो भवतीति ॥ एवं जहा samaeNa'mityAdi, आवलिकाऽभिलापश्चैवम्-'जया णं भंते ! जंबूद्दीवे 2 दाहिणड्ढे वासाणं पढमा आवलिया पडिवजति तया णं उत्तरडेवि, ॥ जया णं उत्तरड्ढे वासाणं पढमावलिया पडिवजति तयाणं जंबूद्दीवे 2 मंदरस्स पबयस्स पुरच्छिमपञ्चत्थिमेणं अणंतरपुरक्खडसमयंसि वासाणं पढमा आवलिया पडिवजइ ?, हंता गोयमा !, इत्यादि । एवमानप्राणादिपदेष्वपि, आवलिकाद्यर्थः पुनरयम्-आवलिका-असङ्ख्यातसमयात्मिका आनप्राणः-उच्छासनिःश्वासकालः स्तोकः-सप्तप्राणप्रमाणः लवस्तुसप्तस्तोकरूपः मुहूर्तः पुनर्लवसप्तसप्ततिप्रमाणः, ऋतुस्तु मासद्वयमानः, 'hemaMtANaM'ti शीतकालस्य 'गिम्हाण va'tti उष्णकालस्य 'पढमे अयणेऽत्ति दक्षिणायनं श्रावणादित्वात्संवत्सरस्य 'जुएणवित्ति युगं-पञ्चसंवत्सरमानं 'पुव्वंगेणवि'| % dain Education International For Personal & Private Use Only Page #424 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 211 ॥ त्ति पूर्वाङ्गं चतुरशीतिर्वर्षलक्षाणां 'पुव्वेणवि' त्ति पूर्व पूर्वाङ्गमेव चतुरशीतिवर्षलक्षेण गुणितं, एवं चतुरशीतिवर्षलक्षगुणितमुत्तरोत्तरं स्थानं भवति, चतुर्नवत्यधिकं चाङ्कशतमन्ति मे स्थाने भवतीति । 'पढमा ओसप्पिणित्ति अवसर्पयति । भावानित्येवंशीलाऽवसर्पिणी तस्याः प्रथमो विभागः प्रथमावसर्पिणी 'उस्सप्पिणि' त्ति उत्सर्पयति भावानित्येवंशीला उत्सर्पिणीति ॥ पञ्चमशते प्रथमः ॥ 51 ॥ प्रथम उद्देश दिक्षु दिवसादिविभाग उक्तः, द्वितीये तु तास्वेव वातं प्रतिपिपादयिषुर्वातभेदांस्तावदभिधातुमाहरायगिहे नगरे जाव एवं वदासी - अस्थि णं भंते ! ईसिं पुरेवाता पत्थावा0 मंदावा0 महावा वायंति हंता अस्थि, अत्थि णं भंते! पुरच्छि मेणं इसिं पुरेवाया पत्थावाया मंदावाया महावाया वायंति ? हंता अस्थि । | एवं पञ्चत्थिमेणं दाहिणेणं उत्तरेणं उत्तरपुरच्छिमेणं पुरच्छिमदाहिणेणं दाहिणपञ्चत्थिमेणं पच्छिमउत्तरेणं ॥ जया णं भंते ! पुरच्छिमेणं इसि पुरेवाया पत्थावाया मंदावा0 महावा0 वायंति तया णं पञ्चत्थिमेणवि ईसिं पुरेवाया जया णं पञ्चत्थिमेणं ईसिं पुरेवाया तया णं पुरच्छिमेणवि ?, हंता गोयमा ! जया णं पुरच्छिमेणं तया णं पञ्चस्थिमेणवि ईसिं जया णं पचत्थिमेणवि ईसि तया णं पुरच्छिमेणवि ईसिं, एवं दिसासु विदिसासु ॥ अत्थि णं भंते ! दीविचया ईसिं ?, हंता अस्थि । अस्थि णं भंते ! सामुद्दया ईसिं ?, हंता अत्थि । जया णं भंते ! दीविच्चया ईसि तया णं सा सामुद्दयावि ईसिं जया णं सामुद्दया ईसिं तया णं दीविद्ययावि For Personal & Private Use Only 5 zatake उद्देशः 2 दिग्विदिद्वीपसमु । द्रेषु वात वानप्रकारः सू 180 ॥ 211 ॥ Page #425 -------------------------------------------------------------------------- ________________ ईसिं?, णो इणद्वे स्म्झे। से केणटेणं भंते ! एवं वुच्चति जया णं दीविच्चया ईसिंणो णं तया सामुद्दया |जया णं सामुद्दया ईसिं णो णं तया दीविच्चया ईसिं, गोयमा ! तेसि णं वायाणं अन्नमन्नस्स विवच्चासेणं लवणे समुद्दे वेलं नातिकमै से तेण?णं जाव वाया वायति ॥ अस्थि णं भंते ! ईसिं पुरवाया पत्थावाया मंदावाया महावाया वायंति ?, हंता अस्थि । कया णं भंते ! ईसिं जाव वायंति ?, गोयमा ! जया जं वाउयाए अहारियं रियंति तया णं ईसिं जाव वायं वायंति । अस्थि णं भंते ! ईसिं0 1 हंता अस्थि, कया गं भंते ! ईसिं पुरेवाया पस्था0 1, गोयमा!जया णं वाउयाए उत्तरकिरियं रियह तया णं ईसिंजाव वाय्ण्ति|अस्थि णं भंते ! ईसिं01, हंता अत्थि, कया णं भंते ! ईसिं पुरेवाया पस्था0?,गोयमा! जया णं वाउकुमारा वाउकुमा|रीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अह्राए वाउकार्य उदीरेंति तया णं ईसिं पुरेवाया जाव वायंति ॥ वाउकाए णं भंते ! वाउकायं चेव आणमंति पाण0 जहा खंदए तहा चत्तारि आलावगा नेयव्वा अणेगसयसहस्स0 पुढे उद्दाति वा, ससरीरी निक्खमति ॥ (सूत्रं 180) 'रायगिहेऽइत्यादि, 'atthi'tti अस्त्ययमों-यदुत वाता वान्तीति योगः, कीदृशाः ? इत्याह-'ईसिं purevAya'tti मनाक् सत्रेहवाताः 'patthAvAya'tti पथ्या वनस्पत्यादिहिता वायवः 'maMdAvAya'tti मन्दाः शनैःसंचारिणोऽमहावाता इत्यर्थः 'mahAvAya'tti उद्दण्डवाता अनल्पा इत्यर्थः 'puracchimeNaM'ti सुमेरोः पूर्वस्यां दिशीत्यर्थः, एवमेतानि दिगविदिगपेक्षयाऽष्टौ सूत्राणि ॥ उक्तं दिग्भेदेन वातानां वानम्, अथ दिशामेव परस्परोपनिबन्धेन तदाह-"जया 'mi Jain Education Ma nal For Personal & Private Use Only Inamjainelibrary.org Page #426 -------------------------------------------------------------------------- ________________ chati यदा स्वाभाविक्या क्रिया गतिलक्षणा यत्र गमने तद्वचित्रत्वात्सूत्रगतेरिति मवायुकाया sU180 व्याख्या- | त्यादि, इह च द्वे दिक्सूत्रे द्वे विदिक्सूत्रे इति ॥ अथ प्रकारान्तरेण वातस्वरूपनिरूपणसूत्रं, तत्र 'दीविच्चगति द्वैप्या द्वया 5 शतके प्रज्ञप्तिः द्वीपसम्बन्धिनः 'sAmuddaya'tti समुद्रस्यैते सामुद्रिकाः 'अन्नमन्नविवच्चासेणं ति अन्योऽन्यव्यत्यासेन यदैके ईषत्पुरोवाता- उद्देशः2 अभयदेवी दिविशेषेण वान्ति तदेतरे न तथाविधा वान्तीत्यर्थः, 'वेलं nAikkamaha'tti तथाविधवातद्रव्यसामर्थ्याद्वेलायास्तथास्वभाव- | दिग्विदि. यावृत्तिः1 त्वाच्चेति ॥ अथ वातानां वाने प्रकारान्तरेण वातस्वरूपत्रयं सूत्रत्रयेण दर्शयन्नाह-अस्थि Na'mityAdi, इह च प्रथम- र्द्वीप्स्मु॥212॥ वाक्यं प्रस्तावनार्थमिति न पुनरुक्तमित्याशङ्कनीयं, 'अहारियं riyaMti'tti रीतं रीतिः स्वभाव इत्यर्थः तस्यानतिक्रमण द्रेषु वात वानप्रकार यथारीतं 'रीयते' गच्छति यदा स्वाभाविक्या गत्या गच्छतीत्यर्थः, 'uttarakiriya'ti वायुकायस्य हि मूलशरीरमौदारिकमुत्तरं तु वैक्रियमत उत्तरा-उत्तरशरीराश्रया क्रिया गतिलक्षणा यत्र गमने तदुत्तरक्रियं, तद्यथा भवतीत्येवं रीयते* गच्छति, इह चैकसूत्रेणैव वायुवानकारणत्रयस्य वक्तुं शक्यत्वे यत्सूत्रत्रयकरणं तद्विचित्रत्वात्सूत्रगतेरिति मन्तव्यं, वाच नान्तरे त्वाचं कारणं महावातवर्जितानां, द्वितीयं तु मन्दवातवर्जिताना, तृतीयं तु चतुर्णामप्युक्तमिति ॥ वायुकाया-15 |धिकारादेवेदमाह-वायुकाए Na'mityAdi, 'जहा खंदएऽइत्यादि, तत्र प्रथमो दर्शित एव, 'अणेगेऽत्यादिर्द्वितीयः, स चैवम्-'वाउयाए णं भंते ! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता 2 तत्थेव भुज्जो 2 पच्चायाइ ?, हंता गोयमा !, 'पुढे uddAi'tti तृतीयः, स चैवम्-'से भंते ! किं पुढे उद्दाइ अपुढे उद्दाइ ?, गोयमा!पुढे उद्दाइ नो अपुढे, 'sasarIrI'tyAdiH // 212 // || चतुर्थः, स चैवम्-'से भंते ! किं ससरीरी निक्खमै असरीरी (निक्खमै)?, गोयमा ! सिय sasarIrI'tyAdi // वायु-॥ कायश्चिन्तितः, अथ वनस्पतिकायादीन शरीरतश्चिन्तयन्नाह 'वायुकारणाए चेव अगाउद्दाइ अपुट निक्खमै)" baECRENCE Jain Educa For Personal & Private Use Only mjainelibrary.org Page #427 -------------------------------------------------------------------------- ________________ 45555555 - aha भंते ! ओदणे कुम्मासे सुरा एए णं किंसरीराति वत्तव्वं सिया?, गोयमा!ओदणे कुम्मासे सुराए य जे घणे दव्वे एए णं पुव्वभावपन्नवणं पडुच्च वणस्सइजीवसरीरा तओ पच्छा सत्थातीया सत्थपरिणामिआ अगणिज्झामिया अगणिझूसिया अगणिसेविया अगणिपरिणामिया अगणिजीवसरीरा वत्तव्वं सिया, सुराए यजे दवे व्वे एएणं पुव्वभावपन्नवणं पडुच्च आउजीवसरीरा, तओ पच्छा सत्यातीया जाव अगणिकायसरीराति वत्तव्वं सिया । अहन्नं भंते! अए तंबे तौए सीसए उवले कसहिया एए णं किंसरीराइ वत्तव्वं सिया? गोयमा ! अए तंबे तौए सीसए उवले कसहिया, एए णं पुब्वभावपन्नवणं पड्डच पुढविजीवसरीरा तओ पच्छा सत्यातीया जाव अगणिजीवसरीराति वत्तव्वं सिया। अहण्णं भंते ! अट्ठी अद्विज्झामे चम्मे चम्मज्झामे रोमे 2 सिंगे 2 खुरे 2 नखे 2 एते णं किंसरीराति वत्तव्वं सिया ?, गोयमा ! अट्ठी चंमे रोमे सिंगे खुरे नहे एए णं तसपाणजीवसरीरा अद्विज्झामे चम्मज्झामे रोमज्झामे सिंग खुर0णहज्झामे एए णं पुब्वभावपण्णवणं पडुच्च तसपाणजीवसरीरातओपच्छा सत्थातीया जाव अगणिजीव0त्ति वत्तव्वं सिया|अः भंते ! इंगाले छारिए भुसे गोमए एस णं किंसरीरा वत्तव्वं सिया?, गोयमा! इंगाले छारिए भुसे गोमए एए णं पुब्वभावपण्णवणं पडुच एगिदियजीवसरीरप्पओगपरिणामियावि जाव पंचिंदियजीवसरीरप्पओगपरिणामियावि तओ पच्छा सत्यातीया जाव अगणिजीवसरीराति वत्तव्वं सिया ॥ (सूत्रं 181) 'अहेऽत्यादि, एए NaM'ti एतानि णमित्यलङ्कारे 'kiMsarIra'tti केषां शरीराणि किंशरीराणि ? 'सुराए य जे घणेऽत्ति Jain Educationimahimon For Personal & Private Use Only inw.jainelibrary.org Page #428 -------------------------------------------------------------------------- ________________ || 5 zatake | उद्देशः2 | ओदनादी। मग्निशरी रता व्याख्या ॥सुरायां दे द्रव्ये स्यातां-घनद्रव्यं द्रवद्रव्यं च, तत्र यद् घनद्रव्यं 'पुव्वभावपन्नवणं paDuca'tti अतीतपर्यायप्ररूपणामङ्गीप्रज्ञप्तिः कृत्य वनस्पतिशरीराणि, पूर्व हि ओदनादयो वनस्पतयः, 'तओ paccha'tti वनस्पतिजीवशरीरवाच्यत्वानन्तरमग्निजीवशाभयदेवी या वृत्तिः शरीराणीति वक्तव्यं स्यादिति सम्बन्धः, किम्भूतानि सन्ति ? इत्याह-'satthAtIya'tti शस्त्रेण-उदूखलमुशलयन्त्रकादिना करणभूतेनातीतानि-अतिक्रान्तानि पूर्वपर्यायमिति शस्त्रातीतानि satthapariNAmiya'tti शस्त्रेण परिणामितानि-कृतानि(त) ॥ 21 ॥ नवपर्यायाणि शस्त्रपरिणामितानि, ततश्च 'agaNijjhAmiya'tti वह्निना ध्यामितानि-श्यामीकृतानि स्वकीयवर्णत्याज नात्, तथा 'agaNijjhUsiya'tti अग्निना शोषितानि पूर्वस्वभावक्षपणात्, अग्निना सेवितानि वा 'जुषी प्रीतिसेवनयो' इत्यस्य धातोःप्रयोगात् , अगणिपरिणामियाईति संजाताग्निपरिणामानि उष्णयोगादिति, अथवा 'सत्थातीताऽइत्यादा । शस्त्रमग्निरेव, 'अगणिज्झामिया' इत्यादि तु तद्व्याख्यानमेवेति, उवलेऽत्ति इह दग्धपाषाणः 'kasahiya'tti क(पप)ट्टः 'advijjhAmi'tti अस्थि च तद्ध्यामंच-अग्निना ध्यामलीकृतम्-आपादितपर्यायान्तरमित्यर्थः, इंगालेऽइत्यादि, अङ्गारः' नि-लितेन्धनं 'छारिएऽत्ति 'क्षारक' भस्म 'भुसेऽत्ति बुसं 'gomaya'tti छगणम् , इह च बुसगोमयौ भूतपर्यायानुवृत्त्या दग्धावस्थौ |ग्राह्यौ अन्यथाऽग्निध्यामितादिवक्ष्यमाणविशेषणानामनुपपत्तिः स्यादिति । एते पूर्वभावप्रज्ञापनां प्रतीत्यैकेन्द्रियजीवैः । शरीरतया प्रयोगेण-स्वव्यापारेण परिणामिता येते तथा एकेन्द्रियशरीराणीत्यर्थः, अपिः' समुच्चये, यावत्करणाद् द्वीन्द्रियजीवशरीरप्रयोगपरिणामिता अपीत्यादि दृश्य,द्वीन्द्रियादिजीवशरीरपरिणतत्वं च यथासम्भवमेव न तु सर्वपदेष्विति, तत्र पूर्वमङ्गारो भस्म चैकेन्द्रियादिशरीररूपं भवति, एकेन्द्रियादिशरीराणामिन्धनत्वात् , बुसं तु यवगोधूमहरितावस्थायामे SASARAN ॥ 213 // dan Education International For Personal & Private Use Only Page #429 -------------------------------------------------------------------------- ________________ केन्द्रियशरीरं, गोमयस्तु तृणाद्यवस्थायामेकेन्द्रियशरीरं, द्वीन्द्रियादीनां तु गवादिभिर्भक्षणे द्वीन्द्रियादिशरीरमिति ॥ पृथिव्यादिकायाधिकारादप्कायरूपस्य लवणोदधेः स्वरूपमाह लवणे णं भंते! समुद्दे केवतियं चक्कवालविक्खंभेणं पन्नत्ते ?, एवं नेयव्वं जाव लोगट्ठिती लोगाणुभावे, सेवं भंते । 2 ति भगवं जाव विहरै ॥ ( सूत्रं 182 ) ॥ पञ्चमशते द्वितीयः ॥ 5-2 ॥ 'लवणे ण' मित्यादि, 'एवं NeyavvaM'ti उक्ताभिलापानुगुणतया नेतव्यं जीवाभिगमोक्तं लवणसमुद्रसूत्रं, kimantamityAha'jAva लोगे त्यादि, तच्चेदम्- 'केवैयं परिक्खेवेणं 1, गोयमा ! दो जोयणसय सहस्साई चक्कवालविक्खंभेणं पण्णरस सयसहस्साई एक्कासीयं च सहस्साइं सयं च इगुणयालं किंचिविसेसूणं परिक्खेवेणं पण्णत्ते इत्यादि, एतस्य चान्ते 'कम्हा णं भंते ! लवणसमुद्दे जंबूद्दीवं दीवं नो उबीलेइ' इत्यादौ प्रश्ने 'गोयमा ! जंबूद्दीवे 2 भरहेरवएसु वासेसु अरहंता चक्कवट्टी' त्यादेरुत्तरग्रन्थस्यान्ते 'लोगट्टी' इत्यादि द्रष्टव्यमिति ॥ पञ्चमशते द्वितीयः ॥ 5-2 ॥ NOU अनन्तरोक्तं लवणसमुद्रादिकं सत्यं सम्यग्ज्ञानिप्रतिपादितत्वात्, मिथ्याज्ञानिप्रतिपादितं त्वसत्यमपि स्यादिति दर्शयंस्तृतीयोदेशकस्यादिसूत्रमिदमाह - अण्णउत्थिया णं भंते । एवमातिक्वंति bhA0 pa0 एवं pa0 से जहानामए जालगंठिया सिया आणुपुव्विगहिया अणंतरगढिया परंपरगढिया अन्नमन्नगढिया अन्नमन्नगुरुयत्ताए अन्नमन्नभारियत्ताए अन्नमन्नगुरुयसं For Personal & Private Use Only Page #430 -------------------------------------------------------------------------- ________________ HUS व्याख्या- भारियत्ताए अण्णमण्णघडताए जाव चिट्ठति, एवामेव बहूणं जीवाणं बहूसु आजातिसयसहस्सेसु bar3हाई 5 शतके प्रज्ञप्तिः आउयसहस्साई आणुपुटिवगढियाई जाव चिटुंति, एगेऽविय णं जीवे एगेणं समएणं दो आउयाइं पडिसंवे-18 | उद्देशः3 अभर्यदेवीदयति, तंजहा-इहभवियाउयं च परभवियाउयं च, जं समयं इहभवियाउयं पडिसंवेदेइ तं समयं परभ-द नाएकायुर्वेदन या वृत्तिः1॥ सू 183 वियाउयं पडिसंवेदेइ जाव से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया तं चेव जाव प्र्भ्विया॥214॥ उयं च, जे ते एवमाहसु तं मिच्छा, अहं पुण गोयमा ! एवमातिक्खामि जाव परूवेमि अन्नमनघडत्ताए चिट्ठति, एवामेव एगमेगस्स जीवस्स बहूहिं आजातिसहस्सेहिं बहूई आउयसहस्साई आणुपुल्विंगढियाई जाव चिट्ठति, एगेऽविय णं जीवे एगेणं समएणं एगं आउयं पडिसंवेदेइ, तंजहा-इहभवियाउयं वा परभवियाउयं वा, जं समयं इहभवियाउयं पडिसंवेदेइ नो तं समयं पर0 पडिसंवेदेति जं समयं pa0 नोतं समयं इहभवियाउयं pa0, इहभवियाउयस्स पडिसंवेयणाए नो परभवियाउयं पडिसंवेदेइ परभवियाउयस्स पडिसंवेयणाए नो इहभवियाउयं पडिसंवेदेति, एवं खलु एगे जीवे एगेणं समएणं एगं आउयं pa0 तंजहाइहभ0 वा परभ0 वा ॥ (सूत्रं 183) ॥ ___ 'अन्नउत्थिया Na'mityAdi, 'jAlagaMThiya'tti जालं-मत्स्य बन्धनं तस्येव ग्रन्थयो यस्यां सा जालग्रन्थिका-जालिका, ॥ 214 ॥ किंस्वरूपा सा ? इत्याह-'ANupurdivagaDhiya'tti आनुपूर्व्या-परिपाट्या ग्रथिता-गुम्फिता आधुचितग्रन्थीनामादौ का विधानाद् अन्तोचितानां क्रमेणान्त एव करणात्, एतदेव प्रपञ्चयन्नाह-'anaMtaragaDhiya'tti प्रथमग्रन्थीनामनन्तरं vyava-॥3॥ SEISSRUSSIS 49 For Personal & Private Use Only Page #431 -------------------------------------------------------------------------- ________________ स्थापितैर्ग्रन्थिभिः सह ग्रथिता अनन्तरग्रथिता, एवं परम्परैः-व्यवहितैः सह ग्रथिता परम्परग्रथिता, किमुक्तं भवति ?'annamannagaDhiya'tti अन्योऽन्य-परस्परेण एकेन ग्रन्थिना सहान्यो ग्रन्थिरन्येन च सहान्य इत्येवं ग्रथिता अन्योऽन्यग्र-1 |थिता, एवं च 'अन्नमन्नगरुयत्ताएऽत्ति अन्योऽन्येन ग्रन्थनाद् गुरुकता-विस्तीर्णता अन्योऽन्यगुरुकता तया, 'अन्नमनभारियत्ताएऽत्ति अन्योऽन्यस्य यो भारः स विद्यते यत्र तदन्योऽन्यभारिक तद्भावस्तत्ता तया, एतस्यैव प्रत्येकोक्तार्थद्वयस्य संयोजनेन तयोरेव प्रकर्षमभिधातुमाह-'अन्नमन्नगुरुयसंभारियत्ताएऽत्ति अन्योऽन्येन गुरुकं यत्सम्भारिक |च तत्तथा तद्भावस्तत्ता तया, 'अन्नमन्नघडताएऽत्ति अन्योऽन्यं घटा-समुदायरचना यत्र तदन्योऽन्यघटं तद्भावस्तत्ता |तया 'चिट्ठइऽत्ति आस्ते, इति दृष्टान्तोऽथ दार्शन्तिक उच्यते-evAmeva'tti अनेनैव न्यायेन बहूनां जीवानां सम्बन्धीनि 'बहूसु AjAisahassesu'tti अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेष्वधिकरणभूतेषु बहून्यायुष्कसहस्राणि । तत्स्वामिजीवानामाजातीनां च बहुशतसहस्रसङ्ख्यत्वात् , आनुपूर्वीग्रथितानीत्यादि पूर्ववव्याख्येयं नवरमिह भारिकत्वं कर्मपुद्गलापेक्षया वाच्यम् ॥ अथैतेषामायुषां को वेदनविधिः ? इत्याह-'एगेऽवियेत्यादि, एकोऽपि च जीव आस्तामनेकः, एकेन समयेनेत्यादि प्रथमशतकवत् , अत्रोत्तरं-'जे ते evamAhaMsu'ityAdi, मिथ्यात्वं चैषामेवम्-यानि हि बहूनां जीवानां बहून्यायूंषि जालग्रन्थिकावत्तिष्ठन्ति तानि यथावं जीवप्रदेशेषु संबद्धानि स्युरसंबद्धानि वा?, यदि संबद्धानि । ॥ तदा कथं भिन्नभिन्नजीवस्थितानां तेषां जालग्रन्थिकाकल्पना कल्पयितुं शक्या ?, तथाऽपि तत्कल्पने जीवानामपि जाल-16 ग्रन्थिकाकल्पत्वं स्यात्तत्संबद्धत्वात् , तथा च सर्वजीवानां सर्वायुःसंवेदनेन सर्वभवभवनप्रसङ्ग इति, अथ जीवानामसंब For Personal & Private Use Only Page #432 -------------------------------------------------------------------------- ________________ 5 zatake उद्देशः3 सायुष्कोत्पत्तिः सू 184 व्याख्या- द्धान्यायूंषि तदा तद्वशाद्देवादिजन्मेति न स्यादसंबद्धत्वादेवेति, यच्चोक्तमेको जीव एकेन समयेन द्वे आयुषी वेदयति 'प्रज्ञप्तिः 4 तदपि मिथ्या, आयुर्द्वयसंवेदने युगपद्भवद्वयप्रसङ्गादिति ॥ 'अहं पुण गोयमेऽत्यादि, इह पक्षे जालग्रन्थिका-सङ्कलिकाअभयदेवीयावृत्तिः14 बाट मात्रम्, 'एगमेगस्सेऽत्यादि, एकैकस्य जीवस्य न तु बहूनां बहुधा आजातिसहस्रेषु क्रमवृत्तिष्वतीतकालिकेषु तत्कालापे क्षया सत्सु बहून्यायुःसहस्राण्यतीतानि वर्तमानभवान्तानि अन्यभविकमन्यभविकेन प्रतिबद्धमित्येवं सर्वाणि परस्परं ॥ 21 ॥ प्रतिबद्धानि भवन्ति न पुनरेकभव एव बहूनि 'इहभवियाउयं वत्ति वर्तमानभवायुः 'परभवियाउयं वत्ति परभ है वायोग्यं यद्वर्त्तमानभवे निबद्धं तच्च परभवगतो यदा वेदयति तदा व्यपदिश्यते ऽपरभवियाउयं वत्ति ॥ आयु: प्रस्तावादिदमाह__ जीवे णं भंते ! जे भविए नेरइएसु उववज्जित्तए से णं भंते ! किं साउए संकमै निराउए संकमै, गोयमा ! साउए संकमै नो निराउए संकमै । से णं भंते ! आउए कहिं कडे कहिं समाइण्णे ?, गोयमा ! पुरिमे भवे कडे पुरिमे भवे समाइण्णे, एवं जाव वेमाणियाणं दंडओ । से नूणं भंते ! जे जंभविए जोणिं उववज्जित्तए से तमाउयं पकरेइ, तंजहा-नेरइयाउयं वा जाव देवाज्यं वा ?, हता गोयमा ! जे जंभविए जोणि उववज्जित्तए से तमाउयं पकरेइ, तंजहा-नेरइयाउयं वा तिरि0 मणु देवाउयं वा, नेरइयाउयं पकरे-॥ माणे सत्तविहं पकरेइ, तंजहा-रयणप्पभापुढविनेरइयाउयं वा जाव अहेसत्तमापुढविनेरइयाउयं वा, तिरिक्खजोणियाउयं पकरेमाणे पंचविहं पकरेइ, तंजहा-एगिंदियतिरिक्खजोणियाउयं वा, भेदो सब्वो। रमे भवे kar3e पुरिमानो निराउए संकमावतए से णं भंते ! ॥ 215 ॥ dain Education International For Personal & Private Use Only Page #433 -------------------------------------------------------------------------- ________________ भाणियब्वो, मणुस्साउयं दुविह, देवाउयं चउन्विहं, सेवं भंते ! सेवं भंते ! ॥ (सूत्रं 184) ॥ पञ्चमशते tRtiiyoddeshkH॥5-3|| 'जीवे ऽमित्यादि, 'से णं भंतेऽत्ति अथ तद्भदन्त ! 'कहिं कडेत्ति व भवे बद्धं 'समाइण्णेऽत्ति समाचरितं तद्धेतुसमाचरणात् , 'जे जंभविए जोणि उववजित्तएऽत्ति विभक्तिपरिणामाद्यो यस्यां योनावुत्पत्तं योग्य इत्यर्थः 'मणुस्साउयं दुविहति संमूच्छिमगर्भव्युत्क्रान्तिकभेदाद्विधा 'देवाउयं चउब्विहति भवनपत्यादिभेदादिति ॥ पञ्चमशते तृतीय्ः॥5-3॥ **ASAPHIRE 4300 अनन्तरोद्देशकेऽन्ययूथिकछद्मस्थमनुष्यवक्तव्यतोक्ता, चतुर्थे तु मनुष्याणां छद्मस्थानां केवलिनां च प्रायः सोच्यते । इत्येव्ण्स्ण्ब्न्ध्स्यास्येद्मादिसूत्र्म्। छउमत्थे णं भंते ! मणुस्से आउडिजमाणाई सद्दाइं सुणेइ, तंजहा-संखसहाणि वा सिंगस0 संखियस0 खरमुहिस0 पोयास0 परिपिरियास. पणवस पडहस भंभास होरंभस भेरिसदाणि वा झल्लरिस0 दुंदुहिस0 तयाणि वा वितयाणि घणाणि वा झुसिराणि वा ?, हंता गोयमा ! छउमत्थे णं मणूसे आउडिजसामाणाई सद्दाइं सुणेइ, तंजहा-संखसहाणि वा जाव झुसिराणि वा । ताई भंते ! किं पुट्ठाई सुणेइ अपुट्ठाई सुणेइ ?, गोयमा ! पुट्ठाई सुणेइ नो अपुट्ठाई सुणेइ, जाव नियमा छद्दिसिं सुणेइ । छउमत्थे णं मणुस्से किं ABS For Personal & Private Use Only Page #434 -------------------------------------------------------------------------- ________________ व्याख्या आरगयाइं सद्दाइं सुणेइ पारगयाइं सद्दाइं सुणेइ ?, गोयमा ! आरगयाइं सद्दाई सुणेइ नो पारगयाई सद्दाई 5 शतके प्रज्ञप्तिः सुणेइ । जहा णं भंते ! छउमत्थे मणुस्से आरगयाइं सद्दाइं सुणेइ नो पारगयाई सद्दाई सुणेइ तहा णं भंते ॥daauddshH 4 अभयदेवी केवली मणुस्से किं आरगयाई सद्दाई सुइ पारगयाइं सहाई सुणेइ ?, गोयमा ! केवली णं आरगयं वा केवलिनः या वृत्तिः1 पारगयं वा सव्वदूरमूलमणंतियं सई जाणेइ पासेइ, से केणटेणं तं चेव केवली णं आरगयं वा पारगयं वा 4 सर्वगतशजाव पासइ ?, गोयमा ! केवली णं पुरच्छिमेणं मियंपि जाणइ अमियंपि jA0 एवं दाहिणेणं पचत्थिमेणं ब्दज्ञानादि ॥ 216 ॥ sU185 उत्तरेणं उडे अहे मियंपि जाणइ अमियंपि जा. सव्वं जाणइ केवली सव्वं पासइ केवली सव्वओ जाणइ |पासइ सव्वकालं जापा0 सव्वभावे जाणइ केवली सव्वभावे पास केवली ॥ अणंते नाणे केवलिस्स अणंते है सणे केवलिस्स निव्वुडे नाणे केवलिस्स निव्वुडे दंसणे केवलिस्स से तेणटेणं जाव पासइ ॥ (सूत्रं 185) ॥ ___ 'छउमत्थे ऽमित्यादि, 'AuDijamANAI'ti 'जुड बन्धने' इतिवचनाद 'आजोड्यमानेभ्यः आसंबध्यमानेभ्यो । मुखहस्तदण्डादिना सह शङ्खपटहझल्लादिभ्यो वाद्यविशेषेभ्य आकुव्यमानेभ्यो वा एभ्य एव ये जाताः शब्दास्ते आजोड्य ॥ 216 ॥ माना आकुव्यमाना एव वोच्यन्तेऽतस्तानाजोड्यमानानाकुख्यमानान् वा शब्दान् शृणोति, इह च प्राकृतत्वन शब्दशब्दस्य नपुंसकनिर्देशः, अथवा 'आउडिज्जमाणाईति 'आकुट्यमानानि' परस्परेणाभिहन्यमानानि 'सद्दाइति श-| ब्दानि शब्दद्रव्याणि शङ्खादयः प्रतीताः नवरं 'saMkhiya'tti शकिका इस्वः शङ्खः 'खरमुहित्ति काहला 'पोया' महती।8 ॥ काहला 'paripiriya'tti कोलिकपुटकावनद्धमुखो वाद्यविशेषः 'vaMdahi'tti देववाद्यविशेषः "paNava'tti भाण्डपटहोल For Personal & Private Use Only Paw.jainelibrary.org Page #435 -------------------------------------------------------------------------- ________________ लघुपटहो वा तदन्यस्तु पटह इति 'bhaMbha'tti ढक्का 'horaMbha'ti रूढिगम्या 'bheri'tti महाठका 'झल्लरि' त्ति वलयाकारो वाद्यविशेषः 'दुंदुहि 'त्ति देववाद्यविशेषः, अथोक्तानुक्तसङ्ग्रहद्वारेणाह - 'तताणि वेऽत्यादि, 'ततानि' वीणादिवाद्यानि तज्जनितशब्दा अपि तताः, एवमन्यदपि पदत्रयं, नवरमयं विशेषस्ततादीनाम् - "ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं तु कांश्यतालादि, वंशादि शुषिरं मतम् ॥ 1 ॥ " इति । 'पुट्ठाई सुणेइ' इत्यादि तु प्रथमशते आहाराधिकारवदवसेयंमिति । 'आरगयाई' ति आराद्भागस्थितानिन्द्रियगोचरमागतानित्यर्थः 'पारगयाई' ति इन्द्रियविषयात्परतोऽवस्थितानिति, 'सव्वदूर mUlamaNaMtiyaM'ti सर्वथा दूरं विप्रकृष्टं मूलं च निकटं सर्वदूरमूलं तद्योगाच्छन्दोऽपि सर्वदूर मूलोऽतस्तम् । अत्यर्थं दूरवर्त्तिनमत्यन्तासन्नं चेत्यर्थः अन्तिकम् - आसन्नं तन्निषेधादनन्तिकम्, नञोऽल्पार्थत्वान्नात्यन्तमन्तिकमदूरासन्नमित्यर्थः, तद्योगाच्छन्दोऽप्यनन्तिकोऽतस्तम्, अथवा 'savva'tti अनेन 'सबओ समंता' इत्युपलक्षितं, 'दूरमूलं 'ति अनादिकमितिहृदयम्, 'aNaMtiyaM'ti अनन्तिकमित्यर्थः, 'miyaMpi'tti परिमाणवद् गर्भजमनुष्यजीवद्रव्या [ दीत्या ] दि, 'अभियंपित्ति अनन्तमसङ्ख्येयं वा वनस्पतिपृथिवी जीवद्रव्यादि 'सव्वं जाणइ' इत्यादि द्रव्याद्यपेक्षयोक्तम् । अथ कस्मात् सर्व जानाति केवलीत्याद्युच्यते ? इत्यत आह- 'अनंते' इत्यादि, अनन्तं ज्ञानमनन्तार्थविषयत्वात्, तथा 'निव्वुडे नाणे kevalissa'tti 'निर्वृतं' निरावरणं ज्ञानं केवलिनः क्षायिकत्वात् शुद्धमित्यर्थः, वाचनान्तरे तु 'निबुडे वितिमिरे विसुद्धे' त्ति विशेषणत्रयं ज्ञानदर्शनयोरभिधीयते, तत्र च 'निर्वृतं' निष्ठागतं 'वितिमिरं' क्षीणावरणमत एव विशुद्धमिति ॥ अथ पुनरपि छद्मस्थ मनुष्यमेवाश्रित्याह For Personal & Private Use Only Page #436 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 217 ॥ सू 186 NEHNICS5555OMOMOM छउमत्थे णं भंते ! मणुस्से हसेज वा उस्सुयाएज वा?, हंता हसेज वा उस्सुयाएज वा, जहा णं भंते ! 5 शतके उद्देशः4 छउमत्थे मणुसे हज जाव उस्सुतहा णं केवलीवि हसेज वा उस्मुयाएज वा ?, गोयमा ! नो इणढे समढे, द 6 केवलिनीसे केणटेणं भंते ! जाव नो णं तहा केवली हसेज वा जाव उस्सुयाएज वा?, गोयमा ! जणं जीवा चरित्त पण जावा चारत्त:लाज्ञस्यनिद्रामोहणिजस्स कम्मस्स उदएणं हसति वा उस्सुयायति वा से गं केवलिस्स नत्थि, से तेणटेणं जाव नो ण द्यभावः तहा केवली हसेज वा उस्सुयाएज वा । जीवेणं भंते ! हसमाणे वा उस्सुयमाणे वा कै कम्मपयडीओ बंधै ?, गोयमा! सत्तविहबंधए वा अट्टविहबंधए वा, एवं जाव वेमाणिए, पोहत्तिएहिं जीवेगिंदियवजो तियभंगो ॥ छउमत्थे णं भंते ! मणूसे निहाएज वा पयलाएन वा !, हंता निदाएज वा पयलाएज वा, जहा हसेज वा तहा नवरं दरिसणावरणिजस्स कम्मस्स उदएणं निहायंति वा पयलायति वा, से णं केवलिस्स । नत्थि, अन्नं तं चेव । जीवे णं भंते ! निदायमाणे वा पयलायमाणे वा कति कम्मपयडीओ बंधै ?, गोयमा । सत्तविहबंधए वा अट्ठविहबंधए वा, एवं जाव वेमाणिए, पोहत्तिएसुजीवेगिंदियवज्जो तियभंगो ॥ (सूत्रं 186) __ 'छउमत्थेत्यादि, 'ussuyAeja'tti अनुत्सुक उत्सुको भवेदुत्सुकायेत,विषयादानं प्रत्यौत्सुक्यं कुर्यादित्यर्थः, 'जन्नं । jIva'tti यस्मात् कारणाजीवः 'से णं केवलिस्स natthi'tti तत्पुनश्चारित्रमोहनीयं कर्म केवलिनो नास्तीत्यर्थः, "एवं ॥ 217 ॥ जाव वेमाणिएऽत्ति, एवमिति जीवाभिलापवनारकादिर्दण्डको वाच्यो यावद्वैमानिक इति, स चैवम्-'नेरइए णं भंते ! हसमाणे वा उस्सुयमाणे वा कै कम्मपयडीओ बंधै ?, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा' इत्यादि, iha For Personal & Private Use Only Page #437 -------------------------------------------------------------------------- ________________ ca पृथिव्यादीनां हासः प्राग्भविकतत्परिणामादवसेय इति, 'पोहत्तिएहिं ति पृथक्त्वसूत्रेषु-बहुवचनसूत्रेषु 'जीवा गं भंते ! हसमाणा वा उस्सुयमाणा वा कै कम्मपयडीओ बंधंति ?, गोयमा ! सत्तविहबंधगावि अट्ठविहबंधगावि' इत्यादिषु । 'जीवेगिदिएऽत्यादि जीवपदमेकेन्द्रियपदानि च पृथिव्यादीनि वर्जयित्वाऽन्येष्वेकोनविंशतौ नारकादिपदेषु 'त्रिक्भ्न्ग्ग्ः। | भङ्गत्रयं वाच्यं, यतो जीवपदे पृथिव्यादिपदेषु च बहुत्वाज्जीवानां सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवमेक एव भङ्गको लभ्यते, नारकादिषु तु त्रयं, तथाहि-सर्व एव सप्तविधबन्धकाः स्युरित्येकः 1, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धक|श्चेत्येवं द्वितीयः 2, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवं तृतीयः 3 इति । अत्रैव छद्मस्थकेवल्यधिकारे इदम-18 परमाह-छउमत्थे' त्यादि, 'णिदाएज वत्ति निद्रां-सुखप्रतिबोधलक्षणां कुर्यात् निद्रायेत 'पयलाएज्ज वत्ति प्रचलाम्-अर्द्धस्थितनिद्राकरणलक्षणां कुर्यात् प्रचलायेत् ॥ केवल्यधिकारात्केवलिनो महावीरस्य संविधानकमाश्रित्येदमाह। हरी णं भंते ! हरिणेगमेसी सक्कदूए इत्थीगभं संहरणमाणे किं गम्भाओ गम्भं साहरै 1 ग्म्भाओ। जोणिं साहरै 2 जोणीओ गम्भं साहरै 3 जोणीओ जोणिं साहरै 41, गोयमा ! नो गम्भाओ गम्भं । साहरै नो गम्भाओ जोणिं साहरै नो जोणीओ जोणिं साहरै परामुसिय 2 अव्वाबाहेणं अव्वाबाहं। जोणीओ गम्भं साहरै ॥ पभू णं भंते ! हरिणेगमेसी सकस्स णं दूए इत्थीगभं नहसिरंसि वा रोमकूवंसि वा साहरित्तए वा नीहरित्तए वा ?, हंता पभू, नो चेव णं तस्स गन्भस्स किंचिवि आवाहं वा विवाहं वा। उप्पाएजा छविच्छेदं पुण करेजा, एसुहुमं च णं साहरिज वा नीहरिज वा ॥ (सूत्रं 187) For Personal & Private Use Only Page #438 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 218 ॥ 66 'हरी' त्यादि, इह च यद्यपि महावीरसंविधानाभिधायकं पदं न दृश्यते तथाऽपि हरिनैगमेषीति वचनात्तदेवानुमीयते, हरिनैगमेषिणा भगवतो गर्भान्तरे नयनात्, यदि पुनः सामान्यतो गर्भहरणविवक्षाऽभविष्यत्तदा 'देवे णं भंते !' इत्यवक्ष्यदिति, तत्र हरिः- इन्द्रस्तत्सम्बन्धित्वात् हरिनैगमेषीति नाम, 'सक्कदूए' त्ति शक्रदूतः शक्रादेशकारी पदात्यनीकाधि। पतिर्येन शक्रादेशाद्भगवान् महावीरो देवानन्दागर्भा त्रिशलागर्भे संहृत इति, 'itthIganbhaM'ti स्त्रियाः सम्बन्धी गर्भः। सजीवपुद्गलपिण्डकः स्त्रीगर्भस्तं 'संहरेमाणे ऽति अन्यत्र नयन् इह चतुर्भङ्गिका, तत्र 'गर्भाद्' गर्भाशयादवधेः 'गर्भ' गर्भाशयान्तरं 'संहरति' प्रवेशयति 'गर्भ' सजीवपुद्गलपिण्डलक्षणमिति प्रकृतमित्येकः 1, तथा गर्भादवधेः 'योनिं' गर्भनिर्गमद्वारं संहरति योन्योदरान्तरं प्रवेशयतीत्यर्थः 2, तथा 'योनीतो' योनिद्वारेण गर्भ संहरति गर्भाशयं प्रवेशयतीत्यर्थः 3, तथा ' योनीतः' योनेः सकाशाद्योनिं 'संहरति' नयति योन्योदरान्निष्काश्य योनिद्वारेणैवोदरान्तरं प्रवेशयतीत्यर्थः 4, एतेषु शेषनिषेधेन तृतीयमनुजानन्नाह - 'परामुसिएऽत्यादि, 'परामृश्य 2' तथाविधकरणव्यापारेण संस्पृश्य 2 स्त्रीगर्भम् 'अव्याबाधमव्याबाधेन' सुखं सुखेनेत्यर्थः 'योनीतः' योनिद्वारेण निष्काश्य 'गर्भ' गर्भाशयं 'संहरति' गर्भमिति प्रकृतं, | यच्चेह योनीतो निर्गमनं स्त्रीगर्भस्योक्तं तल्लोकव्यवहारानुवर्त्तनात्, तथाहि - निष्पन्नोऽनिष्पन्नो वा गर्भः स्वभावाद्योन्यैव निर्ग|च्छतीति ॥ अयं च तस्य गर्भसंहरणे आचार उक्तः, अथ तत्सामर्थ्यं दर्शयन्नाह - 'पभू ण 'मित्यादि, 'नहसिरंसि 'ति । नखाग्रे ऽसाहरित्तए ऽत्ति संहर्त्ती - प्रवेशयितुं 'नीहरित 'त्ति विभक्तिपरिणामेन नखशिरसो रोमकूपाद्वा 'निहतु' निष्का। शयितुम् 'आवाऽति ईषद्वाधां 'vivAha'ti विशिष्टबाधां 'chavicchedaM'ti शरीरच्छेदं पुनः कुर्यात्, garbhasya hi chavi - For Personal & Private Use Only 5 zatake उद्देशः 4 हरिर्नंग मै पीगर्भसं क्रामक: सू 187 ॥ 218 ॥ Page #439 -------------------------------------------------------------------------- ________________ च्छेदमकृत्वा नखाग्रादौ प्रवेशयितुमशक्यत्वात् 'एसुहुमं च NaM'ti इतिसूक्ष्ममिति एवं लध्विति ॥ अनन्तरं महावीरस्य । सम्बन्धि गर्भान्तरसङ्क्रमणलक्षणमाश्चर्यमुक्तम्, अथ तच्छिष्यसम्बन्धि तदेव दर्शयितुमाह ते काणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी ऐमुत्ते णामं कुमारसमणे पगतिभद्दए । जाव विणीए, तए णं से ऐमत्ते कुमारसमणे अण्णया कयाइ महावुट्टिकायंसि निवयमाणंसि कक्खपडिग्ग । हरयहरणमायाए बहिया संपट्टिए विहाराए, तए णं से ऐमुत्ते कुमारसमणे वाहयं वहमाणं पासह 2 महि । याए पालिं बंधै णाविया मे 2 नाविओविव णावमयं पडिग्गहगं उद्गंसि कट्टु पव्वाहमाणे 2 अभिरमह, तं |च थेरा अद्दक्खु, जेणेव समणे भगवं0 तेणेव उवागच्छति 2 एवं वदासी एवं खलु देवाणुप्पियाणं अंतेवासी अतिमुत्ते णामं कुमारसमणे से णं भंते ! अतिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहिं सिज्झिहिति जाव अंतं । करेहिति ?, अज्जो समणे भगवं महावीरे ते थेरे एवं वयासी एवं खलु अज्जो ! मम अंतेवासी अहमुत्ते णामं । कुमारसमणे पगतिभद्दए जाव विणीए से णं ऐमुत्ते कुमारसमणे इमेणं चेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति, तं मा णं अजो ! तुम्भे अतिमुत्तं कुमारसमणं हीलेह निंदह खिंसह गरहह अवमन्नह, तुन्भे णं देवाणुप्पिया ! अतिमुत्तं कुमारसमणं अगिलाए संगिण्हह अगिलाए उवगिण्हह अगिलाए भत्तेणं पाणेणं विणयेणं वेयावडियं करेह, ऐमत्ते णं कुमारसमणे अंतकरे चेव अंतिमसरीरिए चेव, तए णं ते थेरा For Personal & Private Use Only Page #440 -------------------------------------------------------------------------- ________________ 5 zatake उद्देशः4 अतिमुक्तकमुनिः सू 188 - व्याख्या- भगवंतो समणेणं भगवया ma0 एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति नमसंति ऐमुत्तं कुमारसप्रज्ञप्तिः मणं अगिलाए संगिण्हंतित्ति जाव वेयावडियं करेंति ॥ (सूत्रं 188) अभयदेवी । तेण मित्यादि, 'कुमारसमणेऽत्ति षड्वर्षजातस्य तस्य प्रवजितत्वात् , आह च-"छवरिसो पवइओ निग्गंथं रोइऊण या वृत्तिः1 pAvayaNaM"ti, एतदेव चाश्चर्यमिह, अन्यथा वर्षाष्टकादारान्न प्रव्रज्या स्यादिति, 'कक्खपडिग्गहरयहरणमायाएऽत्ति कक्षायां या प्रतिग्रहक रजोहरणं चादायेत्यर्थः 'णाविया meM'tti 'नौका' द्रोणिका 'मे' ममेयमिति विकल्पयन्निति गम्यते ऽनाविओ ॥ 219 ॥ विव नावंति नाविक इव-नौवाहक इव 'नावं' द्रोणीम् 'अयंति असावतिमुक्तकमुनिः प्रतिग्रहकं प्रवाहयन्नभिरमते, एवं च तस्य रमणक्रिया बालावस्थाबलादिति, 'adakkhu'tti 'अद्राक्षुः' दृष्टवन्तः, ते च तदीयामत्यन्तानुचितां चेष्टां दृष्टा । तमुपहसन्त इव भगवन्तं पप्रच्छुः, एतदेवाह-एवं खलु इत्यादि, 'hIleha'tti जात्याधुघट्टनतः 'niMdaha'tti मनसा "khiMsaha'tti जनसमक्षं 'garahaha'tti तत्समक्षम् 'अवमण्णहत्ति तदुचितप्रतिपत्त्यकरणेन 'paribhavaha'tti क्वचित्पाठस्तत्र परिभवः-समस्तपूर्वोक्तपदाकरणेन 'अगिलाएऽत्ति 'अग्लान्या' अखेदेन 'saMgiNhaha'tti 'सङ्ग्रहीत' स्वीकुरुत 'उवगि-3 |Nhaha'tti 'उपगृह्णीत' उपष्टम्भं कुरुत, एतदेवाह-वेयावडियंति वैयावृत्त्यं कुरुतास्येति शेषः, 'अंतकरे ceva'tti भवकच्छेदकरः, स च दूरतरभवेऽपि स्यादत आह-'अंतिमसरीरिए ceva'tti चरमशरीर इत्यर्थः । यथाऽयमतिमुक्तको भगव- च्छिष्योऽन्तिमशरीरोऽभवत् एवमन्येऽपि यावन्तस्तच्छिष्या अन्तिमशरीराः संवृत्तास्तावतो दर्शयितुं प्रस्तावनामाह 1 प्रवचनोक्तमथै रोचयित्वा यः षडूवर्षोऽपि प्रव्रजितः नैर्ग्रन्थं प्रवचनं ॥ HEREHSASA ॥ 21 // R E - For Personal & Private Use Only Page #441 -------------------------------------------------------------------------- ________________ तेणं कालेणं 2 महामुक्काओ कप्पाओ महासग्गाओ महाविमाणाओ दो देवा महिड्डीया जाव महाणु-RI |भागा समणस्स भगवओ महावीरस्स अंतियं पाउब्भूया, तए णं ते देवा समणं भगवं महावीर मणसा वंदंति नमसंति मणसा चेव इमं एयारूवं वागरणं पुच्छंति-कति णं भंते ! देवाणुप्पियाणं अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिति', तए णं समणे भगवं महावीरे तेहिं देवेहिं मणसा पुढे तेसिंदेवाणं मणसा चेव इमं एतारूवं वागरणं वागरेति-एवं खलु देवाणुप्पिया ! मम सत्त अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिंति, तए णं ते देवा समणेणं भगवया महावीरेणं मणसा पुढेणं मणसा चेव इमं एयारूवं वागरणं वागरिया समाणा हट्टतुट्टा जाव हयहियया समणं भगर्व महावीर वंदंति णमंसंति 2त्ता मणसा चेव सुस्सूसमाणा णमंसमाणा अभिमुहा जाच पज्जुवासंति । तेणं कालेणं 2 समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूतीणामं अणगारे जाव अदूरसामंते उजाणू जाव विहरति, तए णं तस्स भगवओ गोयमस्स झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झथिए जाव समुप्पज्जित्था, एवं खलु दो देवा महिड्डीया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउन्भूया तं नो खलु अहं ते देवे जाणामि कयराओ कप्पाओ वा सग्गाओ वा विमाणाओ कस्स वा अत्थस्स अट्टाए इहं हव्वमागया ?, तं गच्छामि गं भगवं महावीरं वंदामि णमंसामि जाव पज्जुवासामि इमाइं च णं एयारूवाइं वागरणाइं पुच्छिस्सामित्ति कट्ट एवं संपेहेति 2 उहाए उठेति 2 जेणेव समणे भगवं महा0 जाव पज्जुवासति, गोयमादि समणे भगवं dain Education International For Personal & Private Use Only Page #442 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1 | 5 शतके । उद्देशः 4 मनसा देवयो प्रश्नो त्तरी sU189 ॥ 220 ॥ म. भगवं गोयम एवं वदासी-से णूणं तव गोयमा ! झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झथिए जाव । जेणेव मम अंतिए तेणेव हव्वमागए से णूणं गोयमा ! अत्थे समत्थे ?, हंता अत्थि, तं गच्छाहि णं गोयमा ! एए चेव देवा इमाई एयारूवाइं वागरणाई वागरेहिंति, तए णं भगवं गोयमे समणेणं भगवया महावीरेणं अन्भणुन्नाए समाणे समणं भगवं महावीरं वंदै णमंसति 2 जेणेव ते देवा तेणेव पहारेत्थ गमणाए, तए णं ते देवा भगवं गोयमं पज्जुवासमाणं पासंति 2 हट्ठा जाव हयहियया खिप्पामेव अन्भुटुंति 2खिप्पामेव |पच्चुवागच्छंति 2 जेणेव भगवं गोयमे तेणेव उवागच्छंति 2त्ता जाव णमंसित्ता एवं वयासी-एवं खलु |भंते ! अम्हे महासुक्कातो कप्पातो महासग्गातो महाविमाणाओ दो देवा महिड्डिया जाव पाउन्भूता तए णं |अम्हे समणं भगवं महावीर वंदामो णमंसामो 2 मणसा चेव इमाई एयारूवाई वागरणाई पुच्छामो-कति णं भंते ! देवाणुप्पियाणं अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिंति ?, तए णं समणे भगवं महावीरे अम्हेहिं मणसा पुढे अम्हं मणसा चेव इमं एयारूवं वागरणं वागरेति-एवं खलु देवाणु मम सत्त |अंतेवासीसयाइं जाव अंतं करोहिंति, तए णं अम्हे समणेणं भगवया महावीरेणं मणसा चेव पुढेणं मणसा चेव इमं एयारूवं वागरणं वागरिया समाणा समणं भगवं महावीरं वंदामो नमसामो 2 जाव पजुवासामोत्तिकट्ठ भगवं गोतमं वंदति नमसंति 2 जामेव दिसिं pAu0 तामेव दिसिं pa0 (सूत्रं 189) 'teNa'mityAdi, 'महाशुक्रात् सप्तमदेवलोकात् 'झाणंतरियाएऽत्ति अन्तरस्य-विच्छेदस्य करणमन्तरिका ध्यान ॥ 220 ॥ dain Education International For Personal & Private Use Only Page #443 -------------------------------------------------------------------------- ________________ A स्यान्तरिका ध्यानान्तरिका-आरब्धध्यानस्य समाप्तिरपूर्वस्यानारम्भणमित्यर्थः अतस्तस्यां वर्तमानस्य 'कप्पाओऽत्ति । देवलोकात् 'सग्गाओऽत्ति स्वर्गाद्, देवलोकदेशात्प्रस्तटादित्यर्थः, 'विमाणाओऽत्ति प्रस्तटैकदेशादिति, 'वागरणाईति ॥ व्याक्रियन्त इति व्याकरणाः-प्रश्नार्थाः अधिकृता एव कल्पविमानादिलक्षणाः ॥ देवप्रस्तावादिदमाह। भंतेत्ति भगवं गोयमे समणं जाव एवं वदासी-देवा णं भंते ! संजयाति वत्तव्वं सिया?, गोयमा ! णो तिणढे समठे, अन्भक्खाणमेयं, देवा णं भंते ! असंजताति वत्तव्वं सिया?, गोयमा ! णो तिणढे0, णिहरवयणमेयं, देवा णं भंते ! संजयासंजयाति वत्तव्वं सिया ?, गोयमा ! णो तिणढे समढे, असन्भूयमेयं देवाणं, से किं खाति णं भंते ! देवाति वत्तव्वं सिया ?, गोयमा ! देवा णं नोसंजयाति वत्तव्वं सिया ॥(सूत्र्ण् 190) | देवा णं भंते ! कयराए भासाए भासंति ?, कयरा वा भासा भासिज्जमाणी विसिस्सति ?, गोयमा! देवा णं अद्धमागहाए भासाए भासंति, सावि य णं अद्धमागहा भासा भासिजमाणी विसिस्सति ॥ (सूत्रं 191) | 'देवा ॥'मित्यादि, 'से किं खाइ णं भंते ! देवाइ वत्तव्वं siya'tti 'से' इति अथार्थः किमिति प्रश्नार्थः णं वाक्या लङ्कारार्थः देवा इति यदस्तु तद्वक्तव्यं स्यादिति । 'नोसंजयाइ वत्तव्वं siya'tti नोसंयता इत्येतद्वक्तव्यं स्यात्, ॥ असंयतशब्दपर्यायत्वेऽपि नोसंयतशब्दस्यानिष्ठुरवचनत्वान्मृतशब्दापेक्षया परलोकीभूतशब्दवदिति ॥ देवाधिकारा-8 देवेदमाह-'देवा Na'mityAdi 'visissaI'tti विशिष्यते विशिष्टो भवतीत्यर्थः, 'addhamAgaha'tti भाषा किल पड्विधा भवति, यदाह-"प्राकृतसंस्कृतमागधपिशाचभाषा च सौरसेनी च । षष्ठोऽत्र भूरिभेदो deshvishessaadpbhrNshH||1||" tatra SPIRATHIRIPAKAIASCAIPAIGA din Education For Personal & Private Use Only Domjainelibrary.org Page #444 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 221 ॥ | मागधभाषालक्षणं किञ्चित्किञ्चिच्च प्राकृतभाषालक्षणं यस्यामस्ति सार्द्धं मागध्या इति व्युत्पत्त्याऽर्द्धमागधीति ॥ केवलछद्मस्थस्य वक्तव्यताप्रस्ताव एवेदमाह केवली णं भंते ! अंतकरं वा अंतिमसरीरियं वा जाणति पासइ 1, हंता । गोयमा । जाणति पासति । जहा णं भंते ! केवली अंतकरं वा अंतिमसरीरियं वा जाणति पासति तहा णं छउमत्थेवि अंतकरं वा अंतिमसरीरियं वा जाणति पासति ?, गोयमा ! णो तिणट्ठे समट्ठे, सोचा जाणति पासति, पमाणतो वा, से किं तं । सोच्चा णं 1, केवलिस्स वा केवलिसावयस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिडवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खियौवासगस्स वा तप्प। क्खियौवासियाए वा से तं सोचा। (sU0192 ) से किं तं पमाणे 1, 2 पमाणे चउव्विहे पण्णात्ते, तंजहा - पञ्चक्ले । अणुमाणे ओवम्मे आगमे, जहा अणुओगदारे तहा णेयव्वं पमाणं जाव तेण परं नो अत्तागमे नो अणंतरागमे परंपरागमे ॥ ( sU0 193) केवली णं भंते ! चरिमकम्मं वा चरिमणिज्जरं वा जाणति पासति ?, हंता गोयमा ! जाणति । पासति । जहा णं भंते! केवली चरिमकम्मं वा जहा णं अंतकरणं आलावगो तहा चरिमकम्मेणवि अपरिसेसिओ णेयव्वो । ( sU0 194) केवली णं भंते! पणीयं मणं वा वई वा धारेज्जा ?, हंता धारेजा, जहा णं भंते! केवली पणीयं । मणं वा वई वा धारेज्जा ते णं वेमाणिया देवा जाणंति पासंति ?, गोयमा ! अत्थेगतिया जाणंति pA0 अत्थेगतिया न जाणंति न pA0, से केणद्वेणं जाव ण जाणंति ण पासंति ?, गोयमा ! वेमाणिया देवा दुविहा पण्णत्ता, For Personal & Private Use Only 5 zatake उद्देशः 4 अन्तकृत्ता ज्ञानप्रमाणं चरमनिर्ज राज्ञानंके वलिमनोवाचोर्ज्ञानंअनुत्तराणां सू 192 196 ॥ 221 // Page #445 -------------------------------------------------------------------------- ________________ // तंजहा-माइमिच्छादिहिउववन्नगा य अमाइसम्मदिहिउववन्नया य, तत्थ णं जे ते माइमिच्छादिट्ठीउववनगा ते न याति न पासंति, तत्थ णं जे ते अमाईसम्मदिट्ठीउववन्नगा ते णं जाणंति पासंति, से केणटेणं एवं वु. अमाईसम्मदिट्ठी जाव pA0, गोयमा ! अमाई सम्मदिही दुविहा पण्णत्ता-अनंतरोववन्नगा य परंपरोववन्नगा य, तत्थ अणंतरोववन्नगा न jA0 परंपरोववन्नगा जाणंति, से केणटेणं भंते ! एवं0 परंपरोववनगा जाव जाणंति ?, गोयमा ! परंपरोववन्नगा दुविहा पण्णत्ता-पज्जत्तगा य अपज्जत्तगा य, पजत्ता jA0 अपज्जत्ता न jA0, एवं अणंतरपरंपरपजत्तापज्जत्ता य उवउत्ता अणूवत्ता, तत्थ णं जे ते उवउत्ता ते जा pA0 से तेणडेणं तं चेव । (सूत्रं 195) पभू णं भंते ! अणुत्तरोववाइया देवा तत्थगया चेव समाणा इहगएणं केवलिणा सद्धिं आलावं वा संलावं वा करेत्तए ?, हंता पभू, से केणटेणं जाव पभू णं अणुत्तरोववाइया देवा जाव करेत्तए ?, गोयमा ! जणं अणुत्तरोववाइया देवा तत्थगया चेव समाणा अटुं वा हे वा पसिणं वा वागरणं वा कारणं वा पुच्छति तए णं इहगए केवली अटुं वा जाव वागरणं वा वागरेति से तेण?णं । जन्नं भंते ! इहगए चेव केवली अटुं वा जाव वागरेति तण्णं अणुत्तरोववाइया देवा तत्थगया चेव समाणा jA0 pA0 ?, हंता ! जाणंति पासंति, से केण?णं जाव पासंति ?, गोयमा ! तेसिणं देवाणं अणंताओ मणोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति से तेणटेणं जणं इहगए केवली जाव pA. For Personal & Private Use Only Page #446 -------------------------------------------------------------------------- ________________ व्याख्या-8( सूत्रं 196 ) अणुत्तरोववाइया णं भंते ! देवा किं उदिन्नमोहा उवसंतमोहा खीणमोहा?, गोयमा ! नो उदि-॥ 5 शतके प्रज्ञप्तिः ॥ नमोहा उवसंतमोहा णो खीणमोहा ॥ (सूत्रं 197) उद्देशः4 अभयदेवी अनुत्तराउप । 'kevalI'tyAdi, यथा केवली जानाति तथा छद्मस्थो न जानाति, कथञ्चित्पुनर्जानात्यपीति, एतदेव दर्शयन्नाहया वृत्तिः दिशान्तमोहः । 'सोचेऽत्यादि 'kevalissa'tti 'केवलिनः' जिनस्यायमन्तकरो भविष्यतीत्यादि वचनं श्रुत्वा जानातीति, 'केवलिसाव- sU197 ॥ 222 ॥ गस्स वत्ति जिनस्य समीपे यः श्रवणार्थी सन् शृणोति तद्वाक्यान्यसौ केवलिश्रावकः तस्य वचनं श्रुत्वा जानाति, स । हि किल जिनस्य समीपे वाक्यान्तराणि शृण्वन् अयमन्तकरो भविष्यतीत्यादिकमपि वाक्यं शृणुयात् ततश्च तद्ववनश्रव। णाजानातीति, 'kevaliuvAsagassa'tti केवलिनमुपास्ते यःश्रवणानाकाङ्की तदुपासनमात्रपरः सन्नसौ केवल्युपासकः तस्य । ॥ वचः श्रुत्वा जानाति, भावना प्रायः प्राग्वत्, 'tappakkhiyassa'tti केवलिपाक्षिकस्य स्वयंबुद्धस्येत्यर्थः, इह च श्रुत्वेति ॥ | वचनेन प्रकीर्णकं वचनमात्रं ज्ञाननिमित्ततयाऽवसेयं, न त्वागमरूपं, तस्य प्रमाणग्रहणेन गृहीष्यमाणत्वादिति ॥ 'पमाणे ॥ ॥त्ति प्रमीयते येनार्थस्तत्प्रमाणं प्रमितिर्वा प्रमाणं 'पञ्चक्खेऽत्ति अक्ष-जीवम् अक्षाणि वेन्द्रियाणि प्रति गतं प्रत्यक्षम् 'अणु-॥ माणेऽत्ति अनु-लिङ्गग्रहणसम्बन्धस्मरणादेः पश्चान्मीयतेऽनेनेत्यनुमानम् 'ओवम्मेऽत्ति उपमीयते-सदृशतया गृह्यते वस्त्वनयेत्युपमा सैव औपम्यम् 'आगमे त्ति आगच्छति गुरुपारम्पर्येणेत्यागमः, एषां स्वरूपं शास्त्रलाघवार्थमतिदेशत आः-|||।222॥ ['जहेऽत्यादि, एवं चैतत्स्वरूपम्-द्विविधं प्रत्यक्षमिन्द्रियनोइन्द्रियभेदात, तत्रेन्द्रियप्रत्यक्षं पञ्चधा-श्रोत्रादीन्द्रियभेदात्, नोइन्द्रियप्रत्यक्ष त्रिधा-अवध्यादिभेदादिति, त्रिविधमनुमानं-पूर्ववच्छेषव दृष्टसाधर्म्यवच्चेति, तत्र पूर्ववत् पूर्वोपलब्धा CASAGASCARGAS For Personal & Private Use Only Page #447 -------------------------------------------------------------------------- ________________ साधारणलक्षणान्मात्रादि(देः)प्रमातुः पुत्रादिपरिज्ञानं, शेषवत् यत्कार्यादिलिङ्गात्परोक्षार्थज्ञानं यथा मयरोऽत्र केकायितादिति, दृष्टसाधर्म्यवत् यथैकस्य कापणादेर्दर्शनादन्येऽप्येवंविधा एवेति प्रतिपत्तिरित्यादि, औपम्यं यथा गौर्गवयस्तथेत्यादि, आगमस्तु द्विधा-लौकिकलोकोत्तरभेदात् , त्रिधा वा सूत्रार्थोभयभेदात्, अन्यथा वा त्रिधा-आत्मागमानन्तरागमपरम्परागमभेदात् , तत्रात्मागमादयोऽर्थतः क्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः, सूत्रतस्तु गणधरतच्छिष्यप्रशिष्यापेक्षयेति, एतस्य प्रकरणस्य सीमां कुर्वन्नाह-'जावेऽत्यादि, 'तेण paraM'ti गणधरशिष्याणां सूत्रतोऽनन्तरागमोऽर्थ-18 | तस्तु परम्परागमः ततः परं प्रशिष्याणामित्यर्थः ॥ केवलीतरप्रस्ताव एवेदमपरमाह-केवली 'मित्यादि. चरमकर्म यच्छैलेशीचरमसमयेऽनुभूयते चरमनिर्जरा तु यत्ततोऽनन्तरसमये जीवप्रदेशेभ्यः परिशटतीति । 'paNIya'nti प्रणीतं शुभतया प्रकृष्टं 'dhAreja'tti धार्येद्व्यापार्येदित्य्र्थ्ः। एवं अणंतरेऽत्यादि, अस्यायमर्थः-यथा वैमानिका द्विविधा उक्ताः, |मायिमिथ्यादृष्टीनां च ज्ञाननिषेधः, एवममायिसम्यग्दृष्टयोऽनन्तरोपपन्नपरम्परोपपन्नकभेदेन द्विधा वाच्याः, अनन्तरोपप-ली नकानां च ज्ञाननिषेधः, तथा परम्परोपपन्नका अपि पर्याप्तकापर्याप्तकभेदेन द्विधा वाच्याः, अपर्याप्तकानां च ज्ञाननिषेधः, तथा पर्याप्तका उपयुक्तानुपयुक्तभेदेन द्विधा वाच्याः, अनुपयुक्तानां च ज्ञाननिषेधश्चेति । वाचनान्तरे त्विदं सूत्रं साक्षादेवोपलभ्यते, 'आलावं वत्ति सकृजल्पं 'संलावं वत्ति मुहुर्मुहुर्जल्पं मानसिकमेवेति 'लद्धाओऽत्ति तदवधेविषय-3 |भावं गताः 'पत्ताओऽत्ति तदवधिना सामान्यतः प्राप्ताः परिच्छिन्ना इत्यर्थः 'अभिसमन्नागयाओऽत्ति विशेषतः परि-1 |च्छिन्नाः, यतस्तेषामवधिज्ञानं संभिन्नलोकनाडीविषयं, यच्च लोकनाडीग्राहकं तन्मनोवर्गणाग्राहकं bhavatyeva, yato yo'pi Jan Educaner For Personal & Private Use Only aniww.janelibrary.org Page #448 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 223 ॥ लोकसङ्खयेयभागविषयोऽवधिः सोऽपि मनोद्रव्यग्राही यः पुनः संभिन्नलोकनाडीविषयोऽसौ कथं मनोद्रव्यग्राही न भवि- ॥ 5 शतके |व्यति, इष्यते च लोकसङ्ख्येयभागावधेर्मनोदव्यग्राहित्वं, यदाह-"संखेज मणोदचे भागो लोगपलियस्स boddhayo"tti ॥ उद्देशः4 अनुत्तरसुराधिकारादिदमाह-'अनुत्तरेऽत्यादि, 'udinamoha'tti उत्कटवेदमोहनीयाः 'uvasaMtamoha'tti अनुत्कटवेदमो-॥ केवलिनो हनीयाः, परिचारणायाः कथञ्चिदप्यभावात् , नतु सर्वथोपशान्तमोहाः, उपशमश्रेणेस्तेषामभावात् , 'नो khINamoha'tti ज्ञानमनाक्षपकश्रेण्या अभावादिति ॥ पूर्वतनसूत्रे केवल्यधिकारादिदमाह दानं एष्य तिनतत्प्रदे___ केवली णं भंते ! आयाणेहिं जा pA0 ?, गोयमा ! णो तिणढे sa0, से केणटेणं जाव केवली णं आयाणेहिं शावगाहा न जाणइ न पासइ ?, गोयमा ! केवली णं पुरच्छिमेणं मियंपि जाणइ अमियंपि जा. जाव निव्वुडे दसणे 4 सू 198केवलिस्स से तेण (सूत्रं 198)केवली णं भंते!अस्सिं समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा बाहुं वा 199 उरुं वा ओगाहित्ताणं चिट्ठति पभू णं भंते ! केवली सेयकालंसिवि तेसु चेव आगासपदेसेसु हत्थं वा जाव घटसहस्त्रओगाहित्ता णं चिहित्तए ?, गोयमा ! णो ti0, से केणटेणं भंते ! जाव केवली णं अस्सि समयंसि जेसुडू करणं आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसिवि तेसु चेव आगासपएसेसु हत्थं वा जाव चिहित्तए?,गो !केवलिस्स णं वीरियसजोगसद्दव्वयाए चलाई उवकरणाई भवंति, चलोवगरणट्टयाए य। ॥ 223 ॥ णं केवली अस्सिं समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसिवि तेसु 1 पल्यस्य लोकस्य च सङ्ख्यभागोऽवधिर्मनोद्रव्याणि जानाति ॥ 46RRC । sU200 For Personal & Private Use Only Page #449 -------------------------------------------------------------------------- ________________ 17||ceva जाव चिहित्तए, से तेणटेणं जाव वुच्चै-केवली णं अस्सिं समयंसि जाव चिहित्तए ( सूत्रं 199) पभू णं । भंते ! चोद्दसपुवी घडाओ घडसहस्सं पडाओ पडसहस्सं कडाओ2 रहाओ 2छत्ताओ छत्तसहस्सं 2दंडाओ दंडसहस्सं अभिनिव्वद्देत्ता उवदंसेत्तए ?, हंता पभू, से केणट्टेणं पभू चोद्दसपुव्वी जाव उवदंसेत्तए ?, गोयमा ! चिउद्दसपुब्बिस्स णं अणंताई दवाई उक्करियाभेएणं भिन्जमाणाई लद्धाई पत्ताई अभिसमन्नागयाइं भवंति, से तेणटेणं जाव उव्द्ण्सित्ते। सेवं भंते ! सेवं भंते ! ॥ (सूत्रं 200) ॥ पञ्चमशते चतुर्थ uddeshH॥5-4॥ | kevalI'tyAdi, 'आयाणेहिंति आदीयते-गृह्यतेऽर्थ एभिरित्यादानानि-इन्द्रियाणि तैर्न जानाति केवलित्वात् । 'अस्सि समयंसित्ति अस्मिन् वर्तमान समये ऽओगाहित्ताणं ति 'अवगाह्य' आक्रम्य 'सेयकालंसिवित्ति एष्यत्का। लेऽपि 'वीरियसजोगसहव्वयाएऽत्ति वीर्य-वीर्यान्तरायक्षयप्रभवा शक्तिः तत्प्रधानं सयोग-मानसादिव्यापारयुक्त । यत्सद्-विद्यमानं द्रव्य-जीवद्रव्यं तत्तथा, वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान्विना चलनं न स्यादिति सयोगशब्देन सद्व्यं विशेषितं, सदिति विशेषणं च तस्य सदा सत्तावधारणार्थ, अथवा स्वम्-आत्मा तद्रूपं द्रव्यं स्वद्रव्यं ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो-योगवान् वीर्यसयोगः स चासौ सद्रव्यश्च-मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्रव्यस्तस्य भावस्तत्ता तया हेतुभूतया 'चलाईति अस्थिराणि 'उवकरणाईति अङ्गानि 'चलोवगरणट्टयाएऽत्ति चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणार्थता तया, चशब्दः पुनरर्थः । केवल्यधिकारात् श्रुतकेवलिनमधिकृत्याह-घडाओ घडसहस्संति घटादवधेर्घटं निश्रां कृत्वा घटसहस्रं 'अभिनिवट्टित्ता' इति योगः 'अभिनिव्वट्टित्ता' विधाय zrutasamutthala SAMICROSORRORECORRECTOC0-959 Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org Page #450 -------------------------------------------------------------------------- ________________ 45 LOCALCUSA व्याख्या ब्धिविशेषेणोपदर्शयितुं प्रभुरिति प्रश्नः, 'ukkariyAbheeNaM'ti, [gra0 5000] इह पुद्गलानां भेदः पञ्चधा भवति, खण्डा- 5 शतके प्रज्ञप्तिः दिभेदात् , तत्र खण्डभेदः खण्डशो यो भवति लोष्टादेरिव प्रतरभेदोऽभ्रपटलानामिव चूर्णिकाभेदस्तिलादिचूर्णवत् अनु- उद्देशः 5 अभयदेवी- या तटिकाभेदोऽवटतटभेदवत् उत्कारिकाभेद एरण्डबीजानामिवेति, तत्रोत्कारिकाभेदेन bhidyamAnAni'laddhAiMti लब्धिविशे- 4 छद्मस्थासिया वृत्तिःशला पाहणविषयतां गतानि 'pattAI'ti तत एव गृहीतानि 'अभिसमन्नागयाइंति घटादिरूपेण परिणमयितुमारब्धानि, द्धि sU201 ततस्तैर्घटसहस्रादि निवर्त्तयति, आहारकशरीरवत् , निर्वय' च दर्शयति जनानां, इह चोत्कारिकाभेदग्रहणं तद्भिन्नानामेव एव्म्नेव्भू॥224॥ द्रव्याणां विवक्षितघटादिनिष्पादनसामर्थ्यमस्ति नान्येषामितिकृत्वेति ॥ पञ्चमशते चतुर्थः ॥ 5-4 ॥ तावदना sU202 कुलकरा। अनन्तरोदेशके चतुर्दशपूर्वविदो महानुभावतोक्ता, स च महानुभावत्वादेव छद्मस्थोऽपि सेत्स्यतीति कस्याप्याशङ्का द्याःसू203 स्यादतस्तदपनोदाय पञ्चमोद्देशकस्येदमादिसूत्रम् छउमत्थे णं भंते ! मणूसे तीयमणंतं सासयं समयं केवलेणं संजमेणं जहा पढमसए चउत्थुद्देसे आलावगा तहा नेयव्वा जाव अलमत्थुत्ति वत्तव्वं सिया। (सूत्रं 201) अन्नउत्थिया णं भंते ! एवमातिक्खंति जाव परूति सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता एवंभूयं वेदणं वेदेति से कहमेयं भंते ! एवं ?, ॥ 224 ॥ गोयमा ! जण्णं ते अन्नउत्थिया एवमातिक्खंति जाव वेदेति जे ते एवमासु मिच्छा ते एवमाहंसु, अहं * पुण गोयमा ! एवमातिक्खामि जाव परूवेमि अत्थेगैया पाणा भूया जीवा सत्ता एवंभूयं वेदणं vedeti atthe CARREARS For Personal & Private Use Only Page #451 -------------------------------------------------------------------------- ________________ जीवा सत्ता तहेव । नेरड्यातहा वेदणं मा! नेरड्या , गोयमा ! गैया पाणा भूया जीवा सत्ता अनेवंभूयं वेदणं वेदेति, से केणटेणं अत्थेगतिया ? तं चेव उच्चारेयवं. गोयमा ! जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति, जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता अनेवंभूयं वेदणं वेदंति, सेतेणटेणं तहेव । नेरड्या णं भंते ! किं एवंभूयं वेदणं वेदेति अनवंभूयं वेदणं वेदंति?, गोयमा ! नेरइया णं एवंभूयं वेदणं वेदेति अनेवंभूयंपि वेदणं वेदंति । से केणटेणं तं चेव, गोयमा ! जे णं नेरड्या जहा कडा कम्मा तहा वेयणं वेदेति ते णं नेरइया एवंभूयं वेदणं वेदेति जेणं नेरतिया जहा कडा कम्मा णो तहा वेदणं वेदेति ते णं नेरइया अनेवंभूयं वेदणं वेदेति, से तेणद्वेणं, एवं जाव वेमाणिया संसारमंडलं नेयव्वं । ( सूत्रं 202) जंबूद्दीवे णं भंते ! भारहे वासे इमीसे osa0 कै कुलगरा होत्था ?, गोयमा ! सत्त एवं तित्थयरा तित्थयरमायरो पियरो पढमा सिस्सिणीओ चक्कवट्टीमायरो इत्थि। रयणं बलदेवा वासुदेवा वासुदेवमायरो पियरो, एएसिं पडिसत्तू जहा समवाए परिवाडी तहा णेयव्वा, सेवं । भंते 2 जाव विहरै ॥ (सूत्रं 203) ॥ पंचमसए पंचमुद्देसओ ॥ 5-5 ॥ 'छउमत्थे णमित्यादि, 'जहा पढमसएऽइत्यादि, तत्र च छद्मस्थः आधोऽवधिकः परमाधोऽवधिकश्च केवलेन संयमादिना न सिद्ध्यतीत्याद्यर्थपरं तावन्नेयं यावदुत्पन्नज्ञानादिधरः केवली अलमस्त्विति वक्तव्यं स्यादिति, यच्चेदं पूर्वाधीतम|पीहाधीतं तत्सम्बन्धविशेषात् , स पुनरुद्देशकपातनायामुक्त एवेति ॥ स्वयूथिकवक्तव्यताऽनन्तरमन्ययूथिकवक्तव्यतासूत्रं, कमाणो तहा वेदणबदा कमा तहा वेगणति भनेवभूयपि ve For Personal & Private Use Only www.janelibrary.org Page #452 -------------------------------------------------------------------------- ________________ | 5 zatake व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः1 | उद्देशः6 तत्र च 'एवंभूयं वेयणं ति यथाविधं कर्म निबद्धमेवंप्रकारतयोत्पन्नां 'वेदना' असातादिकर्मोदयं 'वेदयन्ति' अनुभवन्ति, मिथ्यात्वं चैतद्वादिनामेवं-न हि यथा बद्धं तथैव सर्व कर्मानुभूयते, आयुः कर्मणो व्यभिचारात्, तथाहि-दीर्घका। लानुभवनीयस्याप्यायुःकर्मणोऽल्पीयसाऽपि कालेनानुभवो भवति, कथमन्यथाऽपमृत्युव्यपदेशः सर्वजनप्रसिद्धः स्यात् ?, कथं वा महासंयुगादौ जीवलक्षाणामप्येकदैव मृत्युरुपपद्यतेति ?, 'aNevaMbhUyaMpi'tti यथा बद्धं कर्म नैवंभूता अनेवंभूता । अतस्तां, श्रूयन्ते ह्यागमे कर्मणः स्थितिविघातरसघातादय इति, 'एवं जाव वेमाणिया संसारमंडलं neyavvaM'ti 'एवम्' उक्तक्रमेण वैमानिकावसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः, अथ चेह स्थाने वाचनान्तरे कुलकरतीर्थकरादिवक्तव्यता दृश्यते, ततश्च संसारमण्डलशब्देन पारिभाषिकसञ्जया सेह सूचितेति संभाव्यत इति ॥ पञ्चमशते पञ्चमः ॥ 5-5 ॥ अल्पदीर्घशुभायूंषि सू 203 ॥ 225 ॥ अनन्तरोद्देशके जीवानां कर्मवेदनोक्ता, षष्ठे तु कर्मण एव बन्धनिबन्धनविशेषमाह, तस्य चादिसूत्रमिदम्कहण्णं भंते ! जीवा अप्पाउयत्ताए कम्मं पकरेंति ?, गोयमा ! तिहिं ठाणेहिं, तंजहा-पाणे ऐवाएत्ता मुसं वैत्ता तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा अप्पाउयत्ताए कम्मं पकरेइ ॥ कहण्णं भंते ! जीवा दीहाउयत्ताए कम्मं पकरेंति ?, गोयमा! |तिर्हि ठाणेहि-नो पाणे अतिवाइत्ता नो मुसं वैत्ता तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं अस-| णपाणखाइमसाइमेणं पडिलाभेत्ता एवं खलु जीवा दीहाउयत्ताए कम्मं पकरेंति ॥ कहन्नं भंते ! जीवा asu ॥ 225 ॥ 5-25 dain Education International For Personal & Private Use Only Page #453 -------------------------------------------------------------------------- ________________ भदीहाउयत्ताए कम्मं पकरेंति ?, गोयमा ! पाणे अहवाइत्ता मुसं वैत्ता तहारूवं समणं वा माहणं वा हीलित्ता निंदित्ता खिंसित्ता गरहित्ता अवमन्नित्ता अन्नयरेणं अमणुन्नेणं अपीतिकारेणं असणपाणखाइमसा इमेणं पडिला भेत्ता एवं खलु जीवा असुभदीहाउयत्ताए कम्मं पकरेंति ॥ कहन्नं भंते ! जीवा सुभदीहाउयताए कम्मं पकरेंति ?, गोयमा ! नो पाणे ऐवाइत्ता नो मुसं वहत्ता तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता जाव पज्जुवासित्ता अन्नयरेणं मणुन्नेणं पीइकारएणं असणपाणखाइमसाइमेणं पडिला भेत्ता एवं खलु जीवा सुभदीहाउयत्ताए कम्मं पकरेंति ॥ ( सूत्रं 204 ) 'kahaNNa'mityAdi, 'अप्पाउयत्ताए ऽत्ति अल्पमायुर्यस्यासावल्पायुष्कस्तस्य भावस्तत्ता तस्यै अल्पायुष्कतायै अल्पजीवितव्य निबन्धनमित्यर्थः, अल्पायुष्कतया वा, 'कर्म' आयुष्कलक्षणं 'प्रकुर्वन्ति' बध्नन्ति ?, 'पाणे ऐवापत 'त्ति 'प्राणान् 'जीवान् 'अतिपात्य' विनाश्य 'मुसं वैत्त' त्ति मृषावादमुक्त्वा 'तहारूवं 'ति तथाविधस्वभावं भक्तिदानोचितपात्र मित्यर्थः 'समणं va'tti श्राम्यते - तपस्यतीति श्रमणोऽतस्तं 'माहणं va'tti मा हनेत्येवं योऽन्यं प्रति वक्ति स्वयं हनन निवृत्तः सन्नसौ माहनः, ब्रह्म वा ब्रह्मचर्य कुशलानुष्ठानं वाऽस्यास्तीति ब्राह्मणोऽतस्तं, वाशब्दौ समुच्चये, 'aphAsueNaM'ti न प्रगता असवः - असुमन्तो यस्मात्तदप्रासुकं सजीवमित्यर्थः 'aNesaNijjeNaM'ti एष्यत इत्येषणीयं- कल्प्यं तन्निषेधादनेषणीयं तेन, अशनादिना - प्रसिद्धेन 'पडिला भेत्त 'त्ति 'प्रतिलम्भ्य' लाभवन्तं कृत्वा, अथ निगमयन्नाह - 'एव' मित्यादि, 'एवम्' उक्तलक्षणेन क्रियात्रयेणेति, अयमत्र भावार्थ:- अध्यवसायविशेषादेतत्रयं जघन्यायुः फलं भवति, अथवेहापेक्षिकी अल्पायुष्कता For Personal & Private Use Only Page #454 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 226 ॥ च ग्राह्या, यतः किल जिनागमाभिसंस्कृतमतयो मुनयः प्रथमवयसं भोगिनं कश्चन मृतं दृष्ट्वा वक्तारो भवन्ति - नूनमनेन भवान्तरे किञ्चिदशुभं प्राणिघातादि वा सेवितमकल्प्यं वा मुनिभ्यो दत्तं येनायं भोग्यप्यल्पायुः संवृत्त इति, अन्ये त्वाहुः - | यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याद्यारम्भेण स्वभाण्डासत्योत्कर्षणादिनाऽऽधाकर्मादिकरणेन । प्राणातिपातादिषु वर्त्तते तस्य वधादिविरतिनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया, अथ नैवं निर्विशेपणत्वात्सूत्रस्य, अल्पायुष्कत्वस्य च क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद् अतः कथमभिधीयते । सविशेषणप्राणातिपातादिवर्त्ती जीव आपेक्षिकी चाल्पायुष्कता इति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपाता। देर्विशेषणमवश्यं वाच्यं यत इतस्तृतीयसूत्रे प्राणातिपातादित एवाशुभदीर्घायुष्कता वक्ष्यति, न हि सामान्य हेतौ कार्य - वैषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात्, तथा 'समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं 2 | असणं 4 पडिला भेमाणस्स किं कज्जइ ?, गोयमा ! बहुतरिया निज्जरा कज्जइ अप्पतरे से पावे kamme kajjai'tti वक्ष्यमाण। वचनादवसीयते नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्कता, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता संभाव्यते, जिनपूजाद्यनुष्ठानस्यापि तथाप्रसङ्गात्, नन्वेवं धर्मार्थ प्राणातिपातमृषावादाप्रासुकदानं च कर्त्तव्यमापन्नमिति, अत्रोच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः ?, यतो यतिधर्माशक्तस्य गृहस्थस्य द्रव्यस्तवद्वारेण 1-श्रमणोपासकेन भदन्त ! तथारूपं श्रमणं वा प्रासुकेनानेषणीयेनाशनादिना प्रतिलाभयित्वा किं क्रियते ?, गौतम ! बहुतरा निर्जरा क्रियते अल्पतरं च पापं karma tena kriyate // For Personal & Private Use Only 5 zatake उद्देशः 6 अल्पदीर्घशुभायूंषि सू 203 ॥ 226 ॥ Page #455 -------------------------------------------------------------------------- ________________ प्राणातिपातादिकमुक्तमेव प्रवचने, दानाधिकारे श्रूयते-द्विविधाः श्रमणोपासकाः-संविग्नभाविता लुब्धकदृष्टान्तभाविताश्च । भवन्ति, यथोक्तम्-"संविग्गभावियाणं लोद्धयदिहतभावियाणं च । मोत्तण खेत्तकाले भावं च कहिंति सुद्धंछं ॥ 1 ॥ " | तत्र लुब्धकदृष्टान्तभाविता आगमार्थानभिज्ञत्वाद्यथाकथञ्चिद्ददति, संविग्नभावितास्त्वागमज्ञत्वात्साधुसंयमबाधापरिहारि त्वात्तदुपष्टम्भकत्वाच्चउचित्येन, आगमश्चैवम्-"संथरणमि असुद्धं दोण्हवि gehaMtaditayANa'hiyaM / आउरदिहतेणं तं चेव । हियं असंथरणे ॥ 1 ॥ " तथा-"नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दवाण" मित्यादि, अथवेहापासुकदानमल्पायु। कतायां मुख्य कारणं, इतरे तु सहकारिकारणे इति व्याख्येयं, प्राणातिपातनमृषावादनयोर्दानविशेषणत्वात् , तथाहि-8 प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा भोः साधो! स्वार्थमिदं सिद्धं भक्तादि कल्पनीयं चातो नानेषणीयमिति । शङ्का कार्येति, ततः प्रतिलभ्य तथा कर्म कुर्वन्तीति प्रक्रम इति, गम्भीरार्थ चेदं सूत्रमतोऽन्यथाऽपि यथाऽऽगमं भावनीय। मिति ॥ अथ दीर्घायुष्कताकारणान्याह-kahanna'mityAdi, भवति हि जीवदयादिमतो दीर्घमायुर्यतोऽत्रापि तथैव भवन्ति दीर्घायुषं दृष्ट्वा वक्तारो-जीवदयादि पूर्वकृतमनेन तेनायं दीर्घायुः संवृत्तः, तथा सिद्धमेव वधादिविरतेर्दीघमायुस्तस्य देवगतिहेतुत्वात् , आह च-"अणुबयमहत्वएहि य बालतवोऽकामनिजराए य । देवाउयं निबंधै सम्मद्दिही य जो जीवो ॥ 1 ॥ " 1 क्षेत्रकालौ भावं च मुक्त्वा संविग्नभावितानां लुब्धकदृष्टान्तभावितानां च शुद्धोञ्छं कथयन्ति ॥ 1 ॥ 2 निर्वाहे अशुद्धं ददद्गृह्यतोर्द्वयोरप्यहितं, तदेवानिर्वाहे ग्लानदृष्टान्तेन हितम् ॥ 3-न्यायागतानां कल्पनीयानामन्नपानादीनां द्रव्याणाम् ॥ 4-अणुव्रतैर्महावतैर्बा। लतपसाऽकामनिर्जरया च देवायुर्निबध्नाति यश्च सम्यग्दृष्टिईवः ॥ 1 ॥ Education in For Personal & Private Use Only wnew.jainelibrary.org Page #456 -------------------------------------------------------------------------- ________________ शुभायूंषि sU203 . व्याख्या- देवगतौ च विवक्षया दीर्घमेवायुः, दानं चाश्रित्येहैव वक्ष्यति-"समणोवासयस णं भंते ! तहारूवं समणं वा 2 फास-1 फासुन 5 शतके प्रज्ञप्तिः 4 एणं 2 असण 4 मेणं पडिलाभेमाणस्स किं कजइ ?, गोयमा! एगंतसो निजरा kajjaI"tti, यच्च निर्जराकारणं तद्विशिष्ट- उद्देशः6 अभयदेवी दीर्घायुःकारणतया न विरुद्धं महाव्रतवदिति, व्याख्यानान्तरमपि पूर्ववदेवेति ॥ अथायुष एव दीर्घस्य सूत्रद्वयनाशुभशुया वृत्तिः अल्पदीर्घभत्वकारणान्याह-kahanna'mityAdi, प्राग्वन्नवरं श्रमणादिकं हीलनादिकरणतः प्रतिलभ्येत्यक्षरघटना, तत्र हील्न्ण्-जात्या॥227॥ द्युद्घनतः कुत्सा निन्दनं-मनसा खिंसनं-जनसमक्षं गर्हणं-तत्समक्षम् 'अपमाननं' अनभ्युत्थानादिकरणं 'अन्यतरेण' बहूनामेकतमेन 'अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिना, अत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञं मनोज्ञमेव । मनोज्ञफलत्वात्, इह च सूत्रेऽशनादि प्रासुकाप्रासुकादिना न विशेषितं, हीलनादिकर्तुः प्रासुकादिविशेषणस्य दानस्य । फलविशेष प्रत्यकारणत्वेन मत्सरजनितहीलनादिविशेषणानामेव च प्रधानतया तत्कारणत्वेन विवक्षणात् , वाचनान्तरे तु। | 'अफासुएणं aNesaNijjeNaM'ti दृश्यते तत्र च प्रासुकदानमपि हीलनादिविशेषितमशुभदीर्घायुःकारणं, अप्रासुकदानं तु विशेषत इत्युपदर्शयता 'अफासुएण' इत्याधुक्तमिति, प्राणातिपातमृपावादनयोर्दानविशेषणपक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति, भवति च प्राणातिपातादेरशुभदीर्घायुः, तेषां नरकगतिहेतुत्वात्,5 यदाह-"मिच्छदिहिमहारंभपरिग्गहो तिबलोभ निस्सीलो । नरयाउयं निबंधै पावमई रोद्दपरिणामो ॥ 1 ॥ " नरकगतौ ॥ 227॥ 1 श्रमणोपासकेन भदन्त । तथारूपं श्रमणं वा माहनं वा प्रासुकेनाप्रासुकेन वाऽशनादिना 4 प्रतिलाभयता किं क्रियते !, गौतम ! एकान्ततो निर्जरा क्रियते ॥ 2 मिथ्यादृष्टिमहारम्भपरिग्रहस्तीव्रलोभो निःशीलः पापमतिः रौद्रपरिणामो नरकायुर्निबध्नाति ॥ 1 ॥ dain Education Heatonal For Personal & Private Use Only Page #457 -------------------------------------------------------------------------- ________________ ca विवक्षया दीर्घमेवायुः ॥ विपर्ययसूत्रं प्रागिव, नवरं इहापि प्रासुकाप्रासुकतया दानं न विशेषितं, पूर्वसूत्रविपर्ययत्वाद् अस्य, पूर्वसूत्रस्य चाविशेषणतया प्रवृत्तत्वात् , न च प्रासुकाप्रासुकदानयोः फलं प्रति न विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात् , तस्मादिह प्रासुकैषणीयस्य दानस्य कल्प्याप्राप्तावितरस्य चेदं फलमवसेयं, वाचनान्तरे तु 'phAsueNa'mityAdi दृश्यत एवेति, इह च प्रथममल्पायुःसूत्रं द्वितीयं तद्विपक्षस्तृतीयमशुभदीर्घायुःसूत्रं चतुर्थ तु तद्विपक्ष इति ॥ | अनन्तरं कर्मबन्धक्रियोक्ता, अथ क्रियान्तराणां विषयनिरूपणायाह। गाहावैस्स णं भंते ! भंडं विकिणमाणस्स केइ भंडं अवहरेजा ? तस्स णं भंते ! तं भंडं अणुगवेसमाणस्स किं आरंभिया किरिया कजइ परिग्गहिया0माया0 apa0 मिच्छा?, गोयमा ! आरंभिया किरिया कजइ लोपरि माया. अपच्च0 मिच्छादसणकिरिया सिय कजइ सिय नो कजह ॥ अह से भंडे अभिसमन्नागए भवति, तओ से पच्छा सव्वाओ ताओ पयणुईभवंति ॥ गाहावतिस्स णं भंते । तं भंडं विक्किणमाणस्स कत्तिए भंडे सातिज्जेजा ?, भंडे य से अणुवणीए सिया, गाहावतिस्स णं भंते! ताओ भंडाओ किं आरंभिया किरिया कजई जाव मिच्छादसणकिरिया कज्जइ ? कैयस्स वा ताओ भंडाओ किं आरंभिया किरिया कन्जइ जाव मिच्छादसणकिरिया कज्जइ ?, गोयमा!गाहावैस्स ताओ भंडाओ आरंभिया किरिया कजंह जाव अपचक्वाणिया मिच्छादसणवत्तिया किरिया सिय कज्जइ सिय नो कजइ, कतियस्स णं ताओ सव्वाओ pynnuii। bhvNti|gaahaavtiss गं भंते ! भंडं विक्किणमाणस्स जाच भंडे से उबणीए सिया? कतियस्सणं भंते ! ताओ For Personal & Private Use Only Page #458 -------------------------------------------------------------------------- ________________ व्याख्या-8 भंडाओ किं आरंभिया किरिया कजति ?, गाहावैस्स वा ताओ भंडाओ किं आरंभिया किरिया कजति ?, 5 शतके प्रज्ञप्तिः गोयमा ! कैयस्स ताओ भंडाओ हेहिल्लाओ चत्तारि किरियाओकजंति मिच्छादसणकिरिया भयणाए गाहाअभयदेवी-5 वतिस्स णं ताओ सव्वाओ पयणुईभवंति । गाहावतिस्स णं भंते ! भंडं जाव धणे य से अणुवणीए सिया ? भाण्डधनाया वृत्तिः । एवंपिजहा भंडे उवणीए तहा नेयव्वं चउत्थो आलावगो, धणे से उवणीए सिया जहा पढमो आलावगो भंडे ग्यादिषुक्रिय से अणुवणीए सिया तहा नेयव्वो पढमचउत्थाणं एक्को गमो बितियतैयाणं एको गमो ॥ अगणिकाए णं। याः sU205 ॥ 228 ॥ भंते ! अहुणोजलिते समाणे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेदणतराए चेव भवति, अहे णं समए 2 वोक्कसिन्जमाणे 2 चरिमकालसमयंसि इंगालभूए मुम्मुरभूते छारियभूए तओ। प्रच्छा अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेदणतराए चेव भवति ?, हंता। गोयमा ! अगणिकाएणं अणुजलिए समाणे तं चेव ॥ (सूत्रं 205) | 'गाहावहस्सेत्यादि, गृहपतिः-गृही 'मिच्छादसणकिरया सिय kajaI'ityAdi, मिथ्यादर्शनप्रत्यया क्रिया स्यात्-॥ कदाचित् क्रियते-भवति स्यान्नो क्रियते-कदाचिन्न भवति, यदा मिथ्यादृष्टिहपतिस्तदाऽसौ भवति यदा तु सम्यग्दृष्टिस्तदा । न भवतीत्यर्थः ॥ अथ क्रियांस्वेव विशेषमाह-'अहेऽत्यादि, "अथेति पक्षान्तरद्योतनार्थः 'से भंडेऽत्ति तद्भाण्ड ॥ 8॥ 'अभिसमन्नागएऽत्ति गेवषयता लब्धं भवति 'तओऽत्ति समन्वागमनात् 'सेऽत्ति तस्य गृहपतेः 'पश्चात् समन्वागमानन्त-॥5॥ ॥ 228 ॥ रमेव 'सव्वाओऽत्ति यासां सम्भवोऽस्ति ता आरम्भिक्यादिक्रियाः 'pataNuIbhavaMti'tti 'प्रतनुकीभवन्ति' इस्वीभवन्ति SEOSESSORSHISHISSASS For Personal & Private Use Only Page #459 -------------------------------------------------------------------------- ________________ hai अपहृतभाण्डगवेषणकाले हि महत्यस्ता आसन् प्रयत्नविशेषपरत्वाद्गृहपतेस्तल्लाभकाले तु प्रयत्नविशेषस्योपरतत्वात्ता इस्वीभव न्तीति ॥'किए भंडं sAijeja'ttiRyiko-ग्राहको भाण्डं 'स्वादयेत् सत्यङ्कारदानतः स्वीकुर्यात् 'अणुवणीए siya'tti ऋयिकायासमर्पितत्वात् , 'कैयस्सणं ताओ सव्वाओ pataNuIbhavaMti'tti अप्राप्तभाण्डत्वेन तद्गतक्रियाणामल्पत्वादिति, गृहपतेस्तु महत्यो, भाण्डस्य तदीयत्वात् , ऋयिकस्य भाण्डे समर्पिते महत्यस्ताः, गृहपतेस्तु प्रतनुकाः 2 / इदं भाण्डस्यानुपनीतोपनीतभेदात्सूत्रद्वयमुक्तम् , एवं धनस्यापि वाच्यं, तत्र प्रथममेवम्-'गाहावैस्सणं भंते ! भंडं विकिणमाणस्स कइए भंडं साइजेजा? धणे य से अणुवणीए सिया, कैयस्स णं भंते! ताओ धणाओ किं आरंभिया किरिया कजई 51, गाहावैस्स य ताओधणाओ किं आरंभिया किरिया कजइ 5?, गोयमा ! कैयस्स ताओ धणाओ हेहिलाओ चत्तार किरियाओ कजंति, | मिच्छादसणकिरिया भयणाए, गाहावतिस्स णं ताओ सवाओ पतणुईभवंति,' धनेऽनुपनीते ऋयिकस्य महत्यस्ता भवन्ति, धनस्य तदीयत्वात् , गृहपतेस्तु तास्तनुकाः, धनस्य तदानीमतदीयत्वात् , एवं द्वितीयसूत्रसमानमिदं तृतीयमत evAha'eyaMpi जहा भंडे उवणीए तहा NeyabvaM'ti द्वितीयसूत्रसमतयेत्यर्थः 3 / चतुर्थ त्वेवमध्येयम्-'गाहावैस्स णं भंते ! |भंडं विक्किणमाणस्स कइए भंडं साइजेजा धणे य से उवणीए सिया, गाहावैस्स णं भंते ! ताओ धणाओ किं आरं। भिया किरिया कजइ 5 ? कैयस्स वा ताओ धणाओ किं आरंभिया किरिया कजइ 5.?, गोयमा ! गाहावैस्स ताओ। धणाओ आरंभिया 4 मिच्छादसणवत्तिया किरिया सिय कजइ सिय नो कज्जइ, कैयस्स णं ताओ सवाओ पयणुई|भवंति' धने उपनीते धनप्रत्ययत्वात्तासां गृहपतेर्महत्यः, ऋयिकस्य तु प्रतनुकाः, धनस्य तदानीमतदीयत्वात्; एवं ca । dain Education International For Personal & Private Use Only Page #460 -------------------------------------------------------------------------- ________________ व्याख्या- प्रथमसूत्रसममिदं चतुर्थमित्येतदनुसारेण च सूत्रपुस्तकाक्षराण्यनुगन्तव्यानि ॥ क्रियाऽधिकारादिदमाह-'अगणी त्यादि, ॥ 5 शतके प्रज्ञप्तिः 'अहुणोजलिएऽत्ति 'अधुनोज्वलितः' सद्यःप्रदीप्तः 'महाकम्मतराएऽत्ति विध्यायमानानलापेक्षयाऽतिशयेन महान्ति उद्देशः 6 अभयदेवी- कर्माणि-ज्ञानावरणादीनि बन्धमाश्रित्य यस्यासौ महाकर्मतरः, एवमन्यान्यपि, नवरं क्रिया-दाहरूपा आश्रयो-नवकर्मोया वृत्तिः पादानहेतुः वेदना-पीडा भाविनि तत्कर्मजन्या परस्परशरीरसंबाधजन्या वा 'वोक्कसिजमाणेऽत्ति 'व्यवकृष्यमाणः' अप । क्रियावत्त्वं सू 207 ॥ 229 ॥ | कर्ष गच्छन् 'अप्पकम्मतराएऽत्ति अङ्गाराद्यवस्थामाश्रित्य, अल्पशब्दः स्तोकार्थः, [क्षारावस्थायां त्वभावार्थः ] ॥ क्रिया धिकारादेवेदमाह। पुरिसे णं भंते धणुं परामुसइ धणुं परामुसित्ता उसुंपरामुसइ 2 ठाणं ठाइ ठाणं ठिचा आयतकण्णाययं उसुंए करेंति आययकन्नाययं उसुकरेत्ता उखु वेहासं उसु उव्विहै2ततोणं से उसुंउई वेहासं उविहिए समाणे जाईतत्थ । पाणाई भूया जीवाई सत्ताई अभिहणइ वत्तेति लेस्सेति संघाएइ संघद्देति परितावेइ किलामेइ ठाणाओ ठाणं संकामेइ जीवियाओ ववरोवेइ तए णं भंते ! से पुरिसे कतिकिरिए ?, गोयमा ! जावं च णं से पुरिसे |धणुं परामुसइ 2 जाव उब्विहै तावं च णं से पुरिसे कातियाए जाव पाणातिवायकिरियाए पंचहिं किरियाहिं पुढे, जेसिपि य णं जीवाणं सरीरेहिं धणू निव्वत्तिए तेऽवि य णं जीवा काइयाए जाव पंचहि किरियाहिं पुढे, एवं धणुपुढे पंचहि किरियाहिं, जीवा पंचहिं, हारू पंचहिं, उसू पंचहि, सरे पत्तणे फले पहारू पंचहिं, ॥ 229 ॥ ॥ (सूत्रं 206) ॥ अहे णं से उसुं अप्पणो गुरुयत्ताए भारियत्ताए गुरुसंभारियत्ताए अहे वीससाए paco-| PR55 NCR505455557545925-25% For Personal & Private Use Only Page #461 -------------------------------------------------------------------------- ________________ va वयमाणे जाई तत्थ पाणाइं जाव जीवियाओ ववरोवेइ तावं च णं से पुरिसे कतिकिरिए, गोयमा ! जावं चणं से उसुंअप्पणो गुरुययाए जाव ववरोवेइ तावंचणं से पुरिसे काइयाए जाव चरहिं किरियाहिं पुढे,जोसिंपि यणं जीवाणं सरीरेहिं धणू निव्वत्तिए तेवि जीवा चरहिं किरियाहिं, धणूपुढे चाहिं, जीवा चौहिं, पहारू ॥ चौहिं, उसू पंचहिं, सरे पत्तणे फले पहारू पंचहिं, जेवि य से जीवा अहे पच्चोवयमाणस्स उवग्गहे चिट्ठति । तेवि य णं जीवा कातियाए जाव पंचहिं किरियाहिं पुट्ठा ॥ (सूत्रं 207) ॥ 'पुरिसे ऽमित्यादि 'परामुसैऽत्ति 'परामृशति' गृह्णाति 'आययकण्णाययंति आयतः-क्षेपाय प्रसारितः कर्णायतः कर्ण यावदाकृष्टस्ततः कर्मधारयाद् आयतकर्णायतः अतस्तं, 'इर्दा बाणं 'उर्दु वेहासंति ऊर्द्धमिति वृक्षशिखराद्यपेक्षयाऽपि स्यादत आह-विहायसि' इत्याकाशे ऽउम्विहईत्ति 'ऊर्दू विजहाति' ऊ क्षिपतीत्यर्थः, 'अभिहणइत्ति अभिमुखमागच्छतो हन्ति 'vattei'tti वर्तुलीकरोति शरीरसङ्कोचापादनात् 'lesei'tti 'श्लेषयति' आत्मनि श्लिष्टान् 4 करोति saMghAei'tti अन्योऽन्यं गात्रैः संहतान् करोति संघट्टेइत्ति मनाक् स्पृशति 'परितावेईत्ति समन्ततः पीड यति 'kilAmei'tti मारणान्तिकादिसमुद्घातं नयति 'ठाणाओ ठाणं संकामेइ' स्वस्थानात्स्थानान्तरं नयति 'जीवियाओ ववरोवेईत्ति च्युतजीवितान् करोतीति, 'किरियाहिं पुढेऽत्ति क्रियाभिः स्पृष्टः, क्रियाजन्येन कर्मणा बद्ध इत्यर्थः, 'dhaNu'tti धनुः-दण्डगुणादिसमुदायः, ननु पुरुषस्य पञ्च क्रिया भवन्तु, कायादिव्यापाराणां तस्य दृश्यमानत्वात् , धनुरादिनिर्वतकशरीराणां तु जीवानां कथं पञ्च क्रियाः ?, कायमात्रस्यापि तदीयस्य तदानीमचेतनत्वात् , अचेतनकायमात्रा-12 RECEMSCIRCRACKSCANCE For Personal & Private Use Only Page #462 -------------------------------------------------------------------------- ________________ व्याख्या- दपि बन्धाभ्युपगमे सिद्धानामपि तत्प्रसङ्गः, तदीयशरीराणामपि प्राणातिपातहेतुत्वेन लोके विपरिवर्त्तमानत्वात् , किञ्च-यथा 5शतके प्रज्ञप्तिः धनुरादीनि कायिक्यादिक्रियाहेतुत्वेन पापकर्मबन्धकारणानि भवन्ति तज्जीवानामेवं पात्रदण्डकादीनि जीवरक्षाहेतुत्वेन उद्देश अभयदेवी- पुण्यकर्मनिबन्धनानि स्युः, न्यायस्य समानत्वाद् इति, अत्रोच्यते, अविरतिपरिणामाद् बन्धः, अविरतिपरिणामश्च चतुःपञ्चशया वृत्तिःला । यथा पुरुषस्यास्ति एवं धनुरादिनिर्वतकशरीरजीवानामपीति, सिद्धानां तु नास्त्यसाविति न बन्धः, पात्रादिजीवानां तीनार्का॥230॥ तु न पुण्यबन्धहेतुत्वं, तद्धेतोविवेकादेस्तेष्वभावादिति, किञ्च-सर्वज्ञवचनप्रामाण्याद्यथोक्तं तत्तथा श्रद्धेयमेवेति, इषुरिति- nnaamaakiirnnshrptrphlaadismudaayH||'अहे णं से उसूइत्यादि, इह धनुष्मदादीनां यद्यपि सर्वक्रियासु कथञ्चिन्निमित्तभावोऽस्ति ता sU208 तथाऽपि विवक्षितबन्धं प्रत्यमुख्यप्रवृत्तिकतया विवक्षितवधक्रियायास्तैः कृतत्वेनाविवक्षणाच्छेषक्रियाणां च निमित्तभावमात्रेणापि तत्कृतत्वेन विवक्षणाच्चतस्रस्ता उक्ताः, बाणादिजीवशरीराणां तु साक्षाद् वधक्रियायां प्रवृत्तत्वात्पञ्चेति ॥ अथ 2 | सम्यक्प्ररूपणाधिकारान्मिथ्याप्ररूपणानिरासपूर्वकं सम्यक्प्ररूपणामेव दर्शयन्नाह। अण्णउत्थिया णं भंते ! एवमातिक्खंति जाव परूवेंति से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे * गेण्हेज्जा चक्कस्स वा नाभी अरगा उत्तासिया एवामेव जाव चत्तारि पंच जोयणसयाई बहुसमाइन्ने मणु-2 यलोए मणुस्सेहिं, से कहमेयं भंते ! एवं ?, गोयमा! जपणं ते अण्णउत्थिया जाव मणुस्सेहिं जे ते एवमाहंसु मिच्छा0, अहं पुण गोयमा ! एवमातिक्खामि जाव एवामेव चत्तारि पंच जोयणसयाई बहुसमा|इण्णे निरयलोए नेरइएहिं ॥ (सूत्रं 208) / नेरइया णं भंते ! किं एगत्तं पभू विउवित्तए पुहुत्तं पभू viu- ॥ 230 ॥ For Personal & Private Use Only Page #463 -------------------------------------------------------------------------- ________________ vvittae ?, जहा जीवाभिगमे आलावगो तहा नेयव्वो जाव दुरहियासे ॥ ( सूत्रं 209 ) ॥ आहाकम्मं अण। वज्जेत्ति मणं पहारेता भवति, से णं तस्स ठाणस्स अणालोइयपडिते कालं करेइ नत्थि तस्स आराहणा, | से णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अत्थि तस्स आराहणा, एएणं गमेणं नेयव्वं - कीयगड ठवियं रइयं कंतारभत्तं दुब्भिक्खभत्तं वद्दलियाभत्तं गिलाणभत्तं सेजायरपिंडं रायपिंडं । आहाकम्मं अण। वज्जेत्ति बहुजणमज्झे भासित्ता सयमेव परिभुंजित्ता भवति से णं तस्स ठाणस्स जाव अत्थि तस्स आराहणा, एयंपि तह चेव जाव रायपिंडं । आहाकम्मं अणवजेत्ति सयं अन्नमन्नस्स अणुप्पदावेत्ता भवति, से णं तस्स एवं तह चैव जाव रायपिंडं । आहाकम्मं णं अणवजेत्ति बहुजणमज्झे पन्नवतित्ता भवति से णं तस्स । जाव अस्थि आराहणा जाव रायपिंडं ॥ ( 210 ) ॥ 'अण्णउत्थिएऽत्यादि, 'बहुसमाइणेऽत्ति अत्यन्तमाकीर्ण, मिथ्यात्वं च तद्वचनस्य विभङ्गज्ञानपूर्वकत्वादव सेय। मिति । 'नेरइएहिं' इत्युक्तमतो नारकवक्तव्यतासूत्रम् -- ' एगत्तं ' ति एकत्वं प्रहरणानां 'puhutta'ti 'पृथक्त्वं' बहुत्वं प्रह। रणानामेव 'जहा जीवाभिगमे' इत्यादि, आलापकश्चैवम्- 'गोयमा ! एगत्तंपि पहू विउबित्तए पुहुत्तंपि पहू विउवित्तए, | एगत्तं विउद्यमाणे एगं महं मोग्गररूवं वा मुसुंढिरूवं वा' इत्यादि, 'पुहुत्तं विउद्यमाणे मोग्गररूवाणि वा' इत्यादि, ताइं संखेजाई नो असंखेज्जाई एवं संबद्धाई 2 सरीराई विउवंति विउबित्ता अन्नमन्नस्स कार्य अभिहणमाणा 2 वेयणं उदीरेंति उज्जलं विउलं पगाढं कक्कसं कडुयं फरुसं निठुरं चंडं तिचं दुक्खं दुग्गं durahiyAsaM'ti, तत्र 'उज्ज्वलां' विपक्षलेशेनाप्य For Personal & Private Use Only Page #464 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः 1 ॥ 231 ॥ कलङ्कितां 'विपुलां' शरीरव्यापिकां 'प्रगाढां' प्रकर्षवतीं 'कर्कश' कर्कशद्रव्योपमामनिष्टामित्यर्थः, एवं कटुकां परुषां निष्ठुरां चेति 'चण्डां' रौद्रां 'तीत्रां' झगिति शरीरव्यापिकां 'दुःखाम्' असुखरूपां 'दुर्गा' दुःखाश्रयणीयाम्, अत एव दुर। धिसह्यामिति ॥ इयं च वेदना ज्ञानाद्याराधनाविरहेण भवतीत्याराधनाऽभावं दर्शयितुमाह - 'आहाकम्मे ऽत्यादि, 'अणवज्जेऽत्ति 'अनवद्य' मिति निर्दोषमिति 'मणं pahAretta'tti मानसं 'प्रधारयिता' स्थापयिता भवति, 'रइयगं ति मोदकचू। र्णादि पुनमदकादितया रचितमौदेशिक भेदरूपं 'कंतारभत्तं' ति कान्तारम् - अरण्यं तत्र भिक्षुकाणां निर्वाहार्थं यद्विहितं भक्तं तत्कान्तारभक्तं, एवमन्यान्यपि, नवरं वार्दलिका - मेघदुर्दिनं, 'गिलाणभत्तं 'ति ग्लानस्य नीरोगतार्थं भिक्षुकदानाय यत्कृतं भक्तं तद् ग्लानभक्तं, आधाकर्मादीनां सदोषत्वेनागमेऽभिहितानां निर्दोषताकल्पनं तत एव स्वयं भोजनमन्यसाधुभ्योऽनुप्रदानं सभायां निर्दोषताभणनं च विपरीतश्रद्धानादिरूपत्वान्मिथ्यात्वादि, ततश्च ज्ञानादीनां विराधना स्फुटैवेति ॥ आधाकर्म्मादींश्च पदार्थानाचार्यादयः सभायां प्रायः प्रज्ञापयन्तीत्याचार्यादीन् फलतो दर्शयन्नाह - आयरियौवज्झाए णं भंते ! सविसयंसि गणं अगिलाए संगिण्हमाणे अगिलाए उवगिण्हमाणे कतिहिं भवग्गहणेहिं सिज्झति जाव अंतं करेति ?, गोयमा ! अत्थेगतिए तेणेव भवग्गहणेणं सिज्झति अत्थेगतिए दोचेणं भवग्गहणेणं सिज्झति तच्चं पुण भवग्गहणं णातिक्कमति ॥ ( सूत्रं 219 ) ॥ जेणं भंते ! परं अलिएणं असम्भूतेणं अभक्खाणेणं अन्भक्खाति तस्स णं कहप्पगारा कम्मा कजंति ?, गोयमा ! जे णं परं अलि। एणं असंतवयणेणं अभक्खाणेणं अभक्खाति तस्स णं तहप्पगारा चेव कम्मा कजंति, जत्थेव णं abhi For Personal & Private Use Only 5 zatake उद्देशः 6 आचार्यत्वा तू सिद्धिः अभ्याख्यानफलं च सू 211212 ॥ 231 ॥ Page #465 -------------------------------------------------------------------------- ________________ समागच्छति तत्थेव णं पडिसंवेदेति ततो से पच्छा वेदेति सेवं भंते 2त्ति ॥ (सूत्रं 212) ॥ पंचमशते षष्ठ उद्देशकः ॥ 5-6 ॥ ___ 'आयरियेऽत्यादि, 'आयरियौवज्झाए NaM'ti आचार्येण सहोपाध्याय आचार्योपाध्यायः 'सविसयंसित्ति 'स्ववि-15 षये' अर्थदानसूत्रदानलक्षणे 'gaNaM'ti शिष्यवर्ग 'अगिलाएऽत्ति अखेदेन संगृहन् 'उपगृह्णन्' उपष्टम्भयन् , द्वितीयः का तृतीयश्च भवो मनुष्यभवो देवभवान्तरितो दृश्यः, चारित्रवतोऽनन्तरो देवभव एव भवति न च तत्र सिद्धिरस्तीति ॥ परानुग्रहस्यानन्तरफलमुक्तं, अथ परोपघातस्य तदाह-jeNa'mityAdi, 'alieNaM'ti 'अलीकेन भूतनिहवरूपेण पालितब्रह्मचर्यसाधुविषयेऽपि नानेन ब्रह्मचर्यमनुपालितमित्यादिरूपेण 'असन्भूएणति अभूतोद्भावनरूपेण अचौरेऽपि चौरो-18 | 'यमित्यादिना, अथवा 'अलीकेन' असत्येन, तच्च द्रव्यतोऽपि भवति लुब्धकादिना मृगादीन् पृष्टस्य जानतोऽपि नाहं । जानामीत्यादि, अत एवाह-'असद्भतेन' दुष्टाभिसन्धित्वादशोभनरूपेण अचौरेऽपि चौरोऽयमित्यादिना अब्भक्खाणे NaM'ti आभिमुख्येनाख्यान-दोषाविष्करणमभ्याख्यानं तेन 'अभ्याख्याति' ब्रूते 'kahappagAra'tti कथंप्रकाराणि किंग्रकाराणीत्यर्थः, 'tahappagAra'tti अभ्याख्यानफलानीत्यर्थः, 'जत्थेव णमित्यादि, यत्रैव मानुषत्वादौ अभिसमागच्छति' | उत्पद्यते तत्रैव प्रतिसंवेदयत्यभ्याख्यानफलं कर्म ततः pshcaadvedyti-निर्ज्र्य्तीत्य्र्थ्ः॥ पञ्चमशते स्स्स्स्त्थ्ः॥5-6॥ षष्ठोद्देशकान्त्यसूत्रे कर्मपुद्गलनिर्जरोक्का, निर्जरा च चलनमिति सप्तमे पुद्गलचलनमधिकृत्येदमाह For Personal & Private Use Only Thi .jainelibrary.org Page #466 -------------------------------------------------------------------------- ________________ व्याख्या परमाणपोग्गले णं भंते ! एयति वेयति जाव तं तं भावं परिणमति ?, गोयमा ! सिय एयति वेयति जाव .. प्रज्ञप्तिः परिणमति सिय णो एयति जाव णो परिणमति । दुपदेसिए णं भंते ! खंधे एयति जाव परिणमै ?, गोयमा ! उद्देशः 7 अभयदेवी सिय एयति जाव परिणमति सिय णो एयति जाव णो परिणमति, सिय देसे एयति देसे नो एयति । परमाण्वादेया वृत्तिः1] है तिप्पएसिए णं भंते ! खंधे एयति?, गोयमा ! सिय एयति सिय नो एयति, सिय देसे एयति नो देसो र्ज्ञादिअ॥232॥ एयति सिय देसे एयति नो देसा एयंति सिय देसा एयंति नो देसे एयति । चउप्पएसिए णं भंते ! खंधे सिधाराद्य । वगाहनादि एयति0 1, गोयमा ! सिय एयति सिय नो एयति सिय देसे एयति णो देसे एयति सिय देसे एयति णो च सूं 2136 देसा एयंति सिय देसा एयंति नो देसे एयति सिय देसा एयंति नो देसा एयंति जहा चउप्पदेसिओ, 214 तहा पंचपदेसिओ तहा जाव अणंतपदेसिओ ॥ (सूत्रं 213) ॥ परमाणुपोग्गले णं भंते ! असिधारं वा खुरधारं वा ओगाहेज्जा ?, हंता ! ओगाहेज्जा । सेणं भंते ! तत्थ छिजेज वा भिजेज वा?, गोयमा ! णो तिणढे समढे, नो खलु तत्थ सत्थं कमति, एवं जाव अस्ण्खेज्पेसिओ। अणंतपदेसिए णं भंते ! खंधे असिधारं वा खुरधारं वा ओगाहेजा ?, हंता ! ओगाहेजा, से णं तत्थ छिज्जेज वा भिजेज वा?, गोयमा ! अत्थेगतिए छिज्जेज वा भिज्जेज वा अत्थेगतिए नो छिज्जेज वा नो भिजेज वा, एवं अगणिकायस्स मज्झंमज्झेणं तहिं णवरं झियाएज्जा भाणितव्वं, एवं पुक्खलसंवट्टगस्स महामेहस्स मज्झमज्झेणं तहिं उल्ले सिया, एवं गंगाए महा USGRASAS ॥ 23 SROADSAX Jain Education Intematonal For Personal & Private Use Only Page #467 -------------------------------------------------------------------------- ________________ णदीए पडिसोयं हवमागच्छेज्जा, तहिं विणिहायमावजेजा, उदगावत्तं वा उदगबिंदुं वा ओगाहेजा से गं तत्थ परियावज्जेज्जा ॥ (सूत्रं 214) ॥ ___ 'paramANu'ityAdi, 'सिय एयैऽत्ति कदाचिदेजते, कादाचित्कत्वात्सर्वपुद्गलेष्वेजनादिधर्माणां । द्विप्रदेशिके त्रयो है विकल्पाः-स्यादेजनं 1 स्यादनेजनं 2 स्याद्देशेनैजनं देशेनानेजनं चेति 3, व्यंशत्वात्तस्येति । त्रिप्रदेशिके पञ्च-AdyAstraPlyasta एव व्यणुकस्यापि तदीयस्यैकस्यांशस्य तथाविधपरिणामेनैकदेशतया विवक्षितत्वात् , तथा देशस्यैजनं देशयोश्चानेजन-10 मिति चतुर्थः, तथा देशयोरेजनं देशस्य चानेजनमिति पञ्चमः । एवं चतुःप्रदेशिकेऽपि नवरं षट्, तत्र षष्ठो देशयोरेजनं |देशयोरेव चानेजनमिति ॥ पुद्गलाधिकारादेवेदं सूत्रवृन्दम्-'paramANu'ityAdi, 'ओगाहेजत्ति अवगाहेत आश्रयेत |'छियेत' द्विधाभावं यायात् 'भिद्यत' विदारणभावमात्रं यायात् , 'नो खलु तत्थ सत्थं कमैऽत्ति परमाणुत्वादन्यथा 6 परमाणुत्वमेव न स्यादिति । 'अत्थेगइए छिज्जेजत्ति तथाविधबादरपरिणामत्वात् 'अत्थेगइए नो छिज्जेजत्ति 6 सूक्ष्मपरिणामत्वात् 'उल्ले siya'tti आओ भवेत् 'viNihAyamAvajjeja'tti प्रतिस्खलनमापद्येत 'pariyAvajjeja'tti | ' पर्यापद्येत' विनश्येत् ॥ | परमाणुपोग्गले णं भंते ! किं साहे समझे सपएसे ? उदाहु अणड्ढे अमज्झे अपएसे ?, गोयमा ! अणड्डे अमझे अपएसे नो साढे नो समझे नो सपएसे ॥ दुपदेसिए णं भंते ! खंधे किं साद्धे समझे सपदेसे उदाहु अणद्धे अमझे अपदेसे ?, गोयमा ! साहे अमझे सपदेसे णो अणद्धे No samajhe No apadese / For Personal & Private Use Only Jain Education Internatione Lainelibrary.org Page #468 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 233 ॥ तिपदेसिए णं भंते ! खंधे पुच्छा, गोयमा ! अणद्धे समझे सपदेसे नो साद्धे णो अमज्झे णो अपदेसे, जहा । दुपदेसिओ तहा जे समा ते भाणियवा, जे विसमा ते जहा तिपएसिओ तहा भाणियद्वा । संखेज्जपदेसिए णं भंते! खंधे किं साड्डे 6 ? पुच्छा, गोयमा ! सिय साद्धे अमज्झे सपदेसे सिय अण्डे समज्झे सपदेसे जहा संखेज्जपदेसिओ तहा असंखेज्जपदेसिओऽवि अणतपदेसिओऽवि ॥ ( सू 215 ) ॥ 'दुपएसए' इत्यादि, यस्य स्कन्धस्य समाः प्रदेशाः स साद्धों यस्य तु विषमाः स समध्यः सङ्ख्येयप्रदेशिकादिस्तु स्कन्धः समप्रदेशिकः इतरश्च तत्र यः समप्रदेशिकः स सार्द्धाऽमध्यः, इतरस्तु विपरीत इति ॥ परमाणुपोग्गले णं भंते ! परमाणुपोग्गलं फुसमाणे किं देसेणं देतं फुस 1 देसेणं देसे फुसह 2 देसेणं सवं फुसइ 3 देसेहिं देस फुसति 4 देसेहिं देसे फुसइ 5 देसेहिं सव्वं फुसइ 6 सब्वेणं देनं फुसति 7 सब्वेणं देसे फुसति 8 सव्वेणं सव्वं फुसइ 9 1, गोयमा ! णो देसेणं देसं फुसह णो देसेणं देसे फुसति णो देसेणं सव्वं फुसइ णो देसेहिं देस फुसति नो देसेहिं देसे फुसइ नो देसेहिं सव्वं फुसति णो सव्वेणं देसं फुसइ णो सव्वेणं देसे फुसति सव्वेणं सव्वं फुसइ, एवं परमाणुपोग्गले दुपदेसियं फुलमाणे सत्तमणवमेहिं फुसति, परमाणुपोग्गले तिपएसियं फुसमाणे णिष्पच्छिमएहिं तिहिं phu0, जहा परमाणुपोग्गले तिपएसियं फुसाविओ एवं फुसावेयव्वो जाव अणंतप एसिओ । / दुपएसिए णं भंते । खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, ततियनवमेहिं फुसति, दुपदेसियं फुसमाणो पढमतैयसत्तमणवमेहिं phusara, dupadesio For Personal & Private Use Only 5 zatake उद्देशः 7 परमाण्वादेः सार्धादिता देशस्पर्शादि ca sU 215216 ॥ 233 // Page #469 -------------------------------------------------------------------------- ________________ cautthara पदेसियं फुसावितावो ॥ (सूत्र 23 देसमित्यादयो नत्यनेन 3,सर्वेणेत्यनेन च भवात् , ननु यदि तिपदेसियं फुसमाणो आदिल्लएहि य पच्छिल्लएहि य तिहिं फुसति, मज्झमएहिं तिहिं विपडिसेहेयव्वं, दुपदेसिओजहा तिपदेसियं फुसावितो एवं फुसावेयध्वो जाव अणंतपएसियं तिपएसिए भंते ! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, ततियछट्टणवमेहिं फुसति, तिपएसिओ दुपएसियं फुसमाणो पहमएणं ततिएणं चउत्थछट्ठसत्तमणवमेहिं फुसति, तिपएसिओ तिपएसियं फुसमाणो सब्वेसुवि ठाणेसु फुसति, जहा तिपए-| सिओ तिपदेसियं फुसावितो एवं तिपदेसिओ जाव अणंतपएसिएणं संजोएयव्वो, जहा तिपएसिओ एवं जाव अणंतपएसिओ भान्निय्व्वो॥ (सूत्रं 216) ॥ ___ 'परमाणुपोग्गले णं भंते !' इत्यादि, 'किं देसेणं desa'mityAdayo नव विकल्पाः, तत्र देशेन स्वकीयेन देशं तदीयं |स्पृशति, देशेनेत्यनेन देशं देशान् सर्वमित्येवं शब्दत्रयपरेण त्रयः, एवं देशैरित्यनेन 3,सर्वेणेत्यनेन च त्रय एवेति 3, स्थापना देशेन देशैः सर्वेण। अत्र च सर्वेण सर्वमित्येक एव घटते, परमाणोनिरंशत्वेन शेषाणामसम्भवात् , ननु य्दि। 2 देशं देशं देशं सर्वेण सर्व स्पृशतीत्युच्यते तदा परमाण्वोरेकत्वापत्तेः कथमपरापरपरमाणुयोगेन घटादिस्कन्धनि-18 2देशान् देशान् देशान् पत्तिः ? इति, अत्रोच्यते, सर्वेण सर्व स्पृशतीति कोऽर्थः 1, स्वात्मना तावन्योऽन्यस्य लगतो, 3 सर्व सर्व । सर्व |न पुनरर्द्धाद्यशेन, अर्द्धादिदेशस्य तयोरभावात् , घटाद्यभावापत्तिस्तु तदैव प्रसज्येत यदा तयोरेकत्वापत्तिः, न च तयोः सा, स्वरूपभेदात् । 'सत्तमनवमेहिं फुसहत्ति सर्वेण देशं सर्वेण सर्वमित्येताभ्यामित्यर्थः, & तत्र यदा द्विप्रदेशिकः प्रदेशद्वयावस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति, परमाणोस्तद्देशस्यैव विषय For Personal & Private Use Only Page #470 -------------------------------------------------------------------------- ________________ व्याख्या-18॥ त्वात् , यदा तु द्विप्रदेशिकः परिणामसौम्यादेकप्रदेशस्थो भवति तदा तं परमाणुः सर्वेण सर्व स्पृशतीत्युच्यते, 'पच्छिम-18॥ 5 शतके प्रज्ञप्तिः एहिं तिहिं फुसैऽत्ति त्रिप्रदेशिकमसौ स्पृशंस्त्रिभिरन्त्यैः स्पृशति, तत्र यदा त्रिप्रदेशिकः प्रदेशत्रयस्थितो भवति तदा उद्देशः 7 अभएदेवी- तस्य परमाणुः सर्वेण देशं स्पृशति परमाणोस्तद्देशस्यैव विषयत्वात् , यदा तु तस्यैकत्र प्रदेशे द्वौ प्रदेशौ अन्यत्रैकोऽव- परमाण्वादेः । स्थितः स्यात्तदा एकप्रदेशस्थितपरमाणुद्वयस्य परमाणोः स्पर्शविषयत्वेन सर्वेण देशौ स्पृशतीत्युच्यते, ननु द्विप्रदेशिकेऽपि सार्धादिता युक्तोऽयं विकल्पस्तत्रापि प्रदेशद्वयस्य स्पृश्यमानत्वात् ?, नैवं, यतस्तत्र द्विप्रदेशमात्र एवावयवीति कस्य देशौ स्पृशति ?, देशस्पर्शादि ॥ 234 ॥ | त्रिप्रदेशिके तु त्यापेक्षया द्वयस्पर्शने एकोऽवशिष्यते ततश्च सर्वेण देशौ त्रिप्रदेशिकस्य स्पृशतीति व्यपदेशः साधुः। |च sU215 216 6 स्यादिति, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्व स्पृशतीति स्यादिति ॥ 'दुपएसिए Na'mityAdi, 'तैयनवमेहिं 6 ॥ फुसैऽत्ति यदा द्विप्रदेशिकः द्विप्रदेशस्थस्तदा परमाणुं देशेन सर्व स्पृशतीति तृतीयः, यदा त्वेकप्रदेशावगाढोऽसौ तदा । सर्वेण सर्वमिति नवमः । 'दुपएसिओ dupaesiya'mityAdi, यदा द्विप्रदेशिको प्रत्येक द्विप्रदेशावगाढौ तदा देशेन । | देशमिति प्रथमः, यदा त्वेक एकत्रान्यस्तु द्वयोस्तदा देशेन सर्वमिति तृतीयः, तथा सर्वेण देशमिति सप्तमः, नवमस्तु प्रतीत एवेति, अनया दिशाऽन्येऽपि व्याख्येया इति ॥ पुद्गलाधिकारादेव पुद्गलानां द्रव्यक्षेत्रभावान् कालतश्चिन्तयति, तत्रपरमाणुपोग्गले णं भंते ! कालतो केवञ्चिरं होति?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेज्ज ॥ 234 ॥ कालं, एवं जाव अर्थ्त्पेसिओ। एगपदेसोगाढे णं भंते ! पोग्गले सेए तम्मि वा ठाणेसु अन्नंमि वा ठाणे कालओ केवचिरं होइ ?, गोयमा ! जह0 एग समयं उक्को आवलियाए असंखेजहभागं, एवं जाव असं dan Education International For Personal & Private Use Only wwwane brary.org Page #471 -------------------------------------------------------------------------- ________________ | खेजपदेसोगाढे । एगपदेसोगाढे णं भंते ! पोग्गले निरेए कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं, एवं जाव असंखेजपदेसोगाढे । एगगुकालएण णं भंते ! पोग्गले कालओ केवचिरं होइ ?, गोयमा ! जह0 एगं समयं u0 असंखेज्जं कालं एवं जाव अणंतगुणकालए, एवं वन्नगंधरसफास.जाव अणंतगुणलुक्खे, एवं सुहमपरिणए पोग्गले एवं बादरपरिणए पोग्गले । सहपरिणए णं भंते ! पुग्गले कालओ केवचिरं होइ ?, गोयमा ! ja0 एगं समयं u0 आवलियाए असंखेजइभागं, असद्दपरिणए। जहा एगगुणकालए ॥ परमाणुपोग्गलस्स णं भंते ! अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं । समयं उक्कोसेणं असंखेज कालं । दुप्पएसियस्स णं भंते ! खंधस्स अंतरं कालओ केवचिरं होइ?, गोयमा ! | जहन्नेणं एगं समयं उक्कोसेणं अणंतं कालं, एवं जाव अन्न्ण्त्पेसिओ। एगपएसोगाढस्स गं भंते ! पोग्गलस्स सेयस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं, एवं जाव असंखेजपएसोगाढे । एगपएसोगाढस्स णं भंते ! पोग्गलस्स निरेयस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं आवलियाए असंखेजइभागं, एवं जाव असंखेजपएसोगाढे । वन्नगंधरसफाससुहमपरिणयवायरपरिणयाणं एतेसिं जं चेव संचिट्ठणा तं चेव अंतरंपि भाणियव्वं । सहप। रिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असं dan Education International For Personal & Private Use Only Page #472 -------------------------------------------------------------------------- ________________ sU 217 व्याख्या- खेज्ञं कालं । असद्दपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एग 4 5 शतके प्रज्ञप्तिः समयं उक्कोसेणं आवलियाए असंखेजइभागं ॥ (सूत्रं 217) ॥ उद्देशः 7 अभयदेवी परमाणु___ 'paramANu'ityAdi द्रव्यचिन्ता 'उक्कोसेणं असंखेनं kAlaM'ti असंख्येयकालात्परः पुद्गलानामेकरूपेण स्थित्यभावात् 'एग-1| या वृत्तिः13 त्वाद्यन्तरं पएसोगाढे ऽमित्यादि क्षेत्रचिन्ता, 'सेएऽत्ति 'सैजः' सकम्पः 'तम्मि ठाणेऽत्ति अधिकृत एव 'अण्णम्मि वत्ति अधि-4 ॥ 235 ॥ कृतादन्यत्र 'उक्कोसेणं आवलियाए असंखेजइभागं ति पुद्गलानामाकस्मिकत्वाच्चलनस्य न निरेजत्वादीनामिवासङ्ख्येयकालत्वं, 'असंखेजपएसोगाढेऽत्ति अनन्तप्रदेशावगाढस्यासम्भवादसङ्ख्यातप्रदेशावगाढ इत्युक्तं, 'निरेएऽत्ति 'निरेज' निष्प्रकम्पः ॥ 'परमाणुपोग्गलस्सेऽत्यादि, परमाणोरपगते परमाणुत्वे यदपरमाणुत्वेन वर्त्तनमापरमाणुत्वपरिणतेः तद-॥4 न्तरं-स्कन्धसम्बन्धकालः, स चोत्कर्षतोऽसङ्ख्यात इति । द्विप्रदेशिकस्य तु शेषस्कन्धसम्बन्धकालः परमाणुकालश्चान्तरकालः, स च तेषामनन्तत्वात् प्रत्येकं चोत्कर्षतोऽसङ्ख्येयस्थितिकत्वादनन्तः, तथा यो निरेजस्य कालः स सैजस्यान्तरमि-॥ तिकृत्वोक्तं सैजस्यान्तरमुत्कर्षतोऽसङ्ख्यातकाल इति, यस्तु सैजस्य कालः स निरेजस्यान्तरमितिकृत्वोक्तं निरेजस्यान्तरमु-॥ त्कर्षत आवलिकाया असङ्ख्यातो भाग इति । एकगुणकालकत्वादीनां चान्तरमेकगुणकालकत्वादिकालसमानमेव, न पुनबिगुणकालत्वादीनामनन्तत्वेन तदन्तरस्यानन्तत्वं, वचनप्रामाण्यात् । सूक्ष्मादिपरिणतानां त्ववस्थानतुल्यमेवान्तरं, यतो ॥ | ॥ 235 ॥ यदेवैकस्यावस्थानं तदेवान्यस्यान्तरं, तच्चासजयेयकालमानमिति । 'सद्दे' त्यादि तु सूत्रसिद्धम् ॥ एयस्स णं भंते ! दव्वहाणाउयस्स खेत्तट्ठाणाउयस्स ओगाहणट्ठाणाउयस्स भावहाणाउयस्स kayara 2 ॥ Jain Education international For Personal & Private Use Only Page #473 -------------------------------------------------------------------------- ________________ जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवे खेत्तट्टाणाउए ओगाहणट्ठाणाउए असंखेजगुणे दव्वट्ठाणाउए असंखेजगुणे भावहाणाउए असंखेनगुणे-'खेत्तोगाहणद्व्वे भावहाणाउयं च अप्पबहुं । खेत्ते सव्वत्थोवे सेसा ठाणा असंखेजा ॥ 1 ॥ (सूत्रम् 218) | "एयस्स णं भंते ! davaTThANAuyassa'tti द्रव्यं-पुद्गलद्रव्यं तस्य स्थानं-भेदः परमाणुद्विप्रदेशिकादि तस्यायु:स्थितिः, अथवा द्रव्यस्याणुत्वादिभावेन यत्स्थानं तद्रूपमायुः द्रव्यस्थानायुस्तस्य 'khittahANAuyassa'tti क्षेत्रस्य-आकाशस्य स्थानं-भेदः पुद्गलावगाहकृतस्तस्यायुः-स्थितिः, अथवा क्षेत्रे-एकप्रदेशादौ स्थानं-यत्पुद्गलानामवस्थानं तद्रूपमायुः क्षेत्रस्थानायुः, एवमवगाहनास्थानायुः भावस्थानायुश्च, नवरमवगाहना-नियतपरिमाणक्षेत्रावगाहित्वं पुद्गलानां भावस्तु। कालत्वादिः, ननु क्षेत्रस्यावगाहनायाश्च को भेदः 1, उच्यते, क्षेत्रमवगाढमेव, अवगाहना तु विवक्षितक्षेत्रादन्यत्रापि पुद्ग-12 लानां तत्परिमाणावगाहित्वमिति । कयरेऽइत्यादि कण्ठ्यं, एषां च परस्परेणाल्पबहुत्वव्याख्या गाथानुसारेण कार्या, ताश्चेमाः-18 | खेत्तोगाहणदव्वेभावहाणाउअप्पबहुयत्ते । थोवा असंखगुणिया तिन्नि य सेसा कहं णेया ? ॥ 1 ॥ खेत्तामुत्तत्ताओ तेण समं बंधपच्चयाभावा । तो पोग्गलाण थोवो खेत्तायट्ठाणकालो उ ॥ 2 ॥ अण्णक्खेत्तगयस्सवि तं चिय माणं चिरंपि संभवै । ओगाहणनासे । पुण खेत्तण्णत्तं फुडं होइ ॥ 3 ॥ ओगाहणावबद्धा खेत्तद्धा अक्कियावबद्धा य । न उ ओगाहणकालो खेत्तद्धामेत्तसंबद्धो ॥ 4 ॥ जम्हा tattha'NNattha य सच्चिय ओगाहणा भवे खेत्ते । तम्हा खेत्तद्धाओऽवगाहणद्धा असंखगुणा ॥ 5 ॥ संकोयविकोएण व उवरमियाएऽवगाहणाएवि । तत्तियमेत्ताणं चिय चिरंपि davvANa'vatthANaM // 6 // संघायभेयओ वा दव्वोवरमे पुणाइ संखित्ते । नियमा तद्दव्योगाहणाए~ नासो na । For Personal & Private Use Only Page #474 -------------------------------------------------------------------------- ________________ mA वस्थाणं । गाय दब्वे खेतावगाहणाः ॥ संघायभेयबंधाणुवति व्याख्या संदेहो ॥ 7 ॥ ओगाहद्धा दव्वे संकोयविकोयओ य अवबद्धा । न उ दव्वं संकोयणविकोयमित्तेण संबद्धं ॥ 8 ॥ जम्हा tattha'NNattha । 5 शतके प्रज्ञप्तिः व दव्वं ओगाहणाए~ तं चेव । दवद्धा संखगुणा तम्हा ओगाहणद्धाओ ॥ 9 ॥ संघायभेयओ वा दव्वोवरमेऽवि पजवा संति । तं कसिण-| उद्देशः7 अभयदेवी- | गुणविरामे पुणाइ दव्वं न ओगाहो ॥ 10 ॥ संघायभेयबंधाणुवत्तिणी निच्चमेव दवद्धा । न उ गुणकालो saMghAyabheyametta'ddhasaMbaddho // 11 // द्रव्याद्यवया वृत्तिः1 | जम्हा tattha'NNattha य दव्वे खेत्तावगाहणासुं च । ते चेव पज्जवा संति तो तदद्धा असंखगुणा ॥ 12 ॥ आह अणेगंतोऽयं दव्वोक्रमे गुणा स्थानायुर। Na'vatthANaM । गुणविप्परिणामंमि य दव्वविसेसो y'negNto॥13॥ विष्परिणयंमि व्वे कम्मि गुणपरिणई भवे जुगवं । कम्मिवि पुण तदवत्थे होइ ॥ 236 ॥ ल्पबहुत्वं ।4॥ पुण गुणा परीणामी ॥ 14 ॥ भण्णइ सचं किं पुण गुणबाहुल्ला न सव्वगुणनासो । दव्वस्स तदण्णत्तेऽवि बहुतराणं गुणाण ठिई ॥ 15 ॥ "॥ sU218 | अयमर्थः-क्षेत्रस्यामूर्तत्वेन क्षेत्रेण सह पुद्गलानां विशिष्टबन्धप्रत्ययस्य-स्नेहादेरभावान्नैकत्र ते चिरं तिष्ठन्तीति शेषः, ॥ यस्मादेवं तत इत्यादि व्यक्तं । अथावगाहनायुर्बहुत्वं भाव्यते-इह पूर्वार्द्धन क्षेत्राद्धाया अधिका अवगाहनाद्धेत्युक्तम् , | उत्तरार्द्धन त्ववगाहनाद्धातो नाधिका क्षेत्राद्धेति । कथमेतदिदमिति ?, उच्यते, अवगाहनायामगमनक्रियायां च नियता। क्षेत्राद्धा-विवक्षितावगाहनासद्भावे एवाक्रियासद्भाव एव च तस्या भावादुक्तव्यतिरेके चाभावात् , अवगाहनाद्धा तु न क्षेत्र|मात्रे नियता, क्षेत्राद्धाया अभावेऽपि तस्या भावादिति अथ निगमनम् ('ज्म्हेऽत्यादि)| अथ द्रव्यायुर्बहुत्वं भाव्यते-सङ्कोचेन है। | विकोचेन चोपरतायामप्यवगाहनायां यावन्ति द्रव्याणि पूर्वमासंस्तावतामेव चिरमपि तेषामवस्थानं संभवति, अनेनाव॥ गाहनानिवृत्तावपि द्रव्यं न निवर्तत इत्युक्तं, अथ द्रव्यनिवृत्तिविशेषेऽवगाहना निवर्तत एवेत्युच्यते-सङ्घातेन पुद्गलानां 8 भेदेन वा तेषामेव यः सङ्क्षिप्तः-स्तोकावगाहनः स्कन्धो न तु प्राक्तनावगाहनः तत्र यो द्रव्योपरमो-द्रव्यान्यथात्वं tatra RSS ॥ 236 // For Personal & Private Use Only www b rary.org Page #475 -------------------------------------------------------------------------- ________________ OM sati, na ca सङ्घातेन न सङ्क्षिप्तः स्कन्धो भवति, तत्र सति सूक्ष्मतरत्वेनापि तत्परिणतेः श्रवणात् , नियमात्तेषां-द्रव्याणा|मवगाहनाया नाशो भवति, कस्मादेवमित्यत उच्यते-अवगाहनाद्धा द्रव्येऽवबद्धा-नियतत्वेन संबद्वा, कथं ?, सङ्कोचाद्विकोचाच्च, सङ्कोचविकोचादि परिहत्येत्यर्थः, अवगाहना हि द्रव्ये सङ्कोचविकोचयोरभावे सति भवति तत्सद्भावे च न भवतीत्येवं द्रव्येऽवगाहनाऽनियतत्वेन संबद्धत्युच्यते, द्रुमत्वे खदिरत्वमिवेति । उक्तविपर्ययमाह-न पुनद्रव्यं सङ्कोचविकोचमात्रे सत्यप्यवगाहनायां नियतत्वेन संबद्धं, सङ्कोचविकोचाभ्यामवगाहनानिवृत्तावपि द्रव्यं न निवर्तत इत्यवगाहनायां तन्नियतत्वेनासंबद्धमित्युच्यते, खदिरत्वे दुमत्ववदिति । अथ निगमनम् । अथ भावायुर्बहुत्वं भाव्यते-सङ्घातादिना द्रव्योपरमेऽपि पर्यवाः सन्ति, यथा मृष्टपटे शुक्लादिगुणाः, सकलगुणोपरमे तु न तद्रव्यं न चावगाहनाऽनुवर्तते, अनेन पर्यवाणां चिरं स्थानं द्रव्यस्य त्वचिरमित्युक्तम्, अथ कस्मादेवमिति ?, उच्यते-सङ्घातभेदलक्षणाभ्यां धर्माभ्यां यो बन्धः-सम्बन्धस्तदनुवर्तिनी-तदनुसारिणी, सङ्घाताद्यभाव एव द्रव्याद्धायाः सद्भावात्तद्भावे चाभावात्, न पुनर्गुणकालः सङ्घातभेदमात्रकालसंबद्धः, सङ्घातादिभावेऽपि गुणानामनुवर्त्तनादिति । अथ निगमनम्-'द्रव्यविशेषः' द्रव्य। प्रिन्नाम्ः। ॥ अनन्तरमायुरुक्तम् , अथायुष्मत आरम्भादिना चतुर्विंशतिदण्डकेन प्ररूपयन्नाह नेरइया णं भंते । किं सारंभा सपरिग्गहा उदाहु अणारंभा अपरिग्गहा ?, गोयमा ! नेरइया सारंभा सपरिग्गहा नो अणारंभा णो अपरिग्गहा । से केणटेणं जाव अपरिग्गहा ?, गोयमा ! नेरइया णं पुढविकायं समारंभंति जाव तसकायं समारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति सचित्ता CAMSAROSAGESCAMSANSARGCROCOCCAM For Personal & Private Use Only Page #476 -------------------------------------------------------------------------- ________________ त्वादि व्याख्या- | चित्तमीसयाई दवाइं परि0 bha0, से तेणटेणं तं चेव । असुरकुमारा णं भंते ! किं सारंभा 4 ? पुच्छा, गोयमा ! 5 शतके प्रज्ञप्तिः । असुरकुमारा सारंभा सपरिग्गहा नो अणारंभा apa0 |से केणटेणं01, गोयमा ! असुरकुमारा णं पुढविकायं । उद्देशः7 अभयदेवी समारंभंति जाव तसकायंसमारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति भवणा परि0 भवंति नारकादीया वृत्तिः1] देवा देवीओ मणुस्सामणुस्सीओ तिरिक्खजोणियातिरिक्खजोणिणीओ परिग्गहियाओ भवंति आसणसय- नाण्सार्म्भ्॥237॥ *णभंडमत्तोवगरणा परिग्गहिया भवंति सच्चित्ताचित्तमीसयाई दव्वाइं परिग्गहियाई भवंति से तेणटेणं तहेव sU219 एवं जाव थ्न्निय्कुमारा। एगिदिया जहा neriyaa|beiNdiyaannN भंते! किंसारंभा सपरिग्गहातंचेव जाव सरीरा परिग्गहिया भवंति बाहिरिया भंडमत्तोवगरणा परि0 भवंति सचित्ताचित्त0जाव भवंति एवं जाव चुरिदिया। | पंचेंदियतिरिक्खजोणिया णं भंते ! तं चेव जाव कम्मा परि0 भवन्ति टंका कूडा सेला सिहरी पन्भारा परिग्ग|हिया भवंति जलथलबिलगुहालेणा परिग्गहिया भवंति उज्झरनिझरचिल्ललपल्ललवप्पिणा परिग्गहिया भवंति अगडतडागदहनदीओ वाविपुक्खरिणीदीहिया गुंजालिया सरा सरपंतियाओ सरसरपंतियाओ बिलपंतीयाओ परिग्गहियाओ भवंति आरामुज्जाणा काणणा वणाई वणसंडाइं वणराईओ परिग्गहियाओ भवन्ति देव-18 उलसभापवाथूभाखातियपरिखाओ परिग्गहियाओ भवंति पागारद्यालगचरियदारगोपुरा परिग्गहिया भवंति IR37 ॥ पासादघरसरणलेणआवणा परिग्गहिता भवंति सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहा परिग्गहिया भवंति सगडरहजाणजुग्गगिल्लिथिल्लिसीयसंदमाणियाओपरिग्गहियाओ भवंति लोहीलोहकटाहकडुच्छुया परिग्गहिया AAAAAAAAAASSSSSS dan Education International For Personal & Private Use Only Page #477 -------------------------------------------------------------------------- ________________ भवंति भवणा परिग्गहिया भवंति देवा देवीओ मणुस्सा मणुस्सीओतिरिक्खजोणिओ तिरिक्खजोणिणीओ आसणसयणखंभभंडसचित्ताचित्तमीसयाई दवाइं परिग्गहियाई भवंति से तेणतुणं0,(जहा ) तिरिक्खजो णिया तहामणुस्साणवि भाणियबा, वाणमंतरजोतिसवेमाणिया जहा भवणवासी तहा नेय्व्वा॥(सूत्र्ण् 219) ॥ 131 'नेरइएऽत्यादि, 'bhaMDamattovagaraNa'tti इह भाण्डानि-मृन्मयभाजनानि मात्राणि-कांस्यभाजनानि उपकरणानिलौहीकडुच्छुकादीनि, एकेन्द्रियाणां परिग्रहोऽप्रत्याख्यानादवसेयः, 'बाहिरया bhaMDamattovagaraNa'tti उपकारसाधावीन्द्रियाणां शरीररक्षार्थ तत्कृतगृहकादीन्यवसेयानि 'TaMka'tti छिन्नटङ्काः 'kuDa'tti कूटानि शिखराणि वा हस्त्यादिवन्धनस्थानानि वा 'sela'tti मुण्डपर्वतः 'sihara'tti शिखरिणः-शिखरवन्तो गिरयः 'panbhAra'tti ईषदवनता गिरिदेशाः 'leNa'tti उत्कीर्णपर्वतगृहाः 'ujjhara'tti अवझरः-पर्वततटादुदकस्याधःपतनं 'nijjhara'tti निर्झर-उदकस्य श्रवणं 'cillala'tti चिक्खल्लमिश्रोदको जलस्थानविशेषः 'pallala'tti प्रह्लादनशीलः स एव 'vappiNa'tti केदारवान् तटवान् वा देशः केदार एवेत्यन्ये, 'agaDa'tti कूपः 'वावित्तिवापी चतुरस्रो जलाशयविशेषः पुक्खरिणित्ति पुष्करिणी वृत्तः स एव पुष्करवान् वा 'dIhiya'tti सारिण्यः 'guMjAliya'tti वक्रसारिण्यः 'sara'tti सरांसि-स्वयंसंभूतजलाशयविशेषाः 'सरपंतियाओऽत्ति । saraspatayaH'sarasarapaMtiyAo'tti यासु सरःपतिषु एकस्मात्सरसोऽन्यस्मिन्नन्यस्मादन्यत्र एवं सञ्चारकपाटकेनोदकं संचरति ताः सरःसर पतयः बिलपङ्कयः-प्रतीताः 'ArAma'tti आरमन्ति येषु माधवीलतादिषु दम्पत्यादीनि ते आरामाः 'उजाण'|त्ति 'उद्यानानि' पुष्पादिमबृक्षसङ्कुलानि उत्सवादौ बहुजनभोग्यानि 'kANaNa'tti 'काननानि' सामान्यवृक्षसंयुक्तानि For Personal & Private Use Only Page #478 -------------------------------------------------------------------------- ________________ द्धानादि व्याख्या नगरासन्नानि 'vaNa'tti वनानि नगरविप्रकृष्टानि 'वणसंडाईति वनषण्डाः-एकजातीयवृक्षसमूहात्मकाः 'vaNarAi'tti । 5 शतके प्रज्ञप्तिः ॥ वनराजयो-वृक्षपयः 'khAiya'tti 'खातिका' उपरिविस्तीर्णाधःसङ्कटखातरूपाः 'pariha'tti परिखाः अध उपरि च 3|उद्देशः अभयदेवी- समखातरूपाः 'ahAlaga'tti प्राकारोपर्याश्रयविशेषाः 'cariya'tti 'चरिका' गृहप्राकारान्तरो हस्त्यादिप्रचारमार्गः 'dAra'tti हेत्वहेतुज्ञाया वृत्तिः1 मा द्वारं खडकिका 'goura'tti 'गोपुरं' नगरप्रतोली 'pAsAya'tti प्रासादा देवानां राज्ञां च भवनानि, अथवा उत्सेधबहुलाः ndrshnshr॥238॥ प्रासादाः 'ghara'tti गृहाणि सामान्यजनानां सामान्यानि वा 'saraNa'tti 'शरणानि' तृणमयावसरिकादीनि 'AvaNa'tti sU220 | 'आपणा' हट्टाः शृङ्गाटकं स्थापना त्रिकं स्थापना-चतुष्कं स्थापना+चत्वरं स्थापना * चतुर्मुखं-चतुर्मुखदेवकुलकादि 'mahApaha'tti राजमार्गः 'सगडेऽत्यादि प्राग्वत् 'lohi'tti 'लौहि' मण्डकादिपचनिका 'लोहकडाहित्ति कवेल्ली 'कडुच्छुयत्ति परिवेषणाद्यर्थो भाजनविशेषः "bhavaNa'tti भवनपतिनिवासः ॥ एते च नारकादयश्छद्मस्थत्वेन हेतुव्यवहारकत्वाद्धेतव उच्यन्ते इति तद्भेदान्निरूपयन्नाह पंच हेऊ पण्णत्ता, तंजहा-हे जाणइ हे पासइ हे बुज्झइ हे अभिसमागच्छति हेउं छउमत्थमरणं मरै ॥ पंचेव हेऊ paM0, तंजहा-हेउणा जाणइ जाव हेउणा छउमत्थमरणं मरै ॥ पंच हेऊ पण्णत्ता, तंजहा-हेउं न जाणइ जाव हे अन्नाणमरणं मरद ॥ पंच हेऊ पन्नत्ता, तंजहा-हे उणा ण जाणति जाव ॥ 238 ॥ हेउणा मरणं मरति ॥ पंच अहेऊ पण्णत्ता, तंजहा-अहेडं जाणइ जाव अहेर्ड केवलिमरणं मरद ॥ पंच अहेऊ पण्णत्ता, तंजहा-अहेउणा जाणइ जाव अहेउणा केवलिमरणं मरै ॥ पंच अहेऊ पण्णत्ता, तंजहा For Personal & Private Use Only Page #479 -------------------------------------------------------------------------- ________________ ahe na जाणइ जाव अहेउं छउमत्थमरणं मरै ॥ पंच अहेऊ पण्णत्ता, तंजहा-अहेउणा न जाणइ जाव अहेउणा छउमत्थमरणं मरै । सेवं भंते 2 त्ति (सूत्रं 220) ॥ पञ्चमशते सप्तमोद्देशकः ॥ 5-7 ॥ | 'पंच heu'ityAdi, इह हेतुषु वर्तमानः पुरुषो हेतुरेव तदुपयोगानन्यत्वात् , पञ्चविधत्वं चास्य क्रियाभेदादित्यत आह हे जाणइत्ति 'हेतुं' साध्याविनाभूतं साध्यनिश्चयार्थ 'जानाति' विशेषतः सम्यगवगच्छति सम्यग्दृष्टित्वात् , अयं पञ्चविधोऽपि सम्यग्दृष्टिमन्तव्यो मिथ्यादृष्टेः सूत्रद्वयात्परतो वक्ष्यमाणत्वादित्येकः, एवं हेतुं पश्यति सामान्यत एवाव। बोधादिति द्वितीयः, एवं 'बुध्यते' सम्यक् श्रद्धत्त इति बोधेः सम्यक्श्रद्धानपर्यायत्वादिति तृतीयः, तथा हेतुम् 'अभि। समागच्छति' साध्यसिद्धौ व्यापारणतः सम्यक् प्राप्नोतीति चतुर्थः, तथा 'हेउं छउमत्थेत्यादि, हेतुः-अध्यवसानादिमरणकारणं तद्योगान्मरणमपि हेतुरतस्तं हेतुमदित्यर्थः छद्मस्थमरणं, न केवलिमरणं, तस्याहेतुकत्वात् , नाप्यज्ञानमरण-| मेतस्य सम्यगज्ञानित्वात् अज्ञानमरणस्य च वक्ष्यमाणत्वात् नियते-करोतीति पञ्चमः ॥ प्रकारान्तरेण हेतूनेवाह-पंचे'-18 | त्यादि, 'हेतुना' अनुमानोत्थापकेन जानाति-अनुमेयं सम्यगवगच्छति सम्यग्दृष्टित्वादेकः, एवं पश्यतीति द्वितीयः, एवं 'बुध्यते' श्रद्धत्त इति तृतीयः, एवम् 'अभिसमागच्छति' प्राप्नोतीति चतुर्थः, तथाऽकेवलित्वात् 'हेतुना' अध्यवसानादिना छद्मस्थमरणं घियते इति पञ्चमः ॥ अथ मिथ्यादृष्टिमाश्रित्य हेतूनाह-पंचेऽत्यादि, पञ्च क्रियाभेदात् हेतवो हेतु-13 व्यवहारित्वात् , तत्र 'हेतुं' लिङ्गं न जानाति, नञः कुत्सार्थत्वादसम्यगवैति मिथ्यादृष्टित्वात् 1, एवं न पश्यति 2, एवंद भान बुध्यते 3, एवं नाभिसमागच्छति 4, तथा 'हेतुम्' अध्यवसानादिहेतुयुक्तमज्ञानमरणं 'म्रियते' करोति मिथ्यादृष्टि-2 ACASESIREOS For Personal & Private Use Only Page #480 -------------------------------------------------------------------------- ________________ व्याख्या त्वेनासम्यग्ज्ञानत्वादिति 5 ॥ हेतूनेव प्रकारान्तरेणाह-पंचेऽत्यादि, 'हेतुना' लिङ्गेन न जानाति-असम्यगवगच्छति, के प्रज्ञप्तिः । एवमन्येऽपि चत्वारः ॥ अथोक्तविपक्षभूतानहेतूनाह-'पंचेऽत्यादि, प्रत्यक्षज्ञानित्वादिनाऽहेतुव्यवहारित्वादहेतवः-केव उद्देशः7 अभयदेवी- लिनः, ते च पञ्च क्रियाभेदात् , तद्यथा-'अहेतुं जाणइऽत्ति अहेतुं-न हेतुभावेन सर्वज्ञत्वेनानुमानानपेक्षत्वाद्भूमादिक । हेत्वहेतुज्ञाया वृत्तिः1 जानाति स्वस्याननुमानोत्थापकतयेत्यर्थः अतोऽसावहेतुरेव, एवं पश्यतीत्यादि, तथा 'अहेतुं केवलिमरणं मरैऽत्ति ॥ ndrshnshr॥23|| 'अहेतुं' निर्हेतुकं अनुपक्रमत्वात् केवलिमरणं 'म्रियते' करोतीत्यहेतुरसौ पञ्चम इति ॥ प्रकारान्तरेणाहेतूनेवाह-पंचे-3 द्धानादि त्यादि तथैव नवरम् 'अहेतुना' हेत्वभावेन केवलित्वाजानाति योऽसावहेतुरेव, एवं पश्यतीत्यादयोऽपि 3, 'अहेउणा सू 220 केवलिमरणं मरैत्ति 'अहेतुना' उपक्रमाभावेन केवलिमरणं म्रियते, केवलिनो निर्हेतुकस्यैव तस्य भावादिति ॥ अहेतूनेव प्रकारान्तरेणाह-'पंच aheU'ityAdi, "अहेतवः' अहेतुव्यवहारिणः, ते च पञ्च ज्ञानादिभेदात् , तद्यथा-'अहेन । जाणइत्ति, 'ahetuM'na हेतुभावेन स्वस्यानुमानानुत्थापकतयेत्यर्थः 'न जानाति' न सर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थः, नञो देशप्रतिषेधार्थत्वात् ज्ञातुश्चावध्यादिज्ञानवत्त्वात् कथञ्चिज्ज्ञानमुक्तं, सर्वथाज्ञानं तु केवलिन एव स्यादिति, एवमन्यान्यपि 3, तथा 'अहेउं छउमत्थमरणं मरईत्ति अहेतुरध्यवसानादेरुपक्रमकारणस्याभावात् छद्मस्थमरणम* केवलित्वात् न त्वज्ञानमरणमवध्यादिज्ञानवत्त्वेन ज्ञानित्वात्तस्येति ॥ अहेतूनेवान्यथाऽऽह-पंचेऽत्यादि, तथैव नवरम् । ॥ 239 ॥ 'अहेतुना' हेत्वभावेन न जानाति कथञ्चिदेवाध्यवस्यतीति ॥ गमनिकामात्रमेवेदमष्टानामप्येषां सूत्राणां, भावार्थं तु बहुश्रुता विदन्तीति ॥ पञ्चमशते sptmoddeshkH॥5-7|| For Personal & Private Use Only Page #481 -------------------------------------------------------------------------- ________________ saptame uddezake पुद्गलाः स्थितितो निरूपिताः, अष्टमे तुत एव प्रदेशतो निरूप्यन्ते, इत्येवंसम्बन्धस्यास्येदं प्रस्तावनासूत्रम्तेणं कालेणं 2 जाव परिसा पडिगया, तेणं कालेणं 2 समणस्स 3 जाव अंतेवासी नारयपुत्ते नामं अणगारे पगतिभद्दए जाव विहरति, तेणं कालेणं 2 समणस्स3 जाव अंतेवासी नियंठिपुत्ते णामं अण. पगतिभद्दए जाव विहरति, तए णं से नियंठीपुत्ते अण. जेणामेव नारयपुत्ते अणगारे तेणेव उवागच्छइ 2 नारयपुत्तं अण एवं वयासी-सव्वा पोग्गला ते अजो! किं साड्डा समज्झा सपएसा उदाह अणड्डा अमज्झा अपएसा?, अज्जोत्ति नारयपुत्ते अणगारे नियंठिपुत्तं अणगारंएवं वयासी-सव्वपोग्गला मे अजो! साड्डा समज्झा सपदेसा नो अणड्डा अमज्झा अप्पएसा, तए णं से नियंट्टिपुत्ते अणगारे नारयपुत्तं a0 एवं वदासि-जति णं ते अज्जो ! सव्वपोग्गला साड्डा समज्झा सपदेसा नो अणड्डा अमज्झा अपदेस । किं व्वादेसेणं अजो ! सव्वपोग्गला साड्डा समज्झा सपदेसा नो अणड्डा अमज्झा अपदेसा ? खेत्तादेसेणं । अजो!सव्वपोग्गला साट्ठा समज्झा सपएसातहेव चेव, कालादेसेणं तं चेव, भावादेसेणं अजोतंचेव, तएणं से नारयपुत्ते अणगारे नियंठिपुत्तं अणगारंएवं वदासी-व्वादेसेणवि मे अज्जो! सव्वपोग्गलासाड्डा समज्झा सपदेसानो अणड्डा अमज्झा अपदेसाखेत्ताएसेणवि सवे पोग्गला साड्डा तह चेव कालादेसेणवि,तंचेव भावादेसेण वि|तेन्न्ण् से नियंठीपुत्ते अणनारयपुत्तं अणगारंएवं बयासी-जतिणं हे अजो! व्वादेसेणंसव्वपोग्गला साड्डा समझासपएसानो अणड्डा अमज्झा अपएसा, एवं ते परमाणुपोग्गलेविसाड्डे समझे सपएसेणो अणड्ढे amajjhe dain Education International For Personal & Private Use Only Page #482 -------------------------------------------------------------------------- ________________ सार्धादि सू 220 व्याख्या । अपएसे, जति णं अजो ! खेत्तादेसेणवि सब्वपोग्गला saa03 जाव एवं ते एगपएसोगाढेवि पोग्गले ॥ ॥ 5 शतके प्रज्ञप्तिः साढे समज्झे सपएसे, जति णं अज्जो ! कालादेसेणं सव्वपोग्गला साड्डा0 समज्झा सपएसा, एवं ते उद्देशः 8 अभयदेवी-॥ एगसमयठितीएवि पोग्गले 3 तं चेव, जति णं अजो! भावादेसेणं सव्वपोग्गला साड्डा समझा सप- | पुद्गलानां या वृत्तिः एसा 3, एवं ते एगगुणकालएवि पोग्गले saa03 तं चेव, अह ते एवं न भवति तो जं वयसि दव्वादेसेणवि ॥ 24 ॥ सव्वपोग्गला saa0 3 नो अणड्डा अमज्झा अपदेसा एवं खेत्तादेसेणवि काला भावादेसेणवि तन्नं मिच्छा, तए णं से नारयपुत्ते अणगारे नियंठीपुत्तं a0 एवं वयासी-नो खलु वयं देवा0 एयमढे जाणामो पासामो, जति णं देवा0 नो गिलायंति परिकहित्तए तं इच्छामि गं देवा0 अंतिए एयमढे सोचा निसम्म जाणित्तए, तए णं से नियंठीपुत्ते अणगारे नारयपुत्तं अणगारं एवं वयासी-व्वादेसेणवि मे अजो सब्वे पोग्गला सपदेसावि अपदेसावि अणंता खेत्तादेसेणवि एवं चेव कालादेसेणवि भावादेसेणवि एवं चेव ॥ जे दव्वओ अप्पदेसे से खेत्तओ नियमा अप्पदेसे कालओ सिय सपदेसे सिय अपदेसे भावओ सिय सपदेसे सिय अपदेसे । जे खेत्तओ अप्पदेसे से व्वओ सिय सपदेसे सिय अपदेसे कालओ भयणाए भावओ भयणाए । जहा खेत्तओ एवं कालओ भावो॥ जे दुव्वओ सपदेसे से खेत्तओ सिय सपदेसे सिय अपदेसे, ॥ 24 ॥ एवं कालओ भावओवि, जे खेत्तओ सपदेसे से दबतो नियमा सपदेसे कालओ भयणाए भावओ भयणाए जहा व्वओ तहा कालओ भावओवि ॥ एएसिणं भंते ! पोग्गलाणं दव्वादेसेणं खेत्तादेसेणं काला dan Education International For Personal & Private Use Only Page #483 -------------------------------------------------------------------------- ________________ देसेणं भावादेसेणं सपदेसाण य अपदेसाण य कयरे 2 जाव विसेसाहिया वा ?, नारयपुत्ता ! सवत्थोवा पोग्गला भावादेसेणं अपदेसा कालादेसेणं अपदेसा असंखेज्जगुणा दवादेसेणं अपदेसा असंखेज्जगुणा । खेत्ता देसेणं अपदेसा असंखेज्जगुणा खेत्तादेसेणं चेव सपदेसा असंखेज्जगुणा दद्यादेसेणं सपदेसा विसे। साहिया कालादेसेणं सपदेसा विसेसाहिया भावादेसेणं सपदेसा विसेसाहिया । तए णं से नारयपुत्ते । अणगारे नियंठीपुत्तं अणगारं वंदै नमसह नियंठिपुत्तं अणगारं वंदित्ता णमंसित्ता एयमहं सम्मं विणएणं भुज्जो 2 खामेति त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरै ॥ ( सू 221 ) ॥ 'तेण 'मित्यादि, 'दवादेसेणं' ति द्रव्यप्रकारेण द्रव्यत इत्यर्थः परमाणुत्वाद्याश्रित्येतियावत् 'खेत्ता देसेणं ति एकप्रदेशावगाढत्वादित्यर्थः 'कालादेसेणं' ति एकादिसमयस्थितिकत्वेन 'भावादेसेणं' ति एकगुणकालकत्वादिना 'सङ्घपोग्गला सपएसावी' त्यादि, इह च यत्सविपर्ययसार्द्धादिपुद्गलविचारे प्रक्रान्ते सप्रदेशाप्रदेशा एव ते प्ररूपिताः तत्तेषां प्ररू. | पणे सार्द्धत्वादि प्ररूपितमेव भवतीति कृत्वेत्यवसेयं, तथाहि - सप्रदेशाः सार्द्धाः समध्या वा, इतरे त्वनर्द्धा अमध्याश्चेति, 'anaMta'tti तत्परिमाणज्ञापनपरं तत्स्वरूपाभिधानम् ॥ अथ द्रव्यतोऽप्रदेशस्य क्षेत्राद्याश्रित्याप्रदेशादित्वं निरूपयन्नाह - 'जे दवओ अप्प से' इत्यादि, यो द्रव्यतोऽप्रदेशः - परमाणुः स च क्षेत्रतो नियमादप्रदेशो, यस्मा। दसौ क्षेत्रस्यैकत्रैव प्रदेशेऽवगाहते प्रदेश द्वयाद्यवगाहे तु तस्याप्रदेशत्वमेव न स्यात्, कालतस्तु यद्यसावेकसमय स्थिति। कस्तदाऽप्रदेशोऽनेकसमयस्थितिकस्तु सप्रदेश इति भावतः पुनर्यद्येकगुणकालकादिस्तदाऽप्रदेशोऽनेक गुणकालकादिस्तु Jain Education mernational For Personal & Private Use Only w Page #484 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 241 ॥ सप्रदेश इति ॥ निरूपितो द्रव्यतोऽप्रदेशोऽथ क्षेत्रतोऽप्रदेशं निरूपयन्नाह - 'जे खेतओ अप्परसे' इत्यादि, यः क्षेत्रतोष्प्रदेशः स द्रव्यतः स्यात्सप्रदेशः, द्व्यणुकादेरप्येक प्रदेशावगाहित्वात् स्यादप्रदेशः, परमाणोरप्येक प्रदेशावगाहित्वात्, 'कालओ भयणाए ऽत्ति क्षेत्रतोऽप्रदेशो यः स कालतो भजनयाऽप्रदेशादिर्वाच्यः, तथाहि - एकप्रदेशावगाढः एकसमयस्थितिकत्वादप्रदेशोऽपि स्यात् अनेकसमयस्थितिकत्वाच्च सप्रदेशोऽपि स्यादिति 'भावओ भयणाए ऽति क्षेत्रतोऽप्रदेशो योस् - | सावेकगुणकालकत्वादप्रदेशोऽपि स्यात् अनेकगुणकालकादित्वाच्च सप्रदेशोऽपि स्यादिति ॥ अथ कालाप्रदेशं भावाप्रदेशं च निरूपयन्नाह - 'जहा खेत्तओ एवं कालओ भावओऽति यथा क्षेत्रतोऽप्रदेश उक्त एवं कालतो भावतश्चासौ वाच्यः, तथाहि - 'जे कालओ अप्पएसे से दबओ सिय सप्पएसे सिय अप्पएसे' / एवं क्षेत्रतो भावतश्च तथा - 'जे भावओ अप्परसे से दबओ सिय सप्पएसे सिय अप्पएसे' एवं क्षेत्रतः कालतश्चेति ॥ उक्तोऽप्रदेशोऽथ सप्रदेशमाह - 'जे दवओ सप्पए से ' इत्यादि, अयमर्थः - यो द्रव्यतो द्व्यणुकादित्वेन सप्रदेशः स क्षेत्रतः स्यात्सप्रदेशो द्व्यादिप्रदेशावगाहित्वात् स्यादप्रदेश एक प्रदेशावगाहित्वात् एवं कालतो भावतश्च, तथा यः क्षेत्रतः सप्रदेशो द्वयादिप्रदेशावगाहित्यात् स द्रव्यतः सप्रदेश एव, द्रव्यतोऽप्रदेशस्य द्व्यादिप्रदेशावगाहित्याभावात् कालतो भावतश्चासौ द्विधाऽपि स्यादिति, तथा यः कालतः सप्रदेशः स द्रव्यतः क्षेत्रतो भावतश्च द्विधाऽपि स्यात्, तथा यो भावतः सप्रदेशः स द्रव्यक्षेत्रकालइद्विधाऽपि स्यादिति सप्रदेशसूत्राणां भावार्थ इति ॥ अथैषामेव द्रव्यादितः सप्रदेशाप्रदेशाना मल्पबहुत्व विभागमाह - 'एएसि ण' मित्यादि सूत्रसिद्धं, नवरमस्यैव सूत्रोक्ताल्पबहुत्वस्य भावनार्थं गाथाप्रपञ्च वृद्धोक्तोऽभिधीयते-- For Personal & Private Use Only 5 zataka उद्देशः 8 द्रव्य दि प्रदेश शानामल्प बहुत्वं सू 221 ॥ 241 ॥ Page #485 -------------------------------------------------------------------------- ________________ 94055575513454 वोच्छं अप्पाबहुयं दवेखेत्तद्धभावओ वावि । अपएससप्पएसाण पोग्गलाणं समासेणं ॥ 1 ॥ दवेणं परमाणू खेत्तेन्नेग्प्पेस्मोगाद्धा। कालेणेगसमैया अपएसा पोग्गला होति ॥2॥[व्र्न्नादिभिरित्य्र्थ्ः] भावेणं अपएसा एगगुणा जे हवंति वण्णाई । ते च्चिय थोवा जंगुणबाहलं पायसो ॥ | दवे ॥ 3 ॥ एत्तो कालाएसेण अप्पएसा भवे असंखगुणा । किं कारणं पुण भवे भण्णति परिणामबाहल्ला ॥ 4 ॥ भावेणं अपएसा जे ते । | कालेण हुंति दुविहावि । दुगुणादओवि एवं भावणं jAva'NaMtaguNA // 5 // कालापएसयाणं एवं एकेकओ हवति रासी । एकेकगुणट्ठाणम्मि । एगगुणकालयाईसु ॥ 6 ॥ आहाणंतगुणत्तणमेवं कालापएसयाणंति । जमणंतगुणट्ठाणेसु होति रासीवि हु अणंता ॥ 7 ॥ भण्णइ एगगुणा णवि अणंतभागंमि जं अणंतगुणा । तेणासंखगुण च्चिय हवंति णाणंतगुणियत्तं ॥ 8 ॥ एवं ता भावमिणं पडुच्च कालापएसया सिद्धा । परमा|णुपोग्गलाइसु दवेवि हु एस चेव गमो ॥ 9 ॥ एमेव होइ खेते एगपएसावगाहणाईसुं । ठाणंतरसंकंतिं पडुच्च कालेण मग्गणया ॥ 10 ॥ | संकोयविकोयंपि हु पडुच्च ओगाहणाए~ एमेव । तह सुहुमबायरनिरेयसेयसद्दाइपरिणामं ॥ 11 ॥ एवं जो सबो च्चिय परिणामो पुग्गलाण इह समये । तं तं पडुच्च एसिं कालेणं अप्पएसत्तं ॥ 12 ॥ कालेण अप्पएसा एवं भावापएसएहितो । होति असंखिजगुणा सिद्धा परिणामबाहल्ला ॥ 13 ॥ एतो दवाएसेण अप्पएसा havaMti'saMkhaguNA / के पुण ते ! परमाणू कह ते बहुयत्ति ! ते सुणसु ॥ 14 ॥ अणु । ॥ 1 संखेजपएसिय 2 असंख [ गुण] 3 'णतणएसिया चेव 4 / चौरो च्चिय रासी पोग्गलाण लोए अणंताणं ॥ 15 ॥ तत्थाणंतेहिंतो सुत्तेऽणं-॥2। त्प्पेसिएहिण्तो। जेण पएसट्ठाए भणिया अणवो अणंतगुणा ॥ 16 ॥ संखेजतिमे भागे संखेज्जपएसियाण वटुंति । नवरमसंखेज्जपए-1 सियाण भागे असंखइमे ॥ 17 ॥ सैवि असंखेजपएसियाण तेसिं असंखभागते । बाहुल्लं साहिजइ फुडमवसेसाहिं रासीहिं ॥ 18 ॥ जेणेकरासिणो चिय असंखभागेण सेसरासीणं । तेणासंखेजगुणा अणवो कालापएसेहिं ॥ 19 ॥ एत्तो असंखगुणिया हवंति खेत्तापए For Personal & Private Use Only Page #486 -------------------------------------------------------------------------- ________________ व्याख्या- 4 सिया समए । जं तो ते सवेवि य अपएसा खेत्तओ अणवो ॥ 20 ॥ दुपएसियाइएसुवि पएसपरिवडिएसु ठाणेसु । लब्भइ इक्विक्को चिय।8। 5 शतके प्रज्ञप्तिः रासी खेत्तापएसाणं ॥ 21 ॥ एत्तो खेत्ताएसेण चेव सपएसया असंखगुणा । एगपएसोगाढे मोत्तुं सेसावगाहणया ॥ 22 ॥ ते पुण दुपए- उद्देशः 8 अभयदेवी-|सोगाहणाइया सबपोग्गला सेसा । ते य असंखेजगुणा अवगाहणठाणबाहुल्ला ॥ 23 ॥ दवेण होंति एत्तो सपएसा पोग्गला विसेसहिया । ॥ द्रव्यादिसया वृत्तिः1 | कालेण य भावेण य एमेव भवे विसेसहिया ॥ 24 ॥ भावाईया वट्टा असंखगुणिया जमप्पएसाणं । तो सप्पएसयाणं खेत्ताइविसेसप प्रदेशाप्रदे। रिवुड्डी ॥ 25 ॥ मीसाण संकम पइ सपएसा खेत्तओ असंखगुणा । भणिया सट्ठाणे पुण थोवच्चिय ते गहेयवा ॥ 26 ॥ खेत्तेण सप्प shaanaamlp॥242|| | एसा थोवा दवट्ठभावओ अहिया । सपएसप्पाबहुयं सट्ठाणे अत्थओ एवं ॥ 27 ॥ पढमं अपएसाणं बीयं पुण होइ. सप्पएसाणं । तैयं बहुत्वं sU221 * पुण मीसाणं अप्पबहुं अत्थओ तिण्णि ॥ 28 ॥ ठाणे ठाणे वड्डइ भावाईणं जमप्पएसाणं । तं चिय भावाईणं परिभस्सति सप्पएसाणं MI ॥ 29 ॥ अहवा खेत्ताईणं जमप्पएसाण हायए kmso। तं चिय खेत्ताईणं परिवह सप्पएसाणं ॥ 30 ॥ अवरोपरप्पसिद्धा वुड्डी । हाणी य होइ दोहंपि । अपएससप्पएसाण पोग्गलाणं slkkhnno॥ 31 ॥ te ceva te cauhivi जमुवचरिजंति पोग्गला दुविहा । तेण । उ वुड्डी हाणी तेसिं अण्णोण्णसंसिद्धा ॥ 32 ॥ एएसिं रासीणं निदरिसणमिणं भणामि पच्चक्खं । वुड्डीएं सबपोग्गल जावं तावाण लक्खाओ MI ॥ 33 ॥ एकं च दो य पंच य दस य सहस्साई अप्पएसाणं । भावाईणं कमसो चउण्हवि जहोवइट्ठाणं ॥ 34 ॥न्नुई पंचाणउई अट्ठाणउई तहेव नवनवई । एवैयाइं सहस्साई सप्पएसाण विवरीयं ॥ 35 ॥ एएसिं जहसंभवमत्थोवणयं करिज रासीणं । सब्भावओ य ॥ 242 ॥ जाणिज ते अणंते जिणाभिहिए ॥ 36 / / द्रव्ये प्रायेण व्यादिगुणा अनन्तगुणान्ताः कालकत्वादयो भवन्ति एकगुणकालकादयस्त्वल्पा इति भाव्ः॥3॥ / 28 ॥ ठाणटा अत्यओ एवं ॥ 27 ॥ पढम अयाचिय ते गहेयवा ॥ 26 ॥ सत्ता For Personal & Private Use Only Page #487 -------------------------------------------------------------------------- ________________ 4 अयमर्थः-यो हि यस्मिन् समये यद्वर्णगन्धरसस्पर्शसङ्घातभेदसूक्ष्मत्वबादरत्वादिपरिणामान्तरमापन्नः स तस्मिन् । समये तदपेक्षया कालतोऽप्रदेश उच्यते, तत्र चैकसमयस्थितिरित्यन्ये, परिणामाश्च बहव इति प्रतिपरिणामं कालाप्रदेशसंभवात्तद्बहुत्वमिति 4 ॥ एतदेव भाव्यते-भावतो येऽप्रदेशा एकगुणकालत्वादयो भवन्ति ते कालतो द्विविधा अपि भवन्ति-सप्रदेशा अप्रदेशाश्चेत्यर्थः, तथा भावेन द्विगुणादयोऽप्यनन्तगुणान्ताः, 'eva'miti द्विविधा अपि भवन्ति, ततश्च एकगुणकालाद् द्विगुणकालादिषु गुणस्थानकेषु मध्ये एकैकस्मिन् गुणस्थानके कालाप्रदेशानामेकैको राशिर्भवति, ततश्चानन्तत्वाद् गुणस्थानकराशीनामनन्ता एव कालाप्रदेशराशयो भवन्ति ॥ 5-6 ॥ अथ प्रेरकः-एवमिति-यदि प्रतिगुणस्थानकं कालाप्रदेशराशयोऽभिधीयन्त इति, अत्रोत्तरम्-, अयमभिप्रायः-यद्यप्यनन्तगुणकालत्वादीनामनन्ता राशयस्तथाऽप्येकगुणकालत्वादीनामनन्तभाग एव ते वर्तन्त इति न तद्वारेण कालाप्रदेशानामनन्तगुणत्वं अपि त्वसङ्ख्यातगुणत्वमेवेति ॥7-8॥एव्ण् तावत् 'भाव' वर्णादिपरिणामम् 'इम' उक्तरूपमेकाधनन्तगुणस्थानवर्तिनमित्यर्थःप्रतीत्य कालाप्रदेशिकाः पुद्गलाः सिद्धाः, कालाप्रदेशता वा पुद्गलानां 'सिद्धा' प्रतिष्ठिता, 'द्रव्येऽपि' द्रव्यपरिणाममप्यङ्गीकृत्य परमाण्वादिषु 'एष एव' भावपरिणामोक्त एव ग्म्ः-व्याख्या॥9॥ एवमेव' द्रव्यपरिणामवद् भवति क्षेत्रे' क्षेत्रमधिकृत्य एकप्रदेशावगाढादिषु पुद्गलभेदेषु स्थानान्तरगमनं प्रतीत्य कालेन कालाप्रदेशानां मार्ग्न्ना॥10॥य्था क्षेत्रतः एवमवगाहनादितोऽपीत्येतदुच्यतेअवगाहनायाः सङ्कोचं विकोचं च प्रतीत्य कालाप्रदेशाः स्युः, तथा सूक्ष्मवादरस्थिरास्थिरशब्दमनः कर्मादिपरिणामं च प्रतीत्येति ॥ 11 ॥ एसिति पुद्ग्लानामित्य्र्थ्ः॥12-13-14-15॥ अनन्तेभ्यः अनन्तप्रदेशिकस्कन्धेभ्यः प्रदेशार्थतया परमाणवो For Personal & Private Use Only Page #488 -------------------------------------------------------------------------- ________________ व्याख्या- प्रज्ञप्तिः अभयदेवी या वृत्तिः1 5 शतके उद्देशः 8 द्रव्यादिसप्रदेशाप्रदेशानामल्प ॥ 24 ॥ | बहुत्वं सू 221 'नन्तगुणाः सूत्र उक्ताः, सूत्रं चेदम् "सवत्थोवाअणंतपएसिया खंधा दवढयाए ते चेव पएसट्टयाए अणतगुणा परमाणुपोग्गला दबट्टयाए पएसट्टयाए अणंतगुणा संखेजपएसिया खंधा दवठ्ठयाए संखेजगुणा ते चेव पएसठ्ठयाए असंखेजगुणा असंखेजपएसिया खंधा दबठ्याए असंखेजगुणा ते चेव पएसहयाए asNkhejgunn"tti| सङ्ख्येयतमे भागे सङ्ख्यातप्रदेशिकानामसस्येयतमे चासङ्ख्यातप्रदेशिकानामणवो वर्तन्ते, उक्त्सूत्र्प्र्मान्न्यादिति॥16-17॥ (रासीहिं) सङ्ख्येयप्रदेशिकानन्तप्रदेशकाभिधानाभ्याम् , इह च सङ्ख्यातप्रदेशिकराशेः सङ्ख्यातभागवर्तित्वात्तेषां स्वरूपतोबहुत्वमवगम्यते, अन्यथा तस्याप्यसङ्ख्येयभागेऽनन्तभागे वाऽभ्विस्स्य्न्निति॥18॥'n शेषराश्यो रिति, अस्यायमर्थः-अनन्तप्रदेशिकराशेरनन्तगुणास्ते, सङ्ख्यातप्रदेशिकराशेस्तु सङ्ख्यातभागे, सङ्ख्यातभागस्य च विवक्षया नात्यन्तमल्पता, कालतः सप्रदेशेष्वप्रदेशेषु च वृत्तिमतामणूनां बहुत्वात् , कालाप्रदेशानां च सामयिकत्वेनात्यन्तमल्पत्वात् कालाप्रदेशेभ्योऽसङ्ख्यातगुणत्वं द्रव्याप्रदेशानामिति । एतद्भावना च व्क्स्स्य्मान्न्स्थाप्नातोऽव्सेया॥19-20-21-22-23-24-25|| 'मिश्राणाऽमित्यप्रदेशसप्रदेशानां मीलितानां सङ्क्रमं प्रति-अप्रदेशेभ्यः सप्रदेशेष्वल्पबहुत्वविचारे सङ्कमे क्षेत्रतः सप्रदेशा असङ्ख्येयगुणाः क्षेत्रतोऽप्रदेशेभ्यः सकाशात्, स्वस्थाने पुनः केवलसप्रदेशचिन्तायां स्तोका एव ते क्षेत्रतः सप्रदेशा इति ॥ 26 ॥ एतदेवोच्यते-अर्थत इति व्याख्यानापेक्षया अर्थतो-व्याख्यानद्वारेण त्री। 1-द्रव्यार्थतयाऽनन्तप्रदेशिकाः स्कन्धाः सर्वस्तोकास्त एव प्रदेशार्थतयाऽनन्तगुणाः, परमाणुपुद्गला द्रव्यार्थतया प्रदेशार्थतयाऽनन्तगुणाः, | सङ्ख्येयप्रदेशिकाः स्कन्धा द्रव्यार्थतया सङ्ख्येयगुणाः त एवं प्रदेशार्थतयाऽसङ्ख्यातगुणा असङ्ख्यातप्रदेशिकाः स्कन्धा द्रव्यार्थतयाऽसयातगुणा त एव प्रदेशार्थतयाऽसङ्ख्यातगुणाः ॥ ॥ 24 ॥ For Personal & Private Use Only anww.jainelibrary.org Page #489 -------------------------------------------------------------------------- ________________ प्रदेशेषु सहस्रं वद्धतामयाः, सप्रदेशास्तु नवनवत्यानया लक्षं समस्तपुद्गलास्तेषु भावकाल ण्यल्पबहुत्वानि भवन्ति, सूत्रे त्वेकमेव mishraalpbhutvmuktmiti||27|| यथा किल कल्पनया लक्षं समस्तपुद्गलास्तेषु भावकाल द्रव्यक्षेत्रतोऽप्रदेशाः क्रमेण एकद्विपञ्चदशसहस्रसङ्ख्याः , सप्रदेशास्तु नवनवत्यष्टनवतिनवतिपश्चनवतिसहस्रसङ्ख्याः, ततश्च भावाप्रदेशेभ्यः कालाप्रदेशेषु सहस्रं वर्द्धते तदेव भावसप्रदेशेभ्यः कालसप्रदेशेषु हीयत इत्येवमन्यत्रापीति, स्थापना चेयम् भावतः । कालतः । द्रव्यतः । क्षेत्रतः ॥28-29-30-3shaa चतुभिरिति-भावकालादिभिरुपचयन्तां अप्र01000 अप्र02000 अप्र05000 अप्र010000 इति-विशेष्यन्ते ॥ 32 ॥ कल्पनया यावन्तः सर्वपद्लास्तावत । सप्र0 सप्र0 सप्र0 सप्र0 / लक्ष इति ॥ 33 ॥ अनन्तरं पुद्गला निरूपितास्ते च जीवोप-॥8। 99000 98000 95000 90000 ग्राहिण इति जीवांश्चिन्तयन्नाह भन्तेत्ति भगवं गोयमे जाव एवं वयासी-जीवाणं भंते ! किं वटुंति हायंति अवडिया ?, गोयमा ! जीवा पणो वडंति नो हायंति अव्द्धिया। नेरइया णं भंते ! किं वटुंति हायंति अवडिया ?, गोयमा ! नेरइया वहृतिवि हायंतिवि अवढियावि, जहा नेरइया एवं जाव वेमाणिया । सिद्धा णं भंते ! पुच्छा, गोयमा ! ॥ सिडा वडंति नो हायंति अवट्ठियावि ॥ जीवाणं भंते ! केवतियं कालं अवट्टिया[वि ?, सबद्धं । नेरइया णं भिंते ! केवतियं कालं वटुंति ?, गोयमा ! ja0 एगं समयं उक्को0 आवलियाए असंखेजतिभागं, एवं हायति, नेरइया णं भंते ! केवतियं कालं अवट्ठिया ?, गोयमा ! जहन्नेणं एगं समयं उक्को चउच्चीसं मुहुत्ता, एवं सत्तसुवि पुढवीसु वहुंति हायंति भाणियवं, नवरं अवट्ठिएसु इमं नाणत्तं, तंजहा-रयणप्पभाए पुढवीए For Personal & Private Use Only Page #490 -------------------------------------------------------------------------- ________________ वृद्धिहा sU222 व्याख्या- अडतालीसं मुहत्ताऽसकर चोइस रातिदियाणं वालु मासं पंक. दोमासाऽधूम चत्तारिमासाऽतमाए अह ल 5 शतके प्रज्ञप्तिः कामासाऽतम तमाए बारसमासा । असुरकुमारावि वहुंति हायंति जहा नेरइया, अवढिया जह0 एकं समयं उक्को उद्देशः8 अभयदेवी अट्ठचत्तालीसं मुहुत्ता, एवं दसविहावि, एगिंदिया वहुंतिवि हायंतिवि अवट्टियावि, एएहिं तिहिवि जहन्नेणं एवं जीवादीनां या वृत्तिः1 समयं उक्को आवलियाए असंखेजतिभागं, बेइंदिया वटुंति हायंति तहेव, अवढिया ज. एकं समयं उक्को. दो अंतोमुहुत्ता, एवं जाव चरिंदिया, अवसेसा सवे वटुंति हायंति तहेव, अवट्ठियाणं णाणत्तं इमं, taM0 न्यादिसो॥244॥ पचयादिच समुच्छिमपंचिंदियतिरिक्खजोणियाणं दो अंतोमुहुत्ता, गन्भवतियाणं चउच्चीसं मुहुत्ता, संमुच्छिममगुस्साणं अट्ठचत्तालीसं मुहुत्ता, गन्भवतियमणुस्साणं चउच्चीसं मुहुत्ता, वाणमंतरजोतिससोहम्मीसाणेसु अट्ठचत्तालीसं मुहत्ता, सणंकुमारे अट्ठारस रातिदियाइं चत्तालीस यमुहु0, माहिंदे चउवीसं रातिंदि-12 याइं वीस य mu0, बंभलोए पंचचत्तालीसंरातिदियाई, लंतए नौति रातिंदियाई, महामुक्के सर्हि रातिदियसतं, सहस्सारे दो रातिंदियसयाई, आणयपाणयाणं संखेजा मासा, आरणच्चुयाणं संखेजाई वासाई, एवं गेवेजदेवाणं विजयवेजयंतजयंतापराजियाणं असंखिजाई वाससहस्साई, सबट्टसिद्धे य पलिओवमस्स असंखेजतिभागो, एवं भाणियर, वडंति हायंति जह0 एकं समयंउ. आवलियाए असंखेजतिभागं, अवट्ठियाणं jNbhnniyN। ॥ 244 // सिद्धा णं भंते ! केवतियं कालं वटुंति ?, गोयमा ! जह0 एकं समयं उक्को0 अढ समया, केवतियं कालं अवहिया ?, गोयमा ! जह. एकसमयं उक्को0 छम्मासा ॥ जीवा णं भंते ! किं सोवचया सावचया sovacaya For Personal & Private Use Only Page #491 -------------------------------------------------------------------------- ________________ MARCA सावचया निरुवचयनिरवचया ?, गोयमा ! जीवा णो सोवचया नो सावचया णो सोवचयसावचया निक्व्च्य्निर्व्च्या। एगिदिया ततियपए, सेसा जीवा चौहिवि पदेहिवि भाणियवा, सिडा णं भंते ! पुच्छा. गोयमा ! सिद्धा सोवचया णो सावचया णो सोवचथसावचया निरुवचयनिरवचया । जीवा णं भंते ! केवतियं कालं निरुवचयनिरवचया ?, गोयमा ! सबद्धं, नेरतिया णं भंते ! केवतियं कालं सोवचया ?, गोयमा ! जह0 एकं समयं u0 आवलियाए असंखेजइभागं । केवतियं कालं सावचया ? एवं चेव । केवतियं कालं सोवचयसावचया?, एवं चेव्। केवतियं कालं निरुवचयनिरवचया ?, गोयमा ! ja0 एकं समयं उक्को0 वारसमु0 एगिदिया सवे सोवचयसावचया सबद्धं सेसा सवे सोवचयावि सावचयावि सोवचयसावचयावि निरुवचयनिरवचयावि जहन्नेणं एगं समयं उक्कोसेणं आवलियाए असंखजतिभागं अवढिएहिं वक्कंतिकालो भाणियो सिद्धाणं भंते ! केवतियं कालं सोवचया?,गोयमा!जह0 एकं समयं उक्को अट्ट समया, केवतियं कालं निरुवचय निरवचया ?, जह0 एकं u0 छ्म्मासा। सेवं भंते 2 ॥ (सूत्रं 222) ॥ पंचमसए अट्ठमो उद्देसो स्म्त्तो॥5-8॥ 'जीवा Na'mityAdi, 'नेरइया णं भंते ! केवतियं कालं अवट्ठिया ?, गोयमा ! जहन्नेणं एक समयं उक्कोमासेणं चउवीसमुहत्तंति, कथं 1, सप्तस्वपि पृथिवीषु द्वादश मुहूर्तान् यावन्न कोऽप्युत्पद्यते उद्वर्तते वा, उत्कृष्टतो विरहकालस्यैवंरूपत्वात् , अन्येषु पुनर्वादशमुहूर्तेषु यावन्त उत्पद्यन्ते तावन्त एवोद्वर्तन्त इत्येवं चतुर्विंशतिमुहूर्तान् याव-14 नारकाणामेकपरिमाणत्वादवस्थितत्वं वृद्धिहान्योरभाव इत्यर्थः, एवं रत्नप्रभादिषु यो यत्रोत्पादोद्वर्तनाविरह कालश्चतु NCCCCAM Jain Education Inter For Personal & Private Use Only IAlainelibrary.org Page #492 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 | ॥ 245 ॥ विंशतिमुहूर्त्तादिको व्युत्क्रान्तिपदेऽभिहितः स तत्र तेषु तत्तुल्यस्य समसङ्ख्यानामुत्पादोद्वर्त्तनाकालस्य मीलनाद् द्विगुणितः सन्नवस्थितकालोऽष्टचत्वारिंशन्मुहूर्त्तादिकः सूत्रोक्तो भवति, विरहकालश्च प्रतिपदमवस्थानकालार्द्धभूतः स्वयमभ्यूह्य इति । 'एगिंदिया vahU'tivi'tti तेषु विरहाभावेऽपि बहुतराणामुत्पादादल्पतराणां चोद्वर्त्तनात्, 'hAyaMtivi'tti बहुतराणामुद्वर्त्तनादल्पतराणां चोत्पादात्, 'avaTThiyAvi'tti तुल्यानामुत्पादादुद्वर्त्तनाच्चेति, 'एतेहिं tihivi'tti एतेषु त्रिष्वपि एकेन्द्रियवृद्व्यादिष्वावलिकाया असङ्ख्येयो भागस्ततः परं यथायोगं वृद्ध्यादेरभावात्, 'दो अंतोमुहुत्त 'त्ति एकमन्तर्मुहूर्त्त विरहकालो द्वितीयं तु समानानामुत्पादोद्वर्त्तनकाल इति । 'आणयपाणयाणं संखेज्जा मासा आरणनुयाणं संखेज्जा vAsa'ti, इह विरहकालस्य सङ्ख्यातमासवर्षरूपस्य द्विगुणितत्वेऽपि सङ्ख्यातत्वमेवेत्यतः सङ्ख्याता मासा इत्याद्युक्तम्, 'एवं गेवेज्जदेवाणं' ति इह यद्यपि ग्रैवेयकाधस्तनत्रये सङ्ख्यातानि वर्षाणां शतानि मध्यमे सहस्राणि उपरिमे । लक्षाणि विरह उच्यते तथापि द्विगुणितेऽपि च सङ्ख्यातवर्षत्वं न विरुध्यते, विजयादिषु त्वसङ्ख्यातकालो विरहः स च द्विगुणितोऽपि स एव, सर्वार्थसिद्धे पल्योपमसङ्ख्येयभागः सोऽपि द्विगुणितः सङ्ख्येयभाग एव स्यादतएव उक्तं 'विजयवेजयंतजयंतापराजियाणं असंखेजाइं वाससहस्साई' इत्यादीति ॥ जीवादीनेव भङ्गयन्तरेणाह - 'जीवाण' मित्यादि, 'सोपचयाः' सवृद्धयः प्राक्तनेष्वन्येषामुत्पादात् 'सापचयाः' प्राक्तनेभ्यः केषाञ्चिदुद्वर्त्तनात्सहानयः 'सोपचय साप चयाः' उत्पादोद्वर्त्तनाभ्यां वृद्धिहान्योर्युगपद्भावात् निरुपचयनिरपचयाः उत्पादोद्वर्त्तनयोरभावेन वृद्धिहान्योरभावात्, ननूपचयो वृद्धिरपचयस्तु हानिः, युगपद्वयाभावरूपञ्चावस्थितत्वं, एवं च शब्दभेदव्यतिरेकेण कोऽनयोः सूत्रयोर्भेदः ?, For Personal & Private Use Only 5 zataka उद्देशः 8 जीवादीनां वृद्धिहा न्यादि सोपचयादिच सू 222 ॥ 245 ॥ Page #493 -------------------------------------------------------------------------- ________________ | उच्यते, पूर्व परिणाम(माण)मात्रमभिप्रेतम् , इह तु तदनपेक्षमुत्पादोद्वर्तनामात्र, ततश्चेह तृतीयभङ्गके पूर्वोक्तवृद्धयादिविक पानां त्रयमपि स्यात् , तथाहि-बहुतरोत्पादे वृद्धिर्बहुत्तरोद्वर्त्तने च हानिः, समोत्पादोद्वर्तनयोश्चावस्थितत्वमित्येवं भेद इति । 'एगिदिया तैयपएऽत्ति सोपचयसापचया इत्यर्थः, युगपदुत्पादोद्वर्तनाभ्यां वृद्धिहानिभावात् , शेषभङ्गकेषु तु ते न संभवन्ति, प्रत्येकमुत्पादोद्वर्त्तनयोस्तद्विरहस्य चाभावादिति । 'अवढिएहिंति निरुपचयनिरपचयेषु 'वक्कंतिकालो भाणियचोऽत्ति विरहकालो वाच्य्ः॥ पञ्चम शतेऽष्टमः ॥ 5-8 ॥ 645555555 इदं किलार्थजातं गौतमो राजगृहे प्रायः पृष्टवान् बहुशो भगवतस्तत्र विहारादिति राजगृहादिस्वरूपनिर्णयपरसुत्रप्रपञ्चं नवमोद्देशकमाह तेणं कालेणं तेणं समएणं जाव एवं वयासी-किमिदं भंते ! नगरं रायगिहंति पवुच्चै ?, किं पुढवी नगरं है रायगिहंति पवुच्चै, AU नगरं रायगिहंति पवुच्चै ? जाव वणस्सइ ?, जहा एयणुद्देसए पंचिंदियतिरिक्खजोणियाणं वत्तवया तहा भाणियत्वं जाव सचित्ताचित्तमीसयाई दवाई नगरं रायगिहंति पवुच्चै ?, गोयमा! पुढवीवि नगरं रायगिहंति पवुच्चै जाव सचित्ताचित्तमीसियाई दवाई नगरं रायगिहंति पवुच्चै । से केणटेणं ?, गोयमा ! पुढवी जीवातिय अजीवातिय नगरं रायगिहंति पवुचई जाव सचित्ताचित्तमीसियाई दवाइं जीवातिय अजीवातिय नगरं रायगिहंति पवुञ्चति से तेणढणं तं चेव ॥ (सूत्रं 223) ॥ ति पवुच्चै जाव सचित्तातचित्तमीसयाई दवाई नगर एयण देसए पंचिंदियतिरिक्स For Personal & Private Use Only Page #494 -------------------------------------------------------------------------- ________________ हत्वं व्याख्या-18॥ teNa'mityAdi, 'जहा एयणुदेसएऽत्ति एजनोद्देशकोऽस्यैव पञ्चमशतस्य सप्तमः, तत्र पञ्चेन्द्रियतिर्यग्वक्तव्यता 'टङ्का ॥ 5 शतके प्रज्ञप्तिः कूडा सेला सिहरीत्यादिका योक्ता सा इह भणितव्येति, अत्रोत्तरं-'पुढवीवि nagara'mityAdi, पृथिव्यादिसमुदायो राज- उद्देशः9 अभयदेवी-15 या वृत्तिःशत । गृहं, न पृथिव्यादिसमुदायादृते राजगृहशब्दप्रवृत्तिः, 'पुढवी जीवाइय अजीवाइय नगरं रायगिहंति pavuccaI'tti । |4|| जीवाजीवस्वभावं राजगृहमिति प्रतीतं, ततश्च विवक्षिता पृथिवी सचेतनाचेतनत्वेन जीवाश्चाजीवाश्चेति राजगृहमिति 18 नाराज्गृ॥246॥ प्रोच्यत इति ॥ पुद्गलाधिकारादिदमाह सू 223 से नूर्ण भंते ! दिया उज्जोए रातिअंधयारे?,हंता गोयमा!जाव अण्ध्यारे। से केणटेणं01.गोयमा ! दिया सुभा नारकादी पोग्गला सुभे पोग्गलपरिणामे रातिं असुभा पोग्गला असुभे पोग्गलपरिणामे से तेणटेणं नेरइया णं भंते ! किनां मुद्यो। उज्जोए अंधयारे?,गोयमा! नेरइयाणं नो उज्जोए अंधयारे से केणटेणं01,गोयमानेरइया णं असुहा पोग्गला असुभे तान्धकारी पोग्गलपरिणामे से तेणडेणं असुरकुमाराणं भंते ! किं उज्जोए अंधयारे?,गोयमा! असुरकुमाराणं उज्जोए नो सू 224 अंधयारे । से केणटेणं ?, गोयमा! असुरकुमाराणं सुभापोग्गला सुभेपोग्गलपरिणामे, से तेणटेणं एवं वुच्चै, एवं जाव थणिय कुमाराणं, पुढविकाइया जाव तेइंदिया झानेरिया|चुरिदियान्न्ण् भंते ! किं उज्जोए अंधयारे ?, गोयमा ! उज्जोएवि अंधयारेवि, से केणट्टेणं01,गोयमा! चरिंदियाणं सुभासुभा पोग्गला सुभासुभे पोग्ग-1 ॥ 246 ॥ लपरिणामे, से तेणतुणं एवं जाव मणुस्साणं । वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा ॥ (सूत्रं 224) ॥ अस्थि णं भंते ! नेरइयाणं तत्थगयाणं एवं पन्नायति-समयाति वा आवलियाति वा जाव osa dain Education International For Personal & Private Use Only Page #495 -------------------------------------------------------------------------- ________________ प्पिणीति वा उस्सप्पिणीति वा, णो तिणढे समढे । से केणट्टेणं जाव समयाति वा आवलियाति वा ओस. प्पिणीति वा उस्सप्पिणीति वा?, गोयमा ! इहं तेसिं माणं इहं तेसिं पमाणं इहं तेसिं पण्णायति, तंजहा-8 समयाति वा जाव उस्सप्पिणीति वा, से तेणटेणं जाव नो एवं पण्णायए, तंजहा-समयाति वा जाव उस्सप्पिणीति वा, एवं जाव पंचेंदियतिरिक्खजोणियाणं, अत्थि णं भंते ! मणुस्साणं इहगयाणं एवं पन्नायति, तंजहा-समयाति वा जाव उस्सप्पिणीति वा ?, हंता ! अत्थिं । से केण?NaM0 1 गोयमा ! इहं, तेसिंमाणं इहं & चेव तेसिं एवं पण्णायति, तंजहा-समयाति वा जाव उस्सप्पिणीति वा से तेण0 वाणमंतरजोतिसवेमाणि याणं जहा नेरइयाणं ॥ (सूत्रं 225) ॥ | 'से gRNa'mityAdi, 'दिवा सुभा poggala'tti 'दिवा' दिवसे शुभाः पुद्गला भवन्ति, किमुक्तं भवति ?-शुभः पुद्गलपरिणामः स चार्ककरसम्पर्कात्, ratti'ti रात्रौ 'नेरइयाणं असुभा poggala'tti तत्क्षेत्रस्य पुद्गलशुभतानिमित्तभूतरविकरादिप्रकाशकवस्तुवर्जितत्वात् , 'असुरकुमाराणं सुभा poggala'tti तदाश्रयादीनां भास्वरत्वात् । 'पुढविकाइए' इत्यादि, पृथिवीकायिकादयस्त्रीन्द्रियान्ता यथा नैरयिका उक्तास्तथा वाच्याः, एषां हि नास्त्युद्योतोऽन्धकारं चास्ति, पुद्गलानामशुभत्वात् , इह चेयं भावना-एषामेतत्क्षेत्रे सत्यपि रविकरादिसंपर्के एषां चक्षुरिन्द्रियाभावेन दृश्यवस्तुनो र दर्शनाभावाच्छुभपुद्गलकार्याकरणेनाशुभाः पुद्गला उच्यन्ते ततश्चैषामन्धकारमेवेति । 'चरिंदियाणं सुभासुभे poggala'tti एषां हि चक्षुःसद्भावे रविकरादिसद्भावे दृश्यार्थावबोधहेतुत्वाच्छुभाः पुद्गलाः, रविकराद्यभावे त्वर्थावबोधाजनक dan Education International For Personal & Private Use Only Page #496 -------------------------------------------------------------------------- ________________ 5% | 5 zatake व्याल्या प्राप्तिः अभयदेवीया वृत्तिः1 CE%A5% उद्देशः9 नारकादीनां समयाद्यभावः सू 225 ॥ 247 ॥ स्वादशुभा इति ॥ पुद्गला द्रव्यमिति तचिन्ताऽनन्तरं कालद्रव्यचिन्तासूत्रम्-तत्थ गयाणं ति नरके स्थितैः षष्ठ्यास्तृतीयार्थत्वात् , 'एवं paNNAyati'tti एवं हि प्रज्ञायते 'samayAiva'tti समया इति वा 'ihaMtesiM'ti 'इह' मानुष्यक्षेत्रे 'तेषां' समयादीनां 'मानं' परिमाणम् , आदित्यगतिसमभिव्यङ्ग्यत्वात्तस्य, आदित्यगतेश्च मनुष्यक्षेत्र एव भावात् नरकादौ स्वभावादिति, 'इहं तेसिं pamANaM'ti 'इह' मनुष्यक्षेत्रे तेषां-समयादीनां प्रमाणं-प्रकृष्टं मानं सूक्ष्ममानमित्यर्थः, तत्र मुहूर्तस्तावम्मानं तदपेक्षया लवः सूक्ष्मत्वात्प्रमाणं तदपेक्षया स्तोकः प्रमाणं लवस्तु मानमित्येवं नेयं यावत्समय इति, ततश्च 'इहं तेसिमित्यादि, 'इह' मर्त्यलोके मनुजैस्तेषां-समयादीनां सम्बन्धी 'एवं वक्ष्यमाणस्वरूपं समयत्वाद्येव ज्ञायते, तद्यथा-'समया इति वेऽत्यादि, इह च समयक्षेत्राद्वहिर्वतिनां सर्वेषामपि समयाद्यज्ञानमवसेयं, तत्र समयादिकालस्याभावेन तद्व्यवहाराभावात् , तथा पञ्चेन्द्रियतिर्यञ्चो भवनपतिव्यन्तरज्योतिष्काश्च यद्यपि केचित् मनुष्यलोके सन्ति तथापि तेऽल्पाः प्रायस्तदव्यहारिणश्च इतरे तु बहव इति तदपेक्षया ते न जानन्तीत्युच्यत इति ॥ काल्निरूप्न्ना|dhikaaraadraabindivlkssnnvishesskaalniruupnnaarthmidmaah| तेणं कालेणं 2 पासावचिजातेथेराभगवंतो जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति 2 समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा एवं वदासी-से नूणं भंते ! असंखेज्जे लोए अर्णता रातिदिया उप्पजिंसु वा उप्पज्जति वा उप्पजिस्संति वा विगछिसुवा विगच्छंति वा विगच्छिस्संति वा परित्ता रातिदिया उपजिंसु वा 3 विगछिसु वा 31,हंता अजो! असंखेजे लोए अणंतारातिदिया तं चेव, से केण?णं जाव vigacchi 80-% ॥ 247 // ENCY For Personal & Private Use Only Page #497 -------------------------------------------------------------------------- ________________ |स्संतिया,सेनूर्ण भंते! अजोपासेणं अरहया पुरिसादाणीएणं सासए लोए वुहए अणादीए अणवदग्गे परित्ते परिवुडे हेहा विच्छिण्णे मज्झे संखित्ते उपि विसाले अहे पलियंकसंठिए मज्झे वरवैरविग्गहिते उप्पि उद्धमुईगाकारसंठिए तेसिं च णं सासयंसि लोगंसि अणादियंसि अणवदग्गंसि परिसंसि परिवुडंसि हेट्टा विच्छिन्नंसि मझे संखितंसि उवि विसालंसि अहे पलियंकसंठियंसि मज्झे वरवैरविग्गहियंसि उप्पि उद्धमुहंगाकारसंठियंसि अणंता जीवघणा उप्पजित्सा 2 निलीयंति परिसा जीवघणा उप्पज्जित्सा 2 निलीयंति से नूणं भूए उप्पन्ने विगए परिणए अजीवहिं लोकति पलोकै, जे लोकह से लोए ?, हंता भगवं [ते] 1, से तेणढेणं अजो! 4aa एवं वुच्चै असंखेज्जे तं चेव । तप्पभितिं च णं ते पासावच्चेजा थेरा भगवंतो समणं भगवं महावीरं पञ्चभिजाणंति सबन सघदरिसी [ग्रं0 3000 ], तए णं ते थेरा भगवंतो समणं भगवं महावीरं वंदति नमसंति 2 ॥ एवं वदासि-इच्छामि णं भंते ! तुम्भं अंतिए चाउज्जामाओ धम्माओ पंचमहत्वैयं सप्पडिक्कमणं धम्म उवसंपजिसा विहरित्सए, अहासुहं देवाणुप्पिया! मा पडिबंधं करेह,तएणंतेपासावच्चिजाथेरा भगवंतो जाव । चरिमेहिं उस्सासनिस्सासेहिं सिद्धा जाव सबदुक्खप्पहीणा अत्थेगतिया देवा देवलोएसु उववन्ना ॥ (सूत्रं 226) ॥ कतिविहा णं भंते ! देवलोगा पण्णत्ता ?, गोयमा ! चउविहा देवलोगा पण्णत्ता, तंजहाभवणवासीवाणमंतरजोतिसियवेमाणियभेदेण, भवणवासी दसविहा वाणमंतरा अट्टविहा जोइसिया पंचविहा वेमाणिया दुविहा । गाहा-किमियं रायगिहंति य उज्जोए अंधयार समए y। पासंतिवासि पुच्छा रातिं CROCREACOCOLORDCOREOGREGOROC For Personal & Private Use Only aw.jainelibrary.org Page #498 -------------------------------------------------------------------------- ________________ - - व्याख्या. दिय देवलोगा y॥1॥ सेवं भंते ! 2त्ति ॥ (सूत्रं 227 ) ॥ पंचमेसए नवमो उद्देसो स्म्त्तो॥5-1॥ | 5 शतके प्रज्ञप्तिः ॥ तेणं kAleNa'mityAdi, तत्र 'असंखेजे लोएऽत्ति असङ्ख्यातेऽसङ्ख्यातप्रदेशात्मकत्वात् लोके-चतुर्दशरज्वात्मके क्षेत्र-|||| उद्देशः 9 अभयदेवी |लोके आधारभूते ऽअणंता rAiMdiya'tti अनन्तपरिमाणानि रात्रिन्दिवानि-अहोरात्राणि 'उप्पजिंसु वाऽइत्यादि उत्प-15 पार्थापत्यया वृत्तिः1 नानि वा उत्पद्यन्ते वा उत्पत्स्यन्ते वा, पृच्छतामयमभिप्रायः-यदि नामासङ्ख्यातो लोकस्तदा [कथं ] तत्रानन्तानि तानि प्रश्नोरात्रिकथं भवितुमर्हन्ति !, अल्पत्वादाधारस्य महत्त्वाच्चाधेयस्येति, तथा 'परित्ता rAiMdiya'tti परीत्तानि-नियतपरिमाणानि । न्दिवान्॥248॥ न्त्ये देवलो। नानन्तानि, इहायमभिप्रायः-यद्यनन्तानि तानि तदा कथं परीत्तानि ? इति विरोधः, अत्र हन्तेत्याधुत्तरं, अत्र चायम काश्च । भिप्रायः-असङ्ख्यातप्रदेशेऽपि लोकेऽनन्ता जीवा वर्त्तते, तथाविधस्वरूपत्वाद्, एकत्राश्रये सहस्रादिसङ्ख्यप्रदीपप्रभा इव, sU226|ते चैकत्रैव समयादिके कालेऽनन्ता उत्पद्यन्ते विनश्यन्ति च, स च समयादिकालस्तेषु साधारणशरीरावस्थायामनन्तेषु 227 प्रत्येकशरीरावस्थायां च परीत्तेषु प्रत्येक वर्तते, तत्स्थितिलक्षणपर्यायरूपत्वात्तस्य, तथा च कालोऽनन्तः परीत्तश्च भवतीति, एवं चासङ्ख्येयेऽपि लोकें रात्रिन्दिवान्यनन्तानि परीत्तानि च कालत्रयेऽपि युज्यन्त इति ॥ एतदेव प्रश्नपूर्वकं तत्संमतजिनमतेन दर्शयन्नाह-से नूण मित्यादि, "भेत्ति भवतां सम्बन्धिना 'अज्जोऽत्ति हे आर्याः! 'purisAdANIeNaM'ti | पुरुषाणां मध्ये आदानीयः-आदेयः पुरुषादानीयस्तेन 'सासएऽत्ति प्रतिक्षणस्थायी, स्थिर इत्यर्थः, 'बुइएऽत्ति उक्तः, स्थिर्-|||।248॥ |श्चोत्पत्तिक्षणादारभ्य स्यादित्यत आह-'अणाइएऽत्ति अनादिकः, स च सान्तोऽपि स्याद्भव्यत्ववदित्याह-'अनव। यग्गेऽत्ति अनवदना-अनन्तः 'परित्तेत्ति परिमितः प्रदेशतः, अनेन लोकस्यासयेयत्वं पार्श्वजिनस्यापि संमतमिति । -NCRACANCIENC0" dan Education International For Personal & Private Use Only Page #499 -------------------------------------------------------------------------- ________________ 344444444444444 darzitam / तथा 'परिवुडेऽत्ति अलोकेन परिवृतः 'हेट्ठा विच्छिन्नेत्ति सप्तरजुविस्तृतत्वात् 'मझे संखित्तेत्ति एकरज्जुविस्तारत्वात् 'उप्पिं विसालेऽत्ति ब्रह्मलोकदेशस्य पञ्चरज्जुविस्तारत्वात्, एतदेवोपमानतः प्राह-'अहे पलियंकसंठिएऽत्ति उपरिसङ्कीर्णत्वाधोविस्तृतत्वाभ्यां 'मज्झे वरवैरविग्गहिएऽत्ति वरवज्रवद्विग्रहः-शरीरमाकारो मध्यक्षामत्वेन यस्य स तथा, स्वार्थिकश्चेकप्रत्ययः,'उप्पि उद्धमुइंगागारसंठिएऽत्ति ऊओन तु तिरश्चीनो यो मृदङ्गस्तस्याकारेण संस्थितो यः स तथा, मल्लकसंपुटाकार इत्यर्थः, 'अणंता jIvaghaNa'tti 'अनन्ताः' परिमाणतः सूक्ष्मादिसाधारणशरीराणां विवक्षितत्वात् , सन्तत्यपेक्षया वाऽनन्ताः, जीवसन्ततीनामपर्यवसानत्वात् , जीवाश्च ते घनाश्चानन्तपर्यायसमूहरूपत्वादसङ्ख्येयप्रदेशपिण्डरूपत्वाच्च जीवघनाः, किमित्याह-'उप्पज्जित्तेति उत्पद्योत्पद्य 'विलीयन्ते' विनश्यन्ति, तथा 'परीत्ता' प्रत्येकशरीरा अनपेक्षितातीतानागतसन्तानतया वा सङ्क्षिसाः, जीवघना इत्यादि तथैव, अनेन च प्रश्ने यदुक्तम् 'अणंता राईदियाऽइत्यादि तस्योत्तरं सूचितं, यतोऽनन्तपरीत्तजीवसम्बन्धात्कालविशेषा अप्यनन्ताः परीत्ताश्च व्यपदिश्यन्तेऽतो विरोधः परिहृतो भवतीति । अथ लोकमेव स्वरूपत आह-से (नूर्ण) भूएऽत्ति यत्र जीवघना उत्पद्य 2 विलीयन्ते स लोको भूता-सद्भूतो भवनधर्मयोगात् , स चानुत्पत्तिकोऽपि स्याद् यथा नयमतेनाकाशमत आह-उत्पन्नः, एवं विधश्चानश्वरोऽपि स्याद् यथा विवक्षितघटाभाव इत्यत आह-विगतः, स चानन्वयोऽपि किल भवतीत्यत आह-परिणतः-पर्यायान्तराणि आपन्नो न तु निरन्वयनाशेन न्स्स्त्त्ः। अथ कथमयमेवंविधो निश्चीयते ? इत्याह-'अजीवहिं ति 'अजीवैः' पुद्गलादिभिःसत्तां बिभ्रद्भिरुत्पद्यमानैर्विंगच्छद्भिः परिणमद्भिश्च लोकानन्यभूतैः 'लोक्यते' निश्चीयते 'प्रलोक्यते' प्रकर्षण निश्चीयते, भूतादि Jain Educationine For Personal & Private Use Only how.jainelibrary.org Page #500 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः 1 8 ॥ 249 ॥ धर्मकोऽयमिति, अत एव यथार्थनामाऽसाविति दर्शयन्नाह - 'जे लोकै से लोएऽसि यो लोक्यते - विलोक्यते प्रमाणेन स लोको-लोकशब्दवाच्यो भवतीति, एवं लोकस्वरूपाभिधायक पार्श्वजिनवचनसंस्मरणेन स्ववचनं भगवान् समर्थितवानिति । 'सपडिक्कमणं' ति आदिमान्तिमजिनयोरेवावश्यं करणीयः सप्रतिक्रमणो धर्मोऽन्येषां तु कदाचित्प्रतिक्रमणं, आह ca"sapaDikkamaNo धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं कारणजाए पडिक्कमणं ॥ 1 ॥ ति ॥ अनन्तरं 'देवलोएसु उववन्ना' इत्युक्तमतो देवलोकप्ररूपणसूत्रम् - 'कतिविहा ण' मित्यादि ॥ पञ्चमशते नवमोद्देशकः ॥ 5-9 ॥ अनन्तरोद्देशकान्ते देवा उक्ता इति देवविशेषभूतं चन्द्रं समुद्दिश्य दशमोद्देशकमाह, तस्य चेदं सूत्रम् - तेणं कालेणं तेणं समएणं चंपानामं नयरी जहा पढमिल्लो उद्देसओ तहा नेयचो एसोवि, नवरं चंदिमा भाणिया । (सूत्रं 228 ) / पंचमे सए दसमो उद्देसो समत्तो ॥ 5-10 ॥ पंचमं सयं समतं ॥ 5 ॥ 'ते काले ऽमित्यादि, एतच्च चन्द्राभिलापेन पञ्चमशतकप्रथमोद्देशकवन्नेयमिति ॥ पञ्चमशते दशमः ॥ 5-10 ॥ "श्रीरोहणाद्रेरिव पञ्चमस्य, शतस्य देवानिव साधुशब्दान् । विभिद्य कुश्येव बुधोपदिष्ट्या, प्रकाशिताः सन्मणिवन्मयाऽर्थाः ॥ 1 ॥ 1 पूर्वस्य पश्चिमस्य च जिनस्य सप्रतिक्रमणो धर्मः, मध्यमानां जिनानां कारणजाते प्रतिक्रमणं ॥ 1 ॥ तीर्थ iti gamyate A 4646 Jain Education Internacional SCHERCHECKS46666666 // samAptaM paJcamaM zatamiti // 5 // 13464644664 For Personal & Private Use Only 5 zatake उद्देशः 10 चन्द्रवक व्यता सू 228 ॥ 249 ॥ Page #501 -------------------------------------------------------------------------- ________________ // अथ षष्ठं शतकम् ॥ वणति महावेदनो महानिशाला बध्यन्ते इत्यार्थाभिधानाचमा 5 भविएऽत्ति भव्यो CUSSROSCARSA व्याख्यातं विचित्रार्थ पञ्चमं शतं, अथावसरायातं तथाविधमेव षष्ठमारभ्यते, तस्य चोद्देशकार्थसङ्ग्रहणी गाथेयम् वेयण 1 आहार 2 महस्सवे य 3 सपएस 4 तमुए y5॥ भविए 6 साली 7 पुढवी 8 कम्म 9 अन्नउत्थी 10 दस छट्ठगंमि सए ॥ 1 ॥ 'वेयणेऽत्यादि, तत्र 'veyaNa'tti महावेदनो महानिर्जर इत्याद्यर्थप्रतिपादनपरः प्रथमः 1 'AhAra'tti आहाराद्यर्थाभिधायको द्वितीयः 2'महस्सवे यत्ति महाश्रवस्य पुद्गला बध्यन्ते इत्याद्यर्थाभिधानपरस्तृतीयः 3 'sapaesa'tti सप्रदेशो जीवोऽप्रदेशो वा इत्याचाभिधायकश्चतुर्थः 4 'तमुए यत्ति तमस्कायार्थनिरूपणार्थः पञ्चमः 5'भविएऽत्ति भव्योनारकत्वादिनोत्पादस्य योग्यस्तद्वक्तव्यताऽनुगतः षष्ठः 6 'sAli'tti शाल्यादिधान्यवक्तव्यताऽऽश्रितः सप्तमः 7 'puDhavi'tti रत्नप्रभादिपृथिवीवक्तव्यताऽर्थोऽष्टमः 8 'kamma'tti कर्मबन्धाभिधायको नवमः 9 'anautthi'tti अन्ययूथिकवक्तव्यताओं दशमः 10 इति । से नूर्ण भंते ! जे महावेयणे से महानिजरे जे महानिजरे से महावेदणे, महावेदणस्सय अप्पवेदणस्स य से & सेए जे पसत्थनिजराए ?, हंता गोयमा ! जे महावेदणे एवं चेव । छट्ठसत्तमासु णं भंते ! पुढवीसु नेरइया महावेयणा, हंता महावेयणा, ते णं भंते ! समणेहिंतो निग्गंथेहिंतो महानिज्जरतरा ?, गोयमा ! No tiNaTe Jain Education Mant For Personal & Private Use Only whainelibrary.org Page #502 -------------------------------------------------------------------------- ________________ nijare व्याख्या- समढे, से केणटेणं भंते ! एवं वुचै जे महावेदणे जाव पसत्थनिजराए ?, गोयमा ! से जहानामए-दुवे वत्था 6 शतके प्रज्ञप्ति:- सिया, एगे वत्थे कद्दमरागरत्ते एगे वत्थे खंजणरागरत्ते, एएसि णं गोयमा ! दोण्हं वत्थाणं कयरे वत्थे उद्देशः 1 अभयदेवी । दुधोयतराए चेव दुवामतराए चेव दुपरिकम्मतराए चेव कयरे वा वत्थे सुधोयतराए चेव सुवामतराए चेव वस्त्रदृष्टाया वृत्तिः सुपरिकम्मतराए चेव ?, जे वा से वत्थे कद्दमरागरते जे वा से वत्थे खंजणरागरत्ते, भगवं! तत्थ णं जे रमन्तेन महा vednaalp॥25॥ se vatthe कद्दमरागरत्ते से णं वत्थे दुधोयतराए चेव दुवामतराए चेव दुप्परिकम्मतराए चेव, एवामेव गोयमा! नेरइयाणं पावाई कम्माई गाढीकयाई चिक्कणीकयाई(a)सिढिलीकयाई खिलीभूयाई भवंति संपगादपि य णं 8 sU229 ते वेदणं वेदेमाणा णो महानिज्जरा णो महापज्जवसाणा भवंति से जहा वा केह पुरिसे अहिगरणं आकोडेमाणे महया 2 सद्देणं महया 2 घोसेणं महया 2 परंपराघाएणं णो संचाएइ तीसे अहिगरणीए केई अहा-2 बायरे पोग्गले परिसाडित्तए एवामेव गोयमा ! नेरइयाणं पावाई कम्माई गाढीकयाइं जाव नो महापज्जवसाणाई भवंति, भगवं! तत्थ जे से वत्थे.खंजणरागरत्ते से णं वत्थे सुधोयतराए चेव सुवामतराए चेव सुपरिकम्मतराए चेव, एवामेव गोयमा! समणाणं निग्गंधाणं अहाबायराई कम्माइं सिढिलीकयाई निहि-॥ दियाई कम्माई विप्परिणामियाई खिप्पामेव विद्धत्थाई भवंति,जावतियं तावतियंपिणं ते वेदणं वेदेमाणे महा-॥8॥ ॥ 250 ॥ निजरा महापज्जवसाणा भवंति, से जहानामए-केइ पुरिसे सुक्कतणहत्थयं जायतेयंसि पक्खिवेज्जा से नूणं गोयमा ! से सुक्के तणहत्थए जायतेयंसि पक्खित्तेसमाणे खिप्पामेव मसमसाविज्जति?, हंता मसमसाविज्जति, For Personal & Private Use Only Page #503 -------------------------------------------------------------------------- ________________ एवामेव गोयमा ! समणाणं निग्गंथाणं अहाबायराई कम्माई जाव महापज्जवसाणा भवंति, से जहानामए केइ पुरिसे तत्तंसि अयकवल्लंसि उदगबिंदू जाव हंता विद्धंसमागच्छइ, एवामेव गोयमा ! समणाणं निग्गंथाणं जाव महापजवसाणा भवंति, से तेणटेणं जे महावेदणे से महानिज्जरे जाव निजराए ॥ (सूत्रं 229) ॥ _ 'से नूणं भंते ! जे महावेयणे इत्यादि, 'महावेदनः' उपसर्गादिसमुद्भूतविशिष्टपीडः 'महानिर्जर' विशिष्टकर्मक्षयः, अनयोश्चान्योऽन्याविनाभूतत्वाविर्भावनाय 'जे महानिजरेऽइत्यादि प्रत्यावर्त्तनमित्येकः प्रश्नः, तथा महावेदनस्य चाल्पवेदनस्य च मध्ये स श्रेयान् यः 'प्रशस्तनिर्जराकः' कल्याणानुबन्धनिर्जर इत्येष च द्वितीयः प्रश्ना, प्रश्नता च काकुपाठादवगम्या, हन्तेत्याधुत्तरं, इह च प्रथमप्रश्नस्योत्तरे महोपसर्गकाले भगवान महावीरो ज्ञातं, द्वितीयस्यापि स एवोपसर्गानुपसर्गावस्थायामिति । यो महावेदनः स महानिर्जर इति यदुक्तं तत्र व्यभिचारं शङ्कमान आह-chaTThI'tyAdi, 'दुधोयतराएऽत्ति दुष्करतरधावनप्रक्रियं 'दुवामतराएऽत्ति 'दुर्वाम्यतरकं' दुस्त्याज्यतरकलङ्क 'दुप्परिकम्मतराएऽत्ति कष्टकर्त्तव्यतेजोजननभङ्गकरणादिप्रक्रियम् , अनेन च विशेषणत्रयेणापि दुर्विशोध्यमित्युक्तं, 'गाढीकयाईति आत्मप्रदेशैः सह गाढबद्धानि सनसूत्रगाढबद्धसूचीकलापवत् 'चिक्कणीकयाईति सूक्ष्मकर्मस्कन्धानां सरसतया परस्परं गाढसम्बन्धकरणतो दुर्भेदीकृतानि तथाविधमृत्पिण्डवत् '(a)सिढिलीकयाईति निधत्वानि सूत्रबद्धाग्नितप्तलोहशलाकाकलाप|वत् 'खिलीभूतानि' अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यानि निकाचितानीत्यर्थः, विशेषणचतुष्टयेनाप्येतेन ॥4। दुर्विशोध्यानि भवन्तीत्युक्तं भवति, एवं च 'एवामेवे' त्याद्युपनयवाक्यं सुघटनं स्याद्, यतश्च तानि दुर्विशोध्यानि स्युस्ततः Jain Education international For Personal & Private Use Only Page #504 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः1 ॥ 25 ॥ निर्जरे 'saMpagADha'mityAdi 'नो महापज्जवसाणा bhavati'tti, अनेन महानिर्जराया अभावस्य निर्वाणाभावलक्षणं फलमक्त 6 शतके । मिति नाप्रस्ततत्वमित्याशङ्कनीयमिति । तदेवं यो महावेदनः स महानिजेर इति विशिष्टजीवापेक्षमवगन्तव्यं न पनार उद्देशः 1 कादिक्लिष्टकर्मजीवापेक्षं, यदपि यो महानिर्जरः स महावेदन इत्युक्तं तदपि प्रायिक, यतो भवत्ययोगी महानिर्जरो महा- 18 वस्त्रदृष्टावेदनस्तु भजनयेति । 'ahigaraNi'tti अधिकरणी यत्र लोहकारा अयोधनेन लोहानि कुट्टयन्ति 'आउडेमाणेऽति न्तेन महाआकुट्टयन् 'saddeNaM'ti अयोधनघातप्रभवेण ध्वनिना पुरुषहुकृतिरूपेण वा 'ghoseNaM'ti तस्यैवानुनादेन 'परंपराधा । vedanAlpaeNaM'ti परम्परा-निरन्तरता तत्प्रधानो घातः-ताडनं परम्पराघातस्तेन उपर्युपरिघातेनेत्यर्थः, 'अहाबायरेऽत्ति स्थल। प्रकारान्, 'एवामेवेऽत्याद्युपनये 'gADhIkayAI'ityAdivizeSaNacatuSkeNa दुष्परिशाटनीयानि भवन्तीत्युक्तं भवति. sU229 'सुधोयतराएऽइत्यादि, अनेन सुविशोध्यं भवतीत्युक्तं स्यात् , 'अहाबायराईति स्थूलतरस्कन्धान्यसाराणीत्यर्थः सिद्धिलीकयाईति श्लथीकृतानि मन्दविपाकीकृतानि 'निट्टियाइं कयाईति निस्सत्ताकानि विहितानि 'vipariNAmiyAI'ti विपरिणामं नीतानि स्थितिघातरसघातादिभिः, तानि च क्षिप्रमेव विध्वस्तानि भवन्ति, एभिश्च विशेषणैः सुविशोध्यानि भवन्तीत्युक्तं स्यात्ततश्च 'jAvaiya'mityAdi // अनन्तरं वेदना उक्ता, सा च करणतो भवतीति करणसूत्रं, त्त्र्। कतिविहे गं भंते ! करणे पन्नत्ते ?, गोयमा ! चउबिहे करणे पन्नत्ते, तंजहा-मणकरणे वैकरणे कायकरणे कम्मकरणे । रैयाणं भंते ! कतिविहे करणे पन्नत्ते ?, गोयमा ! चउविहे पन्नत्ते, तंजहा-मणकरणे वैकरणे कायकरणे कम्मकरणे 4[cau0], पंचिंदियाणं सबेसिं चउविहे करणे प्न्न्ते। एगिदियाणं दुविहे-कायकरणे ya - CADRESSES For Personal & Private Use Only wow.jainelibrary.org Page #505 -------------------------------------------------------------------------- ________________ ककरणे य, विगलेंदियाणं 3-वैकरणे कायकरणे कम्मकरणे । नेरइयाणं भंते ! किं करणओ असायं & वेयणं वेयंति अकरणओ असायं वेयणं वेदेति ?, गोयमा ! नेरइयाणं करणओ असायं वेयणं वेयंति नो अकाद रणओ असायं वेयणं वेयंति, से केणतुणं0 ?, गोयमा ! नेरइयाणं चउबिहे करणे पन्नते. तंजहामणकरणे वैकरणे कायकरणे कम्मकरणे, इचेएणं चउबिहेणं असुभेणं करणेणं नेरइया करणओ असायं वेयणं वेयंति नो अकरणओ, से तेणढणं0 / असुरकुमाराणं किं करणओ अकरणओ. गोयमा!करपाणओ नो अकरणओ, से केणटेणं. 1, गोयमा ! असुरकुमाराणं चउबिहे करणे पण्णते. तंजहा4आमणकरणे वयकरणे कायकरणे कम्मकरणे, इच्चेएणं सुभेणं करणेणं असुरकुमाराणं करणओ सायं वेयणं ंईयंति नो अकरणओ, एवं जाव थणियकुमाराणं । पुढविकाइयाणं एवामेव पुच्छा, नवरं इच्चेएणं सुभासु भेणं करणेणं पुढविकाइया करणओ वेमायाए वेयणं वेयंति नो अकरणओ, ओरालियसरीरा सवे सुभासुभेणं वेमायाए । देवा सुभेणं सायं ॥ (सूत्रं 230) ॥ जीवा णं भंते ! किं महावेयणा महानिजरा 1 महावेदणा अप्पनिजरा2अप्पवेदणा महानिजरा 3 अप्पवेदणा अप्पनिजरा 41, गोयमा अत्यंगतिया जीवा महावेदणा महानिजरा 1 अत्थेगतिया जीवा महावेयणा अप्पनिजरा 2 अत्थेगतिया जीवा अप्पवेदणा महानिजरा 3 अत्थेगतिया जीवा अप्पवेदणा अप्पनिजरा 4|से केणटेणं0 1, गोयमा ! पडिमापडिवन्नए अण& गारे महावेदणे महानिजरे छट्ठसत्तमासु पुढवीसु नेरइया महावेदणा अप्पनिजरा सेलेसिं पडिवन्नए अण Jain Education Intemarora For Personal & Private Use Only nelibrary.org Page #506 -------------------------------------------------------------------------- ________________ व्याख्या गारे अप्पवेदणे महानिजरे अणुत्तरोववाइया देवा अप्पवेदणा अप्पनिजरा, सेवं भंते र्त्ति॥-म्ह्वेद्न्नेय् वत्थे प्रज्ञप्तिः कद्दमखंजणमए य अहिगरणी । तणहत्थे य कवल्ले करण महावेदणा जीवा ॥ 1 ॥ (सूत्रं 231) ॥ सेवं भंते ! सेवं भंते ! ति॥ छट्ठसयस्स पढमो उद्देसो समत्तो ॥ 6-1 ॥ यावृत्तिः1 _ 'कम्मकरणं ति कर्मविषयं करणं-जीववीर्य बन्धनसङ्क्रमादिनिमित्तभूतं कर्मकरणं 'वेमायाएऽत्ति विविधमात्रया ॥ 252 ॥ कदाचित्सातां क्दाचिद्सातामित्य्र्थ्ः॥ 'महावेयणे इत्यादि सङ्ग्रहगाथा गतार्था ॥ षष्ठे शते prthmoddeshkH॥ 6-1 // अनन्तरोद्देशके य एते सवेदना जीवा उक्तास्ते आहारका अपि भवन्तीत्याहारोद्देशकः रायगिहं नगरं जाव एवं वयासी-आहारुद्देसो जो पन्नवणाए सो सबो निरवसेसो नेयवो । सेवं भंते ! 8॥ सेवं भंते !त्ति (सूत्रं 232) ॥ छटे सए बीओ उद्देसो स्म्त्तो॥6-2॥ स च प्रज्ञापनायामिव दृश्यः, एवं चासौ-'नेरइया णं भंते ! किं सच्चित्ताहारा 1 अच्चित्ताहारा 2 मीसाहारा 3 ?,| गोयमा ! नो सच्चित्ताहारा 1 अच्चित्ताहारा 2 नो मीसाहारा 5 इत्यादि ॥ षष्ठशते द्वितीयोद्देशकः ॥ 6-2 ॥ अनन्तरोद्देशके पुद्गला आहारतश्चिन्तिताः, इह तु बन्धादित इत्येवंसम्बन्धस्य तृतीयोद्देशकस्यादावर्थसङ्ग्रहगाथाद्वयम्बहुकम्मवत्थपोग्गलपयोगसावीससा य सादीए । कम्महितीस्थिसंजय सम्मद्दिही य सन्नी य ॥ 1 ॥ भविए दंसण पजत्ते भासापरित्त नाणजोगे य । उवओगाहारगसुहमचरिमबंधीय अप्पबहुं ॥ 2 ॥ . |6 शतके उद्देशः1 करणं वेदनानिर्जर सू 230231 उद्देशः 2 आहारः sU 232 2 ॥ For Personal & Private Use Only Page #507 -------------------------------------------------------------------------- ________________ __ 'बहुकम्मेत्यादि, 'बहुकम्मति महाकर्मणः सर्वतः पुद्गला बध्यन्त इत्यादि वाच्यं, 'वत्थे पोग्गला पयोगसा वीससा य' ति यथा वस्त्रे पुद्गलाः प्रयोगतो विश्रसाप्तश्च हीयन्ते किमेवं जीवानामपीति वाच्यं, 'साइएऽति वस्त्रस्य सादिः पुगलचयः, एवं किं जीवानामष्यसौ ? इत्यादि प्रश्नः, उत्तरं च वाच्य-कम्मट्टिईत्ति कर्मस्थितिवाच्या, 'थीति किं स्त्री पुरुषादिर्वा कर्म बन्नाति ? इति वाच्यं, 'saMjaya'ti किं संवतादिः ? 'सम्मदिहिति किं सम्यग्दृष्ट्यादिः,एवं सझी भव्यो । प्रदर्शनी पर्याप्तको भाषकः परीत्तो ज्ञानी बोगी उपयोगी आहारकः सूक्ष्मः घरमः 'बंधे यति एतानाश्रित्य बन्धो वाच्यः,81 |'appavahuM'ti एषामेव स्त्रीप्रभृतीनां कर्मबन्धकानां परस्परेणाल्पबहुत्विता वाच्येति । तत्र बहुकर्माद्वारे। से नूणं भंते ! महाकम्मस्स महाकिरियस्स महासवस्स महावेदणस्स सवओ पोग्गला बझंति सवओ पोग्गला चिजति सबओपोग्गला उवचिजति सया समियं चणं पोग्गला बओण्ति सया सभियंपोग्गला चिजति सया समियं पोग्गला उवचिजंति सया समियं च णं तस्स आया दुरूवत्ताए दुवन्नसाए दुगंधत्ताए दुरसत्ताए दुफासत्ताए अणिहत्ताए अकंत0 अप्पिय0 असुभ0 अमणुन्न0 अमणामत्ताए अणिच्छियत्ताए अभिज्झियसाए अहत्ताए नो उहत्ताए दुक्खत्ताए नो महत्ताए भुज्जो 2 परिणमंति ?, हंता गोयमा! महाकम्मस्स तं चेव । से केणटेणं0 1, गोयमा ! से जहानामए-वत्थस्स अहयस्स वा धोयस्स वा तंतुगयरस वा आणुपुवीए परिभुजमाणस्स सबओ पोग्गला बझंति सचओ पोग्गला चिजंति जाव परिणमंति से तेणद्वेणं । से नूर्ण भंते ! अप्पासवस्स अप्पकम्मरस अप्पकिरियस्स अप्पवेदणस्स सबओ पोग्गला भिज्जति सवओ पोग्गला dain Education International For Personal & Private Use Only Page #508 -------------------------------------------------------------------------- ________________ sa व्याख्या माछिज्जति सबओ पोग्गला विडंसंति सवओ पोग्गला परिविद्धंसंति सया समियं पोग्गला भिजति सवओ6 शतके प्रज्ञप्तिः पोग्गला छिज्जति विद्धस्संति परिविद्धस्संति सया समियं च णं तस्स आया सुरूवत्ताए पसत्थं नेयत्वं जाव अभयदेवी- सुहत्ताए नो दुक्खत्ताए भुजो 2 परिणमंति ?, हंता गोयमा ! जाव परिणमंति । से केणट्टेणं0 1, गोयमा ! महापान या वृत्तिः से जहानामए-वत्थस्स जल्लियस्स वा पंकियस्स वा मैल्लियस्स वा रैल्लियस्स वा आणुपुचीए परिकम्मिज वयोःपुद्गमाणस्स सुद्धेणं वारिणा धोवेमाणस्स पोग्गला भिजंति जाव परिणमंति से तेन्न्?nnN0॥ (सूत्रं 233) लचयबन्धी ॥ 25 ॥ सू 233 'महाकम्मस्सेऽत्यादि, महाकर्मणः स्थित्याद्यपेक्षया 'महात्रियस्य' अलघुकायिक्यादिक्रियस्य. 'महाश्रवस्य' बृहन्मिथ्यात्वादिकर्मबन्धहेतुकस्य 'महावेदनस्य' महापीडस्य 'सर्वतः' सर्वासु दिक्षु सर्वान् वा जीवप्रदेशानाश्रित्य बध्यन्तेआसङ्कलनतः चीयन्ते-बन्धनतः उपचीयन्ते-निषेकरचनतः, अथवा बध्यन्ते-बन्धनतः चीयन्ते-निधत्ततः उपचीयन्तेनिकाचनतः 'सया समियंति 'सदा सर्वदा, सदात्वं च व्यवहारतोऽसातत्येऽपि स्यादित्यत आह-'समितं' सन्ततं 'तस्स Aya'tti यस्य जीवस्य पुद्गला बध्यन्ते तस्यात्मा बाह्यात्मा शरीरमित्यर्थः 'अणिद्वत्ताएऽत्ति इच्छाया अविषयतया । 'अकंतत्ताएऽत्ति असुन्दरतया 'अप्पियत्ताएऽत्ति अप्रेमहेतुतया 'असुभत्ताएऽत्ति अमङ्गल्यतयेत्यर्थः 'अमणुन्नत्ताएऽत्ति न मनसा-भावतो ज्ञायते सुन्दरोऽयमित्यमनोज्ञस्तद्भावस्तत्ता तया, 'अमणामत्ताएऽत्ति न मनसा अम्यते-गम्यते संस्म- ॥ 25 ॥ रणतोऽमनोऽम्यस्तद्भावस्तत्ता तया, प्राप्तुमवाञ्छितत्वेन, 'अणिच्छियत्ताएऽत्ति अनीप्सिततया प्राप्तुमनभिवाञ्छितत्वेन । |'अज्झियत्ताएऽत्ति भिध्या-लोभः सा संजाता यत्र सो भिध्यितो न भिध्यितोऽभिध्यितस्तद्भावस्तत्ता तया 'अहत्ताए' dain Education International For Personal & Private Use Only Page #509 -------------------------------------------------------------------------- ________________ tti जघन्यतया 'नो उड्डत्ताएऽत्ति न मुख्यतया 'अयस्स वत्ति अपरिभुक्तस्य 'dhoyassava'tti परिभुज्यापि प्रक्षालितस्य । 'तंतुगयस्स वत्ति तन्त्रात्-तुरीवेमादेरपनीतमात्रस्य, 'bajjhatI'tyAdinA पदत्रयेणेह वस्त्रस्य पुद्गलानां च यथोत्तरं सम्बन्धप्रकर्ष उक्तः, 'bhijjati'tti प्राक्तनसम्बन्धविशेषत्यागात् 'viddhaMsaMti'tti ततोऽधः पातात् 'pariviDasaMti'tti निःशेषतया पातात् 'jalliyassa'tti 'यल्तिस्य' यानलगनधर्मोपेतमलयुक्तस्य 'paMkiyassa'tti आर्द्रमलोपेतस्य 'mailliyassa'tti | कठिनमलयुक्तस्य 'railliyassa'tti रजोयुक्तस्य 'parikamminjamANassa'tti क्रियमाणशोधनार्थोपक्रमस्य ॥ Pil वत्थरस णं भंते ! पोग्गलोवचए किं पयोगसा वीससा ?, गोयमा ! पओगसावि वीससावि । जहा णं भंते ! वत्थस्स णं पोग्गलोवचए पओगसावि वीससावि तहाणं जीवाणं कम्मोवचए किं पओगसा वीससा ?, गोयमा ! पओगसा नो वीससा, से केणटेणं01, गोयमा ! जीवाणं तिविहे पओगे पण्णत्ते, तंजहा-मणप्पओगे vai0 kA0, इचेतेणं तिविहेणं पओगेणं जीवाणं कम्मोवचए पओगसा,नो वीससा, एवं सवेसिं पंचेंदिदियाणं तिविहे पओगे भाणियवे, पुढविकाइयाणं एगविहेणं पओगेणं एवं जाव वणस्सैकाइयाणं, विगलिंदियाणं दुविहे पओगे पण्णत्ते, तंजहा-वैपओगे य कायप्पओगे य, इच्चेतेणं दुविहेणं पओगेणं कम्मोवचए |पओगसा नो वीससा,से एएणटेणं जाव नो वीससा एवं जस्स जो पओगो जाव वेमाणियाणं ॥ (सूत्रं 234) | वस्त्रेत्यादिद्वारे ऽपओगसा वीससा ya'tti छान्दसत्वात् 'प्रयोगेण' पुरुषव्यापारेण 'विश्रसतिया' स्वभावेनेति । 'जीवाणं कम्मोवचए पओगसा णो vIsasa'tti प्रयोगेणैव, अन्यथाऽप्रयोगस्यापि bndhprsnggH॥ For Personal & Private Use Only Page #510 -------------------------------------------------------------------------- ________________ व्याख्या- वत्थस्स णं भंते ! पोग्गलोवचए किं सादीए सपज्जवसिए 1 सादीए अपजवसिते 2 अणादीए सपज03 प्रज्ञप्तिः |अणा apa041, गोयमा ! वत्थस्स णं पोग्गलोवचए सादीए सपजवसिए नो सादीए apa0 नो aNA0 sa0 अभयदेवी नो aNA0 apa0 / जहा णं भंते ! वत्थस्स पोग्गलोवचए सादीए सपज नो सादीए apa0 नो aNA0 सप0 या वृत्तिः1 लानो aNA0 apa0 तहा णं जीवाणं कम्मोवचए पुच्छा, गोयमा ! अत्थेगतियाणं जीवाणं कम्मोवचए सादीए ॥ 254 ॥ सपज्जवसिए अत्थे0 अणादीए सपज्जवसिए अत्थे0 अणादीए अपज्जवसिए नो चेव णं जीवाणं कम्मोवचए सादीए apa0 सेकेण?, गोयमा! ईरियावहियाबंधयस्स कम्मोवचए सादीए सप0 भवसिद्धियस्स कम्मोवचए अणादीए सपज्जवसिए अभवसिद्धियरस कम्मोवचए अणादीए अपज्जवसिए, से तेणटेणं गोयमा! |एवं वुधति अत्थे जीवाणं कम्मोषचए सादीए नोचेव णं जीवाणं कम्मोवचए सादीए अपज्जवसिए, वत्थे णं भंते ! किं सादीए सपज्जवसिए चउभंगो ?, गोयमा ! वस्थे सादीए सपजवसिए अवसेसा तिन्निवि पडिसे। हेयत्वा । जहा णं मंते ! वत्थे सादीए सपज्जवसिए नो सादीए अपज्ज. नो अणादीए सप0 नो अनादीए अपज्जवसिए तहा णं जीवाणं किं सादीया सपज्जवसिया ? चउभंगो पुच्छा, गोयमा ! अत्धेगतिया सादीया सपज्जवसिया चत्तारिवि भाणियवा । से केणढणं. 1, गोयमा ! नेरतिया तिरिक्खजोणिया मणुस्सा देवा गतिरागर्ति पञ्च सादीया सपजवसियासिद्धि(द्धागर्ति par3अच सादीया अपज्जवसिया, भवसिद्धिया लद्धि पहुच अणादीया सपजवसिया अभवसिद्धिया संसारं पडुच अणादीया अपज्जवसिया, से तेन्न्द्वेर्न्न्0॥(सूत्र्ण् 935) / 6 शतके । उद्देशः 3 वस्त्रवत्सकरणानां पुद्गलचयः । सू 234 वस्त्रवत् बन्धजीवयोः साधादिता sU 235 ॥ 254 ॥ Jan Education International For Personal & Private Use Only Page #511 -------------------------------------------------------------------------- ________________ %553454545455 | सादिद्वारे ऽईरियावहियबंधयस्सेऽत्यादि, ईर्यापथो-गमनमार्गस्तत्र भवमैर्यापथिक, केवलयोगप्रयोगप्रत्ययं कर्मत्यर्थः । तद्वन्धकस्योपशान्तमोहस्य क्षीणमोहस्य सयोगिकेवलिनश्चेत्यर्थः, ऐयापथिककर्मणो हि अबद्धपूर्वस्य बन्धनात् सादित्वं. अयोग्यवस्थायां श्रेणिप्रतिपाते वाऽबन्धनात् सपर्यवसितत्वं, 'गतिरागई paDuca'tti नारकादिगती गमनमाश्रित्य सादयःआगमनमाश्रित्य सपर्यवसिता इत्यर्थः 'सिद्धा गई पडुच्च साइया apajavasiya'tti, इहाक्षेपपरिहारावेवम्-"साईअपजवसिया सिद्धा न य नाम तीयकालंमि । आसि कयाइवि सुण्णा सिद्धी सिद्धेहिं सिद्धते ॥1॥स्र्व् साइ सरीरं नय । नामादि मय देहसब्भावो । कालाणाइत्तणओ जहा व राइंदियाईणं ॥ 2 ॥ सबो साई सिद्धो न यादिमो विजई तहा है c|सिद्धी सिद्धा य सया निदिहा रोह्पुच्छाए॥ 3 ॥"त्ति, 'तं ca'tti तच्च सिद्धानादित्वमिष्यते, यतः 'सिद्धी सिद्धा । त्यादीति। भवसिद्धिया laddhi'mityAdi, भवसिद्धिकानां भव्यत्वलब्धिः सिद्धत्वेऽपैतीतिकृत्वाऽनादिः सपर्यवसिता चेति ॥ कति णं भंते ! कम्मप्पगडीओ पण्णत्ताओ?, गोयमा ! अट्ट कम्मप्पगडीओ पण्णत्ता, तंजहा-णाणावरणिज्जं दरिसणावरणिज्जं जाव अंतराइयं । नाणावरणिजस्स णं भंते ! कम्मस्स केवतियं कालं बंधठिती पण्णत्ता?, गोयमा ! जह, अंतोमुहुत्तं उक्को तीसं सागरोवमकोडाकोडीओ तिन्नि य वाससहस्साई अवाहा, 1 सिद्धाः साद्यपर्यवसिता न च नामातीतकाले सिद्धैः शून्या कदाचित्सिद्धिः सिद्धान्ते आसीदित्युक्तम् ॥ 1 ॥ यथा सर्व शरीरं सादि न च नामादिदेहोद्भवो मतः कालस्यानादित्वाद्यथा वा रात्रिंदिवानां ॥ 2 ॥ सर्वः सिद्धः सादिस्तथा नैवादिमो विद्यते सिद्धानां व्यक्तेरा। दिमत्त्वेऽपि समुदायस्यानादित्वात् तत् रोहकपृच्छायां सिद्धिः सिद्धाश्च शाश्वता निर्दिष्टाः ॥ 3 ॥ सिद्धत्वेऽपैतादित्वमिष्यते, यता मी विजई तहान Jain Education Interational For Personal & Private Use Only Page #512 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः1 | 6 शतके उद्देशः3 कर्मप्रकृतिस्थितिः सू 236 ॥ 255 ॥ 545455151511 | अबाहूणिया कम्महिती कम्मनिसेओ, एवं दरिसणावरणिज्जंपि, वेदणिजं जह दो समया उक्को जहा नाणावरणिज्जं, मोहणिजं जह0 अंतोमुहुत्तं उक्को0 सत्तरि सागरोवमकोडाकोडीओ, सत्त य वाससहस्साणिअबाधा, अबाहणिया कम्मठिई कम्मनिसेगो, आउगं जहन्नेणं अंतोमुहत्तं उक्को तेत्तीसं सागरोवमाणि पुच्चकोडितिभागमभहियाणि, (पुवकोडिति भागो अबाहा, अबाहणिया) कम्महितीकम्मनिसेओ, नामगोयाणं जह0 अट्ट मुहुत्ता उक्को0 वीसं सागरोवमकोडाकोडीओ दोण्णि य वाससहस्साणि अवाहा, अवाहू|णिया कम्महिती कम्मनिसेओ, अंतरातियं जहा नाणावरणिज्जं ॥ (सूत्रं 236) कर्मस्थितिद्वारे ऽतिणि यवाससहस्साई अबाहा, अबाहाऊणिया कम्मठिई कम्मनिसेगोत्ति 'बाधृ लोडने' बाधत इति बाधा-कर्मण उदयः न बाधा अबाधा-कर्मणो बन्धस्योदयस्य चान्तरं अबाधया-उक्तलक्षणया ऊनिका । अबाधोनिका कर्मस्थितिः कर्मावस्थानकाल उक्तलक्षणः कर्मनिषको भवति, तत्र कर्मनिषेको नाम कर्मदलिकस्यानुभ|वनाथै रचनाविशेषः, तत्र च प्रथमसमये बहकं निषिञ्चति द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं यावदुस्कृष्टस्थितिकं कर्मदलिकं तावद्विशेषहीनं निषिञ्चति, तथा चोक्तम्-"मोत्तण सगमबाहं पढमाइ ठिईइ बहुतरं दबं । सेसे विसेसहीणं जा उक्कोसंति सबासि ॥ 1 ॥ " इदमुक्तं भवति-बद्धमपि ज्ञानावरणं कर्म त्रीणि वर्षसहस्राणि यावदवेद्यमानमास्ते, ततस्तदूनोऽनुभवनकालस्तस्य, स च वर्षसहस्रनयन्यूनस्त्रिंशत्सागरोपमकोटीकोटीमान इति । अन्ये त्वाहुः-अबा|धाकालो वर्षसहस्रनयमानो, बाधाकालश्च सागरोपमकोटीकोटीत्रिंशल्लक्षणः, तद्वितयमपि च कर्मस्थितिकालः, स चाबा ॥ 25 ॥ dan Education International For Personal & Private Use Only wwwane brary.org Page #513 -------------------------------------------------------------------------- ________________ USAUSER5RAO नाति स्यान्न बनातीति ॥ 'आउगे णं भंतेऽइत्यादिप्रश्नः, तत्र स्यादित्रयमायुः स्यानाति स्यान्न बनाति, बन्धकाले बध्नाति अबन्धकाले तु न बध्नाति, आयुषः सकृदेवैकत्र भवे बन्धात्, निवृत्तस्यादिवेदस्तु न बनाति, निवृत्तिबादरसम्परायादिगुणस्थानकेष्वायुर्वन्धस्य व्यवच्छिन्नत्वात् ॥ संयतद्वारे 'NANAvaraNija'mityAdi, 'संयतः' आद्यसंयमचतुष्टयवृत्तिआनावरणं बध्नाति, यथाख्यातसंयतस्तूपशान्तमोहादिर्न बध्नाति अत उक्तं 'संजए सियेत्यादि,असंयतो मिथ्यादृष्ट्यादिः संयतासंयतस्तु देशविरतस्तौ च बन्नीतः, निषिद्धसंयमादिभावस्तु सिद्धः, स च न बनाति, हेत्वभावादित्यर्थः, 'आउगे हेहिल्ला तिन्नि भयणाएऽत्ति संयतोऽसंयतः संयतासंयतश्चायुर्बन्धकाले बध्नाति अन्यदा तु नेति भजनयेत्युक्तं, | 'उवरिल्ले ण बंधईत्ति संयतादिषूपरितनः सिद्धः स चायुन बध्नाति ॥ सम्यग्दृष्टिद्वारे ऽसम्मट्टिई siya'tti सम्यग्दृष्टिः वीतरागस्तदितरश्च स्यात्तत्र वीतरागो ज्ञानावरणं न बध्नाति एकविधबन्धकत्वात् इतरश्च बनातीति स्यादित्युक्तं, मिथ्यादृष्टिमिश्रदृष्टी तु बनीत एवेति, 'आउए हेडिल्ला दो भयणाएऽत्ति सम्यग्दृष्टिमिथ्यादृष्टी आयुः स्याद्वनीत इत्यर्थः, | तथाहि-सम्यग्दृष्टिरपूर्वकरणादिरायुर्न बध्नाति इतरस्तु आयुर्बन्धकाले तनाति अन्यदा तु न बध्नाति, एवं मिथ्यादृष्टि-2 | रपि, मिश्रदृष्टिस्त्वायुर्न बनात्येव तद्वन्धाध्यवसायस्थानाभावादिति ॥ सज्ञिद्वारे ऽसन्नी सिय बंधईत्ति 'सज्ञी' मनःपर्याप्तियुक्तः, स च यदि वीतरागस्तदा ज्ञानावरणं न बध्नाति यदि पुनरितरस्तदा बध्नाति ततः स्यादित्युक्तम् , 'असपणी बंधईत्ति मनःपर्याप्तिविकलो बनात्येव 'नोसन्नीनोअसन्नित्ति केवली सिद्धश्च न बध्नाति, हेत्वभावात् , 'वेय|णिजं हेढिल्ला दो baMdhaMti'tti सञी असञी च वेदनीयं बनीतः, अयोगिसिद्धवर्जानां तद्वन्धकत्वात्, "uvarille dan Education International For Personal & Private Use Only www.janelibrary.org Page #514 -------------------------------------------------------------------------- ________________ 68825 व्याख्या- भयणाएऽत्ति उपरितनो नोसञ्जीनोअसञी, स च सयोगायोगकेवली सिद्धश्च, तत्र यदि सयोगकेवली तदा वेदनीयं । 6शतके प्रज्ञप्तिः । अभयदेवीबध्नाति यदि पुनरयोगिकेवली सिद्धो वा तदा न बध्नाति अतो भजनयेत्युक्तम् , 'आउगं हेडिल्ला दो भयणाएऽत्ति उद्देशः3 या वृत्तिः सज्ञी असञी चायुः स्यादधीतः, अन्तर्मुहूर्तमेव तद्वन्धनात्, 'उवरिल्ले न बंधईत्ति केवली सिद्धश्चायुर्न बना कर्मप्रकृतितीति ॥ भवसिद्धिकद्वारे "भवसिद्धिए भयणाएऽत्ति भवसिद्धिको यो वीतरागः स न बध्नाति ज्ञानावरणं तदन्यस्तु स्थितिः सू 236 भव्यो बनातीति भजनयेत्युक्तं 'नो भवसिद्धिएनोअभवसिद्धिएऽत्ति सिद्धः, स च न बध्नाति, 'आउयं दो हेडि. |ल्ला भयणाएऽत्ति भव्योऽभव्यश्चायुर्बन्धकाले बनीतोऽन्यदा तु न बनीत इत्यतो भजनयेत्युक्तम्, 'उवरिल्ले त बंधैऽत्ति सिद्धो न बनातीत्यर्थः ॥ दर्शनद्वारे ऽहेडिल्ला तिण्णि भयणाएऽत्ति चक्षुरचक्षुरवधिदर्शनिनो यदि छद्मस्थवीतरागास्तदा न ज्ञानावरणं बनन्ति, वेदनीयस्यैव बन्धकत्वात्तेषां, सरागास्तु बध्नन्ति अतो भजनयेत्युक्तम्, 'उवरिल्ले न बंधईत्ति केव। लदर्शनी भवस्थः सिद्धो वा न बनाति, हेत्वभावादित्यर्थः, 'वेयणिज्ज हेट्ठिला तिन्नि baMdhaMti'tti आद्यास्त्रयो दर्शनिनश्छद्मस्थवीतरागाः सरामाश्च वेदनीयं बनन्त्येव, 'केवलदंसणी भयणाएऽत्ति केवलदर्शनी सयोगिकेवली बन्नाति अयोगिकेवली सिद्धश्च वेदनीयं न बनातीति भजनयेत्युक्तम् । पर्याप्तकद्वारे ऽपज्जत्तए भयणाएऽत्ति पर्याप्तको वीतरागः । सरागश्च स्यात्तत्र वीतरागो ज्ञानाचरणं न बध्नाति सरागस्तु बध्नाति ततो भजनयेत्युक्तं, 'नोपज्जत्तएनोअपज्जत्तए न ॥ 256 ॥ बंधईत्ति सिद्धो न बनातीत्यर्थः, 'आउगं हेठिल्ला दो भयणाएऽत्ति पर्याप्तकापर्याप्तकावायुस्तद्वन्धकाले बधीतोऽन्यदा । नेति भजना, 'उवरिल्ले नेति सिद्धो न बनातीत्यर्थः ॥ भाषकद्वारे ऽदोवि भयणाएऽत्ति भाषको-भाषालब्धिमांस्तद dan Education International For Personal & Private Use Only ainelibrary.org Page #515 -------------------------------------------------------------------------- ________________ न्यस्त्वभाषकः, तत्र भाषको वीतरागो ज्ञानावरणीयं न बध्नाति सरागस्तु बध्नाति अभाषकस्त्वयोगी सिद्धश्च न बनाति पृथिव्यादयो विग्रहगत्यापन्नाश्च बघ्नन्तीति 'दोवि भयणाएऽइत्युक्तं, 'वेयणिजं भासए baMdhaha'tti सयोग्यवसानस्यापि भाषकस्य सद्वेदनीयबन्धकत्वात् 'अभासए भयणाएऽत्ति अभाषकस्त्वयोगी सिद्धश्च न बध्नाति पृथिव्यादिकस्तु बना. तीति भजना ॥ परीत्तद्वारे ऽपरीत्ते भयणाएऽत्ति 'परीत्तः' प्रत्येकशरीरोऽल्पसंसारो वा स च वीतरागोऽपि स्यात् न चासौ ज्ञानावरणीयं बध्नाति सरागपरीत्तस्तु बनातीति भजना, 'अपरित्ते baMdhaha'tti 'अपरीत्तः' साधारणकायोऽनन्तसंसारो वा, स च बध्नाति, नोपरित्तेनोअपरित्ते न बंधैऽत्ति सिद्धो न बनातीत्यर्थः 'आउयं परीत्तोवि अपरितोवि |भयणाएऽत्ति प्रत्येकशरीरादिः आयुर्बन्धकाल एवायुबंधातीति न तु सर्वदा ततो भजना, सिद्धस्तु न बनात्येवेत्यत । आह-'णो परित्तेऽइत्यादि ॥ ज्ञानद्वारे ऽहिहिल्ला चत्तारि भयणाएऽत्ति आभिनिबोधिकज्ञानिप्रभृतयश्चत्वारो ज्ञानिनो ज्ञानावरणं वीतरागावस्थायां न बध्नन्तीति सरागावस्थायां तु बघ्नन्तीति भजना, 'वेयणिज्जं हेडिल्ला चत्तारिवि बंधंति' त्ति वीतरागाणामपि छद्मस्थानां वेदनीयस्य बन्धकत्वात् , केवलनाणी भयणाएऽत्ति सयोगिकेवलिनां वेदनीयस्य बन्धनादयोगिनां सिद्धानां चाबन्धनाद्भजनेति ॥ योगद्वारे ऽहेडिल्ला तिन्नि भयणाएऽत्ति मनोवाक्काययोगिनो ये उपशान्तमोहक्षीणमोहसयोगिकेवलिनस्ते ज्ञानावरणं न बध्नन्ति तदन्ये तु बनन्तीति भजना 'अजोगी न बंधईत्ति अयोगी केवली सिद्धश्च न बनातीत्यर्थः, 'धेयणिज्ज हेडिल्ला baMdhaMti'tti मनोयोग्यादयो बन्नन्ति सयोगानां वेदनीयस्य बम्धकत्वात, 'अयोगी ण बंधईत्ति अयोगिनः सर्वकर्मणामबन्धकत्वादिति ॥ उपयोगद्वारे ऽअट्ठसुवि भयणाएऽत्ति साकारानाका 94 Jan Education international For Personal & Private Use Only Page #516 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1 ॥ 257 ॥ धाकालवर्जितः कर्मनिषेककालो भवति, एवमन्यकर्मस्वप्यबाधाकालो व्याख्येयो, नवरमायुषि त्रयस्त्रिंशत्सागरोपमाणि 6 शतके निषेकः, पूर्वकोटीत्रिभागश्चाबाधाकाल इति । वेयणिजं जहन्नेणं दो samaya'tti केवलयोगप्रत्ययवन्धापेक्षया वेदनीय उद्देशः 3 द्विसमयस्थितिकं भवति, एकत्र बध्यते द्वितीये वेद्यते, यच्चोच्यते ऽवेयणियस्स जहन्ना बारस नामगोयाण अह(u)मुहुत्तत्ति कर्मप्रकृति स्थितिः तत्सकषायस्थितिबन्धमाश्रित्येति वेदितव्यमिति ॥ सू 236 | नाणावरणिजं णं भंते ! कम्मं किं इत्थी बंधै पुरिसो बंधै नपुंसओ बंधै ? णोइत्थी नोपुरिसो नोनपुंसओ बंधै ?, गोयमा ! इत्थीवि बंधै पुरिसोवि बंधै नपुंसओवि बंधै नोइत्थी नोपुरिसो नोनपुंसओ |सिय बंधै सिय नो बंधै एवं आउगवजाओ सत्त क्म्म्प्प्ग्द्दीओ॥ आउगे णं भंते ! कम्मं किं इत्थी बंधै पुरिसो बंधै नपुंसओ बंधै0 1 पुच्छा, गोयमा ! इत्थी सिय बंधै सिय नो बंधै, एवं तिन्निवि भाणियबा, नोइत्थी नोपुरिसो नोनपुंसओ न बंधै ॥ णाणावरणिज्जं णं भंते ! कम्मं किं संजए बंधै असंजए. एवंद्र संजयासंजए बंधै नोसंजयनोअसंजएनोसंजयासंजए बंधति ?, गोयमा! संजए सिय बंधति सिय नो बंधति असंजए बंधै संजयासंजएवि बंधै नोसंजएनोअसंजएनोसंजयासंजए न बंधति, एवं आउगवजाओ सत्तवि, आउगे हेडिल्ला तिन्नि भयणाए उवरिल्ले ण बंधै ॥ णाणावरणिज्जं णं भंते ! कम्मं किं सम्मदिट्ठी ॥ 2 बंधै मिच्छद्दिही बंधै सम्मामिच्छदिट्ठी बंधै?, गोयमा ! सम्मट्टिई सिय बंधै सिय नो बंधै मिच्छदिट्ठी है। बंधै सम्मामिच्छदिट्ठी बंधह, एवं आउगवजाओ सत्तवि, आऊए हेहिल्ला दो भयणाए सम्मामिच्छदिट्ठी For Personal & Private Use Only Page #517 -------------------------------------------------------------------------- ________________ na बंधै ॥न्नान्नाव्र्न्निज्ज्ण् किं सण्णी बंधै असन्नी बंधै नोसण्णीनोअसण्णी बंधै ?, गोयमा ! सन्नी सिय बंधै सिय नो बंधै असन्नी बंधै नोसन्नीनोअसन्नी न बंधै, एवं वेदणिज्जाउगवजाओ छ कम्मप्पगडीओ, | वेदणिज्जं हेडिल्ला दो बंधंति, उवरिल्ले भयणाए, आउगं हेडिल्ला दो भयणाए, उवरिल्लो न बंधै ॥न्नान्नाव्र्न्निज्ज्ण् कम्मं किं भवसिद्धीए बंधै अभवसिद्धीए बंधै नोभवसिद्धीएनोअभवसिद्दीए बंधति?, गोयमा ! भवसिद्धीए भयणाए अभवसिद्धीए बंधति नोभवसिडीएनोअभवसिद्धीए न बंधै, एवं आउगवजाओ सत्तवि, आउगं हेडिल्ला दो भयणाए उवरिल्लोन ब्ण्धि॥न्नान्नाव्र्न्निज्ण् किं चक्खुदंसणी बंधति अचक्खुदंस0 ओहिदंस0 केवलदं0 1, गोयमा! हेडिल्ला तिन्नि भयणाए उवरिल्ले ण बंधै, एवं वेदणिज्जवजाओ सत्तवि, वेद|णिज्जं हेडिल्ला तिन्नि बंधंति केवलदंसणी भयणाए ॥न्नान्नाव्र्न्निज्ज्ण् कम्मं किं पज्जत्तओ बंधै अपज्जत्तओ बंधै नोपज्जत्तएनोअपज्जत्तए बंधै ?, गोयमा ! पज्जत्तए भयणाए, अपजत्तए बंधै, नोपजत्तएनोअपजत्तए न बंधै, एवं आउगवजाओ, आउगं हेडिल्ला दो भयणाए उवरिल्ले ण बंधै ॥ नाणावरणिज्जं किं भासए बंधै अभासए.?, गोयमा ! दोवि भयणाए, एवं वेदणियवजाओ सत्त, वेदणिज्जं भासए बंधै अभासए भयणाए ॥न्नान्नाव्र्न्निज्ण् किं परित्ते बंधै अपरित्ते बंधै नोपरित्तेनोअपरित्ते बंधै ?, गोयमा ! परित्ते भयणाए अपरित्ते बंधै नोपरित्तेनोअपरित्ते न बंधै, एवं आउगवजाओ सत्त कम्मप्पगडीओ, आउए परित्तोवि अपरित्तोवि भयणाए, नोपरित्तोनोअपरित्तो न बंधै ॥न्नान्नाव्र्न्निज्ज्ण् कम्मं किं आभिणिबोहिय Jain Education Intemanora For Personal & Private Use Only Page #518 -------------------------------------------------------------------------- ________________ | प्रज्ञप्तिः नाणी बंधै सुचनाणी ओहिनाणी मणपजवनाणी केवलनाणी paM0 1, गोषमा ! हेहिल्ला चत्तारि भयणाए केव- शतके व्याख्या-नाणी बघा.सुमन दालनाणी न बंधह, एवं वेदणिजबजाओ सत्तवि, वेदणिनं हेडिल्ला चत्तारि बंधति केवलनाणी भ्य्न्नाए|न्नान्ना उद्देशः3 अभयदेवावरणिलं किंमतिअन्नाणी बंधै सुय0 विभंग, गोयमा ! (सक्वेषि) आउगवजाओ सत्तवि बंधंति, आउगं ख्यादीनां भ्य्न्नाए॥न्नान्नाव्र्न्निज्ज्ण् किं मणजोगी बंधै वय काय. अजोगी बंधै ?, गोयमा ! हेडिल्ला तिनि भययावृत्तिः ज्ञानावर ताणादिबन्धणाए अजोगीन बंधै, एवं वेदणिज्जवजाओ, वेदणिज्जं हेडिल्ला बंधति अजोगी न बंधा ॥न्नान्नाव्र्न्निज्ज् ॥ 25 ॥ कतेतरे किं सागारोवउत्ते बंधै अणागारोवउत्ते बंधै, गोयमा ! अट्ठसुवि भयणाए ॥न्नान्नाव्र्न्निज्ज्ण् किं आहा सू 237 रए बंधै अणाहारए बंधै ?, गोयमा ! दोवि भयणाए, एवं वेदणिजाआउगबजाणं छण्हं, वेदणिज्ज आहारए बंधति अणाहारए भयणाए, आउए आहारए भयणाए, अणाहारए न बंधति ॥न्नान्नाव्र्न्निज्ज् |किं सुहमे बंधह पायरे बंधह नोसुहुमेनोबादरे बंधै ?, गोयमा ! सुहमे बंधै बायरे भयणाए मोसुहमेनोबादरे न बंधह, एवं आउगवजाओ सत्तवि, आउए सुहुमे बायरे भयणाए nosuTumenobAyare Na bNdhh||2 णाणावरणिज्जं किं चरिमे अचरिमे baM0, गोयमा ! अट्ठवि भयणाए ॥ (सूत्रं 237) ॥ 258 ॥ * स्त्रीद्वारे ऽणाणावरणिज्जंणं भंते ! कम्मं किं इत्थी baMdhaI'ityAdi प्रश्नः, तत्र न स्त्री न पुरुषो न नपुंसको वेदो दयरहितः, स चानिवृत्तिबादरसम्परायप्रभृतिगुणस्थानकवी भवति, तत्र चानिवृत्तिबादरसम्परायसूक्ष्मसम्परायौ ज्ञानाववरणीयस्य बन्धको सप्तविधषविधवन्धकत्वात् , उपशान्तमोहादिष्व(त्स्व)बन्धक एकविधबन्धकत्वात् , अत उकं स्याद्ध RASESORIASISHARES For Personal & Private Use Only Page #519 -------------------------------------------------------------------------- ________________ | neti bhajaneti // आहारकद्वारे ऽदोवि भयणाएऽत्ति आहारको वीतरागोऽपि भवति न चासौ ज्ञानावरणं बध्नाति सरागस्त बनातीति आहारको भजनया बनाति, तथाऽनाहारकः केवली विग्रहगत्यापन्नश्च स्यात्तत्र केवली न बध्नाति इतरस्तु बनातीति अनाहारकोऽपि भजनयेति । 'वेयणिजं आहारए baMdhaI'tti अयोगिवर्जानां सर्वेषां वेदनीयस्य बन्धकत्वात् , 'अणाहारए भयणाएऽत्ति अनाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली च बध्नाति अयोगी सिद्धश्चन बनातीति भजना, 'आउए आहारए भयणाएऽत्ति आयुर्वन्धकाल एवायुषो बन्धनात् अन्यदा त्वबन्धकत्वाद्भजनेति । 'अणाहारए ण baMdhati'tti विग्रहगतिगतानामप्यायुष्कस्याबन्धकत्वादिति ॥ सूक्ष्मद्वारे ऽबायरे भयणाएऽत्ति वीतरागवादराणां ज्ञानावरणस्याबन्धकत्वात् सरागबादराणां च बन्धकत्वाद्भजनेति, सिद्धस्य पुनरबन्धकत्वादाह-'नो सुहुने इत्यादि, 'आउए सुहमे बायरे भयणाएऽत्ति बन्धकाले बन्धनादन्यदा त्वबन्धनाद् भजनेति ॥ चरमद्वारे ऽअट्टावि भयणाएऽत्ति, इह यस्य चरमो भवो भविष्य तीति स चरमः, यस्य तु नासौ भविष्यति सोऽचरमः, सिद्धश्चाचरमः, चरमभवाभावात् , तत्र चरमो यथायोगमष्टापि बध्नाति अयोगित्वे तु नेत्येवं भजना, अचरमस्तुः संसारी अष्टापि बनाति सिद्धस्तु नेत्येवमत्रापि भजनेति ॥ एएसिणं भंते ! जीवाणं इत्थिवेदगाणं पुरिसवेदगाणं नपुंसगवेदगाणं अवेयगाणय कयरे 2 अप्पा वा 41, |गोयमा ! सचत्थोवा जीवा पुरिसवेदगा इत्थिवेदगा संखेजगुणा अवेदगा अणंतगुणा नपुंसगवेदगा अणंत For Personal & Private Use Only Page #520 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवी-॥ या वृत्तिः 6 शतके उद्देशः 3 वेदाद्यल्प सू 238 ॥ 259 ॥ CASEASE गुणा ॥ एएसिं सधेसि पदाणं अप्पबहुगाई उच्चारेयचाई जाव सवत्थोवा जीवा अचरिमा चरिमा अन्न्ण्त्गुन्ना। सेवं भंते ! सेवं भंते ! त्ति (सूत्रं 238)॥छ्त्त्त्त्से तइओ उद्देसो समत्तो ॥ 6-3 ॥ अथाल्पबहुत्त्वद्वारं, तत्र 'इत्थीवेयगा संखेजगुणेति यतो देवनरतिर्यक्पुरुषेभ्यः तस्त्रियःक्रमेण द्वात्रिंशत्सप्तविंश। तित्रिगुणा द्वात्रिंशत्सप्तविंशतित्रिरूपाधिकाश्च भवन्तीति, 'अवेयगा aNaMtaguNa'tti अनिवृत्तिबादरसम्परायादयः सिद्धा|श्चावेदा अत(ख)त्त्वात् ,(ते) स्त्रीवेदेभ्योऽनन्तगुणा भवन्ति, नपुंसगवेयगा aNaMtaguNa'tti अनन्तकायिकानां सिद्धेभ्योऽनंतगुणानामिह ग्न्न्नादिति। एएसिं सवेसिमित्यादि, एतेषां पूर्वोक्तानां संयतादीनां चरमान्तानां चतुर्दशानां द्वाराणां तद्गतभेदापेक्षयाऽल्पबहुत्वमुच्चारयितव्यं, तद्यथा-'एएसि णं भंते! संजयाणं असंजयाणं संजयासंजयाणं नोसंजयनोअसंजयनोसं-14 | जयासंजयाणं कयरे कयरेहिंतो अप्पा वा बहुया वा 4 ?, गोयमा!सबत्थोवा संजया संजयासंजया असंखेजगुणा नोसंजयनोअसंजयनोसंजयासंजया अणंतगुणा असंजया अणंतगुणा' इत्यादि प्रज्ञापनानुसारेण वाच्यं यावच्चरमाद्यल्पबहुत्वं, एतदे. वाह-'जाव सबत्थोवा जीवा अचरिमेऽत्यादि, अत्राचरमा भव्याः चरमाश्च ये भव्याश्चरमं भवं प्राप्स्यन्ति-सेत्स्यन्तीत्यर्थः ते चाचरमेभ्योऽनन्तगुणाः, यस्मादभव्येभ्यः सिद्धा अनन्तगुणा भणिताः, यावन्तश्च सिद्धास्तावन्त एव चरमाः, यस्माद्यावन्तः सिद्धा अतीताद्धायां तावन्त एव सेत्स्यन्त्यनागताद्धायामिति ॥ षष्ठशते तृतीय्ः॥6-3॥ 0000000 अनन्तरोद्देशके जीवो निरूपितोऽथ चतुर्थोद्देशकेऽपि तमेव भजयन्तरेण निरूपयन्नाह ॥ 259 ॥ For Personal & Private Use Only Page #521 -------------------------------------------------------------------------- ________________ जीवेणं भंते ! कालाएसेणं किं सपदेसे अपदेसें ?, गोयमा ! नियमा सपदेसे । नेरतिए णं भंते ! काला देसेणं किं सपदेसे अपदेसे ?, गोयमा ! सिय सपदेसे सिय अपदेसे, एवं जाव सिद्धे । जीवाणं भंते ! कालादेसेणं किं सपदेसा अपदेसा, गोयमा ! नियमा स्प्देसा। नेरइया णं भंते ! कालादेसेणं किं सपदेसा अपदेसा?, गोयमा ! सवेवि ताव होजा सपदेसा 1 अहवा सपएसा य अपदेसे ya2 अहवा सपदेसा य IM अपदेसा य 3, एवं जाव थणियकुमारा ॥ पुढविकाइया णं भंते ! किंसपदेसा अपदेसा?, गोयमा सपदेसावि ॥ अपदेसावि, एवं जाव वणप्फैकाइया, सेसा जहा नेरइया तहा जाव सिद्धा॥आहार्गान्न्ण् जीवेगेंदियवज्जोतियभंगो, अणाहारगाणं जीवेगिंदियवजा छन्भंगा एवं भाणियवा-सपदेसा वा 1 अपएसा वा 2अहवा सपदेसे य * अप्पदेसे य अहवा सपदेसे य अपदेसाय 4 अहवा सपदेसा य अपदेसे य 5 अहवा सपदेसा य अपदेसा य . सिद्धेहिं तियभंगो, भवसिद्धिया अभवसिद्धिया[भवसिद्धिया]जहा ओहिया, नोभवसिद्धियनोअभवसि|द्धिया जीवसिद्धेहिं तियभंगो, सण्णीहिं जीवादिओ तियभंगो, असण्णीहिं एगिदियवज्जो तियभंगो, नेरइयदेवमणुएहिं छन्भंगो, नोसन्निनोअसन्निजीवमणुयसिद्धेहिं तियभंगो सलेसा जहा ओहिया ॥ कण्हलेस्सानीललेस्सा काउलेस्सा जहा आहारओ नवरं जस्स अस्थि एयाओ, तेउलेस्साए जीवादिओ तियभंगो, नवरं पुढविकाइएसु आउवणप्फतीसु छन्भंगा, पम्हलेसमुक्कलेस्साए जीवादिओहिओ तियभंगो, अलेसीहिं जीवसिद्धेहिं तियभंगो मणुस्से छभंगा, सम्महिहिहिं जीवाइतियभंगो, विगलिंदिएसु छन्भंगा, मिच्छदिहिहिं egidiya 055555454534 Jan Education International For Personal & Private Use Only Page #522 -------------------------------------------------------------------------- ________________ व्याख्या- वज्जो तियभंगो सम्मामिच्छदिहिहिं छन्भंगा, संजएहिं जीवाइओ तियभंगो, असंजएहिं एगिदियवजो 6 शतके प्रज्ञप्तिः तियभंगो, संजयासंजएहिं तियभंगो जीवादिओ, नोसंजयनोअसंजयनोसंजयासंजय जीवसिद्धोहिं तिय- उद्देश अभयदेवी- भंगो, सकसाईहिं जीवादिओ तियभंगो, एगिदिएसु अभंगकं, कोहकसाईहिं जीवएगिदियवज्जो तियभंगो, जीवादीनां या वृत्तिः1 देवेहिं छन्भंगा,माणकसाईमायाकसाई जीवेगिंदियवजो तियभंगो, नेरतियदेवेहिं छम्भंगा,लोभकसाईहिंजीवे. sprdeshtvaa॥26|| गिदियवज्जो तियभंगो, नेरतिएसु छब्भंगा, अकसाईजीवमणुएहिं सिद्धेहिं तियभंगो, ओहियनाणे आभिणियो दिः sU239 हियनाणे सुयनाणे जीवादिओ तियभंगो विगलिंदिएहिं छन्भंगा, ओहिनाणे मण केवलनाणे जीवादिओ तियभंगो, ओहिए अन्नाणे मतिअण्णाणे सुयाण्णाणे एगिंदियवज्जो तियभंगो, विभंगनाणे जीवादिओ तियभंगो, सजोगी जहा ओहिओ, मणजोगी वयजोगी कायजोगी जीवादिओ तियभंगो नवरं कायजोगी एगिदिया तेसु अभंगकं, अजोगीजहा अलेसा, सागारोवउत्ते अणागारोवउत्तेजीवएगिंदियवज्जो तियभंगो सवेयगा य जहा सकसाई, इत्थिवेयगपुरिसवेयगनपुंसगवेयगेसु जीवादिओतियभंगो, नवरं नपुंसगवेदे एगिदिएसु अभंगयं, अवेयगा जहा अकसाई, ससरीरी जहा ओहिओ, ओरालियवेउवियसरीराणं जीवए- ॥ 26 ॥ गिदियवज्जो तियभंगो, आहारगसरीरे जीवमणुएसु छन्भंगा, तेयगकम्मगाणं जहा ओहिया, असरीरेहिं जीवसिद्धेहिं तियभंगो, आहारपजत्तीए सरीरपज्जत्तीए इंदियपज्जत्तीए आणापाणुपज्जत्तीए जीवएगिदियहै वजो तियभंगो, भासमणपज्जत्तीए जहा सण्णी, .आहारापज्जत्तीए जहा अणाहारगा, सरीरापजत्तीए । 62525 For Personal & Private Use Only Page #523 -------------------------------------------------------------------------- ________________ इंदियापज्जत्तीए आणापाणापज्जत्तीए जीवेगिंदियवज्जो तियभंगो, नेरइयदेवमणुएहिं छन्भंगा, भासामणापजत्तीए जीवादिओ तियभंगो, णेरड्यदेवमणुएहिं छभंगा ॥ गाहा-सपदेसा आहारगभवियसनिलेस्सा दिट्ठी संजयकसाए । णाणे जोगुवओगे वेदे य सरीरपज्जत्ती ॥ 1 ॥ (सूत्रं 239) | jIveNa'mityAdi कालाएसेणंति कालप्रकारेण कालमाश्रित्येत्यर्थः 'सपएसेऽत्ति savibhAgaH'niyamA सपएसेऽत्ति अनादित्वेन जीवस्यानन्तसमयस्थितिकत्वात् सप्रदेशता, यो ह्येकसमयस्थितिः सोऽप्रदेशः व्यादिसमयस्थितिस्तु सप्रदेशः, इह चानया गाथया भावना कार्या-"जो जस्स पढमसमए वद्दति भावस्स सो उ अपदेसो । अण्णम्मि वट्टमाणो कालाएसेण स्पेसो॥1॥" [यो यस्य प्रथमसमये वर्तते भावस्य स tvprdeshH। अन्यस्मिन् वर्तमानः कालादेशेन । sprdeshH॥1॥] नारकस्तु यः प्रथमसमयोत्पन्नः सोऽप्रदेशः व्यादिसमयोत्पन्नः पुनः सप्रदेशोऽत उक्तं 'सिय सप्पएसे |सिय अप्पएसे' एष तावदेकत्वेन जीवादिः सिद्धावसानः षडूविंशतिदण्डकः कालतः सप्रदेशत्वादिना चिन्तितः, अथा। यमेव तथैव पृथक्त्वेन चिन्त्यते-'सवेवि ताव होज sapaesa'tti उपपातविरहकालेऽसङ्ख्यातानां पूर्वोत्पन्नानां भावा|त्सर्वेऽपि सप्रदेशा भवेयुः, तथा पूर्वोत्पन्नेषु मध्ये यदैकोऽप्यन्यो नारक उत्पद्यते तदा तस्य प्रथमसमयोत्पन्नत्वेनाप्रदेशत्वात् शेषाणां च ब्यादिसमयोत्पन्नत्वेन सप्रदेशत्वाद् उच्यते-'सप्पएसा य अपएसे ya'tti, एवं यदा बहव उत्पद्यमाना भवन्ति ते तदोच्यन्ते ऽसपएसा य अप्पएसा यत्ति, उत्पद्यन्ते चैकदैकादयो नारकाः, यदाह-"एगो व दो व तिन्नि व संखमसंखा व एगसमएणं । उववजन्तेवैया उबटुंतावि एमेव ॥1॥"[एको वा द्वौ वा त्रयो वा संख्याता असंख्याता Education International For Personal & Private Use Only D anebrary.org Page #524 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः1| ॥ 26 ॥ वैकसमयेन । उत्पद्यन्त एतावन्त उद्वर्त्तमाना अप्येवमेव ॥ 1 ॥ ] 'पुढविकाइया 'मित्यादि, एकेन्द्रियाणां पूर्वोत्पन्ना-18॥6 शतके नामुत्पद्यमानानां च बहूनां सम्भवात् 'सपएसावि appaesAvI'tyucyate ऽसेसा जहा नेरइएऽत्यादि, यथा नारका । | उद्देशः4 अभिलापत्रयेणोक्तास्तथा शेषा द्वीन्द्रियादयः सिद्धावसाना वाच्याः, सर्वेषामेषां विरहसद्भावादेकाद्युत्पत्तेश्चेति । एवमाहा जीवादीनां द सप्रदेशत्वारकानाहारकशब्दविशेषितावेतावेकत्वपृथक्त्वदण्डकावध्येयौ, अध्ययनक्रमश्चायम्-'आहारए णं भंते ! जीवे कालाएसेणं किं॥8। गादिः sU239 सपएसे 21,गोयमा0 सिय सप्पएसे सिय अप्पएसेऽइत्यादि स्वधिया वाच्याः, तत्र यदा विग्रहे केवलिसमुद्घाते वाऽनाहारको भूत्वा पुनराहारकत्वं प्रतिपद्यते तदा तत्प्रथमसमयेऽप्रदेशो द्वितीयादिषु तु सप्रदेश इत्यत उच्यते-सिय सप्पएसे सिय अप्पएसेऽत्ति, एवमेकत्वे सर्वेष्वपि सादिभावेषु, अनादिभावेषु तु 'नियमा सप्पएसेऽत्ति वाच्यं । पृथक्त्वदण्डके त्वेवमभिलापो दृश्यः-आहारया णं भंते ! जीवा कालाएसेणं किं सप्पएसा अप्पएसा?, गोयमा! सप्पए। सावि अप्पएसावित्ति तत्र बहूनामाहारकत्वेनावस्थितानां भावात्सप्रदेशत्वं तथा बहूनां विग्रहगतेरनन्तरं प्रथमसमये आहारकत्वसम्भवादप्रदेशत्वमप्याहारकाणां लभ्यत इति सप्रदेशा अपि अप्रदेशा अपीत्युक्तं, एवं पृथिव्यादयोऽप्यध्येयाः, नारकादयः पुनर्विकल्पत्रयेण वाच्याः , तद्यथा-'आहारया [f] भंते !नेरइया णं किं सप्पएसा अप्पएसा ?, गोयमा ! सबेऽवि ॥ 26 ॥ ताव होज सप्पएसा 1 अहवा सप्पएसा य अप्पएसे य 2 अहवा सप्पएसा य अप्पएसा येति 3, एतदेवाह-आहारगाणं। जीवेगिंदियवज्जो तियभंगो' जीवपदमेकेन्द्रियपदपञ्चकं च वर्जयित्वा त्रिकरूपो भङ्गःत्रिकभङ्गो-भङ्गत्रयं वाच्यमित्यर्थः, सिद्ध-18 पदं त्विह न वाच्यं, तेषामनाहारकत्वात्, अनाहारकदण्डकद्वयमप्येवमनुसरणीयं, तत्रानाहारको विग्रहगत्यापन्नः samu dan Education International For Personal & Private Use Only anww.jainelibrary.org Page #525 -------------------------------------------------------------------------- ________________ घातगतकेवली अयोगी सिद्धो वा स्यात् , स चानाहारकत्वप्रथमसमयेऽप्रदेशः द्वितीयादिषु तु सप्रदेशस्तेन स्यात् सप्रदेश इत्याधुच्यते । पृथक्त्वदण्डके विशेषमाह-'अणाहारगा Na'mityAdi, जीवानेकेन्द्रियांश्च वर्जयन्तीति जीवैकेन्द्रिहै. यवर्जाः, तान् वर्जयित्वेत्यर्थः, जीवपदे एकेन्द्रियपदे च 'सपएसा य अप्पएसा येत्येवंरूप एक एव भङ्गको, बहूनां । विग्रहगत्यापनानां सप्रदेशानामप्रदेशानां च लाभात् , नारकादीनां द्वीन्द्रियादीनां च स्तोकतराणामुत्पादः, तत्र चैकव्या-18 दीनामनाहारकाणां भावात् षड्भङ्गिकासम्भवः, तत्र द्वौ बहुवचनान्तौ अन्ये तु चत्वार एकवचनबहुवचनसंयोगात्, | केवलैकवचनभङ्गकाविह न स्तः, पृथक्त्वस्याधिकृतत्वादिति । 'सिद्धेहिं तियभंगोऽत्ति सप्रदेशपदस्य बहुवचनान्तस्यैव सम्भवात् , 'भवसिद्धी य अभवसिद्धी य जहा ohiya'tti, अयमर्थः-औधिकदण्डकवदेषां प्रत्येकं दण्डकद्वयं, तत्र च भव्योस्। भव्यो वा जीवो नियमात्सप्रदेशः, नारकादिस्तु सप्रदेशोऽप्रदेशो वा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्ग। वन्तः, एकेन्द्रियाः पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येकभङ्ग एवेति, सिद्धपदं तु न वाच्यं, सिद्धानां भव्याभव्यविशेषणानुपपत्तेरिति । तथा 'nobhavasiddhiyanoabhavasiddhiya'tti एतद्विशेषणं जीवादिदण्डकद्वयमध्येयं, तत्र चाभिलापः-'नोभवसिद्धीएनोअभवसिद्धिए णं भंते ! जीवे सप्पएसे अप्पएसे ?' इत्यादि, एवं पृथक्त्वदण्डकोऽपि, केवलमिह जीवपदं सिद्धपदं । चेति द्वयमेव, नारकादिपदानां नोभव्यनोअभव्यविशेषणस्यानुपपत्तेरिति, इह च पृथक्त्वदण्डके पूर्वोक्तं भङ्गकत्रयमनुसर्त्तव्यमत एवाह-'जीवसिद्धोहिं tiyabhaMgoM'tti / सञ्जिषु यो दण्डको तयोर्द्वितीयदण्डके जीवादिपदेषु भङ्गत्रयं भवतीत्यत आह-saNNIhi'ityAdi, तत्र सचिनो जीवाः कालतः सप्रदेशा भवन्ति चिरोत्पन्नानपेक्ष्य उत्पादविरहानन्तरं caika ROSSA RISPOSRSRSRSR For Personal & Private Use Only Page #526 -------------------------------------------------------------------------- ________________ व्याख्या- स्योत्पत्तौ तत्प्राथम्ये सप्रदेशाश्चाप्रदेशश्चेति स्यात् , बहूनामुत्पत्तिप्राथम्ये तु सप्रदेशाश्चाप्रदेशाश्चेति स्यात् , तदेवं भङ्गकत्रय-2 शतके प्रज्ञप्तिः ॥ मिति, एवं सर्वपदेषु, केवलमेतयोर्दण्डकयोरेकेन्द्रियविकलेन्द्रियसिद्धपदानिनवाच्यानि, तेषु सज्ञिविशेषणस्यासम्भवादिति,॥8॥ उद्देशः 4 अभयदेवी 'asannIhiM'ityAdi, अयमर्थः-असज्ञिषु-असज्ञिविषये द्वितीयदण्डके पृथिव्यादिपदानि वर्जयित्वा भङ्गकत्रयं प्रार जीवादीनां या वृत्तिः1 दर्शितमेव वाच्यं, पृथिव्यादिपदेषु हि सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, सदा बहूनामुत्पत्त्या तेषामप्रदेशबहुत्वस्यापि सम्भ- sprdeshtvaa॥26|| वात् , नैरयिकादीनां च व्यन्तरान्तानां सञ्जिनामप्यसज्ञित्वमसज्ञिभ्य उत्पादाद्भूतभावतयाऽवसेयं, तथा नैरयिकादि दिसू239 प्वसज्ञित्वस्य कादाचित्कत्वेनैकत्त्वबहुत्वसम्भवात्पर्3a भङ्गा भवन्ति, ते च दर्शिता एव, एत्देवाः-नेरिय्देव्म्न्नुए। | इत्यादि, ज्योतिष्कवैमानिकसिद्धास्तु नवाच्यास्तेषामसज्ञित्वस्यासम्भवात,तथा नोसज्ञिनोअसज्ञिविशेषणदण्डकयोद्धि |तीयदण्डके जीवमनुजसिद्धपदेषूक्तरूपं भङ्गकत्रयं भवति, तेषु बहूनामवस्थितानां लाभादुत्पद्यमानानां चैकादीनां सम्भ-| दिवादिति, एतयोश्च दण्डकयो वमनुजसिद्धपदान्येव भवन्ति, नारकादिपदानां नोसझीनोअसञीतिविशेषणस्याघटना दिति, सलेश्यदण्डकद्वये औधिकदण्डकवजीवनारकादयो वाच्याः, सलेश्यतायां जीवत्ववदनादित्वेन विशेषानुत्पादकत्वात् । | केवलं सिद्धपदं नाधीयते, सिद्धानामलेइयत्वादिति, कृष्णलेश्या नीललेश्याः कापोतलेश्याश्च जीवनारकादयः प्रत्येक |दण्डकद्वयेनाहारकजीवादिवदुपयुज्य वाच्याः, केवलं यस्य जीवनारकादेरेताः सन्ति स एव वाच्यः, एतदेवाह-'कण्हलेसेऽत्यादि, एताश्च ज्योतिष्कवैमानिकानां न भवन्ति सिद्धानां तु सर्वा न भवन्तीति तेजोलेश्याद्वितीयदण्डके जीवा- ॥ 26 ॥ | दिपदेषु त एव त्रयो भङ्गाः पृथिव्यबूवनस्पतिषु पुनः षड् भङ्गाः, यत एतेषु तेजोलेश्या एकादयो देवाः पूर्वोत्पन्ना utpa Moses Education intet For Personal & Private Use Only Page #527 -------------------------------------------------------------------------- ________________ द्यमानाश्च लभ्यन्त इति सप्रदेशानामप्रदेशानां चैकत्व बहुत्वसम्भव इति एतदेवाह - 'तेउलेसाए' इत्यादि, इह नारक। तेजोवायुविकलेन्द्रिय सिद्धपदानि न वाच्यानि, तेजोलेश्याया अभावादिति, पद्मलेश्याशुक्लेश्ययोर्द्वितीयदण्ड के जीवादिषु पदेषु त एव त्रयो भङ्गकास्तदेवाह - 'पम्हले से' त्यादि, इह च पञ्चेन्द्रिय तिर्यग्मनुष्यवैमानिकपदान्येव वाच्यानि, अन्येष्वनयोरभावादिति, अलेश्यदण्डकयोर्जीवमनुष्यसिद्धपदान्येवोच्यन्ते, अन्येषामलेश्यत्वस्यासम्भवात् तत्र व जीवसिद्धयोर्भङ्गकत्रयं तदेव, मनुष्येषु तु षड् भङ्गाः, अलेश्यतां प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां मनुष्याणां । सम्भवेन सप्रदेशत्वेऽप्रदेशत्वे चैकत्वबहुत्वसम्भवादिति, इदमेवाह - 'अलेसी हिं' इत्यादि । सम्यग्दृष्टिदण्डकयोः सम्यग्दर्शन। प्रतिपत्तिप्रथमसमयेऽप्रदेशत्वं द्वितीयादिषु तु सप्रदेशत्वं तत्र द्वितीयदण्डके जीवादिपदेषु त्रयो भङ्गाः, तथैव विकले न्द्रियेषु तु षड् यतस्तेषु सासादनसम्यग्दृष्टय एकादयः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्तेऽतः सप्रदेशत्वाप्रदेशत्वयोरेकत्वबहुत्वसम्भव इति एतदेवाह - ' सम्मदिट्ठीही' त्यादि, इहैकेन्द्रियपदानि न वाच्यानि तेषु सम्यग्दर्शनाभावादिति, 'मिच्छद्दिहीहिं' इत्यादि, मिथ्यादृष्टिद्वितीयदण्डके जीवादिपदेषु तु त्रयो भङ्गाः - मिथ्यात्वं प्रतिपन्ना बहवः सम्यक्त्वभ्रंशे तत्प्रतिपद्यमानाश्चैकादयः सम्भवन्तीति कृत्वा, एकेन्द्रियपदेषु पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येक एव तेष्ववस्थितानामुत्पद्यमानानां च बहूनामेव भावादिति, इह च सिद्धा न वाच्याः, तेषां मिथ्यात्वाभावादिति, सम्यग्मिथ्या दृष्टिबहुत्वदण्डके 'सम्मामिच्छदिट्ठीहिं छन्भंगा' अयमर्थः - सम्यग्मिथ्यादृष्टित्वं प्रतिपन्नकाः प्रतिपद्यमानाश्चैकादयोऽपि लभ्यन्त इत्यतस्तेषु षड् भङ्गा भवन्तीति, इह चैकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यान्यसम्भवादिति । 'संजए हिं' इत्यादि, 'संय Jain Education Intonal For Personal & Private Use Only Page #528 -------------------------------------------------------------------------- ________________ प्रज्ञप्तिः व्याख्या- तेषु' संयतशब्दविशेषितेषु जीवादिपदेषु त्रिकभङ्गः, संयम प्रतिपन्नानां बहूनां प्रतिपद्यमानानां चैकादीनां भावात् , इह 6 शतके च जीवपदमनुष्यपदे एव वाच्ये, अन्यत्र संयतत्वाभावादिति, असंयतद्वितीयदण्डके-'असंजएही त्यादि, इहासंयतत्वं ॥ उद्देशः4 अभयदेवीया वृत्तिः प्रतिपन्नानां बहूनां संयतत्वादिप्रतिपातेन तत्प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रयं, एकेन्द्रियाणां तु पूर्वोक्तयुक्त्या । | सप्रदेशाश्चाप्रदेशाश्चैक एव भङ्गः इति, इह सिद्धपदं नाध्येयमसम्भवादिति । संयतासंयतबहुत्वदण्डके ऽसंजयासंजएहिं दिसू239 ॥ 26 ॥ इत्यादि, इह देशविरतिं प्रतिपन्नानां बहूनां संयमादसंयमाद्वा निवृत्य तां प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रय सम्भवः, इह जीवपञ्चेन्द्रियतिर्यग्मनुष्यपदान्येवाध्येयानि, तदन्यत्र संयतासंयतत्वस्याभावादिति । 'नोसंजएऽत्यादौ 5 | सैव भावना, नवरमिह जीवसिद्धपदे एव वाच्ये अत एवोक्तं 'जीवसिद्धेहिं तियभंगोऽत्ति । 'सकसाईहिं जीवाइओ तियभंगोऽत्ति, अयमर्थः-सकषायाणां सदाऽवस्थितत्वात्ते सप्रदेशा इत्येको भङ्गः, तथोपशमश्रेणीतः प्रच्यवमानत्वे सक-॥ पायत्वं प्रतिपद्यमाना एकादयो लभ्यन्ते ततश्च सप्रदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्चाप्रदेशाश्चेत्यपरभङ्गकद्वयमिति, नारकादिषु तु प्रतीतमेव भङ्गकत्रयम् , 'एगिदिएसु abhaMgaya'ti अभङ्गक-भङ्गकानामभावोऽभङ्गक सप्रदेशाश्चाप्रदेशाश्चे। त्येक एव विकल्प इत्यर्थः, बहूनामवस्थितानामुत्पद्यमानानां च तेषु लाभादिति, इह च सिद्धपदं नाध्येयमकषायित्वात् , एवं क्रोधादिदण्डकेष्वपि, 'कोहकसाईहिं जीवेगिंदियवज्जो तियभंगोऽत्ति, अयमर्थः-क्रोधकषायिद्वितीयदण्डके जीव- ॥ 26 ॥ पदे पृथिव्यादिपदेषु च संप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गः शेषेषु त्रयः, ननु सकषायिजीवपदवत्कथमिह भङ्गत्रयं न लभ्यते ?, है। 4 उच्यते, इह मानमायालोभेभ्यो निवृत्ताः क्रोधं प्रतिपद्यमाना बहव एव लभ्यन्ते, प्रत्येकं तद्राशीनामनन्तत्वात् ,न खेका For Personal & Private Use Only Page #529 -------------------------------------------------------------------------- ________________ HASMC-SA- dayo यथोपशमश्रेणीतः प्रच्यवमानाः सकषायित्वं प्रतिपत्तार इति । 'देवेहिं chanbhaMga'tti देवपदेषु त्रयोदशस्वपि षडू 4 ॥ भङ्गाः, तेषु क्रोधोदयवतामल्पत्वेनैकत्वे बहुत्वे च सप्रदेशाप्रदेशत्वयोः सम्भवादिति, मानकषायिमायाकषायिद्वितीयदण्डके |'नेरइयदेवेहिं chanbhaMga'tti नारकाणां देवानां च मध्येऽल्पा एव मानमायोदयवन्तो भवन्तीति पूर्वोक्तन्यायात् षड् भङ्गा भवन्तीति, 'लोहकसाईहिं जीवेगेंदियवजो तियभंगोत्ति एतस्य क्रोधसूत्रवद्भावना, 'नेरइएहि 8 chanbhaMga'tti नारकाणां लोभोदयवतामल्पत्वात्पूर्वोक्ताः षड् भंगा भवन्तीति, आह च-"कोहे ऽमाणे माया बोद्धबा सुरगणेहिं छन्भंगा । माणे माया लोभे नेरइएहिंपि छन्भंगा ॥ 1 ॥ " [1 क्रोधे माने मायायां बोद्धव्याः सुरगणेषु षड् भङ्गाः । माने मायायां लोभे नैरयिकेष्वपि षडू भङ्गाः ॥ 1 ॥ ] देवा लोभप्रचुरा नारकाः क्रोधप्रचुरा इति, अकषायिद्वितीयदण्डके जीवमनुष्यसिद्धपदेषु भङ्गात्रयमन्येषामसम्भवात्, एतदेवाह-'अकसाई' इत्यादि । 'ओहियनाणे आभिनिबोहियणाणे सुयनाणे जीवाईओ तियभंगोऽत्ति, औधिकज्ञान-मत्यादिभिरविशेषितं तत्र मतिश्रुतज्ञानयोश्च बहुत्वदण्डके जीवादिपदेषु त्रयो भङ्गाः पूर्वोक्ता भवन्ति, तत्रौधिकज्ञानमतिश्रुतज्ञानिनां। सदाऽवस्थितत्वेन सप्रदेशानां भावात्, सप्रदेशा इत्येकः, तथा मिथ्याज्ञानान्मत्यादिज्ञानमात्रं मत्यज्ञानान्मतिज्ञानं । श्रुताज्ञानाच्च श्रुतज्ञानं प्रतिपद्यमानानामेकादीनां लाभात्सप्रदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्च अप्रदेशाश्चेति द्वावित्येवं । त्रयमिति । 'विगलेंदिएहिं chanbhaMga'tti द्वित्रिचतुरिन्द्रियेषु सासादनसम्यक्त्वसम्भवेनाभिनिबोधिकादिज्ञानिनामेकादीनां सम्भवात्त एव षड् भङ्गाः, इह च यथायोगं पृथिव्यादयः सिद्धाश्च न वाच्याः, असम्भवादिति, एवमवध्यादिष्वपि भङ्ग AAOMACA Jain Education Intemanona For Personal & Private Use Only Page #530 -------------------------------------------------------------------------- ________________ LOGES व्याख्या- त्रयभावना, केवलमवधिदण्डकयोरेकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्याः, मनःपर्यायदण्डकयोस्तु जीवा मनुष्याश्च ॥ 8 ॥ 6 शतके प्रज्ञप्तिः वाच्याः, केवलदण्डकयोस्तु जीवमनुष्यसिद्धा वाच्याः, अत एव वाचनान्तरे दृश्यते "विण्णेयं जस्स जं अस्थिति। | उद्देशः4 अभयदेवी- |'ओहिए अन्नाणेऽइत्यादि, सामान्येऽज्ञाने मत्यज्ञानादिभिरविशेषिते मत्यज्ञाने श्रुताज्ञाने च जीवादिषु त्रिभङ्गी भवति, जीवादीनां यावृत्तिः1/ 8 एते हि सदाऽवस्थितत्वात्सप्रदेशा इत्येकः, यदा तु तदन्ये ज्ञानं विमुच्य मत्यज्ञानादितया परिणमन्ति तदैकादिसम्भवेन सप्रदेशत्वा दिसू 239 ॥ 26 ॥ | सप्रदेशाश्चाप्रदेशश्चेत्यादिभङ्गद्वयमित्येवं भङ्गात्रयमिति, पृथिव्यादिषु तु सप्रदेशाश्चाप्रदेशाश्चेत्येक एवेत्यत आह-एगिंदि । यवज्जो तियभंगोऽत्ति, इह च त्रयेऽपि सिद्धा न वाच्याः, विभङ्गे तु जीवादिषु भङ्गत्रयं, तद्भावना च मत्यज्ञानादिवत्, केवलमिहैकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्या इति, 'सजोई जहा ओहिओऽत्ति सयोगी जीवादिदण्डकद्वयेऽपि तथा वाच्यो यथौधिको जीवादिः, स चैवम्-सयोगी जीवो नियमात्सप्रदेशो नारकादिस्तु सप्रदेशोऽप्रदेशो वा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः, एकेन्द्रियाः पुनस्तृतीयभङ्गा इति, इह सिद्धपदं नाध्येयं, 'मणजोई 4॥ इत्यादि, मनोयोगिनो योगत्रयवन्तः सचिन इत्यर्थः, वाग्योगिन एकेन्द्रियवर्जाः, काययोगिनस्तु सर्वेऽप्येकेन्द्रियादया, ॥ एतेषु च जीवादिषु त्रिविधो भङ्गः, तद्भावना च मनोयोग्यादीनामवस्थितत्वे प्रथमः,अमनोयोगित्वादित्यागाच्च मनोयोगित्वाद्युत्पादेनाप्रदेशत्वलाभेऽन्यद्भङ्गकद्वयमिति नवरं काययोगिनो ये एकेन्द्रियास्तेष्वभङ्गक, सप्रदेशा अप्रदेशाश्चेत्येक एव भङ्गक * ॥ 24 ॥ इत्यर्थः, एतेषु च योगत्रयदण्डकेषु जीवादिपदानि यथासम्भवमध्येयानि सिद्धपदं च न वाच्यमिति 'अजोगी जहा alesa'tti दण्डकद्वयेऽप्यलेश्यसमवक्तव्यत्वात्तेषां, ततो द्वितीयदण्डकेऽयोगिषु जीवसिद्धपदयोर्भङ्गकत्रयं मनुष्येषु च षड्भङ्गीति ॥ दानि यथासम्भवमध्य एकेन्द्रियास्तेष्वभङ्गक गित्वादित्यागाच्च मनाया dain Education International For Personal & Private Use Only Page #531 -------------------------------------------------------------------------- ________________ 'सागारेऽत्यादि साकारोपयुक्तेष्वनाकारोपयुक्तेषु च नारकादिषुत्रयो भङ्गाः, जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चे-| त्येक एव, तत्र चान्यतरोपयोगादन्यतरगमने प्रथमेतरसमयेष्वप्रदेशत्वसप्रेदशत्वे भावनीये, सिद्धानां त्वेकसमयोपयोगित्वेऽपि 9 साकारस्येतरस्य चोपयोगस्यासकृत्प्राप्त्या सप्रदेशत्वं सकृत्प्राप्त्या चाप्रदेशत्वमवसेयम् ,एवं चासकृदवाप्तसाकारोपयोगान् बहू नाश्रित्य सप्रदेशा इत्येको भङ्गः, तानेव सकृदवाप्तसाकारोपयोगं चैकमाश्रित्य द्वितीयः, तथा तानेवसकृदवाप्तसाकारोपयोगांश्च |बहूनधिकृत्य तृतीयः, अनाकारोपयोगे त्वसकृत्प्राप्तानाकारोपयोगानाश्रित्य प्रथमः, तानेव सकृत्प्राप्तानाकारोपयोगं चैकमाश्रित्य द्वितीयः,उभयेषामप्यनेकत्वे तृतीय इति|'स्वेय्गा जहा सकसाईत्ति सवेदानामपि जीवादिपदेषु भङ्गकत्रयभावात् , | एकेन्द्रियेषु चैकभङ्गसद्भावात् , इह च वेदप्रतिपन्नान् बहून् श्रेणिभ्रंशे च वेदं प्रतिपद्यमानकादीनपेक्ष्य भङ्गकत्रयं भावनीयम् , 'इत्थीवेयगेऽत्यादि, इह वेदावेदान्तरसङ्क्रान्तौ प्रथमे समयेऽप्रदेशत्वमितरेषु च सप्रदेशत्वमवगम्य भङ्गकत्रयं पूर्ववद्योज्यं नपुंसकवेददण्डकयोस्त्वेकेन्द्रियेष्वेको भङ्गः सप्रदेशाश्चाप्रदेशाश्चेत्येवंरूपः प्रागुक्तयुक्तरेवेति, स्त्रीदण्डकपुरुषदण्डकेषु देवपञ्चेन्द्रियतिर्यग्मनुष्यपदान्येव, नपुंसकदण्डकयोस्तु देववर्जानि वाच्यानि, सिद्धपदं च सर्वेष्वपि न । |वाच्यमिति 'अवेयगा जहा akasAi'tti जीवमनुष्यसिद्धपदेषु भङ्गकत्रयमकपायिवद्वाच्यमित्यर्थः 'ससरीरी जहा ओहिओऽत्ति औधिकदण्डकवत्सशरीरिदण्डकयोर्जीवपदे सप्रदेशतैव वाच्याऽनादित्वात्सशरीरत्वस्य,नारकादिषु तु बहुत्वे । भङ्गकत्रयमेकेन्द्रियेषु तृतीयभङ्ग इति, 'ओरालियवेउब्वियसरीराणं जीवेगिंदियवज्जो तियभंगोऽत्ति औदारिकादिशरीरिसत्त्वेषु जीवपदे एकेन्द्रियपदेषु च बहुत्वे तृतीयभङ्ग एव, बहूनां प्रतिपन्नानां प्रतिपद्यमानानां चानुक्षणं लाभात्, RECECRECR55G Jain Education Interna oral For Personal & Private Use Only Page #532 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 265 ॥ | शेषेषु भङ्गकत्रयं, बहूनां तेषु प्रतिपन्नानां तथइअउदारिकवइकियत्यागेनउदारिकं वैक्रियं च प्रतिपद्यमानानामेकादीनां लाभात्, | इहौदारिकदण्डकयोर्नारका देवाश्च न वाच्याः, वैक्रियदण्डकयोस्तु पृथिव्यप्तेजोवनस्पतिविकलेन्द्रिया न वाच्याः, | यश्च वैक्रियदण्डके एकेन्द्रियपदे तृतीयभङ्गोऽभिधीयते स वायूनामसङ्ख्यातानां प्रतिसमयं वैक्रियकरणमाश्रित्य तथा यद्यपि पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च वैक्रियलब्धिमन्तोऽल्पे तथाऽपि भङ्गकत्रयवचनसामर्थ्याद् बहूनां वैक्रियावस्थानस - म्भवः, तथैकादीनां तत्प्रतिपद्यमानता चावसेया, ' आहारगेऽत्यादि, आहारकशरीरे जीवमनुष्ययोः षड् भङ्गकाः पूर्वोक्ता एव, आहारकशरीरिणामल्पत्वात् शेषजीवानां तु तन्न संभवतीति, 'तेयगे' त्यादि, तैजसकार्मणशरीरे समाश्रित्य जीवादयस्तथा वाच्या यथौधिकास्त एव, तत्र च जीवाः सप्रदेशा एव वाच्याः, अनादित्वात्तैजसादिसंयोगस्य, नारकादयस्तु त्रिभङ्गाः, एकेन्द्रियास्तु तृतीयभङ्गाः, एतेषु च शरीरादिदण्डकेषु सिद्धपदं नाध्येयमिति, 'असरी रे' त्यादि अशरीरेषु जीवादिषु सप्रदेशतादित्वेन वक्तव्येषु जीवसिद्धपदयोः पूर्वोक्ता त्रिभङ्गी वाच्या, अन्यत्राशरीरत्वस्याभावा। दिति । 'आहारपजत्तीए' इत्यादि, इह च जीवपदे पृथिव्यादिपदेषु च बहूनामाहारादिपर्याप्तीः प्रतिपन्नानां तदपर्या। तित्यागेना हारपर्यायादिभिः पर्याप्तिभावं गच्छतां च बहूनामेव लाभात्सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गः, शेषेषु तु त्रयो भङ्गा इति, 'भासामणेऽत्यादि, इह भाषामनसोः पर्याप्तिर्भाषामनः पर्याप्तिः, भाषामनः पर्याप्योस्तु बहुश्रुताभिमतेन । केनापि कारणेनैकत्वं विवक्षितं, ततश्च तया पर्याप्तका यथा सञ्ज्ञिनस्तथा सप्रदेशादितया वाच्याः, सर्वपदेषु भङ्गकत्रय। मित्यर्थः, पञ्चेन्द्रियपदान्येव चेह वाच्यानि, पर्याप्तीनां चेदं स्वरूपमाहुः- येन करणेन भुक्तमाहारं खलं रसं च कर्त्तुं samartho For Personal & Private Use Only 6 zatake उद्देशः 4 नारकादीनां सप्रदेश त्वादिः सू 239 ॥ 265 ॥ Page #533 -------------------------------------------------------------------------- ________________ भवति तस्य करणस्य निष्पत्तिराहारपर्याप्तिः, करणं शक्तिरिति पर्यायौ, तथा शरीरपर्याप्ति म येन करणेनौदारिकवैक्रि। याहारकाणां शरीराणां योग्यानि द्रव्याणि गृहीत्वौदारिकादिभावेन परिणमयति तस्य करणस्य निर्वृत्तिः शरीरपर्याप्तिरिति, तथा येन करणेनैकादीनामिन्द्रियाणां प्रायोग्याणि द्रव्याणि गृहीत्वाऽऽत्मीयान् विषयान् ज्ञातुं समर्थो भवति तस्य करणस्य निर्वृत्तिरिन्द्रियपर्याप्तिः, तथा येन करणेनानप्राणप्रायोग्याणि द्रव्याण्यवलम्ब्यावलम्ब्यानप्राणतया निःस्रष्टुं । समर्थो भवति तस्य करणस्य निवृत्तिरानप्राणपर्याप्तिरिति, तथा येन करणेन सत्यादिभाषाप्रायोग्याणि द्रव्याण्यवलम्ब्यावलम्ब्य चतुर्विधया भाषया परिणमय्य भाषानिसर्जनसमर्थो भवति तस्य करणस्य निष्पत्तिर्भाषापर्याप्तिः, तथा येन करणेन चतुर्विधमनोयोग्यानि द्रव्याणि गृहीत्वा मननसमर्थो भवति तस्य करणस्य निष्पत्तिर्मनःपर्याप्तिरिति । 'आहारापजत्तीएऽइत्यादि, इह जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गकोऽनवरतं विग्रहगतिमतामाहारपर्याप्तिमतां बहूनां लाभात्, शेषेषु च षडू भङ्गाः पूर्वोक्ता एवाहारपर्याप्तिमतामल्पत्वात्, 'सरीरापजत्तीएऽइत्यादि, इह जीवेष्वेकेन्द्रियेषु चैक एव भङ्गोऽन्यत्र तु त्रयं, शरीराद्यपर्याप्तकानां कालतः सप्रदेशानां सदैव लाभात् अप्रदेशानां च कदाचिदेकादीनां च लाभात्, नारकदेवमनुष्येषु च षडेवेति, 'भासेऽत्यादि, भाषामनःपर्याप्त्याऽपर्याप्तकास्ते येषां जातितो भाषामनोयोग्यत्वे सति तदसिद्धिः, ते च पञ्चेन्द्रिया एव, यदि पुनर्भाषामनसोऽभावमात्रेण तदपर्याप्तका अभ। विष्यस्तदैकेन्द्रिया अपि तेऽभविष्यस्ततश्च जीवपदे तृतीय एव भङ्गः स्यात् , उच्यते च-'जीवाइओ तियभंगोत्ति, तत्र जीवेषु पञ्चेन्द्रियतिर्यक्षु च बहूनां तदपर्याप्तिं प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां लाभात् पूर्वोक्तमेव भङ्गात्रयं, 'nera For Personal & Private Use Only Page #534 -------------------------------------------------------------------------- ________________ व्याख्या इयदेवमणुएसु chanbhaMga'tti नैरयिकादिषु मनोऽपर्याप्तिकानामल्पतरत्वेन सप्रदेशानामेकादीनां लाभात्त एव षड् 46 शतके प्रज्ञप्तिः भङ्गाः, एषु च पर्याप्त्यपर्याप्तिदण्डकेषु सिद्धपदं नाध्येयमसम्भवादिति ॥ पूर्वोक्तद्वाराणां सङ्ग्रहगाथा-'सपएसेऽत्यादि, | उद्देशः 4 अभयदेवी- 'sapaesa'tti कालतो जीवाः सप्रदेशाः इतरे चैकत्वबहुत्वाभ्यामुक्ताः, 'AhAraga'tti आहारका अनाहारकाश्च तथैव, प्रत्याख्यान या वृत्तिः1 'bhaviya'tti भव्या अभव्या उभयनिषेधाश्च तथैव, 'सन्नित्ति सज्ञिनोऽसज्ञिनो द्वयनिषेधवन्तश्च तथैव, 'lesa'tti सलेश्याः ज्ञानादिः ॥ 266 ॥ कृष्णादिलेश्याः [ग्रन्थानम् 6000]6 अलेश्याश्च तथैव, दिहित्ति दृष्टिः सम्यग्दृष्ट्यादिका 3 तद्वन्तस्तथैव 'saMjaya'tti संयता असंयता मिश्रास्त्रयनिषेधिनश्च तथैव, 'kasAya'tti कषायिणः क्रोधादिमन्तः4 अकषायाश्च तथैव, 'नाणेत्ति ज्ञानिनः आभि-8 निबोधिकादिज्ञानिनः 5 अज्ञानिनो मत्यज्ञानादिमन्तश्च तथैव, 'joga'tti सयोगाः,मनआदियोगिनः अयोगिनश्च तथैव, उवओगेऽत्ति साकारानाकारोपयोगास्तथैव, veda'tti सवेदाःस्त्रीवेदादिमन्तः 3 अवेदाश्च तथैव, 'sasarIra'tti सशरीरा औदारिकादिमन्तः 5 अशरीराश्च तथैव, pajjatti'tti आहारादिपर्याप्तिमन्तः5 तदपर्याप्तकाश्च5तथैवोक्ता इति ॥जीवाधिकारादेवाः । जीवा णं भंते ! किं पचक्खाणी अपञ्चक्खाणी पञ्चक्खाणापच्चक्खाणी, गोयमा ! जीवा पच्चक्खाणीवि अपच्चक्खाणीवि पच्चक्खाणापच्चक्खाणीवि । सबजीवाणं एवं पुच्छा, गोयमा ! नेरइया अपचक्खाणी जाव चरिंदिया, सेसा दो पडिसेहेयवा, पंचेंदियतिरिक्खजोणिया नो पच्चक्खाणी अपच्चक्खाणीवि पञ्चक्खाणा पचक्खाणीवि, मणुस्सा तिन्निवि, सेसा जहा नेरतिया ॥ जीवा णं भंते ! किं पच्चक्खाणं जाणंति अपच्च-1॥ ॥ 266 ॥ &आक्खाणं जाणंति पञ्चक्खाणापचक्खाणं जाणंति ?, गोयमा ! जे पंचेंदिया ते तिन्निवि जाणंति अवसेसा पञ्च PROCESORIAIS sU 240 ATSAUS For Personal & Private Use Only Page #535 -------------------------------------------------------------------------- ________________ - क्खाणं न जाणंति 3 ॥ जीवा णं भंते ! किं पञ्चक्खाणं कुवंति अपच्चक्खाणं कुचंति पचक्खाणापचक्खाणं कुवंति ?, जहा ओहिया तहा कुवणा ॥ जीवा णं भंते ! किं पञ्चक्खाणनिबत्तियाउया अपच्चक्खाणणि । पच्चक्खाणापच्चक्खाणनि?, गोयमा ! जीवा य वेमाणिया य पच्चक्खाणणिवत्तियाउया तिन्निवि, अवसेसा अपच्चक्खाणनिवत्तियाउया ॥ पञ्चक्खाणं 1 जाणइ 2 कुवति 3 तिन्नेव आउनिवत्ती 4 / सपदेसुद्देसंमि य एमेए दंडगा चुरो॥1॥ (सूत्रं 240) ॥ सेवं भंते ! सेवं भंते ! त्ति छठे सए चउत्थो उद्देसो ॥ 6-4 ॥ | 'जीवा 'मित्यादि, 'paJcakkhANi'tti सर्वविरताः 'apaccakkhANi'tti अविरताः 'paJcakkhANApaccakkhANi'tti देशविरता इति 'सेसा दो पडिसेहेयवा' प्रत्याख्यानदेशप्रत्याख्याने प्रतिषेधनीये, अविरतत्वान्नारकादीनामिति ॥ प्रत्या। ख्यानं च तज्ज्ञाने सति स्यादिति ज्ञानसूत्र, तत्र च 'जे पंचिंदिया ते तिन्निवित्ति नारकादयो दण्डकोक्ताः पञ्चे|न्द्रियाः, समनस्कत्वात् सम्यग्दृष्टित्वे सति ज्ञपरिज्ञया प्रत्याख्यानादित्रयं जानन्तीति, 'अवसेसेऽत्यादि, एकेन्द्रियविकलेन्द्रियाः प्रत्याख्यानादित्रयं न जानन्त्यमनस्कत्वादिति ॥ कृतं च प्रत्याख्यानं भवतीति तत्करणसूत्रं, प्रत्याख्यानमा-18 युर्बन्धहेतुरपि भवतीत्यायुःसूत्रं, तत्र च 'जीवा येत्यांदि, जीवपदे जीवाः प्रत्याख्यानादित्रयनिबद्धायुष्का वाच्याः, वैमानिकपदे च वैमानिका अप्येवं, प्रत्याख्यानादित्रयवतां तेषूत्पादात् , 'avasesa'tti नारकादयोऽप्रत्याख्याननिर्वृत्तायुषो, यतस्तेषु तत्त्वेनाविरता एवोत्पद्यन्त इति ॥ उक्तार्थसङ्ग्रहगाथा-'pacakkhANa'mityAdi, प्रत्याख्यानमित्येतदर्थ |एको दण्डकः, एवमन्ये त्र्य्ः॥ षष्ठे शते च्तुर्थ्ः॥ 6-4 ॥ leiainelbrary.org For Personal & Private Use Only in Education Page #536 -------------------------------------------------------------------------- ________________ 8 व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः1 6 शतके उद्देशः5 तमस्कायस्व0su241 *45* ॥ 267 // अनन्तरोद्देशके सप्रदेशा जीवा उक्ताः, अथ सप्रदेशमेव तमस्कायादिकं प्रतिपादयितुं पञ्चमोद्देशकमाह किमियं भंते ! तमुक्काएत्ति पवुच्चै किं पुढवी तमुक्काएत्ति पवुचति AU तमुक्काएत्ति पवुच्चति ? गोयमा ! |नो पुढवी तमुक्काएत्ति पवुचति AU तमुक्काएत्ति पवुच्चति । से केणटेणं. 1, गोयमा ! पुढविकाए णं अत्थेगतिए सुभे देसं पकासेति अत्थेगइए देसं नो पकासेह; से तेणटेणं । तमुक्काए णं भंते ! कहिं समुट्ठिए कहिं संनिहिए ?, गोयमा! जंबुद्दीवस्स 2 बहिया तिरियमसंखेज्जे दीवसमुद्दे वीईवतित्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेतियन्ताओ अरुणोदयं समुई बायालीसं जोयणसहस्साणि ओगाहित्ता उवरिल्लाओ जलंताओ एकपदेसियाए सेढीए इत्थ णं तमुकाए समुट्ठिए, सत्तरस एकवीसे जोयणसए u8 उप्पैत्ता तओ । पच्छा तिरियं पवित्थरमाणे 2 सोहम्मीसाणसणंकुमारमाहिंदे चत्तारिवि कप्पे आवरित्ताणं उडेपि य णं जाव बंभलोगे कप्पे रिहविमाणपत्थर्ड संपत्ते एत्थ णं तमुक्काए णं संनिहिए ॥ तमुक्काएणं भंते ! किंसंठिए पन्नत्ते ?, गोयमा ! अहे मल्लगमूलसंठिए उप्पि कुक्कडगपंजरगसंठिए पण्णत्ते ॥ तमुक्काए णं भंते ! केवतियं विक्खंभेणं केवतियं परिक्खेवेणं पण्णत्ते?, गोयमा ! दुविहे पण्णत्ते, तंजहा-संखेजवित्थडे य असंखेजवित्थडे य, तत्थ णं जे से संखेजवित्थडे से णं संखेजाई जोयणसहस्साई विक्खंभेणं असंखेजाई जोयणसहस्साई परिक्खेवेणं pa0, तत्थ णं जे से असंखिजवित्थडे से णं असंखेजाई जोयणसहस्साई विक्खंभेणं असंखेजाई जोयणसहस्साई परिक्खेवेणं प्न्न्न्न्त्ताई। तमुक्काए णं भंते ! केमहालए pa0,गोयमा! अयं णं जंबुद्दीवे 2 सबदी * **HRSHA ॥ 267 // CAS dan Education International For Personal & Private Use Only Page #537 -------------------------------------------------------------------------- ________________ वसमुदाणं सबभंतराए जाव परिक्खेवेणं पण्णत्ते ॥ देवे णं महिड्डीए जाव महाणुभावे इणामेव 2 त्तिकट्टर केवलकप्पं जंबुद्दीवं 2 तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ताणं हवमागच्छिज्जा से णं देवे , ताए उक्किट्ठाए तुरियाए जाव देवगईए वीईवयमाणे 2 जाव एकाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे वीतीवएज्जा अत्थेगतियं तमुकायं वीतीवएज्जा अत्थेगतियं नो तमुकार्य वीतीवएज्जा, एमहालए णं गोयमा ! तमुक्काए पन्नत्ते । अस्थि णं भंते ! तमुकाए गेहाति वा गेहावणाति वा ?, णो तिणढे समढे, अत्थि णं भंते !, तमुकाए गामाति वा जाव संनिवेसाति वा?, णो तिणहे समढे । अत्थि णं भंते ! तमुक्काए ओराला बलाहया संसेयंति संमुच्छंति संवासंति वा?, हंता अत्थि, तं भंते ! किं देवो पकरेति असुरो पकरेति नागो पकरेति ?, गोयमा ! देवोवि पकरेति असुरोवि पकरेति णागोवि पकरेति । अस्थि णं भंते ! तमुकाए बादरे थणियसद्दे बायरे विजुए ?, हंता अत्थि, तं भंते ! किं देवोपकरेति 13, तिन्निवि पकरेति ? अत्थिणंभंते ! तमु-॥ काए बायरे पुढविकाए बादरे अगणिकाए ?, णो तिणढे समठे णण्णत्थ विग्गहगतिसमावन्नएणं । अस्थि णं भंते ! तमुकाए चंदिमसूरियगहगणणक्वत्ततारारूवा ?, णो तिणढे समढे, पलियस्सतो पुण अस्थि । अत्थि णं। भंते! तमुकाए चंदाभाति वा सूराभाति वा?,णो तिणढे समढे, कादूसणिया पुण सा|त्मुकाए णं भंते! केरिसए वन्नेणं पण्णत्ते ?, गोयमा ! काले कालावभासे गंभीरलोमहरिसजणणे भीमे उत्तासणए परमकिण्हे वन्नणं |पण्णत्ते, देवेवि णं अत्थेगतिए जे णं तप्पढमयाए पासित्ता णं खुभाएजा अहे णं अभिसमागच्छेजा tao SAUSOSASSASSICO CASACAS For Personal & Private Use Only w.jainelibrary.org Page #538 -------------------------------------------------------------------------- ________________ व्याख्या- |पच्छा सीहं 2 तुरियं 2 खिप्पामेव वीतीवएज्जा ॥ तमुकायस्स णं भंते ! कति नामधेजा पण्णता?, गोयमा ! 6 शतके प्रज्ञप्तिः तेरस नामधेजा पण्णत्ता, तंजहा-तमेति वा तमुकाएति वा अंधकारै वा महांधकारेइ वा लोगंधकारेइ वा उद्देशः5 अभयदेवी |लोगतमिस्सेइ वा देवंधकारेति वा देवतमिस्सेति वा देवारन्नेति वा देववहेति वा देवफलिहेति वा देवपडि- तमस्कायया वृत्तिःशमा क्खोभेति वा अरुणोदएति वा समुद्दे ॥ तमुकाए णं भंते ! किं पुढवीपरिणाम आउपरिणामे जीवपरिणाम sva0sU241 ॥ 26 // 18| पोग्गलपरिणामे ?, गोयमा ! नो पुढविपरिणामे आउपरिणामेवि जीवपरिणामेवि पोग्गलपरिणामेवि । तमु काए णं भंते ! सवे पाणा भूया जीवा सत्ता पुढविकाइयत्ताए जाव तसकाइयत्ताए उववन्नपुवा ?, हंता गोयमा! असतिं अदुवा अणंतखुत्तोणो चेव णं बादरपुढविकाइयत्ताए बादरागणिकाइयत्ताए वा (सूत्रं 241) / ___ 'kimiya'mityAdi, 'तमुक्काएऽत्ति तमसां-तमिश्रपुद्गलानां कायो-राशिस्तमस्कायः स च नियत एवेह स्कन्धः कश्चि॥ द्विवक्षितः, स च तादृशः पृथ्वीरजःस्कन्धो वा स्यादुदकरजःस्कन्धो वा न त्वन्यस्तदन्यस्यातादृशत्वादिति पृथिव्यबूविष। यसन्देहादाह-'किं puDhavI'tyAdi, व्यक्तं, 'पुढविकाए Na'mityAdi, पृथिवीकायोऽस्त्येककः कश्चिच्छुभो-भास्वरः, यः किं- * | विधः ? इत्याह-देशं विवक्षितक्षेत्रस्य प्रकाशयति भास्वरत्वान्मण्यादिवत् , तथाऽस्त्येककः पृथवीकायो देशं-पृथवीकायान्तरं प्रकाश्यमपि न प्रकाशयत्यभास्वरत्वादन्धोपलवत् , नैवं पुनरप्कायस्तस्य सर्वस्याप्यप्रकाशत्वात् , ततश्च तमस्का ॥ 268 ॥ | यस्य सर्वथैवाप्रकाशकत्वादप्कायपरिणामतैव, 'एगपएसियाएऽत्ति एक एव च न द्यादय उत्तराधर्य प्रति प्रदेशो यस्यां । सा तथा तया, समभित्तितयेत्यर्थः, न च वाच्यमेकप्रदेशप्रमाणयेति, असङ्ख्यातप्रदेशावगाहस्वभावत्वेन जीवानां तस्यां Jain Educationa l For Personal & Private Use Only Mrowjainelibrary.org Page #539 -------------------------------------------------------------------------- ________________ | | जीवावगाहाभावप्रसङ्गात्, तमस्कायस्य च स्तिबुकाकाराप्कायिकजीवात्मकत्वात् बाहल्यमानस्य च प्रतिपादयिष्यमाणत्वादिति, 'इत्थ NaM'ti प्रज्ञापकालेख्यलिखितस्यारुणोदसमुद्रादेरधिकरणतोपदर्शनार्थमुक्तत्वात्, 'अहे' इत्यादि, अधःअधस्तान्मलकमूलसंस्थितः - शरावबुभसंस्थानः, समजलान्तस्योपरि सप्तदश योजनशतान्येकविंशत्यधिकानि यावद्वलयसं। स्थानत्वात्, स्थापना च- / 'केवैयं विक्खंभेणं' ति विस्तारेण क्वचिद् 'AyAmavikkhaMbheNaM'ti दृश्यते, तत्र चायाम। उच्चत्वमिति । 'संखेज्जवित्थडे' इत्यादि, सङ्ख्यातयोजनविस्तृतः, आदित आरभ्योर्द्ध सङ्ख्येययोजनानि यावत्ततोऽसङ्ख्या। तयोजनविस्तृत उपरि तस्य विस्तारगामित्वेनोक्तत्वात्, 'असंखेज्जाहूं जोयणसहस्साइं परिक्खेवेणं' ति सङ्ख्यातयोज - | नविस्तृतत्वेऽपि तमस्कायस्यासङ्ख्याततमद्वीपपरिक्षेपतो बृहत्तरत्वात्परिक्षेपस्यासङ्ख्यातयोजन सहस्रप्रमाणत्वम्, आन्तरबहिः । परिक्षेपविभागस्तु नोक्तः, उभयस्याप्यसङ्ख्याततया तुल्यत्वादिति । 'देवे ण' मित्यादि, अथ किंपर्यन्तमिदं देवस्य महद्धर्ज्या। दिकं विशेषणम् ? इत्याह- 'जाव इणामेवेत्यादि, इह यावच्छन्द ऐदम्पर्यार्थः, यतो देवस्य महद्धर्ज्यादिविशेषणानि गम। नसामर्थ्यप्रकर्षप्रतिपादनाभिप्रायेणैव प्रतिपादितानि 'इणामेवत्तिकहु' इदं गमनमेवम् - अतिशीघ्रत्वावेदकचप्पुटिकारूपहस्तव्यापारोपदर्शनपरम्, अनुस्वाराश्रवणं च प्राकृतत्वात् द्विर्वचनं च शीघ्रत्वातिशयोपदर्शन परमितिः- उपदर्शनार्थः 'कृत्वा' विधायेति 'केवलकप्पं ति केवलज्ञानकल्पं परिपूर्णमित्यर्थः, वृद्धव्याख्या तु- केवलः - संपूर्णः कल्पत इति कल्पःस्वकार्यकरणसमर्थो वस्तुरूप इतियावत्, केवलश्चासौ कल्पश्चेति केवलकल्पस्तं 'तिहिं अच्छरानिवाएहिं 'ति तिसृभिचप्पुटिकाभिरित्यर्थः 'तिसत्तखुत्तोऽत्ति त्रिगुणाः सप्त त्रिसप्त त्रिसप्तवारांस्त्रिसप्तकृत्व एकविंशतिवारानित्यर्थः 'havaM'ti For Personal & Private Use Only Page #540 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 269 ॥ | शीघ्रम् ' अत्थेगैय' मित्यादि, सङ्ख्यातयोजनमानं व्यतित्रजेदितरं तु नेति । 'ओराला balAhaya'tti महान्तो मेघाः 'saMseyaMti'tti संस्विद्यन्ते तज्जनकपुद्गलस्नेहसम्पत्त्या, संमूर्च्छन्ति तत्पुद्गलमीलनात्तदाकारतयोत्पत्तेः । 'तं भंते ऽति तत् संस्वेदनं संमूर्छनं वर्षणं च । 'बायरे विजुयारेऽत्ति, इह न वादरतेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमाणत्वात्, | किन्तु देवप्रभावजनिता भास्वराः पुद्गलास्त इति, 'णण्णत्थ विग्गहगईसमावन्नेणं' ति न इति योऽयं निषेधो बादरपृथिवीतेजसोः सोऽन्यत्र विग्रहगतिसमापन्नत्वाद्विग्रहगत्यैव वादरे ते भवतः, पृथिवी हि बादरा रत्नप्रभाद्यास्वष्टासु पृथि वीषु गिरिविमानेषु, तेजस्तु मनुजक्षेत्र एवेति तृतीया चेह पञ्चम्यर्थे प्राकृतत्वादिति, 'पलियस्सओ पुण अस्थि त्ति । परिपार्श्वतः पुनः सन्ति तमस्कायस्य चन्द्रादय इत्यर्थः, 'कादूसणिया पुण सा' इति ननु तत्पार्श्वतश्चन्द्रादीनां सद्भावातत्प्रभाऽपि तत्रास्ति ?, सत्यं, केवलं कम् - आत्मानं दूषयति तमस्कायपरिणामेन परिणमनात् कदूषणा सैव कदूषणिका, | दीर्घता च प्राकृतत्वात्, अतः सत्यप्यसावसतीति, 'कालेऽत्ति कृष्णः 'कालावभासे' त्ति कालोऽपि कश्चित् कुतोऽपि । कालो नावभासत इत्यत आह- कालावभासः कालदीप्तिर्वा 'गंभीर लोमहरिसजणणेत्ति गम्भीरश्चासौ भीषणत्वाद्रोमहर्षजननश्चेति गम्भीर रोमहर्षजननः, रोमहर्षजनकत्वे हेतुमाह - 'bhIma'tti भीष्मः 'उत्तासणएऽत्ति उत्कम्पहेतुः, निगम। यन्नाह - 'परमे' त्यादि, यत एवमत एवाह - 'देवेवि Na'mityAdi, 'तप्पढमयाएऽत्ति दर्शनप्रथमतायां 'खुभाएज' त्ति । 'स्कम्नीयात्' क्षुभ्येत्, 'अहे Na'mityAdi अथ 'एनं' तमस्कायम् 'अभिसमागच्छेत्' प्रविशेत्ततो भयात् 'सी' ति काय। गतेरतिवेगेन 'तुरियं turiyaM'ti मनोगतेरतिवेगात् किमुक्तं भवति ? क्षिप्रमेव, 'वीइवएज्ज' tti vyativrajediti // ' tame For Personal & Private Use Only 6 zatake उद्देशः 5 तमस्कायस्व0 sU241 ॥ 269 ॥ Page #541 -------------------------------------------------------------------------- ________________ ति वेत्यादि, तमः अन्धकाररूपत्वात् इत्येतत् 'वा' विकल्पार्थः, तमस्काय इति वाऽन्धकारराशिरूपत्वात् , अन्धकारमिति वा तमोरूपत्वात् , महान्धकारमिति वा महातमोरूपत्वात् , लोकान्धकारमिति वा लोकमध्ये तथाविधस्यान्यस्यान्धकारस्याभावात् , एवं लोकतमिश्रमिति वा, देवान्धकारमिति वा देवानामपि तत्रोद्योताभावेनान्धकारात्मकत्वात् , एवं देवतमिश्रमिति वा, देवारण्यमिति वा, बलवदेवभयान्नश्यतां देवानां तथाविधारण्यमिव शरणभूतत्वात् , देवव्यूह इति वा देवानां दुर्भेदत्वात्र्यह इव-चक्रादिव्यूह इव देवव्यूहः, देवपरिघ इति वा देवानां भयोत्पादकत्वेन TU गमनविघातहेतुत्वात्, देवप्रतिक्षोभ इति वा तत्क्षोभहेतुत्वात् , अरुणोदक इति वा समुद्रः, अरुणोदकसमुद्रज-| लविकारत्वादिति ॥ पूर्व पृथिव्यादेस्तमस्कायशब्दवाच्यता पृष्टा अथ पृथिव्यपूकायपर्यायतां पृथिव्यपूकायौ च जीवपुद्गलरूपाविति तत्पर्यायतां च प्रश्नयन्नाह-'तमुक्काए ण'-मित्यादि, बादरवायुवनस्पतयस्त्रसाश्च तत्रोत्पद्यन्तेऽप्काये । तदुत्पत्तिस म्भवान्न वितरेऽस्वस्थानत्वात् , अत उक्तं 'नो चेव Na'mityAdi । तम स्कायसादृश्यात्कृष्णराजिप्रकरणम्। कति णं भंते ! कण्हराईओ पण्णत्ताओ ?, गोयमा अट्ट कण्हराईओ प्न्न्न्न्त्ताओ। कहि णं भंते ! एयाओ । अट्ट कण्हराईओ पण्णत्ताओ?, गोयमा ! उपि सर्णकुमारमाहिंदाणं कप्पाणं हिढे बंभलोए कप्पे रिट्टे विमाणे पत्थडे, एत्थ णं अक्खाडगसमचौरंससंठाणसंठियाओ अट्ट कण्हरातीओ पण्णत्ताओ, तंजहा-पुरच्छिमेणं दो पञ्चत्थिमेणं दो दाहिणणं दो उत्तरेणं दो, पुरच्छिमन्भंतरा कण्हराई दाहिणं बाहिरं कण्हरातिं पुट्ठा दाहिणभंतरा कण्हराती पञ्चत्थिमबाहिरं कण्हराई पुट्ठा पञ्चत्थिमन्भंतरा कण्हराई उत्तरबाहिरं कण्हरातिं पुट्ठा। For Personal & Private Use Only Ww.jainelibrary.org Page #542 -------------------------------------------------------------------------- ________________ vyAkhyA prajJaptiH abhayadevIyAvRttiH 1 // 270 // Jain Education उत्तरमभंतरा कण्हराती पुरच्छिमबाहिरं कण्हरातिं पुट्ठा, दो पुरच्छिमपचत्थिमाओ बाहिराओ कण्हरातीओ छलंसाओ दो उत्तर दाहिणबाहिराओ कण्हरातीओ तंसाओ दो पुरच्छिमपच्चत्थिमाओ अभितराओ । कण्हरातीओ चौरंसाओ दो उत्तरदाहिणाओ अभितराओ कण्हरातीओ चौरंसाओ ऽपुधावरा छलंसा । तंसा पुण दाहिणुत्तरा बज्झा । अभंतर चौरंसा सङ्घावि य कण्हरातीओ ॥ 1 ॥ ' कण्हराईओ णं भंते ! | केवतियं आया मेणं केवतियं विक्खंभेणं केवतियं परिक्खेवेणं पण्णत्ता ?, गोयमा ! असंखेज्जाई जोयणसह|स्साइं आयामेणं असंखेज्जाई जोयणसहस्साइं विक्खंभेणं असंखेज्जाई जोयणसहस्साइं परिक्खेवेणं प्न्न्न्न्|त्ताओ। कण्हरातीओ णं भंते ! केमहालियाओ पण्णत्ता ?, गोयमा ! अयण्णं जंबुद्दीवे 2 जाव अद्धमासं । वीतीवएज्जा अत्थेगतियं कण्हराती वीतीवएज्जा अत्थेगैयं कण्हरातीं णो वीतीव एज्जा, एमहालियाओ णं गोयमा ! कण्हरातीओ पण्णत्ताओ । अस्थि णं भंते ! कण्हरातीसु गेहाति वा गेहावणाति वा ?, नो तिणट्ठे समट्ठे । अत्थि णं भंते ! कण्हरातीसु गामाति vA0 ?, णो तिणट्टे समट्ठे । अस्थि णं भंते ! कण्ह0 ओराला बलाहया संमुच्छंति 31, हंता अत्थि, तं भंते ! किं देवो pa0 31, go0 देवो पकरेति नो सुरो नो नागो य । अत्थि णं भंते! कण्हराईसु बादरे धणियसद्दे जहा ओराला तहा । अस्थि णं भंते ! कण्हराईए बादरे आउकाए । बादरे अगणिकाए बायरे वणप्फैकाए ?, णो तिणट्ठे समठ्ठे, णण्णत्थ विग्गहगतिसमावन्नएणं । अत्थि NaM0 चंदिमसूरिय 4 प 1, णो तिण0 / अस्थि णं कण्ह0 चंदाभाति वा 21, णो तिणट्टे समट्टे । कण्हरातीओ णं भंते ? For Personal & Private Use Only 6 zatake उद्देशः 5 कृष्णराजीस्व0 sU242 ॥ 270 ॥ Page #543 -------------------------------------------------------------------------- ________________ केरिसियाओ वन्नेणं पन्नत्ताओ?, गोयमा! कालाओजाव खिप्पामेव वीतीवेजा। कण्हरातीओ णं भंते ! कति । नामधेजा पण्णत्ता? गोयमा! अट्ठ नामधेजा पण्णत्ता, तंजहा-कण्हरातित्ति वा मेहरातीति वा मघावती(घे)तिवा माघवतीति वा वायफलिहेति वा वायपलिक्खोभेइ वा देवफलिहेइ वा देवपलिक्खोभेति वा । कण्हरातीओ णं भंते !किं पुढविपरिणामाओ आउपरिणामाओ जीवपरिणामाओपुग्गलपरिणामाओ?, गोयमा ! पुढवीपरि। णामाओ नो आउपरिणामाओजीवपरिणामाओवि पुग्गलपरिणामाओ पूर्वी वि। कण्हरातीसु णं भंते! सवे पाणा भूया जीवा सत्ता उववन्नपुवा ?, हंता गोयमा! असैंअदुवा अणंतखुत्तोनो चेव णं बादर आउकाइयत्ताए बादरागणिकाइयत्ताए वा बादरवणप्फतिकाइयत्ताए या (सूत्रं 242) आर्चिआलि ___ 'कण्हराईओऽत्ति कृष्णवर्णपुद्गलरेखाः 'havaM'ti समं किलेति वृत्तिकारः प्राह 'अक्खाडगेऽत्यादि, इहआखाटकः-प्रेक्षास्थाने आसनविशेषलक्षणस्तत्सं स्थिताः, स्थापना चेयम्-'नो असुरों इत्यादि, असुरनागकुमाराणां तत्र । गमनासम्भवादिति ॥ कण्हराईति वत्ति पूर्ववत्, मेघराजीति वा काल सूराम ॥ मेघरेखातुल्यत्वात् , मघेति वा तमिश्रतया षष्ठनारकपृथवीतुल्यत्वात् , माघवतीति वा तमिश्रतयैव सप्तमनरकपृथिवीतुल्यत्वात्, 'वायफलिहेइ h 8 सुप्रतिष्टाम 3वैरोचन 5चन्द्राम 4प्रमडकर दक्षिणा Jain Educati o nal For Personal & Private Use Only S ujainelibrary.org Page #544 -------------------------------------------------------------------------- ________________ व्याख्या- |va'tti वातोऽत्र वात्या तद्वद्वातमिश्रत्वात् परिघश्च दुर्लङ्घयत्वात् सा वातपरिघः, 'वायपरिक्खोभेइ व'-त्ति 6 शतके प्रज्ञप्तिः । वातोऽत्रापि वात्या तद्वद्वातमिश्रत्वात् परिक्षोभश्च परिक्षोभहेतुत्वात् सा वातपरिक्षोभ इति, 'देवफलिहेइ वत्ति । उद्देशः 5 अभयदेवी- क्षोभयति देवानां परिघेव-अर्गलेव दुर्लक्ष्यत्वाद्देवपरिघ इति 'देवपलिक्खोभेइ वत्ति देवानां परिक्षोभहेतुत्वादिति ॥ | कृष्णराज्यः या वृत्तिः1 सू 242लो ___ एतेसिणं अट्ठण्हं कण्हराईणं अट्ठसु उवासंतरेसु अट्ट लोगंतियविमाणा पण्णत्ता, तंजहा-1अचीराच्चिमाली कान्तिकाः ॥ 27 ॥ |3विरोय्न्ने4प्भ्ण्क्रे5च्ण्दाभेसूराभेसुक्काभेत्त्सुप्तिहाभेम्ज्झे9रित्त्त्थाभे। कहिणंभंते!अच्चीविमाणे pa0?,गोयमा! सू 243 | उत्तरपुरच्छिमेणं, कहि णं भंते ! अचिमालीविमाणे pa0?, गोयमा ! पुरच्छिमेणं, एवं परिवाडीए नेयवं जाव कहि णं भंते ! रिट्टे विमाणे पण्णत्ते?, गोयमा ! भुम्ज्झ्देस्भागे। एएसुणं अट्ठसु लोगंतियविमाणेसु अट्ठ|विहा लोगंतियदेवा परिवसंति, तंजहा-सारस्सयमाइचा वण्ही वरुणा य गद्दतोया य । तुसिया अवाबाहा अग्गिचा चेव रिहा य ॥ 1 ॥ कहिणं भंते ! सारस्सया देवा परिवसंति?, गोयमा ! अचिविमाणे परिवसंति, |कहि णं भंते ! आदिचा देवा परिवसंति ?, गोयमा ! अच्चिमालिविमाणे, एवं नेयवं जहाणुपुवीए जाव 4 कहि णं भंते ! रिट्ठा देवा परिवसंति ?, गोयमा ! रिट्ठविमाणे ॥ सारस्सयमाइचाणं भंते ! देवाणं कति देवा, ॥ कति देवसया पण्णता ?, गोयमा ! सत्त देवा सत्त देवसया परिवारो पण्णत्तो, वण्हीवरुणाणं देवाणं चौ-॥ इस देवा चउद्दस देवसहस्सा परिवारो पण्णत्तो, गद्दतोयतुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा ॥ 27 ॥ |पण्णत्ता, अवसेसाणं नव देवा नव देवसया पण्णत्ता-'पढमजुगलम्मि सत्त उ सयाणि बीयंमि coddasasa SHREG-45454OMOMOM AA%25A4OM dan Education International For Personal & Private Use Only Page #545 -------------------------------------------------------------------------- ________________ OMOMOMOMOMOM हस्सा । तइए सत्तसहस्सा नव चेव सयाणि सेसेसु॥1॥ लोगंतिगविमाणाणं भंते! किंपतिढिया पण्णत्ता?, गोयमा ! वाउपइट्ठिया तदुभयपतिट्ठिया पण्णत्ता, एवं नेयत्वं ॥'विमान्नान्न्ण् पतिहाणं बाहल्लुच्चत्तमेव संठाणं । ' बंभलोयवत्तवया नेयवा [जहा जीवाभिगमे देवुद्देसए] जाव हंता गोयमा ! असतिं अदुवा अन्न्ण्त्खुत्तो। नो चेव णं देवित्ताए । लोगंतियविमाणेसु णं भंते ! केवतियं कालं ठिती पण्णत्ता ?, गोयमा ! अट्ठ सागरोवमाई ठिती पण्णत्ता । लोगंतियविमाणेहिंतो णं भंते ! केवतियं अबाहाए लोगंते पण्णत्ते ?, गोयमा ! असंखेज्जाई जोयणसहस्साई अबाहाए लोगंते पण्णत्ते । सेवं भंते ! सेवं भंते ! 6-5 ॥ (सूत्रं 243) ॥ __ "अहसु uvAsaMtaresu'tti द्वयोरन्तरमवकाशान्तरं तत्राभ्यन्तरोत्तरपूर्वयोरेक पूर्वयोर्द्वितीयं अभ्यन्तरपूर्वदक्षिणयो& स्तृतीयं दक्षिणयोश्चतुर्थ अभ्यन्तरदक्षिणपश्चिमयोः पञ्चमं पश्चिमयोः षष्ठं अभ्यन्तरपश्चिमोत्तरयोः सप्तमं उत्तरयोरष्टमं, 'logaMtiyaSimANa'tti लोकस्य-ब्रह्मलोकस्यान्ते-समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति । समासः, लोकान्तिका वा देवास्तेषां विमानानीति समासः, इह चावकाशान्तरवर्तिष्वष्टासु अचिःप्रभृतिषु विमानेषु वाच्येषु यत् कृष्णराजीनां मध्यभागवर्ति रिष्ठं विमानं नवममुक्तं तद्विमानप्रस्तावादवसेयम् ॥ 'सारस्सयमाइचाणमित्यादि, इह सारस्वतादित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवार इत्यक्षरानुसारेणावसीयते, एवमु|त्तरत्रापि, 'अवसेसाणं ति अव्याबाधाग्नेयरिष्ठानाम् 'एवं नेयत्वंति पूर्वोक्तप्रश्नोत्तराभिलापेन लोकान्तिकविमानवक्तव्यताजातं नेतव्यं, तदेव पूर्वोक्तेन सह दर्शयति-vimANANa'mityAdi गाथार्द्ध, तत्र विमानप्रतिष्ठानं दर्शितमेव,बाहल्यं For Personal & Private Use Only Mimjainelibrary.org Page #546 -------------------------------------------------------------------------- ________________ व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः1 तु विमानानां पृथिवीवाहल्यं तच्च पञ्चविंशतिर्योजनशतानि, उच्चत्वं तु सप्त योजनशतानि, संस्थानं पुनरेषां नानाविध-46 शतके मनावलिकाप्रविष्टत्वात् , आवलिकाप्रविष्टानि हि वृत्तव्यस्रचतुरस्रभेदात् त्रिसंस्थानान्येव भवन्तीति ॥'ब्ण्भ्लोएऽइत्यादि, उद्देशः 6 ब्रह्मलोके या विमानानां देवानां च जीवाभिगमोक्ता वक्तव्यता सा तेषु 'नेतव्या' अनुसतव्या, कियदूरम् ? इत्यत 7 पृथव्य: आह-'जावेत्यादि, सा चेयं लेशतः-'लोयंतियविमाणा णं भंते ! कतिवण्णा पण्णत्ता ?, गोयमा ! तिवण्णा paM0-लोहिया sU244माहालिद्दा सुकिल्ला, एवं पभाए निच्चालोया गंधेणं इट्टगंधा एवं इठ्ठफासा एवं सबरयणमया तेसु देवा समचौरंसा अल्लम रणान्तिकहुगवन्ना पम्हलेसा । लोयंतियविमाणेसु णं भंते ! सबे पाणा 4 पुढविकाइयत्ताए 5 देवत्ताए उववन्नपुवा ?, 'ह्ण्तेऽत्यादि। गस्याहारालिखितमेव, 'kevatiya'ti छान्दसत्वात् कियत्या 'अबाधया' अन्तरेण लोकान्तः प्रज्ञप्त इति ॥sssstthshte पञ्चमः ॥ 6-5 ॥ दिसू 245 272 ॥ व्याख्यातो विमानादिवक्तव्यताऽनुगतः पञ्चमोद्देशकः, अथ षष्ठस्तथाविध एव व्याख्यायते, तत्र कति णं भंते ! पुढवीओ पण्णत्ताओ?, गोयमा ! सत्त पुढवीओ पण्णत्ताओ, तंजहा-रयणप्पभा जाव । तमतमा,रयणप्पभादीणं आवासा भाणियवा(जाव)अहेसत्तमाए, एवं जे जत्तिया आवासाते भाणियवा जाव कति णं भंते ! अणुत्तरविमाणा पण्णत्ता ?, गोयमा ! पंच अणुत्तरविमाणा पण्णत्ता, तंजहा-विजए जाव । सबसिद्धे । (सूत्रं 244) / जीवे णं भंते ! मारणंतियसमुग्याएणं समोहए समोहणित्ता जे भविए इमीसे यरणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए uvavajjittae । // 272 // Jain Education For Personal & Private Use Only jainelibrary.org Page #547 -------------------------------------------------------------------------- ________________ se णं भंते ! तत्थगते चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा ?, गोयमा ! अत्थेगतिए तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज वा, अत्थेगतिए तओ पडिनियत्तति, ततो पडिनियत्तित्ता इहमागच्छति 2 दोचंपि मारणंतियसमुग्घाएणं समोहणइ 2 इमीसे रयणप्पभाए पुढवीए तीसाए । निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववजित्तए, ततो पच्छा आहारेज वा परिणामेज वा सरीरं वा बंधेजा एवं जाव अहेसत्तमा पुढवी । जीवे णं भंते!मारणंतियसमुग्घाएणंसमोहए 2 जे भविए चउसट्ठीए असुरकुमारावाससयसहस्सेसु अन्नयरंसि असुरकुमारावासंसि असुरकुमारत्ताए उववजित्तए जहा नेरइया तहा भाणियबा जाव थणियकुमारा । जीवे णं भंते ! मारणंतियसमुग्याएणं समोहए 2 जे भविए असंखेजेसु पुढविकाइयावाससयसहस्सेसु अण्णयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए । उववज्जित्तए से णं भंते ! मंदरस्स पवयस्स पुरच्छिमेणं केवतियं गच्छेजा केवतियं पाउणेजा ?, गोयमा ! लोयंतं गच्छेज्जा लोयंतं पाउणिज्जा, से णं भंते ! तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा, गोयमा ! अत्थेगतिए तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज अत्थेगतिए तओ पडिनियत्तति 2त्ता इह हवमागच्छइ 2त्ता दोचंपिमारणंतियसमुग्घाएणं समोहणति 2त्तामंदरस्स पव्वयस्स पुरच्छि मेणं अंगुलस्स असंखेजभागमेत्तं वा संखेजतिभागमत्तं वा वालयं वा वालग्गपुहुत्तं वा एवं लिक्खं जूयं जवंअंगुलं जाव जोयणकोडिं वा जोयणकोडाकोडिं वा संखेजेसु वा असंखेजेसु वा जोयणसहस्सेसु logate vA For Personal & Private Use Only Page #548 -------------------------------------------------------------------------- ________________ 6 zatake उद्देशः 6मारणान्तिकगस्याहा रादिसू245 व्याख्या &आएगपदेसियं सेटिं मोत्तूण असंखेजेसु पुढविकाइयावाससयसहस्सेसु अन्नयरंसि पुढविकाइयावासंसि पुढविप्रज्ञप्तिः काइयत्ताए उववजेत्ता तओ पच्छा आहारेज वा परिणामेज वा सरीरं वा बंधेजा, जहा पुरच्छिमेणं मंद- अभयदेवी रस्स पवयस्स आलावओ भणिओ एवं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं उड्डे अहे, जहा पुढविकाइया तहा या वृत्तिः1 एगिदियाणं सव्वेसिं, एक्केकस्स छ आलावया भान्निय्वा|जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए 2त्ता ॥ 27 ॥ जे भविए असंखेन्जेसु बेंदियावाससयसहस्सेसु अण्णयरंसि दियावासंसि बेइंदियत्ताए उववजित्तए से णं भंते ! तत्थगए चेव जहा नेरइया, एवं जाव अणुत्तरोववाइया । जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए 2जे भविए एवं पंचसु अणुत्तरेसुमहतिमहालएसुमहाविमाणेसु अन्नयरंसि अणुत्तरविमाणंसि अणुत्तरोववाइयदेवत्ताए उववजित्तए, से णं भंते ! तत्थगए चेव जाव आहारेज वा परिणामेज वा सरीरं वा । बंधेज ? / सेवं भंते ! सेवं भंते ! ॥ (सूत्रं 245) ॥ पुढविउद्देसो समत्तो ॥ 6-6 ॥ | 'कै Na'mityAdi सूत्रम् , इह पृथिव्यो नरकपृथिव्य ईषत्प्राग्भाराया अनधिकरिष्यमाणत्वात् , इह च पूर्वोक्तमपि ॥ | यत् पृथिव्याधुक्तं तत्तदपेक्षमारणान्तिकसमुद्घातवक्तव्यताऽभिधानार्थमिति न पुनरुक्तता, 'तत्थगए ceva'tti नरका वासप्राप्त एव 'आहारेज वा' पुद्गलानादद्यात् 'परिणामेज वत्ति तेषामेव खलरसविभागं कुर्यात् 'सरीरं वा बंधेज' | |त्ति तैरेव शरीरं निष्पादयेत् । 'अत्थेगइएऽत्ति यस्तस्मिन्नेव समुद्घाते म्रियते 'ततो पडिनियत्तति' ततो-नरकावासासमुद्घाताद्वा 'इह समागच्छइऽत्ति स्वशरीरे ऽकेवैयं gacchenja'tti कियदरं गच्छेद ? गमनमाश्रित्य, केवैयं पाउ ॥ 273 ॥ Jain Education Interational For Personal & Private Use Only Page #549 -------------------------------------------------------------------------- ________________ jejatti कियदूरं प्राप्नुयात् ?अवस्थानमाश्रित्य, 'अंगुलस्स असंखेजइभागमेत्तं वेऽत्यादि, इह द्वितीया सप्तम्यर्थे द्रष्टव्या, अङ्कलं इहयावत्करणादिदं दृश्य-विहत्थिं वारयाणि वा कुच्छि वा धणुं वा कोसंवा जोयणं वा जोयणसयं वा जोयणसहस्सं वा जोयणसयसहस्सं वा' इति लोगते वेऽत्यत्र गत्वेति शेषः, ततश्चायमर्थः-उत्पादस्थानानुसारेणाङ्गलासङ्ख्येयभागमात्रादिके क्षेत्रे ॥3। समुद्घाततो गत्वा, कथम् ? इत्याह-'एगपएसियं सेटिं mottUNa'tti यद्यप्यसङ्ख्येयप्रदेशावगाहस्वभावो जीवस्तथाऽपि naikapradezazreNIvaya'saGkhyapradezAvagAhanena गच्छति तथास्वभावत्वादित्यतस्तां मुक्त्वेत्युक्तमिति ॥ षष्ठशते षष्ठः ॥ 6-6 ॥ षष्ठोद्देशके जीववक्तव्यतोक्ता सप्तमे तु जीवविशेषयोनिवकव्यतादिरर्थ उच्यते, तत्र चेदं सूत्रम्__ अहणं भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एएसि णं धन्नाणं कोट्टाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं उल्लित्ताणं लित्ताणं पिहियाणं मुद्दियाणं लंछियाणं केवतियं कालं जोणी संचिट्ठह ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि संवच्छराइं तेण परं जोणी पमिलायै तेण परं जोणि प. विद्धंसइ तेण परं बीए अबीए भवति तेण परं जोणीवोच्छेदे पन्नत्ते समणाउसो ! / अह भंते ! कलायमसूरतिलमुग्गमासनिप्फावकुलत्थआलिसंदगसतीणपलिमंथगमादीणं एएसि णं धन्नाणं जहा सालीणं तहा एयाणवि, नवरं पंच संवच्छराई, सेसं तं चेव । अह भंते ! अयसिकुसुंभगकोदवकंगुवरगरालगकोदूसगसणसरिस-द वमूलगबीयमादीणं एएसि णं धन्नाणं, एयाणिवि तहेव, नवरं सत्त संवच्छराई, सेसं तं चेव ॥ (सूत्रं 246 ) SUSISISSASSIC For Personal & Private Use Only Page #550 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 274 ॥ 'अह भंते' इत्यादि, 'सालीणं' ति कलमादीनां 'वीहीणं' ति सामान्यतः 'जवजवाणं' ति यवविशेषाणाम् 'एतेसिण'| मित्यादि, उत्क्तत्वेन प्रत्यक्षाणां, 'कोड उत्ताण' त्ति कोष्ठे-कुशूले आगुप्तानि - तत्प्रक्षेपणेन संरक्षणेन संरक्षितानि कोष्ठा गुप्तानि तेषां ' पल्ला uttANaM'ti इह पल्यो - वंशादिमयो धान्याधारविशेषः 'मंचा उत्ताणं माला उत्ताण' मित्यत्र मञ्चमालयोर्भेदः - "अड्कुड्डे होइ मंचो मालो य घरोवरिं होति" [ अभित्तिको मञ्चो मालश्च गृहोपरि भवति ] 'ओलित्ताणं' ति द्वारदेशे पिधानेन । सह गोमयादिनाऽवलिप्तानां 'लित्ताणं' ति सर्वतो गोमयादिनैव लिप्तानां 'pihiyANaM'ti स्थगितानां तथाविधाच्छादनेन । 'मुद्दियाणं 'ति मृत्तिकादिमुद्रावतां 'laMchiyANaM'ti रेखादिकृतलाञ्छनानां, 'joNi'tti अङ्कुरोत्पत्तिहेतुः 'तेण paraM'ti ततः परं 'पमिलाय 'त्ति प्रम्लायति वर्णादिना हीयते 'पविद्धंसइ' ति क्षीयते, एवं च बीजमबीजं च भवति - उप्तमपि नाङ्कुरमुत्पादयति, किमुक्तं भवति ? - 'तेण परं जोणीवोच्छेए पण्णत्ते ऽति । 'kalAya'tti कलाया वृत्तचनका इत्यन्ये । 'masUra'tti भिलङ्गाः चनकिका इत्यन्ये 'niSphAva'tti वल्लाः 'कुलत्थ' त्ति चवलिकाकाराः चिपिटिका भवन्ति 'AlisaMdaga'tti चवलकप्रकाराः चवलका एवान्ये 'saINa'tti तुवरी 'पलिमंथग' त्ति वृत्तचनकाः कालचनका इत्यन्ये 'अयसि' त्ति भङ्गी 'kusuMbhaga'tti लट्टा 'varaga'tti वरट्टो, rAlaga'tti कविशेषः 'kodUsaga'tti कोद्रवविशेषः 'saNa'tti त्वक्प्रधाननालो धान्यविशेषः 'sarisava'tti सिद्धार्थकाः 'mUlagabIya'tti मूलकबीजानि शाकविशेषवीजानीत्यर्थः ॥ अनन्तरं स्थितिरुक्ताऽतः स्थितेरेव विशेषाणां मुहूर्तादीनां स्वरूपाभिधानार्थमाह एगमेगस्स णं भंते! मुत्तस्स केवतिया ऊसासद्धा वियाहिया ?, गोयमा ! असंखेज्जाणं समयाणं samuda For Personal & Private Use Only *6*6 6 zatake उद्देशः 7 धान्ययोनिकालः सू 246काल प्ररूपणा sU0 247 ॥ 274 // Page #551 -------------------------------------------------------------------------- ________________ सा एगा निरुवकिस्सलवाणं सतह मवेहि यसमितिसमागमेणं सा एगा आवलियत्ति पवुच्चै, संखेज्जा आवलिया ऊसासो संखेजा आवलिया निस्सासो-हहस्स अणवगल्लस्स, निरुवकिट्ठस्स ज्ण्तुन्नो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चति ॥ 1 ॥ सत्त पाणूणि से थोवे, सत्त थोवाइं से लवे । लवाणं सत्तहत्तरिए, एस मुहुत्ते वियाहिए ॥ 2 ॥ तिन्नि सहस्सा सत्त य सयाई तेवतरिं च ऊसासा । एस मुहुत्तो दिट्ठो सवेहिं अणंतनाणीहिं ॥ 3 ॥ एएणं मुहुत्तपमाणणं तीसमुहुत्तो अहोरत्तो, पन्नरस अहोरत्ता पक्खो दो पक्खा मासे दो मासा उऊ तिन्नि ऊए अयणे दो अयणे संवच्छरे पंचसंवच्छरिए जुगे वीसं जुगाई वाससयं दस वाससयाई वाससहस्सं सयं वाससहस्साई वाससयसहस्सं चौरासीति वाससयसहस्साणि से एगे पुवंगे चौरासीती पुवंगसयसहस्साइं से एगे पुत्वे, [[ एवं पूवे ] 2 तुडिए 2 अडडे 2 अववे 2 हूहूए 2 uppale 2 paume 2 naliNe 2 acchaNiure 2 aue 2 paue ya 2 naue ya 2 चूलिया 2 सीसपहेलिया 2 एताव ताव गणिए एताव ताव गणियस्स विसए, तेण परं ? ओवमिए । से कि तं ओवमिए?, 2 दुविहे पण्णत्ते तंजहा पलिओवमे य सागरोवमे य, से किं तंपलिओवमे? से किं तं सागरोवमे ? ॥ सत्येण सुतिक्खणवि छेत्तुं भेत्तुं च जं किर न सका । तं परमाणुं सिद्धा वयंति आदि पमाणाणं ॥ 1 ॥ अणंताणं परमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सण्हसण्हिया6 ति वा सण्हसण्हियाति वा उड्ढरेणूति वा तसरेणूति वा रहरेणूति वा वालग्गेइ वा लिक्खाति वा जूयाति वा जवमझेति वा अंगुलेति वा, अट्ट उस्सण्हसण्यिआओ सा एगा सहसण्हिया अट्ठ सहसण्हियाओ Jain Education For Personal & Private Use Only amww.jainelibrary.org Page #552 -------------------------------------------------------------------------- ________________ व्याख्या- सा एगा उहुरेणू अट्ठ उड्डरेणूओ सा एगा तसरेणू अट्ट तसरेणूओ सा एगा रहरेणू अट्ठ रहरेणूओ से । 6 शतक प्रज्ञप्तिः एगे देवकुरूत्तरकुरुगाणं मणूसाणं वालग्गे एवं हरिवासरम्मगहेमवएरन्नवयाणं पुत्वविदेहाणं मणूसाणं । उद्देशः 7 अभयदेवीअट्ठ वालग्गा सा एगा लिक्खा अट्ठ लिक्खाओ सा एगा जूया अट्ठ जूयाओ से एगे जवमज्झे अट्ठ जवम कालस्वरूपं या वृत्तिः14 ज्झाओ से एगे अंगुले, एएणं अंगुलपमाणेणं छ अंगुलाणि पादो बारस अंगुलाई विहत्थी चउच्चीसं अंगुलाई sU247 ॥ 275॥ रयणी अडयालीसं अंगुलाई कुच्छी छन्नौति अंगुलाणि से एगे दंडेति वा धणूति वा जूएति वा नालियाति वा अखेति वा मुसलेति वा, एएणं धणुप्पमाणेणं दो धणुसहस्साई गाउयं चत्तारि गाउयाई जोयणं, एएणं जोयणप्पमाणेणं जे पल्ले जोयणं आयामविक्खंभेणं जोयणं उर्दु उच्चत्तेणं तं तिउणं सविसेसं परिरएणं, से णं एगाहियबयाहियतयाहिय उक्कोसं सत्तरत्तप्परूढाणं संमटे संनिचिए भरिए वालग्गकोडीणं ते], से णं वालग्गे नो अग्गी दहेजा नो वाऊ हरेजा नो कुत्थेजा नो परिविद्धंसेज्जा नो पूतित्ताए हवमागच्छेज्जा, ततोणं वाससए 2 एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निम्मले निट्टिए निल्लेवे अवहडे विसुद्धे भवति, से तं पलिओवमे । गाहा-एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिया । तं सागरोवमस्स उ एक्कस्स भवे परिमाणं ॥ 1 ॥ एएणं सागरोवमपमाणेणं चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा 1 तिन्नि सागरोवमकोडाकोडीओ कालो सुसमा 2 दोसागरोवमकोडाकोडीओ कालो सुसम IP ॥ 275 ॥ दूसमा 3 एगा सागरोवमकोडाकोडी बायालीसाए वाससहस्सहिं ऊणिया कालो दूसमसुसमा 4 एक्कवीसं For Personal & Private Use Only Page #553 -------------------------------------------------------------------------- ________________ वाससहस्साई कालो दूसमा 5 एकवीसं वाससहस्साई कालो दूसमदूसमा 6 / पुणरवि ओसप्पिणीए। & एकवीसं वाससहस्साई कालो दूसमदूसमा 1 एकवीसं वाससहस्साई जाव चत्तारि सागरोवमकोडाकोडीओकालोसुसमसुसमा,दस सागरोवमकोडाकोडीओ कालो ओसप्पिणी दस सागरोवमकोडाकोडीओ कालो उस्सप्पिणीवीसं सागरोवमकोडाकोडीओ कालो ओसपिणीय उस्सप्पिणी y॥(सूत्र्ण् 247)जंबूद्दीवे णं भंते ! दीवे इमीसे ओसप्पिणीए सुसमसुसमाए समाए उत्तमट्टपत्ताए भरहस्स वासस्स केरिसए आगारभावपडो. यारे होत्था ?, गोयमा ! बहुसमरमणिजे भूमिभागे होत्था, से जहानामए-आलिंगपुक्खरेति वा एवं उत्तरकुरुवत्तवया नेयवा जाव आसयंति सयंति,तीसेणं समाए भारहे वासे तत्थ 2 देसे 2 तहिं 2 बहवे ओराला कुद्दाला जोव कुसविकुसविसुद्धरुक्खमूला जाव छविहा मणुस्सा अणुसज्जित्था पण्णत्ता, taM0-पम्हगंधा 1 मियगंधा 2 अममा 3 तेयली 4 सिहासणिं 5 चारि 6 / सेवं भंते ! सेवं भंते ! (सूत्रं 248) ॥ 6-7 ॥ _ 'ऊसासद्धा viyAhiya'tti उच्छासाद्धा इति उच्छासप्रमितकालविशेषाः 'व्याख्याताः' उक्ता भगवद्भिरिति, अत्रोत्तरम् ॥ 'असंखेज्जेत्यादि, असङ्ख्यातानां समयानां सम्बन्धिनो ये समुदाया-वृन्दानि तेषां याः समितयो-मीलनानि तासां यः समागमः-संयोगः समुदायसमितिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकाऽऽवलिकेति प्रोच्यते, 'संज्जा AvasAliya'tti किल षट्पञ्चाशदधिकशतद्वयेनावलिकानां क्षुल्लकभवग्रहणं भवति, तानि च सप्तदश सातिरेकाणि उच्छासनिःश्वास-18 & काले, एवं च सङ्ख्याता आवलिका उच्छासकालो भ्व्ति॥'ह्ह्स्सेऽत्यादि, 'हृष्ट स्य' तुष्टस्य 'अनवकल्पस्य' जरसाऽनभि For Personal & Private Use Only Page #554 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीयावृत्तिः ॥ 276 ॥ भूतस्य निरुपक्लिष्टस्य' च्याधिना प्राक् साम्प्रतं चानभिभूतस्य 'जन्तोः' मनुष्यादेरेक उच्छासेन सह निःश्वास उच्छासनिः-4॥ 6 शतके श्वासः य इति गम्यते एष प्राण इत्युच्यते ॥ 'सत्तेऽत्यादि गाथा, 'सत्त पाणू' इति प्राकृतत्वात् सप्त प्राणा उच्छासनिः- उद्देशः 7 श्वासा य इति गम्यते स स्तोक इत्युच्यत इति वर्त्तते, एवं सप्त स्तोका ये स लवः, लवानां सप्तसप्तत्या एषः-अधिकृतो सुषमाऽऽमुहूर्तो व्याख्यात इति ॥ 'तिन्नि सहस्सा' गाहा अस्या भावार्थोऽयम्-सप्तभिरुच्छासैः स्तोकः स्तोकाश्च लवे सप्त कारभावप्रततो लवः सप्तभिर्गुणितो जातकोनपञ्चाशत् , मुहूर्ते च सप्तसप्ततिर्लवा इति सा एकोनपञ्चाशता गुणितेति जातं यथोक्तं त्यवतारश्च सू 248 मान्मिति। एताव ताव गणियस्स विसएऽत्ति एतावान्-शीर्षप्रहेलिकाप्रमेयराशिपरिमाणः तावदिति क्रमार्थः गणितविषयो-गणितगोचरः गणितप्रमेय इत्यर्थः । 'ovamiya'tti उपमया निवृत्तमौपमिक उपमामन्तरेण यत् कालप्रमाणमनति। शयिना ग्रहीतुं न शक्यते तदोपमिकमिति भावः ॥ अथ पल्योपमादिप्ररूपणाय परमाण्वादिस्वरूपमभिधित्सुराह-'सत्थे णेऽत्यादि, छेत्तुमिति खङ्गादिना द्विधा कर्तुं 'भेत्तुं' सूच्यादिना सच्छिद्रं कर्तुं 'वा' विकल्पे किलेति लक्षणमेवास्येदमभिधीयते न पुनस्तं कोऽपि छेत्तुं भेत्तुं वाऽऽरभत इत्यर्थसंसूचनार्थः, 'siddha'tti ज्ञानसिद्धाः केवलिन इत्यर्थः न तु सिद्धाः-3 सिद्धिंगतास्तेषां वदनस्यासम्भवादिति, 'आदि' प्रथम 'प्रमाणानां वक्ष्यमाणोत्श्लक्ष्णश्लक्षिणकादीनामिति, यद्यपि च । नैश्चयिकपरमाणोरपीदमेव लक्षणं तथाऽपीह प्रमाणाधिकाराव्यावहारिकपरमाणुलक्षणमिदमवसेयम् ॥ अथ प्रमाणान्तर ॥ 276 ॥ | लक्षणमाह-'aNaMtANa'mityAdi, 'अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयाः-व्यादिसमुदयास्तेषां समितयो|मीलनानि तासां समागमः-परिणामवशादेकीभवनं समुदयसमितिसमागमस्तेन या परिमाणमात्रेति गम्यते, सा एकाऽत्य For Personal & Private Use Only Vlainelibrary.org Page #555 -------------------------------------------------------------------------- ________________ SAHARA न्तं श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्ष्णिका उत्-प्राबल्येन श्लक्ष्णश्लक्ष्णिका उत्श्लक्ष्णश्लक्ष्णिका 'इति' उपदर्शने 'वा' समुच्चये, एतेच उत्श्लक्ष्णश्लक्ष्णिकादयोऽङ्गुलान्ता दश प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमा|णुत्वं न व्यभिचरन्तीत्यत उक्तम्-'उस्सण्हसहियाइ वेऽत्यादि, 'saNhasaNhiya'tti प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वाद् ऊर्ध्वरेण्वपेक्षया त्वष्टमभागत्वात् श्लक्ष्णश्लक्ष्णिका इत्युच्यते, 'uDDareNu'tti अधिस्तिर्यक्चलनधर्मोपलभ्यो रेणुः उद्धरेणुः |'tasareNu'tti व्यस्यति-पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः rihareNu'tti रथगमनोत्खातो रेणू रथरेणुः वालाग्रलिक्षादयः प्रतीताः 'rayaNi'tti हस्तः 'nAliya'tti यष्टिविशेषः 'अक्खेऽत्ति शकटावयवविशेषः 'तं तिउर्ण सविसेसं pariraeNaM'ti तद् योजनं त्रिगुणं सविशेष, वृत्तपरिधेः किञ्चिन्यूनषड्भागादिकत्रिगुणत्वात् , 'से णं एक्काहि। yabehiyatehiya'tti षष्ठीबहुवचनलोपाद् एकाहिकद्व्याहिकत्र्याहिकानाम् 'ukkosa'tti उत्कर्षतः सप्तरात्रप्ररूढानां भृतो । वालाग्रकोटीनामिति सम्बन्धः, तत्रैकाहिक्यो मुण्डिते शिरसि एकेनाह्रा यावत्यो भवन्तीति, एवं शेषास्वपि भावना कार्या, कथम्भूतः ? इत्याह-संसृष्टः' आकर्णभृतः संनिचितः प्रचयविशेषान्निविडः, किंबहुना ?, एवं भृतोऽसौ येन teNaM'ti तानि वालाग्राणि 'नो kuttheja'tti न कुथ्येयुः प्रचयविशेषाच्छुषिराभावाद्वायोरसम्भवाच्च नासारतां गच्छेयुरित्यर्थः, अत एव 'नो parividdhaMseja'tti न परिविध्वंसेरन्-कतिपयपरिशाटमप्यङ्गीकृत्य न विध्वंसं गच्छेयुः, अत एव च 'नो। पूइत्ताए हवमागच्छेज्जत्ति न पूतितया-न पूतिभावं कदाचिदागच्छेयुः 'taoNaM'ti तेभ्यो वालाग्रेभ्यः 'एगमेगं । वालग्गं avahAya'tti एकैकं वालाग्रमपनीय कालो मीयत इति शेषः, ततश्च 'jAvaieNa'mityAdi, यावता कालेन । SHTRA Jain Education international For Personal & Private Use Only Page #556 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 277 ॥ स पल्यः 'खीणेऽत्ति वालाग्राकर्षणात्क्षयमुपगत आकृष्टधान्यकोष्ठागारवत् , तथा 'नीरएऽत्ति निर्गतरजःकल्पसूक्ष्मतरवा- 6 शतके लाग्रोऽपकृष्टधान्यरजःकोष्ठागारवत्, तथा 'निम्मले त्ति विगतमलकल्पसूक्ष्मतरवालाग्रःप्रमार्जनिकाप्रमृष्टकोष्ठागारवत् , | उद्देशः 7 तथा 'niTTiya'tti अपनेयद्रव्यापनयमाश्रित्य निष्ठां गतः विशिष्टप्रयत्नप्रमार्जितकोष्ठागारवत् , तथा 'nilleva'tti अत्य आवलिकान्तसंश्लेषात्तन्मयतां गतः वालाग्रापहारादपनीतभित्त्यादिगतधान्यलेपकोष्ठागारवत्, अथ कस्मान्निर्लेपः ? इत्यत आह दिस्व0 सू 248 |'अवहडेऽत्ति निःशेषवालाग्रलेपापहारात् अत एव 'विसुद्धेऽत्ति रजोमलकल्पवालाग्रविगमकृतशुद्धत्वापेक्षया लेपकल्पवालाग्रापहरणेन विशेषतः शुद्धो विशुद्धः, एकार्थाश्चैते शब्दाः, व्यावहारिक चेदमद्धापल्योपमं, इदमेव यदाऽसङ्ख्येयखण्डीकृतैकैकवालाग्रभृतपल्यावर्षशते 2 खण्डशोऽपोद्धारः क्रियते तदा सूक्ष्ममुच्यते, समये समयेऽपोद्धारे तु द्विधैवोद्धारपल्योपमं भवति, तथा तैरेव वालाऔर्ये स्पृष्टाः प्रदेशास्तेषां प्रतिसमयापोद्धारे यः कालस्तव्यावहारिक क्षेत्रपल्योपमं, पुनस्तैरेवासङ्ख्येयखण्डीकृतैः स्पृष्टास्पृष्टानां तथैवापोद्धारे यः कालस्तत्सूक्ष्म क्षेत्रपल्योपमम् ॥ एवं सागरोपममपि विज्ञेयमिति ॥ | कालाधिकारादिदमाह-'जंबुद्दीवे Na'mityAdi, 'उत्तमट्टपत्ताएऽत्ति उत्तमान्-तत्कालापेक्षयोत्कृष्टानान्-आयुष्कादीन 8 प्राप्ता उत्तमार्थप्राप्ता उत्तमकाष्ठां प्राप्ता वा-प्रकृष्टावस्थां गता तस्याम् 'आगारभावपडोयारेऽत्ति आकारस्य-आकृतेर्भावाः-पर्यायाः, अथवाऽऽकाराश्च भावाश्च आकारभावास्तेषां प्रत्यवतारः-अवतरणमाविर्भाव आकारभावप्रत्यवतार । ॥ 277॥ 'bahasamaramaNija'tti बहुसमः-अत्यन्तसमोऽत एव रमणीयो यः स तथा, 'आलिंगपुक्खरेऽत्ति मुरजमुखपुटं, लाघवा-1 |य सूत्रमतिदिशन्नाह-'eva'mityAdi, उत्तरकुरुवक्तव्यता च जीवाभिगमोक्तैवं दृश्या-'मुइंगपुक्खरेइ vA saratalei vA * * For Personal & Private Use Only w.iainelibrary.org Page #557 -------------------------------------------------------------------------- ________________ सरस्तलं सर एव 'करतलेइ वा' करतलं करएवेत्यादीति । एवं भूमिसमताया भूमिभागगततृणमणीनां वर्णपञ्चकस्य सुर। भिगन्धस्य मृदुस्पर्शस्य शुभशब्दस्य वाप्यादीनां वाप्याद्यनुगतोत्पातपर्वतादीनामुत्पातपर्वताद्याश्रितानां हंसासनादीनां लतागृहादीनां शिलापट्टकादीनां च वर्णको वाच्या, तदन्ते चैतद् दृश्यम्-'तत्थ णं बहवे भारया मणुस्सा मणुस्सीओ |य आसयंति सयंति चिट्ठति निसीयंति tuyaTuMtI'tyAdi / 'तत्थ तत्थेऽत्यादि, तत्र तत्र भारतस्य खण्डे खण्डे ऽदेसे देसे खण्डांशे खण्डांशे ऽतहिं तहिं ति देशस्यान्ते 2, उद्दालकादयो वृक्षविशेषाः यावत्करणात् 'कयमाला णहमालाऽइत्यादि। ॥ दृश्य, 'kusavikusavisuddharukkhamUla'tti कुशाः-दर्भाः विकुशा-बल्वजादयः तृणविशेषास्तैर्विशुद्धानि-तदपेतानि वृक्ष मूलानि-तदधोभागा येषां ते तथा, यावत्करणात् 'मूलमंतो कंदमंतोऽइत्यादि दृश्यम् , 'aNusajjittha'tti 'अनुसक्त वन्तः' पूर्वकालात् कालान्तरमनुवृत्तवन्तः 'pamhagaMdha'tti पद्मसमगन्धयः 'miyagaMdha'tti मृगमदगन्धयः 'amama'tti 3 ममकाररहिताः 'teyatali'tti तेजश्च तलं च रूपं येषामस्ति ते तेजस्तलिनः 'saha'tti सहिष्णवः समर्थाः 'सणिचारेऽत्ति शनैः-मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीलाः shnaishcaarinnH|| षष्ठशते सप्तमोद्देशकः ॥ 6-7 ॥ सप्तमोद्देशके भारतस्य स्वरूपमुक्तमष्टमे तु पृथिवीनां तदुच्यते, तत्र चादिसूत्रम्कह णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा ! अट्ट पुढवीओ पण्णत्ताओ, तंजहा-रयणप्पभा जाव isI1 प्रागाख्याताः पृथ्व्य ईषत्प्राग्भारविकला अत्र तया युता इति विशेषः । For Personal & Private Use Only mm.jainelibrary.org Page #558 -------------------------------------------------------------------------- ________________ 964 6 zatake उद्देशः 8 रत्नपृथ्व्याद्यधोगृहादिसू249 व्याख्या प्पन्भारा । अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे गेहाति वागेहावणाति वा?, गोयमा! णोतिणढे प्रज्ञप्तिः M|समझे । अस्थिणं भंते ! इमीसे रयणप्पभाए अहे गामाति वा जाव संनिवेसाति वा ? नो तिणटे स्म्झे। अभयदेवी- मा अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे उराला बलाहया संसेयंति संमुच्छंति वासं वासंति?. या वृत्तिः1] हंता अस्थि, तिन्निवि पकरेंति देवोवि पकरेति असुरोवि pa0 नागोवि pa0 / अस्थि णं भंते ! इमीसे रयण ॥ 27 ॥ बादरे थणियसः 1, हंता अस्थि, तिन्निवि पकरेति । अस्थि णं भंते! इमीसे रयण अहे बादरे अगणिकाए?, गोयमा ! नो तिणढे समढे, नन्नत्थ विग्गहगतिसमावन्नएणं । अस्थि णं भंते ! इमीसे रयण0 अहे चंदिम जाव तारारूवा ?, नो तिणढे स्म्झे। अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए चंदाभाति वा 21, णो इणढे समढे, एवं दोचाएवि पुढविए भाणियब्वं, एवं तचाएवि भाणियव्यं, नवरं देवोवि पकरेति असुरोवि |पकरेति णो णागो पकरेति, चउत्थाएवि एवं नवरं देवो एक्को पकरेति नो असुरो0 नो नागो पकरेति, एवं हेढिल्लासु सबासु देवो एको पकरेति । अत्थि णं भंते ! सोहम्मीसाणाणं कप्पाणं अहे गेहाइ वा 21, नो इणढे समढे । अत्थि णं भंते ! उराला बलाहया ? हंता अत्थि, देवो पकरेति असुरोवि पकरेइ नो नाओ पकरेइ, एवं थणियसद्देवि । अस्थि णं भंते! बायरे पुडविकाए बादरे अगणिकाए ?, णो इणढे समढे, नण्णत्थ विग्गहगतिसमावन्नएणं । अत्थिणं भंते! चंदिम?, णो तिणढे समझे । अत्थि णं भंते ! गामाइ वा ?, *णो तिणहे sa0 / अस्थि णं भंते ! चंदाभाति वा ?, गोयमा ! णो तिणढे समढे । एवं सणंकुमारमाहिंदेसु ॥ 278 ॥ Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org Page #559 -------------------------------------------------------------------------- ________________ नवरं देवो एगो पकरेति । एवं बंभलोएवि । एवं बंभलोगस्स उवरिं सबहिं देवो पकरेति, पुच्छियत्वो य. बायरे आउकाए बायरे अगणिकाए बायरे वणस्सैकाए अन्नं तं चेव ॥ गाहा-तमुकाए कप्पपणए अगणी पुढवी य अगणि पुढवीसु । आऊतेऊवणस्सइ क्प्पुव्रिम्क्न्न्ह्राईसु॥1॥ (सूत्रं 249) ॥ 'कै Na'mityAdi, 'बादरे अगणिकाएऽइत्यादि, ननु यथा बादराग्नेर्मनुष्यक्षेत्र एव सद्भावान्निषेध इहोच्यते एवं । बादरपृथिवीकायस्यापि निषेधो वाच्यः स्यात् पृथिव्यादिष्वेव स्वस्थानेषु तस्य भावादिति, सत्यं, किन्तु नेह यद्यत्र नास्ति । तत्तत्र सर्व निषिध्यते मनुष्यादिवद् विचित्रत्वात् सूत्रगतेरतोऽसतोऽपीह पृथिवीकायस्य न निषेध उक्तः, अप्कायवायुवनस्पतीनां त्विह घनोदध्यादिभावेन भावान्निषेधाभावः सुगम एवेति, 'नो नाओऽत्ति नागकुमारस्य तृतीयायाः पृथिव्या । अधोगमनं नास्तीत्यत एवानुमीयते, 'नो असुरो नो नागोऽत्ति, इहाप्यत एव वचनाच्च चतुर्थ्यादीनामधोऽसुरकुमारनागकुमारयोर्गमनं नास्तीत्यनुमीयते, सौधर्मेशानयोस्त्वधोऽसुरो गच्छति चमरवत् न नागकुमारः अशक्तत्वात् , अत evAha'devo pakareI'ityAdi, इह च वादरपृथिवीतेजसोर्निषेधः सुगम एवास्वस्थानत्वात् , तथाऽब्वायुवनस्पतीनामनिषेधोऽपि सुगम एव, तयोरुदधिप्रतिष्ठितत्वेनाबूवनस्पतिसम्भवाद् वायोश्च सर्वत्र भावादिति । 'एवं saNaMkumAramAhiMdesu'tti |8| इहातिदेशतो बादराब्वनस्पतीनां सम्भवोऽनुमीयते, स च तमस्कायसद्भावतोऽवसेय इति । एवं बंभलोयस्स उवरि सबहिंति अच्युतं यावदित्यर्थः परतो देवस्यापि गमो नास्तीति न तत्कृतवलाहकादेर्भावः 'पुच्छियवो यत्ति बादरो|'प्कायोऽग्निकायो वनस्पतिकायश्च प्रष्टव्यः, 'अन्नं तं ceva'tti वचनान्निषेधश्च, यतोऽनेन विशेषोक्तादन्यत्सर्वे पूर्वोक्त-8 गम एव, तयोरुदधिप्रतिवादरपृथिवीतेजसोनिधारो गच्छति चमरवत् नमा For Personal & Private Use Only Page #560 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः1॥ ॥ 279 ॥ | मेव वाच्यमिति सूचितं, तथा ग्रैवेयकादीपत्प्राग्भारान्तेषु पूर्वोक्तं सर्व गेहादिकमधिकृतवाचनायामनुक्तमपि निषेधतो 6 शतके उद्देशः8 |'ध्येयमिति ॥ अथ पृथिव्यादयो ये यत्राध्येतव्यास्तां सूत्रसङ्ग्रहगाथयाऽऽह-tamukAya'gAhA, 'तमुकाएऽत्ति तमस्का रत्नपृथ्व्या . | यप्रकरणे प्रागुक्ते ऽकप्पपणएऽत्ति अनन्तरोक्तसौधर्मादिदेवलोकपञ्चके ऽअगणी पुढवी ya'tti अग्निकायपृथिवीकाया द्यधोगृहावध्येतव्यौ-'अत्थि णं भंते ! बादरे पुढविकाए बादरे अगणिकाए ?, नो इणठे समढे, नण्णत्थ विग्गहगतिसमावन्नएणं' दिसू 249 | इत्यनेनाभिलापेन । तथा 'अगणित्ति अग्निकायोऽध्येतव्यः 'पुढवीसुत्ति रत्नप्रभादिपृथिवीसूत्रेषु , 'अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे बादरे अगणिकाएऽइत्याद्यभिलापेनेति । तथा 'आउतेऊवणस्सइत्ति अप्कायतेजोवनस्पतयोऽध्येतव्याः -'अत्थि णं भंते ! बादरे आउकाए बायरे तेउक्काए वायरे वणस्सैकाए ?, नो इणठे समहे' इत्यादि. नाऽभिलापेन, केषु ? इत्याह-'कप्पुवरिमत्ति कल्पपञ्चकोपरितनकल्पसूत्रेषु, तथा 'कण्हराईसुत्ति प्रागुक्त कृष्णराजीसूत्र इति, इह च ब्रह्मलोकोपरितनस्थानानामधो योऽवनस्पतिनिषेधः स यान्यब्वायुप्रतिष्ठितानि तेषामध आनन्तर्येण है । वायोरेव भावादाकाशप्रतिष्ठितानामाकाशस्यैव भावादवगन्तव्यः, अग्नेस्त्वस्वस्थानादिति ॥ अनन्तरं बादराप्कायादयो। 'भिहितास्ते चायुर्बन्धे सति भवन्तीत्यायुर्वन्धसूत्रम् ॥ 279 ॥ / कतिविहे णं भंते ! आउयबंधए पन्नत्ता, गोयमा ! छबिहा आउयबंधा पन्नत्ता, तंजहा-जातिनामनिहत्ताउए 1 गतिनामनिहत्ताउए 2 ठितिनामनिहत्ताउए 3 ओगाहणानामनिहत्ताउए 4 पएसनामनिहत्ताउए 5 अणुभागनामनिहत्ताउए 6 दंडओ जाव वेमाणियाणं ॥ जीवाणं भंते ! किंजाइनामनिहत्ता जाव अणु COMCALSCRECEMBER For Personal & Private Use Only Page #561 -------------------------------------------------------------------------- ________________ + + भागनिहत्ता ?, गोयमा ! जातिनामनिहत्तावि जाव अणुभागनामनिहत्तावि, दंडओ जाव वेमाणियाणं । जीवा णं भंते ! किंजाइनामनिहत्ताउया जाव अणुभागनामनिहत्ताउया ?, गोयमा ! जाइनामनिहत्ताउयावि जाव अणुभागनामनिहत्ताउयावि, दंडओ जाव वेमाणियाणं । एवं एए दुवालस दंडगा भान्निय्वा। जीवा णं भंते ! किं जातिनामनिहत्ता 1 जाइनामनिहत्ताउया 21,12|जीवा णं भंते! किं जाइनामनिउत्ता3 जातिनामनिउत्ताउया 4 जाइगोयनिहत्ता 5 जाइगोयनिहत्ताउया 6 जातिगोयनिउत्ता 7 जाइगोयनिउत्ताउया 8 जाइणामगोयनिहत्ता 9 जाइणामगोयनिहत्ताउया 10 जाइणामगोयनिउत्ता 11 ? जीवा णं भंते ! किं जाइनामगोयनिउत्ताउया 12 जाव अणुभागनामगोयनिउत्ताउया ?, गोयमा ! जाइनामगोयनिउत्ताउयावि जाव अणुभागनामगोयनि उत्ताउयावि दंडओ जाव वेमाणियाणं ॥ (सूत्र्ण्250)॥ . तत्र 'जातिनामनिहत्ताउएऽत्ति जातिः एकेन्द्रियजात्यादिः पञ्चधा सैव नामेति-नामकर्मण उत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निधत्तं-निषिक्तं यदायुस्तज्जातिनामनिधत्तायुः, निषेकश्च कर्मापुद्गलानां प्रतिसमयमनुभवनार्थ रचनेति 1, 'गतिनामनिधत्ताउएऽसि गतिः-नरकादिका चतुर्धा शेषं तथैव 2, 'ठीनामनिधत्ताउएऽत्ति स्थितिरिति यत्स्थातव्यं क्वचिद्विवक्षितभवे जीवेनायुःकर्मणा वा सैव नाम-परिणामो धर्मः स्थितिनाम तेन विशिष्टं निधत्तं यदायुर्दलिकरूपं तत् स्थितिनामनिधत्तायुः 3, अथवेह सूत्रे जातिनामगतिनामावगाहनानामग्रहणाजातिगत्यवगाहनानां प्रकृतिमात्रमुक्तं, स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेव स्थित्यादय उक्तास्ते च जात्यादिनामसम्बन्धित्वान्नाम + +5% For Personal & Private Use Only Page #562 -------------------------------------------------------------------------- ________________ R 6 zatake व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1 ॥ 28 ॥ कर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थों घटत इति स्थितिरूपं नाम-नामकर्म स्थितिनाम तेन सह निधत्तं यदायस्तस्थितिनामनिधत्तायुरिति 3, "ओगाहणानामनिधत्ताउएऽत्ति अवगाहते यस्यां जीवः साऽवगाहना-शरीरं औदारिकादि उद्देश: तस्या नाम-औदारिकादिशरीरनामकर्मेत्यवगाहनानाम अवगाहनारूपो वा नाम-परिणामोऽवगाहनानाम तेन सह जातिनाम निधत्तादिः यन्निधत्तमायुस्त दवगाहनानामनिधत्तायुः 4, 'पएसनामनिहत्ताउएऽत्ति प्रदेशानां-आयुःकर्मद्रव्याणां नाम-तथाविधा परिणतिः प्रदेशनाम प्रदेशरूपं वा नाम-कर्मविशेष इत्यर्थः प्रदेशनाम तेन सह निधत्तमायुस्तत्प्रदेशनामनिधत्तायुरिति, 5, "अणुभागनामनिधत्ताउएऽत्ति अनुभाग-आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नाम-परिणामोऽनुभागनाम अनु। भागरूपं वा नामकर्म अनुभागनाम तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति । अथ किमर्थ जात्यादिनामकर्मणाऽऽयुर्विशेष्यते ?, उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थ यस्मानारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तमिहैव-'नेरइए णं भंते ! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववजइ ?, गोयमा ! neraie neraiesu uvavajai no aneraie neraiesu uvavajjai'tti, एतदुक्तं भवति-नारकायुःप्रथमसमयसंवेदन । एव नारका उच्यन्ते तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह चायुर्वन्धस्य पविधत्वे उपक्षिप्ते यदायुषः षड्रविधत्वमुक्तं तदायुषो बन्धाव्यतिरेकाद्वद्धस्यैव चायुर्व्यपदेशविषयत्वादिति । 'दडओऽत्ति 'नेरइयाणं भंते ! | ॥ 28 ॥ कतिविहे आउयबंधे पन्नत्ते' ? इत्यादिवैमानिकान्तश्चतुर्विंशतिदण्डको वाच्योऽत एवाह-'जाव vemANiyANaM'ti // अथ कर्मविशेषाधिकारात्तद्विशेषितानां जीवादिपदानां द्वादश दण्डकानाह-'जीवा णं भंते !' इत्यादि, 'जातिनाम ASARALA Jain EducationR . For Personal & Private Use Only www.ainelibrary.org Page #563 -------------------------------------------------------------------------- ________________ nihatta'tti जातिनाम निधत्तं-निषिक्तं विशिष्टबन्धं वा कृतं यैस्ते जातिनामनिधत्ताः 1 एवं गतिनामनिधत्ताः2, यावकरणात् 'ठितिनामनिहत्ता 3 ओगाहणानामनिहत्ता 4 पएसनामनिहत्ता 5 अणुभागनामनिहत्ता 6' इति दृश्यं." व्याख्या तथैव, नवरं जात्यादिनाम्नां या स्थितिर्ये च प्रदेशा यश्चानुभागस्तत्स्थित्यादिनाम अवगाहनानाम शरीरनामेति, | अयमेको दण्डको वैमानिकान्तः 1, तथा 'जातिनामनिहत्ताऽत्ति जातिनाम्ना सह निध्त्त्मायुयेस्ते जातिनामनिधत्तायुषः, एवमन्यान्यपि पदानि, अयमन्यो दण्डकः 2, एवमेते ऽदुवालस daMDaga'tti अमुना प्रकारेण द्वादश दण्डका भवन्ति, तत्र द्वावाद्यौ दर्शितावपि सङ्ख्यापूरणार्थं पुनदर्शयति-जातिनामनिधत्ता इत्यादिरेकः, 'जाइनामनिहत्ताउया' इत्यादितिईयः 2 / 'जीवा णं भंते ! किं जाइनामनिउत्ताऽइत्यादिस्तृतीयः 3, तत्र जातिनाम नियुक्त-नितरां युक्त|संबद्धं निकाचितं वेदने वा नियुक्तं यैस्ते जातिनामनियुक्ताः, एवमन्यान्यपि 5, 'जाइनामनिउत्ताउयाऽइत्यादिश्चतुर्थः, | तत्र जातिनाम्ना सह नियुक्तं-निकाचितं वेदयितुमारब्धं वाऽऽयुर्यै स्ते तथा, एवमन्यान्यपि 5, 'जाइगोयनिहत्ता इत्यादिः पञ्चमः, तत्र जातेः-एकेन्द्रियादिकाया यदुचितं गोत्रं-नीचैर्गोत्रादि तजातिगोत्रं तन्निधत्तं यैस्ते जातिगोत्रनिधत्ता, | एवमन्यान्यपि 5, जाइगोयनिहत्ताउया य इत्यादि षष्ठः, तत्र जातिगोत्रेण सह निधत्तमायुयैस्ते जातिगोत्रनिधत्तायुष । एवमन्यान्यपि 5 'जाइगोयनिउत्ताऽइत्यादिसप्तमः 7 तत्र जातिगोत्रं नियुक्तं यैस्ते तथा, एवमन्यान्यपि 5, 'जाइगोयनिउत्ताउयाऽइत्यादिरष्टमः 8 तत्र जातिगोत्रेण सह नियुक्तमायुयस्ते तथा, एवमन्यान्यपि 5, 'जातिनामगोयनिहत्ताऽइत्यादिर्नवमः 9 तत्र जातिनाम गोत्रं च निधत्तं यैस्ते तथा, एवमन्यान्यपि 5, 'जीवा णं भंते ! किं जाइ For Personal & Private Use Only Page #564 -------------------------------------------------------------------------- ________________ 6 zatake उद्देशः 8 समुद्राणामु त्सृतोदकादिसू 251 व्याख्या- नामगोयनिहत्ताउया ?' इत्यादिर्दशमः 10 तत्र जातिनाम्ना गोत्रेण च सह निधत्तमायुर्यैस्ते तथा, एवमन्यान्यपि 5, प्रज्ञप्तिः । 'जाइनामगोयनिउत्ताऽइत्यादिरेकादशः 11 तत्र जातिनाम गोत्रं च नियुक्तं यैस्ते तथा, एवमन्यान्यपि 5, 'जीवा णं। अभयदेवी- भंते ! किं jAinAmagoyaniuttAuyA'ityAdi'dazaH 12, तत्र जातिनाम्ना गोत्रेण च सह नियुक्तमायुर्यैस्ते तथा, एवमया वृत्तिः1 न्यान्यपि 5 ॥ इह च जात्यादिनामगोत्रयोरायुषश्च भवोपग्राहे प्राधान्यख्यापनार्थ यथायोगं जीवा विशेषिताः, वाच्ना॥281॥ न्तरे चाद्या एवाष्टौ दण्डका दृश्यन्त इति । पूर्व जीवाः स्वधर्मतः प्ररूपिताः, अथ लवणसमुद्रं स्वधर्मत एव प्ररूपयन्नाह। लवणे णं भंते ! समुद्दे किं उस्सिओदए पत्थडोदए खुभियजले अखुभियजले ?, गोयमा ! लवणे णं समुद्दे उसिओदए नो पत्थडोदए खुभियजले नो अखुभियजले एत्तो आढत्तं जहा जीवाभिगमे जाव से तेण. गोयमा ! बाहिरया णं दीवसमुद्दा पुन्ना पुन्नप्पमाणा वोलहमाणा वोसमाणा समभरघडत्ताए चिट्ठति संठाणओ एगविहिविहाणा वित्थारओ अणेगविहिविहाणा दुगुणादुगुणप्पमाणओ जाव अस्सि तिरियलोए असंखेजा दीवसमुद्दा सयंभुरमणपज्जवसाणा पन्नत्ता स्म्न्नाउसो॥ दीवसमुद्दा णं भंते ! केवतिया नाम। धेजेहिं पन्नत्ता ?, गोयमा ! जावतिया लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा सुभा फासा & एवतिया णं दीवसमुद्दा नामधेजेहिं पन्नत्ता, एवं नेयवा सुभा नामा उद्धारो परिणामो सघजीवा णं । सेवं ॥ भंते ! सेवं भंते ! ( सूत्रं 251) ॥ 6-8 ॥ छट्ठसयस्स अट्ठमो "लवणे Na'mityAdi, 'उस्सिओदएऽत्ति 'उच्छ्रितोदकः' अर्द्धवृद्धिगतजलः, तद्वद्धिश्च साधिकषोडशयोजनसहस्राणि ॥ 28 ॥ For Personal & Private Use Only Page #565 -------------------------------------------------------------------------- ________________ He चिट्ठति । अस्थि णं भंते जला तहा णं बाहिरेसुवि स्मुई। बाहिरएसु णं समुद्देसु बहवे । OMOMOMOMOM 'पत्थडोदएऽत्ति प्रस्तृतोदक समजल इत्यर्थः 'खुभियजलेऽत्ति वेलावशात् , वेला च महापातालकलशगतवायुक्षोभादिति, 'ettoADhatta'mityAdi, इतः सूत्रादारब्धं तद्यथा जीवाभिगमे तथाऽध्येतव्यं, तच्चेदम्-'जहा णं भंते ! लवणसमुद्दे । उस्सिओदए नो पत्थडोदए खुभियजले नो अखुभियजले तहा णं बाहिरगा समुद्दा किं उस्सिओदगा 41, गोयमा ! |बाहिरगा समुद्दा नो उस्सिओदगा पत्थडोदगा नो खुभियजला अखुभियजला पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्ट |माणा समभरघडताए चिट्ठति । अत्थि णं भंते ! लवणसमुद्दे बहवे ओराला बलाहया संसेयंति संमुच्छंति वासं वासंति ?, |हंता अस्थि । जहा णं भंते ! लवणे समुद्दे बहवे ओराला 5 तहा णं बाहिरेसुवि समुद्देसु ओराला 51, नो इणहे स्म्त्थे। से केणटेणं भंते ! एवं बुच्चै-बाहिरगा णं समुद्दा पुन्ना जाव घडताए चिट्ठति ?, गोयमा! बाहिरएसु णं समुद्देसु बहवे उदगजोणीया जीवा य पोग्गला य उदगत्ताए वक्कमति विउक्कमति चयंति उववजंति' शेषं तु लिखितमेवास्ति, व्यक्त चेदमिति । 'संठाणओऽइत्यादि, एकेन 'विधिना' प्रकारेण चक्रवाललक्षणेन विधानं-स्वरूपस्य करणं येषां ते एकविधिविधानाः, विस्तारतोऽनेकविधिविधानाः, कुतः? इत्याह-'दुगुणेऽत्यादि, इह यावत्करणादिदंदृश्यम्-'पवित्थरमाणा 2 बहूप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयसमहापुंडरीयसतपत्तसहस्सपत्तकेसरफुल्लोवइया' उत्पलादीनां केशरैः फुल्लैश्चोपपेता इत्यर्थः 'unbhAsamANavIiya'tti,(अवभासमानवीचयः सामान्यवातस्य सर्वत्र भावात् पातालकलशानामन्यत्राभावेऽपि नासंगतिवींचीनां) 'सुभा nAma'tti स्वस्तिकश्रीवत्सादीनि 'सुभा rUva'tti शुक्लपीतादीनि देवादीनि वा 'सुभा gaMdha'tti सुरभिगन्धभेदाः गन्धवन्तो वा कर्पूरादयः 'सुभा rasa'tti मधुरादयः रसवन्तोवाः शर्करादयः सुभा phAsa'tti AAAAAAAAAA% Jain Education inter vi.jainelibrary.org For Personal & Private Use Only na Page #566 -------------------------------------------------------------------------- ________________ व्याख्या मृदुप्रभृतयः स्पर्शवन्तो वा नवनीतादयः 'एवं नेयवा subhAnAma'tti एवमिति-द्वीपसमुद्राभिधायकतया नेतव्यानि 6 शतके प्रज्ञप्तिः शुभनामानि पूर्वोक्तानि, तथा 'uddhAroM'tti द्वीपसमुद्रेषूद्धारो नेतव्यः, स चैवम्-'दीवसमुद्दा णं भंते ! केवैया उद्धा हा उद्देशः8 अभयदेवी समुद्राणामु । रसमएणं पन्नत्ता ?, गोयमा ! जावैया अड्डाइजाणं उद्धारसागरोवमाणं उद्धारसमया एवैया दीवसमुद्दा उद्धारसमएणं यावृत्तिः1॥ त्सुतोदका। पन्नत्ता' येनैकैकेन समयेन एकैकं वालाग्रमुद्रियतेऽसावुद्धारसमयोऽतस्तेन । तथा 'परिणामोऽत्ति परिणामो नेतव्यो द्वीप दिसू252 ॥ 282 ॥ समुद्रेषु, स चैवम्-'दीवसमुद्दा णं भंते ! किं पुढविपरिणामा आउपरिणामा जीवपरिणामा पोग्गलपरिणामा?,॥8 | गोयमा ! पुढवीपरिणामावि आउपरिणामावि जीवपरिणामावि poggalapariNAmAvI'tyAdi / तथा 'सबजीवाणं ति सर्व|जीवानां द्वीपसमुद्रेषूत्पादो नेतव्यः, स चैवम्-'दीवसमुद्देसु णं भंते ! सबे पाणा 4 पुढविकाइयत्ताए जाव तसकाइ-| | यत्ताए उववन्नपुवा ?, हंता गोयमा ! असई अदुवा अणंतखुत्तोऽत्ति ॥ षष्ठशतेऽष्टमोद्देशकः ॥ 6-7 ॥ परिणाम दिवसमुदा म भन्द्रियतेऽसावारसागरोवमास पैवम्वीपसमुद्राभिधायक ASCENERANGACAMACHARGENER // 28 // द्वीपादिषु जीवाः पृथिव्यादित्वेनोत्पन्नपूर्वा इत्यष्टमोद्देशके उक्तं, नवमे तूत्पादस्य कर्मबन्धपूर्वकत्वादसावेव प्ररूप्यत ityevaMsambandhasyAsyedamAdisUtramPA जीवे णं भंते ! णाणावरणिज्ज कम्मं बंधमाणे कति कम्मप्पगडीओ बंधति ?, गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा छविबंधए वा, बंधुद्देसो पन्नवणाए नेयवो ॥ (suu0252)॥ "जीवे ण' मित्यादि, 'सत्तविहबंधए' आयुरबन्धकाले ऽअट्टविहबंधएऽत्ति आयुर्बन्धकाले ऽछबिहबंधएऽत्ति For Personal & Private Use Only Page #567 -------------------------------------------------------------------------- ________________ सूक्ष्मसम्परायावस्थायां मोहायुषोरबन्धकत्वात् । 'बंधुद्देसों इत्यादि, बन्धोद्देशकः प्रज्ञापनायाः सम्बन्धी चतुर्विंशतितमपदात्मकोऽत्र स्थाने 'नेतव्यः' अध्येतव्यः, स चायम्-'नेरइए णं भंते ! णाणावरणि कम्मं बंधमाणे कै कम्मपग-18 डीओ बंधै ?, गोयमा ! अठ्ठविहबंधगे वा सत्तविहबंधगे वा एवं जाव वेमाणिए, नवरं मणुस्से जहा जीवेऽइत्यादि जीवाधिकाराद्देव्जीव्म्धिकृत्याः। देवे णं भंते ! महिड्डीए जाव महाणुभाए बाहिरए पोग्गले अपरियाइत्ता पभू एगवन्नं एगरूवं विउविदत्तए ?, गोयमा ! नो तिणढे । देवे णं भंते ! बाहिरए पोग्गले परियाइत्ता पभू ?, हंता पभू, से णं भंते ! किं इहगए पोग्गले परियाइत्ता विउच्वति तत्थगए पोग्गले परियाइत्ता विकुञ्चति अन्नत्थगए पोग्गले परियाइत्ता विउच्चति ?, गोयमा ! नो इहगए पोग्गले परियाइत्ता विउच्चति, तत्थगए पोग्गले परियाइत्ता विकुवति, नो अन्नत्थगए पोग्गले परियाइत्ता विउच्चति, एवं एएणं गमेणं जाव एगवन्नं एगरूवं 1 एगवणं अणेगरूवं 2 अणेगवन्नं एगरूवं 3 अणेगवन्नं अणेगरूवं 4 चउभंगो । देवे णं भंते ! महिड्डीए जाव महाणुभागे बाहिरए पोग्गले अपरियाइत्ता पभू कालयं पोग्गलं नीलगपोग्गलत्ताए परिणामेत्तए नीलगं पोग्गलं वा कालगपोग्गलत्ताए परिणामेत्तए ?, गोयमा! नो तिणढे समढे, परियाइत्ता पभू । से णं भंते ! किं इहगए पोग्गले तं चेव नवरं परिणामेतित्ति भाणियचं, एवं कालगपोग्गलं पंचवर्णना भांगा। गंधनो 12 रसना For Personal & Private Use Only ww.jainelibrary.org Page #568 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 283 ॥ लोहियपोग्गलताए, एवं कालएणं जाव सुकिलं, एवं नीलएणं जावं सुकिल, एवं लोहियपोग्गल जान सुइ लत्ताए, एवं हालिएणं जाव सुकिलं, तंजहा एवं एयाए परिवाडीए गंधरसफास0 कक्खडफासोलं मज्य फासपोआलत्ताए 2 एवं दो दो गरुयलय 2 सीयौसिण 2 णिलुक्ख 2, वन्नाइ सवत्थ परिणामेह, आलावगा य दो दो प्रोग्गले अपरियाइत्ता परियाइत्ता ॥ ( सूत्रं 253 ) ॥ 'देवे ण' मित्यादि, 'egavannaM'ti कालाद्येकवर्णम् 'एकरूपम्' एकविधाकारं स्वशरीरादि, 'इहमए ऽति प्रज्ञापकापेक्षया इहगतान् प्रज्ञापकप्रत्यक्षासन्नक्षेत्रस्थितानित्यर्थः 'तत्थगएऽति देवः किल प्रायो देवस्थान एवं वर्त्तत इति तत्रग्रतान्। देवलोकादिगतान् 'अण्णत्थगए ऽत्ति प्रज्ञापकक्षेत्रादेवस्थानाच्चापरत्रस्थितान्, तत्र च स्वस्थान एव प्रायो विकुर्वन्ते यतः कृतोत्तरवैक्रियरूप एव प्रायोऽन्यत्र गच्छतीति जो इहगतान् पुद्गलान् पर्यादाय इत्याद्युक्तमिति । 'कालयं पोग्यलं नील पोग्गलत्ताए' इत्यादौ कालनीललोहितहारिद्रयकुलक्षणानां पञ्चानां वर्णानां दश द्विकसंयोगसूत्राण्यध्येयानि 'एवं एयाए परिवाडीए गंधरसफास' त्ति इह सुरभिदुरभिलक्षणगन्धद्वयस्यैकमेव, तिक्तकटुकषायाम्लमधुररसलक्षणानां पश्चानां रसानां दश द्विकसंयोगसूत्राण्यध्येयानि, अष्टानां च स्पर्शानां चत्वारि सूत्राणि, परस्परविरुद्धेन कर्कशमृद्वादिना द्वयेनैकैकसूत्रनिष्पादनादिति ॥ देवाधिकारादिदमाह - अविसुद्धले से णं भंते ! देवे असमोहरणं अप्पाणएणं अविसुद्धलेसं देवं देविं अन्नयरं जाणति पासति 11 / जो तिणट्ठे समट्ठे, एवं अबिमुद्धलेसे असमोहरणं अप्पामेणं विसुद्धलेसं देवं 3, 2 अविसुद्ध लेंसे samo For Personal & Private Use Only 6 zatake उद्देशः 9 देवानां पुन लानादाने पुद्गल परि णामाशक्तिः सू 253 ॥ 283 ॥ Page #569 -------------------------------------------------------------------------- ________________ * * * 18|| हएणं अप्पाणेणं अविसुद्धलेसं देवं 3, 3 / अघिसुद्धलेसे देवे समोहएणं अप्पाणेणं विसुद्धलेसं देवं 3, 4 ॥ अविसुद्धलेसे समोहयाअसमोहएणं अयाणेणं अविसुद्धलेसं देवं 3, 5 / अविसुद्धलेसे समोहया0 विसुद्ध। लेसं देवं 3, 6 ॥ विसुद्धलेसे असमो0 अविसुद्धलेसे देवं 3, 1 / विसुद्धलेसे असमोहएणं विसुद्धलेसं देवं 43, 2 / विसुद्धलेसे णं भंते ! देवे समोहएणं अविसुद्धलेसं देवं 3 जाणइ0?, हंता जाणइ0, एवं विसुद्धसमो0 & विसुद्धलेसं देवं 3 जाणइ ?, हंता जाणइ 4 / विसुद्धलेसे समोहयासमोहएणं अविसुद्धलेसं देवं 3, 5 ॥ विसुद्धलेसे समोहयासमोहएणं विसुद्धलेसं देवं 3, 6 / एवं हेडिल्लएहिं अहहिं न जाणैन पासइ उवरिल्लएहिं चौहिं जाणइ पासइ । सेवं भंते ! सेवं भंते ! ॥ (सूत्रं 254) छट्ठसए नवमो उद्देसो॥6-9॥ / 'अविसुद्धेऽत्यादि, 'अविसुद्धलेसे NaM'ti अविसुद्धलेश्यो-विभङ्गज्ञानो देवः 'असमोहएणं appANeNaM'ti अनुपयुक्तेनात्मना, इहाविशुद्धलेश्यः 1 असमवहतात्मा देवः 2 अविशुद्धलेश्यं देवादिकम् 3, इत्यस्य पदत्रयस्य द्वादश विकल्पा भवन्ति, तद्यथा-'अविसुद्धलेसे णं देवे असमोहएणं अप्पाणेणं अविसुद्धलेस्सं देवं 3 जाणइ पासइ ?, नो ल इणढे समडेऽइत्येको विकल्पः 1 / 'अविसुद्धलेसे असम्मोहएणं विसुद्धलेसं देवं 3 नो इणहे समडेऽइति द्वितीयः 2 / अविसुद्धलेसे समोहएणं अविसुद्धलेसं देवं. नो इणहे समडेऽइति तृतीयः 3 / 'अविसुद्धलेसे समोहएणं विसुद्धलेसं देवं0, नो इणढे समठे' इति चतुर्थः 4 / 'अविसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं 3, णो इणहे । | समढे' इति पञ्चमः 5 / अविसुद्धलेसे समोहयासमोहएणं विसुद्धलेसं देवं 3, नो इणढे समठेइति षष्ठः 6 / 'विसुद्धलेसे * : 1 / अविसुद्धल देवे असमोहएणं अपराडलेश्यं देवादिकमी * * For Personal & Private Use Only Page #570 -------------------------------------------------------------------------- ________________ ra व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1 ॥ 284 ॥ असमोहएणं अप्पाणेणं अविसुद्धलेसं देवं 3 नो इणडेत्ति सप्तमः 7 / विसुद्धलेसे असमोहएणं विसुद्धलेसं देवं 3, नो 6 शतके । इणढे समढेऽत्ति अष्टमः दाएतैरष्टभिर्विकल्पैर्न जानाति, तत्र पनिर्मिथ्यादृष्टित्वात् द्वाभ्यां त्वनुपयुक्तत्वादिति । 'विसुद्धलेसे । | समोहएणं अविसुद्धलेसं देवं 3 जाणइ ?, हंता jANaI'iti न्व्म्ः9| विसुद्धलेसे संमोहएणं विसुद्धलेसं देवं 3 जाणइ ? हंता 4 अविशुद्धतजाणइऽइति दशमः 10 / विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं 3 जाणइ 2?, हंता जाणइत्ति दरलेश्यानां एकादश 11 / 'विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं विसुद्धलेसं देवं 3 जाणइ 2'त्ति द्वादश 12 / एभिः पुन । देवाद्यनवश्चतुभिर्विकल्पैः सम्यग्दृष्टित्वादुपयुक्तत्वानुपयुक्तत्वाच्च जानाति, उपयोगानुपयोगपक्षे उपयोगांशस्य सम्यग्ज्ञानहेतुत्वादिति । दागमादि एतदेवाह-'एवं heDillehiM'ityAdi, वाचनान्तरे तु सर्वमेवेदं साक्षाद् दृश्यत इति ॥ षष्ठशते नवमोद्देशकः ॥ 6-9 ॥ sU254 com प्रागविशुद्धलेश्यस्य ज्ञानाभाव उक्तः, अथ दशमोद्देशकेऽपि तमेव दर्शयन्निदमाह अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव परूवेंति जावतिया रायगिहे नयरे जीवा एवैयाणं जीवाणं नो चकिया केइ सुहं वा दुहं वा जाव कोलडिगमायमवि निफावमायमवि कलममायमवि मासमायमपि मुग्गमायमवि जूयामायमवि लिक्खामायमपि अभिनिवदृत्ता उवदंसित्तए, से कहमेयं भंते ! एवं?, गोयमा!| जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमासु, अहं पुण गोयमा! एवमाइक्खामि जाव परू ॥ 284 ॥ वमि सबलोएवि य णं सबजीवाणं णो चक्किया कोई सुहं वा तं चेव जाव उव्द्ण्सित्ते। सेकेणटेणं ?, गोयमा! अयन्नं जंबूहीवे 2 जाव विसेसाहिए परिक्खेवेणं पन्नत्ते, देवे णं महिडीए जाव महाणुभागे एगं महं savile-18 For Personal & Private Use Only Page #571 -------------------------------------------------------------------------- ________________ वणं गंधसमुग्गगं गहाय तं अवद्दालेति तं अवद्दालेत्ता जाव इणामेव कट्ट केवलकप्पं जंबुद्दीव 2 तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेज्जा, से नूणं गोयमा ! से केवलकप्पे जंबुद्दीवे 2 तेहिं घाणपोग्गलेहिं फुडे ?, हंता फुडे, चक्किया णं गोयमा ! केति तेसिं घाणपोग्गलाणं कोलट्टियामा। यमवि जाव उवदंसित्तए, णो तिणढे समढे, से तेणटेणं जाव उवदंसेत्तए ॥ (सूत्रं 255) ॥ | 'annautthI'tyAdi, 'नो cakiya'tti न शक्नुयात् 'जाव कोलट्ठियमायमविपत्ति आस्तां बहु बहुतरं वा यावत् कुवलास्थिकमात्रमपि, तत्र कुवलास्थिक-बदरकुलकः 'निप्फावत्ति वल्लः 'kala'tti कलायः 'jUya'tti यूका 'ayanna'mityAdidRSTAntopanayaH, एवं यथा गन्धपुद्गलानामतिसूक्ष्मत्वेनामूर्तकल्पत्वात् कुवलास्थिकमात्रादिकं न दर्शयितुं शक्यते एवं सर्वजीवानां सुखस्य दुःखस्य चेति ॥ जीवाधिकारादेवेदमाह__जीवे णं भंते ! जीवे 2 जीवे ?, गोयमा ! जीवे ताव नियमा जीवे जीवेवि नियमा जीवे । जीवे णं भंते ! नेरइए नेरइए जीवे ?, गोयमा! नेरइए ताव नियमा जीवे जीवे पुण सिय नेरइए सिय अनेरइए, जीवे णं भंते! असुरकुमारे असुरकुमारे जीवे ?, गोयमा ! असुरकुमारे ताव नियमा जीवे जीवे पुण सिय असुरकुमारे सिय णो असुरकुमारे, एवं दंडओ भाणियवो जाव वेमान्नियान्न्ण्। जीवति भंते!जीवे जीवे जीव्ति?,गोय्मा। जीवति ताव नियमा जीवे जीवे पुण सिय जीवति सिय नो जीवति, जीवति भंते ! नेरइए 2 जीवति? गोयमा ! नेरइए ताव नियमा जीवति 2 पुण सिय नेरइए सिय अनेरइए, एवं दंडओ नेयवो जाव वेमाणि For Personal & Private Use Only Page #572 -------------------------------------------------------------------------- ________________ + 6 zatake उद्देशः10 अन्यकृत खाद्यभावः जीवजीवादिभजना पदानि सू 255-256 व्याख्या-1 दायाणं । भवसिद्धीए णं भंते ! मेरइए 2 भवसिद्धीए ?, गोयमा ! भवसिद्धीए सिय नेरहए शिव अनेरहए प्रज्ञप्तिः । नेरइएऽविय सिय भवसिद्धीए सिय अभवसिद्धीए, एवं दंडओ जाव वेमाणियाणं ॥ (सूत्र 256) ॥ अभयदेवी । जीवेणं भंते ! जीवे जीवे जीवे?' इह एकेन जीवशब्देन जीव एव गृह्यते द्वितीयेन च चैतन्यमिलातः प्रश्नः, उत्तरं या वृत्तिः1/ पुनर्जीवचैतन्ययोः परस्परेणाविनाभूतत्वाज्जीवश्चैतन्यमेव चैतन्यमपि जीव एवेत्येवमर्थमवगन्तव्यं, नारकाद्रिषु प्रदेषु पुस्स्जीव्॥285॥ त्वमव्यभिचारि जीवेषु तु नारकादित्वं व्यभिचारीत्यत आह-'जीवे णं भंते ! मेरिएऽइत्यादि। जीवाधिकारादेवाह । 'जीवति भंते ! जीवे जीवे जीवईत्ति, जीवति-प्राणान् धारयति यः स जीवः उत यो जीवः स जीवति ? इति प्रश्नः, उत्तरं तु यो जीवति स तावन्नियमाजीवः, अजीवस्यायुःकाभावेन जीवनाभावात् , जीवस्तु स्याज्जीवति स्यान्न जीवति, सिद्धस्य जीवनाभावादिति, नारकादिस्तु नियमाज्जीवति, संसारिणः सर्वस्य प्राणधारणधर्मकत्वात, जीवतीति पुनः स्वान्नारकादिः स्यादनारकादिरिति, प्राणधारणस्य सर्वेषां सद्भावादिति ॥जीवाधिकारात्त्द्ग्त्मेवान्य्तीर्थिक्व्क्त्व्य्तामाः___ अन्नउत्थिया णं भंते ! एषमाइक्खप्ति जाव परूवेंति एवं खलु सवे पाणा भूया जीवा सत्ता एगंतदुक्खं |वेयणं चेयंति, से कहमेयं भंते ! एवं ?, मोयमा ! जन्नं ते अन्नउत्थिया जाव मिच्छं ते एचमाहंसु, अहं पुण गोयमा!एवमाइक्खामि जाव परूबेमि अत्थेगैया पाणा भूया जीवा सत्ता एगंतदुक्खं बेनणं बेयंति आहच सायं, अत्थेगतिया पाणा भूया जीवा सत्ता एगंतसायं वेयणं वेयंति आहच्च अस्सामं वेयणं वेयंति, अत्थेगैया पाणा भूया जीवा सत्ता मायाए वेयणं वेयंति आहच्च सायमसायं । सेकेणटेणं0 1, गोयमा ! नेरइया ॥ 285 ॥ dain Education International vww.jainelibrary.org For Personal & Private Use Only Page #573 -------------------------------------------------------------------------- ________________ एतदुक्खं वेयणं वेयंति [ आहच सायमसायं ] आहच सायं भवणवद्द्वाणमंतरजोइंसवेमाणिया एगंत। सायं वेदणं वेयंति आहच असायं, पुढविक्काइया जाव मणुस्सा बेमायाए वेयणं वेयंति आहच सायमसायं, से तेणट्टेणं0 ॥ (सूत्रं 257 ) ॥ 'अन्नउत्थिया' इत्यादि, 'आहच्च sAyaM'ti कदाचित्सातां वेदनां, कथम् ? इति चेदुच्यते- "ववाएण व सायं नेरइओ । देवकम्मुणा वावि" / 'आहच asAyaM'ti देवा आहननप्रियविप्रयोगादिष्वसातां वेदनां वेदयन्तीति, 'वेमायाए ऽत्ति । विविधया मात्रया कदाचित्सात्तां कदाचिदसातामित्यर्थः ॥ जीवाधिकारादेवेदमाह नेरइया णं भंते ! जे पोग्गले अन्तमायाए आहारेंति ते किं आयसरीरखे त्तोगाढे पोग्गले अत्तमायाए आहारैति अनंतरखेत्तोगाडे पोग्गले अन्तमायाए आहारैति परंपरखेत्तोगाढे पोले अन्तमायाए आहारेंति ?, गोयमा ! आयसरीरखेत्तोगाढे पोग्गले अन्तमायाए आहारेंति नो अनंतर खेत्तोगाढे पोग्गले अत्तमायाए आहारेंति नो परंपरखेत्तोगाढे, जहा नेरइया तहा जाव वैमाणियाणं दंडओ । (सूत्रं 258 ) केबली णं 1 - उत्पादे वा सातं नैरयिकः देवक्रियया, अपिशब्दात्तीर्थकरजन्मादिदिनेषु वेदयते । 2 आगतमपि सूत्रमिदं छद्मस्थानामधोलोकस्य दुरधिगमता प्रतिपादिता शास्त्रे इति भविष्यति केवलिनामपि तथेत्यधोलोकोपलक्षितभावेन पृच्छा, आहारपुद्गलानां वा सुसूक्ष्मत्वात् प्रश्नः पुनः, नारकाणामवधिविभङ्गवत्त्वे यत्ते न वगच्छन्ति खकमाहारमिति केवलिनमाश्रित्य प्रश्नः, यद्वा केवलिनां तत्र ज्ञानभावः कथमिन्द्रियाविषयत्वात्तदाहारपुद्गलानामिति शङ्कायां अन्यद्वा सुधीभिः कारणमूह्यम् । For Personal & Private Use Only w.jainelibrary.org Page #574 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः1 ॥ 286 ॥ भंते ! आयाणेहिं जाणति पासति ?, गोयमा! नो तिणढे । से केणटेणं ?, गोयमा! केवली णं पुरच्छिमेणं 6 शतके मियंपि जाणइ अमियंपि जाणइ जाव निव्वुडे दसणे केवलिस्स से तेणटेणंगाहा-जीवाण सुहं दुक्खं जीवे । उद्देशः10 |जीवति तहेव भविया य । एगंतदुक्खवेयण अत्तमाया यकेवली ॥ 1 ॥ सेवं भंते ! सेवं भंते (सूत्रं 259) ॥ एकान्त्दु:॥6-10॥ cha8 सयं समत्तं ॥ 6 ॥ " खादि आहा । ragrahAkeva'neraiyA Na'mityAdi, अत्तमायाएऽत्ति आत्मना आदाय-गृहीत्वेत्यर्थः 'आयसरीरखेत्तोगाढेऽत्ति स्वशरीरक्षेत्रेऽवस्थि-॥ लिनोऽनातानित्यर्थः 'अणंतरखेत्तोगाढेऽत्ति आत्मशरीरावगाहक्षेत्रापेक्षया यदनन्तरं क्षेत्र तत्रावगाढानित्यर्थः, 'परंपरखेत्तोगाढेऽत्ति ॥ दानज्ञानं । आत्मक्षेत्रानन्तरक्षेत्राद्यत्परं क्षेत्रं त्त्राव्गाद्धानित्य्र्थ्ः। अत्तमायाएऽइत्युक्तमत आदानसाधात् 'kevalINa'mityAdi सूत्रं, सू 257तत्र च 'आयाणेहिंति इन्द्रियैः|dshmoddeshkaarthsnggrhaay गाथा-'jIvANa'mityAdi गतार्थः ॥sssstthshte dshmoddeshkH||6-10|| jA258-259 प्रतीत्य भेदं किल नालिकेरं, षष्ठं शतं मन्मतिदन्तभजि । तथाऽपि विद्वत्सभसच्छिलायां, नियोज्य नीतं स्व्प्रोप्योग्म्॥1॥ ASSASSISK 000000000000000000000000000 AAAA // षष्ठं शतं विवरणतः समाप्तम् ॥ 568888888888888888888885608 // 286 // - - Jan Education International For Personal & Private Use Only Page #575 -------------------------------------------------------------------------- ________________ // atha saptamazatakam // व्याख्यातं जीवाद्यर्थप्रतिपादनपरं षष्ठं शतम् , अथ जीवाद्यर्थप्रतिपादनपरमेव सप्तमशतं व्याख्यायते, तत्र चादावेहै वोद्देशकार्थसङ्ग्रहगाथा आहार 1 विरति 2 थावर 3 जीवा 4 पक्खी य 5 आउ 6 अणगारे 7 / छउमत्थ 8 असंवुड 9 अन्नउत्थि 10 दस सत्तमंमि सए ॥ 1 ॥ "आहारेऽत्यादि, तत्र 'AhAra'tti आहारकानाहारकवक्तव्यतार्थः प्रथमः 1 'विरैऽत्ति प्रत्याख्यानार्थो द्वितीयः 2 Mil'thAvara'tti वनस्पतिवक्तव्यतार्थस्तृतीयः 3 'jIva'tti संसारिजीवप्रज्ञापनार्थश्चतुर्थः 4 'पक्खी यत्ति खचरजीवयोनि वक्तव्यतार्थः पञ्चमः5'Au'tti आयुष्कवक्तव्यतार्थः षष्ठः 'aNagAra'tti अनगारवक्तव्यतार्थः सप्तमः 7 'chaumattha'tti छद्मस्थमनुष्यवक्तव्यतार्थोऽष्टमः 8 'asaMvuDa'tti असंवृतानगारवक्तव्यतार्थो नवमः 9 'annautthiya'tti कालोदायिप्रभृतिपरतीर्थिकवक्तव्यतार्थो दशमः 10 इति ॥ तेणं कालेणं तेणं समएणं जाव एवं वदासी-जीवे णं भंते ! के समयमणाहारए भवै ?, गोयमा ! पढमे है समए सिय आहारए सिय अणाहारए बितिए समए सिय आहारए सिय अणाहारए ततिए समए सिय आहारए सिय अणाहारए चउत्थे समए नियमा आहारए, एवं दंडओ, जीवा य एगिंदिया ya cautthe samae For Personal & Private Use Only www.janelibrary.org Page #576 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 287 ॥ सेसा ततिए समए ॥ जीवे णं भंते ! 'कं समयं सवप्पाहारए भवति ?, गोषमा ! पढमसमयो- 7 शतके ववन्नए वा चरमसमए भवत्थे वा एस्थ णं जीवे णं सबप्पाहारए भवै, दंडओ भाणियचो जाव बेमा उद्देशः 1 अनाहाराणियाणं ॥ (सूत्रं 260) ॥ साल्पाहारसम । 'कं समयं अणाहारएऽत्ति परभवं गच्छन् कस्मिन् समयेऽनाहारको भवति ? इति प्रश्नः, उत्तरं तु यदा जीव ऋजु-बायः sU260 गत्योत्पादस्थानं गच्छति तदा परभवायुषः प्रथम एव समये आहारको भवति, यदा तु विग्रहगत्या गच्छति तदा प्रथमसमये वक्रेऽनाहारको भवति, उत्पत्तिस्थानानवाप्तौ तदाहारणीयपुद्गलानामभावाद्, अत आह-'पढमे समए सिय आहारए सिय अणाहारएऽत्ति, तथा यदैकेन वक्रेण द्वाभ्यां समयाभ्यामुत्पद्यते तदा प्रथमेऽनाहारको द्वितीये त्वाहारकः, | यदा तु वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदा प्रथमे द्वितीये चानाहारक इत्यत आह-'बीयसमये सिय आहारए सिय अणाहारएऽत्ति, तथा यदा वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदाऽऽद्ययोरनाहारकस्तृतीये त्वाहारकः, यदा तु । वक्रत्रयेण चतुर्भिः समयैरुत्पद्यते तदाद्ये समयत्रयेऽनाहारकश्चतुर्थे तु नियमादाहारक इतिकृत्वा 'तइए समए सिय' | इत्याद्युक्तं, वक्रत्रयं चेत्थं भवति-नाड्या बहिर्विदिग्व्यवस्थितस्य सतो यस्याधोलोकादू लोके उत्पादो नाड्या बहिरेव ॥ 28 ॥ दिशि भवति सोऽवश्यमेकेन समयेन विश्रेणितः समश्रेणी प्रतिपद्यते द्वितीयेन नाडी प्रविशति तृतीयेनो लोकं गच्छति चतुर्थेन लोकनाडीतो निर्गत्योत्पत्तिस्थाने उत्पद्यते, इह चाद्ये समयत्रये वक्रत्रयमवगन्तव्यं, समश्रेण्यैव गमनात्, अन्ये त्वाहुः-चक्रचतुष्टयमपि संभवति, यदा हि विदिशो विदिश्येवोत्पद्यते तत्र समयत्रयं प्राग्वत् चतुर्थे समये तु नाडीतो nirgatya dain Education International For Personal & Private Use Only www.janelibrary.org Page #577 -------------------------------------------------------------------------- ________________ | समश्रेणिं प्रतिपद्यते पञ्चमेन तूत्पत्तिस्थानं प्राप्नोति, तत्र चाद्ये समयचतुष्टये वक्रचतुष्टयं स्यात्, तत्र चानाहारक इति, इदं च सूत्रे न दर्शितं प्रायेणेत्थमनुत्पत्तेरिति । 'एवं दंडओऽत्ति अमुनाऽभिलापेन चतुर्विंशतिदण्डको वाच्यः, तत्र च जीवपदे एकेन्द्रियपदेषु च पूर्वोक्तभावनयैव चतुर्थे समये नियमादाहारक इति वाच्यं, शेषेषु तृतीयसमये नियमादाहारक इति, तत्र यो नारकादित्रसस्त्रसेष्वेवोत्पद्यते तस्य नाड्या बहिस्तादागमनं गमनं च नास्तीति तृतीयसमये निय मादाहारकत्वं, तथाहि - यो मत्स्यादिर्भरतस्य पूर्वभागादैरवतपश्चिमभागस्याधो नरकेषूत्पद्यते स एकेन समयेन भरतस्य पूर्वभागात्पश्चिमं भागं याति द्वितीयेन तु तत एऐरवतपश्चिमं भागं ततस्तृतीयेन नरकमिति, अत्र चाद्ययोरनाहारकस्तृतीये त्वाहारकः, एतदेव दर्शयति- 'जीवा एगिंदिया य चउत्थे समये सेसा तैयसमएऽत्ति ॥ 'कं समयं सङ्घप्पाहारए' ति कस्मिन् समये सर्वाल्पः - सर्वथा स्तोको न यस्मादन्यः स्तोकतरोऽस्ति स आहारो यस्य स सर्वाल्पाहारः स एव सर्वाल्पाहारकः, 'पदमसमयोववन्नएऽत्ति प्रथमसमय उत्पन्नस्य प्रथमो वा समयो यत्र तत् प्रथमसमयं तदुत्पन्नं - उत्पत्तिर्यस्य स तथा, उत्पत्तेः प्रथमसमय इत्यर्थः, तदाहारग्रहणहेतोः शरीरस्याल्पत्वात्सर्वाल्पाहारता भवतीति, 'चरमसमयभवत्थे va'tti चरमसमये भवस्य - जीवितस्य तिष्ठति यः स तथा, आयुपश्चरमसमय इत्यर्थः, तदानीं प्रदेशानां संहृतत्वेनाल्पेषु शरीरावयवेषु स्थितत्वात्सर्वाल्पाहारतेति ॥ अनाहारकत्वं च जीवानां विशेषतो लोकसंस्थानवशाद्भवतीति लोकप्ररूपणसूत्रम् किंसंठिए णं भंते ! लोए पन्नते ?, गोयमा ! सुपरट्ठगसंठिएलोए पन्नत्ते, हेट्ठा विच्छिन्ने जाव उपि उमुईगागारसंदिए, लेसिं चणं सासयंसि लोगंसि हेट्ठा विच्छिन्नंसि जाव उपि उहंसुइंगागारसंठियंसि uppanna For Personal & Private Use Only Page #578 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः1 ॥ 288 ॥ रोति तद्दर्शयन्नास्वयरविग्गहिएतच्छन्ने ऽइत्यादि, यावत्यापित CROSORECASSAGARMACOLORCEX नाणदंसणधरे अरहा जिणे केवली जीवेवि जाणइ पासइ अजीवेवि जाणइ पासइ तओ पच्छा सिज्झति 6 शतके |जाव अंतं करेइ ॥ (सूत्रं 261) ॥ त उद्देशः1 / 'सुपइट्ठगसंठिएऽत्ति सुप्रतिष्ठकं शरयन्त्रकं तच्चेह उपरिस्थापितकलशादिकं ग्राह्य, तथाविधेनैव लोकसादृश्योपपत्ते लोकसंस्थारिति, एतस्यैव भावनार्थमाह-हेट्ठा विच्छिन्नेऽइत्यादि,यावत्करणात् 'मझे संखित्ते उप्पिं विसाले अहे पलियंकसंठाण नं सामायि के क्रियाप्रसंठिए मज्झे वरवयरविग्गहिएऽत्ति दृश्यं, व्याख्या चास्य प्राग्वदिति ॥ अनन्तरं लोकस्वरूपमुक्तं, तत्र च यत्केवली त्याख्यातव करोति तदर्शयन्नाह-'taMsI'tyAdi । 'अंतं karei'tti, अत्र क्रियोक्ता, अथ तद्विशेषमेव श्रमणोपासकस्य दर्शयन्नाह धेऽप्यक्रिया । समणोवासगस्स णं भंते ! सामाइयकडस्स समणोवासए अच्छमाणस्स तस्स णं भंते ! किं ईरियावहिया । sU261किरिया कजइ संपराइया किरिया कजइ ?, गोयमा ! समणोवासयस्स णं सामाइयकडस्स समणोवासए 262-263 अच्छमाणस्स आया अहिगरणीभवै आयाहिगरणवत्तियं च णं तस्स नो ईरियावहिया किरिया कजइ संपराइया किरिया कज्जइ, से तेण?णं जाव संपराइया ॥ (सूत्रं 262) समणोवासगस्स णं भंते ! पुवामेव तसपाणसमारंभे पञ्चक्खाए भवति पुढविसमारंभे अपचक्खाए भवै से य पुढवं खणमाणेऽण्णयरं तसं पाणं विहिंसेज्जा से णं भंते ! तं वयं अतिचरति ?, णो तिणढे समढे, नो खलु से तस्स अतिवायाए आउ- ॥ 28 ॥ दृति । समणोवासयस्स णं भंते ! पुवामेव वणस्सइसमारंभे पञ्चक्खाए से य पुढविं खणमाणे अन्नयरस्स रुक्खस्स मूलं छिंदेजा से णं भंते ! तं वयं अतिचरति !, णो तिणद्वे समढे, नो खलु तस्स ऐवायाए Au-| Jan Education International For Personal & Private Use Only Page #579 -------------------------------------------------------------------------- ________________ 1263|smnnovaasemymaa समणोवासपूहकारएणं तमेव र ति|(सूत्र्ण्)263 / समणोवासए णंभंते!तहारूवं समणंवा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइ. मेणं पडिलाभेमाणे किं लगभै ?, गोयमा! समणोवासए णंतहारूवं समणं वा जाव पडिलाभेमाणेतहारूवस्स समणस्स वा माहणस्स वा समाहिं उप्पाएति, समाहिकारएणं तमेव समाहिं पडिलभै । समणोवासए णं भंते ! तहारूवं समणं वा जाव पडिलाभेमाणे किं चयति ?, गोयमा ! जीवियं चयति दुच्चयं cayati dukkara all kareti दुल्लहं लहै बोहिं बुज्झइ तओ पच्छा सिज्झति जाव अंतं करेति (सूत्रं 264) 4 'समणेऽत्यादि, 'sAmAiyakaDassa'tti कृतसामायिकस्य, तथा 'श्रमणोपाश्रये' साधुवसतावासीनस्य-tiSThataH'tassa 'न्ति यो यथार्थस्तस्य श्रमणोपासकस्यैवेति, किलाकृतसामायिकस्य तथा साध्वाश्रयेऽनवतिष्ठमानस्य भवति साम्परायिकी क्रिया, विशेषणद्वययोगे पुनरैर्यापथिकी युक्ता निरुद्धकषायत्वादित्याशङ्का अतोऽयं प्रश्नः, उत्तरं तु 'आयाहिक4 raNIbhavati'tti आत्मा-जीवः अधिकरणानि-हलशकटादीनि कषायाश्रयभूतानि यस्य सन्ति सोऽधिकरणी, ततश्च 'आ याहिकरणवत्तियं च णं' ति आत्मनोऽधिकरणानि आत्माधिकरणानि तान्येव प्रत्ययः-कारणं यत्र क्रियाकरणे तदास्माधिकरणप्रत्ययं साम्परायिकी क्रिया क्रियत इति योग्ः॥ श्रमणोपासकाधिकारादेव 'समणोवासगेऽत्यादि प्रकरणम्, तत्र च 'तसपाणसमारंभेत्ति त्रसवधः 'नो खलु से तस्स अतिवायाए AudRi'tti न खलु असौ 'तस्य' त्रसप्राणस्य 'atipAtAya'vadhAya 'आवर्त्तते' प्रवर्तते इति न सङ्कल्पवधोऽसौ, सङ्कल्पवधादेव च निवृत्तोऽसौ,न चैष तस्य संपन्न इति |नासावतिचरति व्रतं, 'किं चयैत्ति किं ददातीत्यर्थः 'जीवियं चयैऽत्ति जीवितमिव ददाति, अन्नादि द्रव्यं यच्छन् । श्रमणोपासनापथिकी युक्ताकटादीनि kapa in Education For Personal & Private Use Only Page #580 -------------------------------------------------------------------------- ________________ व्याख्या- जीवितस्यैव त्यागं करोतीत्यर्थः, जीवितस्येवान्नादिद्रव्यस्य दुस्त्यजत्वात् , एतदेवाह- 'दुच्चयं चयैऽत्ति दुस्त्यजमेतत्, 7 शतके प्रज्ञप्तिः । त्यागस्य दुष्करत्वात् , एतदेवाह-दुष्करं करोतीति, अथवा किं त्यजति-किं विरहयति ?, उच्यते, जीवितमिव जीवित उद्देशः 1 अभयदेवीकर्मणो दीर्घा स्थितिं 'दुच्चयं ति दुष्ट कर्मद्रव्यसञ्चयं 'दुक्करं ति दुष्करमपूर्वकरणतो ग्रन्थिभेदं, ततश्च 'दुल्लंभ लभैऽत्ति । सामायिके या वृत्तिः1 | अनिवृत्तिकरणं लभते, ततश्च 'बोहिं बुज्झइऽत्ति 'बोधि' सम्यग्दर्शनं 'बुध्यते' अनुभवति, इह च श्रमणोपासकः साधू क्रियादान|पासनामात्रकारी ग्राह्यः, तदपेक्षयैवास्थ सूत्रार्थस्य घटमानत्वात् , 'तओ paccha'tti तदनन्तरं सिद्ध्यतीत्यादि प्राग्वत् ॥ 289 ॥ फलंसू263 264. अन्यत्राप्युक्तं दानविशेषस्य बोधिगुणत्वं, यदाह-"aMNukaMpa'kAmaNijjarabAlatave दाणविणए" त्यादि, तद्यथा-"केई तेणेव भवेण निवुया सबकम्मओ मुक्का । केई तैयभवेणं सिज्झिस्संति जिणसगासे ॥ 1 ॥ " त्ति ॥ अनन्तरमकर्मत्वमु-4 क्तमतोऽकर्मसूत्रम्ं अस्थि णं भंते ! अकम्मस्स गती पन्नायति ?, हंता अस्थि ॥ कहनं भंते ! अकम्मस्स गती पन्नायति , गोयमा ! निस्संगयाए निरंगणयाए गतिपरिणामेणं बंधणछेयणयाए निरंधणयाए पुत्वपओगेणं अकम्मस्स गती पन्नत्ता ॥ कहन्नं भंते ! निस्संगयाए निरंगणयाए गैपरिणामेणं बंधणछेयणयाए निरंधणयाए * ॥ 289 ॥ | पुचप्पओगेणं अकम्मस्स गती पन्नायति ?, से जहानामए-केह पुरिसे मुक्कं तुंबं निच्छिडं निरुवहयंति ॥ 1 अनुकम्पाकामनिर्जराबालतपोदानविनय ( विभङ्गः ) / 2 केचित्तेनैव भवेन सर्वकर्मतो मुक्ता निवृताः केचित्तृतीयभवेन । | जिनसकाशे setsyanti ॥ 1 // SHERAOMOMOMOM SAH-MARK4%A4%A4%ER dain Education International For Personal & Private Use Only Page #581 -------------------------------------------------------------------------- ________________ आणुपुबीए परिकम्मेमाणे 2 दन्भेहि य कुसेहि य वेढेइ 2 अट्ठहिं मट्टियालेवेहिं लिंपइ 2 उण्हे दलयति भूति 2 सुक्कं समाणं अत्थाहमतारमपोरसियंसि उदगंसि पक्खिवेजा, से नूर्ण गोयमा ! से तुंबे तेसिं अट्ठण्हं मट्टियालेवेणं गुरुयत्ताए भारियत्ताए गुरुसंभारियत्ताए सलिलतलमतिवैत्ता अहे धर, णितलपइट्ठाणे भवै ?, हंता भवै, अहे णं से तुंबे अट्टण्हं महियालेवेणं परिक्खएणं धरणितलमतिवैत्ता उप्पि सलिलतलपइट्ठाणे भवै ?, हंता भवै, एवं खलु गोयमा ! निस्संगयाए निरंगणयाए गैपरिणामेणं अकम्मस्स गई पन्नायति । कहन्नं भंते ! बंधणछेदणयाए अकम्मस्स गई पन्नत्ता, गोयमा ! से जहानामए-कलसिंवलियाइ वा मुग्गसिंबलियाइ वा माससिंबलियाइ वा सिंबलिसिंबलियाइ वा एरंडमिंजियाइ वा उण्हे दिना सुका समाणी फुडित्ता णं एगंतमंतं गच्छह, एवं खलु गोयमा ! कहनं भंते ! निरंधणयाए अकम्मस्स गती?, गोयमा ! से जहानामए-धूमस्स इंधणविप्पमुक्कस्स उडे वीससाए निवाघाएणं, गती पवत्तति, एवं खलु गोयमा! / कहन्नं भंते ! पुवप्पओगेणं अकम्मस्स गती पन्नत्ता ?, गोयमा ! से हानामए-कंडस्स कोदंडविप्पमुक्कस्स लक्खाभिमुही निवाघाएणंगती पवत्तै, एवं खलु गोयमा ! नीसंगयाए निरंगणयाए जाव पुवप्पओगेणं अकम्मस्स गती प्न्न्न्न्त्ता॥ (सूत्रं 265) ॥ 'गई पण्णायैत्तिगतिःप्रज्ञायते अभ्युपगम्यते itiyAvanissaMgayAe'tti'niHsaGgatayA'karmamalApagamena निरंगणयाएऽत्ति नीरागतया मोहापगमेन गतिपरिणामेणं ति गतिस्वभावतयाऽलाबुद्रव्यस्येव बंधणच्छेयणयाएऽत्ति karmabandhanacheda For Personal & Private Use Only Page #582 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 290 ॥ नेन एरण्डफलस्येव 'nirandhaNatAeM'ti कर्मेन्धनविमोचनेन धूमस्येव 'puvapaogeNaM'ti सकर्म्मतायां गतिपरिणामववेन बाणस्येवेति ॥ एतदेव विवृण्वन्नाह- 'कहन्न' मित्यादि, 'निरुवहयं' ति वाताद्यनुपहतं 'द मेहि यत्ति दर्भैः स मूलैः 'कुसेहि ya'tti कुशैः- दमैरेव छिन्नमूलैः 'भूइं bhUi'nti भूयो भूयः 'अत्थाहे' त्यादि, इह मकारी प्राकृतप्रभवावतः । अस्ताघेडत एवातारेऽत एव 'अपौरुषेये' अपुरुषप्रमाणे 'कलसिंबलियाइ वा' कलायाभिधानधान्यफलिका 'सिंब। li'tti वृक्षविशेषः 'एरंडमिंजिया' एरण्डफलम् 'एगंतमंत गच्छत्ति एक इत्येवमन्तो निश्चयो यत्रासावेकान्त एक इत्यर्थः अतस्तमन्तं भूभागं गच्छति, इह व बीजस्य गमनेऽपि [यत् ] कलायसिंबलिकादेरिति यदुक्तं तत्तयोरभेदोपचारादिति, 'उहुंवीससाएऽत्ति ऊर्द्ध 'विस्रसया' स्वभावेन 'nivAghAeNaM'ti कटाद्याच्छादनाभावात् ॥ अकर्म्मणो वक्तव्यतोक्ता, अथाकर्म्मविपर्ययभूतस्य कर्म्मणो वक्तव्यतामाह दुक्खी भंते! दुक्खेणं फुडे अदुक्खी दुकखेणं फुडे ?, गोयमा ! दुकूखी दुक्खेणं फुडे नो अदुक्खी दुक्खेणं फुडे । दुक्खीणं भंते ! नेरतिए दुक्खेण फुडे अदुक्खी नेरतिए दुक्खेणं फुडे ?, गोयमा ! दुक्खी नेर|इए दुक्खेणं फुडे नो अदुक्खी नेरतिए दुक्खेणं फुडे, एवं दंडओ जाव वैमाणियाणं, एवं पंच दंडगा नेयवा-दुक्खी दुक्खेणं फुडे 1 दुक्खी दुक्खं परियायह 2 दुक्खी दुक्खं उदीरेइ 3 दुक्खी दुक्खं वेदेति 4 दुक्खी दुक्खं निज्जरेति 5 ॥ ( सूत्रं 266 ) ॥ [ 'दुक्खी भंते ! दुक्खेण फुडे' त्ति दुःखनिमित्तत्वात् दुःखं कर्म्म तद्वान् जीवो दुःखी भदन्त ! दुःखेन - दुःखहेतु For Personal & Private Use Only 7 zatake उद्देशः 1 अकर्मगतिः सू 265 दुःखी स्पृष्ट दुःखः सू 266 ॥ 290 ॥ Page #583 -------------------------------------------------------------------------- ________________ 35454555543 त्वात् कर्मणा-स्पृष्टो बद्धः 'नो adukkhI'tyAdi, 'नो' नैव अदुःखी-अकर्मा दुःखेन स्पृष्टः, सिद्धस्यापि तत्प्रसङ्गादिति, |'एवं पंच दंडका णेयवत्ति 'एवम्' इत्यनन्तरोक्ताभिलापेन पञ्च दण्डका नेतव्याः, तत्र दुःखी दुःखेन स्पृष्ट इत्येक उक्त । एव 1,'दुक्खी दुक्खं pariyAyaI'ti द्वितीयः,तत्र 'दुःखी' कर्मवान् 'दुःख' कर्म पर्याददाति' सामस्त्येनोपादत्ते, निधत्तादि । करोतीत्यर्थः2, 'udIrei'tti तृतीयः3, 'वेएईत्ति चतुर्थः 4,'nijarei'tti पञ्चमः 5, उदीरणवेदननिर्जरणानि तुव्याख्या॥ तानि प्रागिति ॥ कर्मबन्धाधिकारात्कर्मबन्धचिन्तान्वितमनगारसूत्रं, अनगाराधिकाराच्च तत्पानकभोजनसूत्राणि___ अणगारस्स णं भंते ! अणाउत्तं गच्छमाणस्स वा चिट्ठमाणस्स वा निसियमाणस्स (वा) तुयमाणस्स वा अणाउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा निक्खिवमाणस्स वा तस्स णं भंते । किं ईरियावहिया किरिया कजइ ? संपराइया किरिया कजइ ?, go0 नो ईरियावहिया किरिया कजति संपराइया किरिया कजति । से केणद्वेणं0 1, गोयमा ! जस्स णं कोहमाणमायालोभा वोच्छिन्ना भवंति तस्स णं ईरियावहिया किरिया कजैनो संपराइया किरियाकजइ, जस्सणं कोहमाणमायालोमा अवोच्छिन्ना भवंति तस्स णं संपरायकिरिया कजइ नो ईरियावहिया, अहासुत्तं रीयमाणस्स ईरियावहिया किरिया कजइ उस्सुत्तं रीयमाणस्स संपराइया किरिया कजइ,से णं उस्सुत्तमेव रियति,से तेणद्वेणं0 (सूत्रं 267) अह भंते ! सइंगालस्स सधूमस्स संजोयणादोसदुहस्स पाणभोयणस्स के अटे पण्णत्ते ?, गोयमा ! जे णं निग्गंथे वा निग्गंथी वा फासुएसणिज्जं असणपाण 4 पडिगाहित्ता मुच्छिए गिद्धे गढिए अज्झोववन्ने आहारं आहारेति esa Jain Education inter nal For Personal & Private Use Only Mjainelibrary.org Page #584 -------------------------------------------------------------------------- ________________ मया र जाव पडिग्गहेत्ता गुणुप्पापणहमा सइंगालस्स सधूमस्स संजोयणायणस के अड्डे पन्नत्ते?, देर व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः1 ॥ 29 ॥ णं गोयमा! सइंगाले पाणभोयणे, जे णं निग्गंथे वा निग्गंथी वा फासुएसणिजं असणपाण 4 पडिगाहित्ता महया 2 अप्पत्तियकोहकिलामं करेमाणे आहारमाहारेइ एस णं गोयमा ! सधूमे पाणभोयणे, जेणं निगंथे वा 2 जाव पडिग्गहेत्ता गुणुप्पायणहेउं अन्नदवेण सहिं संजोएत्ता आहारमाहारेइ एसणं गोयमा ! संजोयणादोसदुहे पाणभोयणे, एस णं गोयमा ! सइंगालस्स सधूमस्स संजोयणादोसदुदृस्स पाणभोयणस्स अहे प्न्न्त्ते। अह भंते ! वीतिंगालस्स वीयधूमस्स संजोयणादोसविप्पमुक्कस्स पाणभोयणस्स के अढे पन्नत्ते, गोयमा ! जे णं णिग्गंथो वा जाव पडिगाहेत्ता अमुच्छिए जाव आहारेति एस णं गोयमा ! वीतिंगाले पाणभोयणे, जे णं निग्गंथे निग्गंथी वा 2 जाव पडिगाहेत्ता णो महया अप्पत्तियं जाव आहारेइ, एस गं गोषमा! वीयधूमे पाणभोयणे, जेणं निग्गंथे निग्गंथी वा 2 जाव पडिगाहेत्ता जहालद्धं तहा आहारमाहारेइ एस णं गोयमा! संजोयणादोसविप्पमुक्के पाणभोयणे, एस गंगोयमा! वीतिगालस्स वीयधूमस्स संजोयणादोसविप्पमुक्कस्स पाणभोयणस्स अट्टे पन्नत्तो(सूत्रं 268)अह भंते खेत्तातिकंतस्स कालातिकंतस्स मग्गातिकंतस्स पमाणा. तिकंतस्स पाणभोयणस्स के अढे पन्नत्ते ?, गो. जे णं निग्गंथे वा निग्गंथी वा फासुएसणिज्जणं असणं4अणुग्गए सूरिए पडिग्गाहित्ता उग्गए सूरिए आहारमाहारेति एस णं गोयमा ! खित्तातिकते पाणभोयणे, जे णं निग्गंथो वा 2 जाव साइमं पढमाए पोरिसीए पडिग्गाहेत्ता पच्छिमं पोरिसिं उवायणावेत्ता आहारं आहारेइ एस णं गोयमा ! कालातिकते पाणभोयणे, जेणं निग्गंथो वा 2 जाव साइमं पडिगाहित्ता परं अद्धजोयण 7शतके .उद्देशः 1 सकषायस्य सांपरायिकी सातारा देरर्थःक्षेत्रा तिक्रान्तादे रर्थः sU267 268-269 RCCCCCCANARAM // 29 // For Personal & Private Use Only Page #585 -------------------------------------------------------------------------- ________________ | मेराए वीइकमावता आहारमाहारेह एस णं गोयमा ! मग्गातिकंते पाणभोयणे, जेणं निग्गंथो वा निग्गंधी वा फासुएसणिज्जं जाव साइमं पडिगाहित्ता परं बत्तीसाए कुक्कुडिअंडगपमाणमेत्ताणं कवलाणं आहारमाहारेइ एस णं गोयमा ! पमाणाइकंते पाणभोयणे, अट्ठकुक्कुडिअंड गप्पमाणमेत्ते कवले आहारमाहारेमाणे अप्पाहारे दुवालसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अवडोमोयरिया सोलसकक्कुडिअंडगप्प। माणमेत्ते कवले आहारमाहारेमाणे दुभागप्पत्ते चौहीसं कुकुडिअंड गप्पमाणे जाव आहारमा हारेमाणे ओमो। दरिए बत्तीसं कुकुडिअंडगमेत्ते कवले आहारमाहारेमाणे पमाणप्पत्ते, एतो एक्केणवि गासेणं ऊणगं आहार। माहारेमाणे समणे निग्गंथे नो पकामरसभोई इति बत्तवं सिया, एस णं गोयमा ! खेत्तातिकंतस्स कालातिकंतस्स मग्गा तिक्कंतस्स पमाणातिक्कंतस्स पाणभोयणस्स अट्ठे पन्नत्ते ॥ ( सूत्रं 269 ) ॥ तत्र च 'वोच्छिन्नेऽत्ति अनुदिताः, 'saIMgAlassa'tti चारित्रेन्धनमङ्गारमिव यः करोति भोजनविषयरागाग्निः सोऽङ्गार । एवोच्यते तेन सह यद्वर्त्तते पानकादि तत् साङ्गारं तस्य 'सधूमस्स' त्ति चारित्रेन्धनधूमहेतुत्वात् धूमो -द्वेषस्तेन सह यत्पानकादि तत् सधूमं तस्य 'संजोयणा dosaduhassa'tti संयोजना- द्रव्यस्य गुणविशेषार्थं द्रव्यान्तरेण योजनं सैव । दोषस्तेन दुष्टं यत्तत्तथा तस्य 'जे ऽति विभक्तिपरिणामाद्यमाहारमाहारयतीति सम्बन्धः 'मुच्छिए ऽत्ति मोहवान् दोषानभिज्ञत्वात् 'गिद्धेऽत्ति तद्विशेषाकाङ्क्षावान् 'गट्ठिएऽति तद्गतस्नेहतन्तुभिः संदर्भितः 'अज्झोववन्नेऽत्ति तदेकाग्रतां गतः 'आहार माहारेइ 'त्ति भोजनं करोति 'एस NaM'ti 'एषः ' आहारः साङ्गारं पानभोजनं, 'महया अप्पत्तियं' ति महदप्रीतिकम् - For Personal & Private Use Only Page #586 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 292 ॥ अप्रेम 'कोहकिलामं' ति क्रोधात्कुमः - शरीरायासः क्रोधक्कुमोडतस्तं, 'गुणुप्पायणहेउ' ति रसविशेषोत्पादनायेत्यर्थः, vIiMgAlassa'tti वीतो गतोऽङ्गारो-रागो यस्मात्तद्वीताङ्गारं 'खेत्ताइकंतस्स' त्ति क्षेत्रं - सूर्यसम्बन्धि तापक्षेत्रं दिनमित्यर्थः तदतिक्रान्तं यत्तत् क्षेत्रातिक्रान्तं तस्य, 'काला इतस्स' त्ति कालं - दिवसस्य प्रहरत्रयलक्षणमतिक्रान्तं कालातिक्रान्तं तस्य, 'मग्गाइकंतस्स' त्ति अर्द्ध योजनमतिक्रान्तस्य 'pamANAikaMtassa'tti द्वात्रिंशत्कवललक्षणमतिक्रान्तस्य, 'uvAiNAvitta'tti उपादापय्य-प्रापय्येत्यर्थः परं 'अद्धजोयणमेराएऽत्ति अर्द्धयोजनलक्षणमर्यादायाः परत इत्यर्थः 'वीतिकमावेत्त 'त्ति व्यतिक्रमय्य-नीत्वेत्यर्थः, 'कुक्कुडिअंडगपमाणमेत्ताणं' ति कुक्कुट्यण्डकस्य यत् प्रमाणं - मानं तत् परिमाणं - मानं येषां ते तथा, अथवा कुकुटीव- कुटीरमिव जीवस्याश्रयत्वात् कुटी- शरीरं कुत्सिता अशुचिप्रायत्वात् कुटी कुकुटी तस्या अण्डकमिवाण्डकं - उदरपूरकत्वादाहारः कुकुट्यण्डकं तस्य प्रमाणतो मात्रा - द्वात्रिंशत्तमांशरूपा येषां ते कुक्कुट्यण्डकप्रमाणमात्रा अतस्तेषामयमभिप्रायः - यावान् यस्य पुरुषस्याहारस्तस्याहारस्य द्वात्रिंशत्तमो भागस्तत् पुरुषापेक्षया । कवलः, इदमेव कवलमानमाश्रित्य प्रसिद्ध कवल चतुःषष्ट्यादिमानाहारस्यापि पुरुषस्य द्वात्रिंशता कवलैः प्रमाणप्राप्ततोप। पन्ना स्यात्, न हि स्वभोजनस्यार्द्ध भुक्तवतः प्रमाणप्राप्तत्वमुपपद्यते, प्रथमव्याख्यानं तु प्रायिकपक्षापेक्षयाऽवगन्तव्यमिति । 'अप्पाहारे' त्ति अल्पाहारः साधुर्भवतीति गम्यम्, अथवाऽष्टौ कुक्कुट्यण्डकप्रमाणमात्रान् कवलानाहारम् ' आहारयति' कुर्वति साधी 'अल्पाहारः' स्तोकाहारः, चतुर्थीशरूपत्वात्तस्य, एवमुत्तरत्रापि 'आहारेमाणे' इत्येतत्पदं प्रथमैकवचनान्तं ससम्येकवचनान्तं वा व्याख्येयम् । 'avaDomoyariya'tti अवमस्य - ऊनस्योदरस्य करणमवमोदरिका, अपकृष्टं - किञ्चिदू For Personal & Private Use Only 7 zatake उद्देशः 1 सकषायस्य सांपरायि की साङ्गारा देरर्थः क्षेत्रा तिक्रान्तादे रर्थः sU267 |268-269 // 292 // w.jainelibrary.org Page #587 -------------------------------------------------------------------------- ________________ namarddha यस्यां साऽपार्द्धा द्वात्रिंशत्कवलापेक्षया द्वादशानामपार्द्धरूपत्वात् अपार्द्धा चासाववमोदरिका चेति समासः सा भवतीत्येवं सप्तम्यन्तव्याख्यानं नेयं, प्रथमान्तव्याख्यानं तु धर्मधम्मिणोरभेदादपार्भावमौदरिकः साधुर्भवतीत्येवं नेतन्यं, 'दुभागप्पत्तेऽत्ति द्विभागः-अर्द्ध तत्प्राप्तो द्विभागप्राप्त आहारो भवतीति गम्यं, द्विभागो वा प्राप्तोऽनेनेति द्विभागप्राप्तः साधुर्भवतीति गम्यम् , 'omoyariya'tti अवमोदरिका भवति धर्माधर्मिणोरभेदाद्वाऽवमोदरिकः साधुर्भवतीति गम्यं, 'pakAmarasabhoi'tti प्रकाम-अत्यर्थे रसानां-मधुरादिभेदानां भोगी-भोक्ता प्रकामरसभोगीति ॥ ___ अह भंते ! सत्यातीयस्स सत्थपरिणामियस्स एसियस्स वेसियस्स समुदाणियस्स पाणभोयणस्स के अहे पन्नत्ते, गोयमा ! जे णं निग्गंथे वा निग्गंथी वा निक्खित्तसत्थमुसले ववगयमालावन्नगविलेवणे ववगयचु। यचइयचत्तदेहं जीवविप्पजढं अकयमकारियमसंकप्पियमणाहृयमकीयकडमणुद्दिटुं नवकोडीपरिसुद्धं दसदोसविप्पमुकं उरगमुप्पायणेसणासुपरिसुद्धं वीतिंगालं वीतधूमं संजोयणादोसविप्पमुक्कं असुरसुरं अचवचवं अदुयमविलंबियं अपरिसाडी अक्खोवंजणवणाणुलेवणभूयं संयमजायामायावत्तियं संजमभारवहणट्टयाए |बिलमिव पन्नगभूएणं अप्पाणणं आहारमाहारेति एसणं गोयमा ! सत्थातीयस्स सत्थपरिणामियस्स जाव पाणभोयणस्स अयमढे पन्नत्ते । सेवं भंते ! सेवं भ्ण्ते!त्ति॥(सूत्र्ण्270)| सत्तमसंए पढमो उद्देसो समत्तो 7-1 ॥ 'satthAtItassa'tti शस्त्राद्-अम्यादेरतीतं-उत्तीर्ण शस्त्रातीतम् , एवंभूतं च तथाविधपृथुकादिवदपरिणतमपि स्यादत आह- 'satthapariNAmiyassa'tti वर्णादीनामन्यथाकरणेनाचित्तीकृतस्येत्यर्थः, अनेन प्रासुकत्वमुक्तम् , "esiyassa'tti ACCORNCCCCCACCOCOG For Personal & Private Use Only Page #588 -------------------------------------------------------------------------- ________________ S* व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 29 ॥ 7 शतके उद्देशः 1 शस्त्रातीतादेरर्थः सू 270 एषणीयस्य गवेषणाविशुद्ध्या वा गवेषितस्य vesiyassa'tti विशेषेण विविधैर्वा प्रकारैरेषित-व्येषितं ग्रहणैषणाग्रासैषणाविशोधितं तस्य, अथवा वषो-मुनिनेपथ्यं स हेतुर्लाभे यस्य तद्वैषिकम्-आकारमात्रदर्शनादवाप्तं न त्वावर्जनया, अनेन पुनरुत्पादनादोषापोहमाह, 'sAmudANiyassa'tti ततस्ततो भिक्षारूपस्य, किंभूतो निर्ग्रन्थः? इत्याह-निक्खित्तसत्थमुसलेऽत्ति त्यक्तखड्गादिशस्त्रमुशलः 'ववगयमालावन्नगविलेवणेऽत्ति व्यपगतपुष्पमालाचन्दनानुलेपनः, स्वरूपविशेषणे चेमे न तु व्यवच्छेदार्थे, निर्ग्रन्थानामेवंरूपत्वादेवेति, 'ववगयचुयचइयचत्तदेहं ति व्यपगताः-स्वयं पृथग्भूता भोज्यव|स्तुसंभवा आगन्तुका वा कृम्यादयः च्युता-मृताः स्वत एव परतो वाऽभ्यवहार्यवस्त्वात्मकाः पृथिवीकायिकादयः 'च. iya'tti त्याजिता-भोज्यद्रव्यात् पृथक्कारिता दायकेन 'catta'tti स्वयमेव दायकेन त्यक्ता-भक्ष्यद्रव्यात्पृथक्कृता देहाऽअभेदविवक्षया देहिनो यस्मात् स तथा तमाहारं, वृद्धव्याख्या तु व्यपगतः-ओघतश्चेतनापर्यायादपेतः च्युतः-जीववक्रियातो भ्रष्टः च्यावितः-स्वत एवायुष्कक्षयेण भ्रंशितः त्यक्तदेहः-परित्यक्तजीवसंसर्गजनिताहारप्रभवोपचयः, तत एषाकर्मधारयोऽतस्तं, किमुक्तं भवति ? इत्याह-'जीवविप्पजढंति प्रासुकमित्यर्थः 'अकयमकारियमसंकप्पियमणाहूयमकीयगडमणुद्दिढ' अकृतं-साध्वर्थमनिर्वर्तितं दायकेन, एवमकारितं दायकेनैव, अनेन विशेषणद्वयेनानाधाकर्मिकौपात्तः 'असङ्कल्पितं' स्वार्थ संस्कुर्वता साध्वर्थतया न सङ्कल्पितम् , अनेनाप्यनाधाकम्भिक एव गृहीतः, स्वार्थमारब्धस्य साध्वर्थ निष्ठां गतस्याप्याधाकर्मिकत्वात् , न च विद्यते आहूतं-आह्वानमामन्त्रणं नित्यं मद्गृहे पोषमात्रमन्नं ग्रासद्यमित्येवंरूपं कर्मकराद्याकारणं वा साध्वर्थ स्थानान्तरादन्नाद्यानयनाय यत्र सोऽनाहूतः-अनित्यपिण्डोऽनभ्याहृतो vetya SAESARSHREST // 293 // dain Education International For Personal & Private Use Only Page #589 -------------------------------------------------------------------------- ________________ Jain Education र्थः, स्पर्द्धा वाऽऽहूतं तन्निषेधादनाहूतो, दायकेनास्पर्द्धया दीयमानमित्यर्थः अनेन भावतोऽपरिणताभिधान एषणादो पनि षेध उक्तोऽतस्तम् 'अक्रीतकृतं क्रयेण साधुदेयं न कृतम्, अनुद्दिष्टम् - अनौदेशिकं, 'नवकोडीपरिसुद्ध' ति इह कोटयो विभागास्ताश्चेमा H- बीजादिकं जीवं न हन्ति न घातयति घ्नन्तं नानुमन्यते 3, एवं न पचति 3 न क्रीणाति 3 इत्येवंरूपाः, 'दसदोस विप्यमुकं ति दोषाः - शङ्कितम्रक्षितादयः 'उग्गमुपायणेसणासुपरिसुद्धं ति उद्गमश्च-आधाक। म्र्मादिः षोडशविधः उत्पादना च धात्रीदूत्यादिका षोडशविधैव उद्गमोत्पादने एतद्विषया या एषणा - पिण्डविशुद्धिस्तया सुष्ठु परिशुद्धो यः स उद्गमोत्पादनैषणासु परिशुद्धोऽत स्तम्, अनेन चोक्तानुक्तसङ्ग्रहः कृतः, वीताङ्गारादीनि क्रियाविशेषणान्यपि भवन्ति, प्रायोऽनेन च प्रासैषणाविशुद्धिरुक्ता, 'asurasuraM'ti अनुकरणशब्दोऽयम्, एवमचवचवमित्यपि, 'अदुयं' ति अशीघ्रम् 'avilaMbiyaM'ti नातिमन्थरं 'aparisADiM'ti अनवयवोज्झनम् 'अक्खोवंजणवणाणुलेवणभूयं ति अक्षोपाञ्जनं च - शकटधूर्खक्षणं व्रणानुलेपनं च-क्षतस्योषधेन विलेपनं अक्षोपाञ्जनत्रणानुलेपने ते इव विवक्षितार्थसिद्धिरशनादिनिरभिष्वङ्गतासाधर्म्याद्यः सोऽक्षोपाञ्जनत्रणानुलेपनभूतोऽतस्तं, क्रियाविशेषणं वा, 'संजमजायामायावत्तियं' ति संयमयात्रा - संयमानुपालनं सैव मात्रा-आलम्बनसमूहांशः संयमयात्रामात्रा तदर्थं वृत्तिः - प्रवृत्तिर्यत्राहारे स संयमयात्रामात्रावृत्तिकोऽतस्तं संयमयात्रामात्रावृत्तिकं वा यथा भवति संयमयात्रामात्रा प्रत्ययो यत्र स तथाऽतस्तं संयमयात्रामा - त्राप्रत्ययं वा यथा भवति एतदेव वाक्यान्तरेणाह - 'संयमभारवहणट्टयाए ऽत्ति संयम एव भारस्तस्य वहनं - पालनं स एवार्थः संयमभारवहनार्थस्तद्भावस्तत्ता तस्यै, 'बिलमिव पन्नगभूएणं अप्पाणेणं' ति बिले इव- रन्ध्रे इव ' पन्नगभूतेन' ational For Personal & Private Use Only 2016 Page #590 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीयावृत्तिः ॥ 294 ॥ सर्पकल्पेन आत्मना करणभूतेनाहारमुक्तविशेषणम् 'आहारयति' शरीरकोष्ठ के प्रक्षिपति, यथा किल बिले सर्प A- 7 शतके त्मानं प्रवेशयति पानसंस्पृशन् एवं साधुर्वदनकन्दरपार्थानसंस्पृशन्नाहारेण तदसञ्चारणतो जठरविले आहारं प्रवेशय- | उद्देशः 1 तीति, एसणं ति 'एषः अनन्तरोक्तविशेषण आहारः शस्त्रातीतादिविशेषणस्य पानभोजनस्य अर्थः-अभिधेयः प्रज्ञप्त इति ॥ सुप्रत्याख्या ॥sptmshte प्रथमोद्देशकः ॥ 7-1 ॥ नं जीवादि * ज्ञानेसू271 प्रथमोद्देशके प्रत्याख्यानिनो वक्तव्यतोक्ता द्वितीये तु प्रत्याख्यानं निरूपयन्नाहसे नूणं भंते ! सबपाणेहिं सवभूएहिं सव्वजीवहिं सव्वसत्तेहिं पचक्खायमिति वदमाणस्स सुपच्चक्खायं भवति दुपञ्चक्खायं भवति ?, गोयमा ! सवपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमा णस्स सिय सुपच्चक्खायं भवति सिय दुपच्चक्खायं भवति, से केणढणं भंते ! एवं वुच्चै सव्वपाणेहिं जाव सिय दुपचक्खायं भवति ?, गोयमा ! जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स णो एवं अभिसमन्नागयं भवति इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स नो सुपच्चक्खायं भवति दुपच्चक्खायं भवति, एवं खलु से दुपञ्चक्खाई सव्वपाणेहिं जाव सवसत्तोहिं पच्चक्खायंमिति वदमाणो नो सच्चं भासं भासइ मोसं भासं भासइ, एवं खलु से मुसावाई सव्वपाणेहिं जाव सब्वसत्तेहिं तिविहं तिविहेणं असंजयविरयपडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतवाले यावि भवति, जस्स णं सव्वपाणेहिं जाच सव्वसत्तहिं पञ्च RECOGNICROSORSCONDAR // 294 // For Personal & Private Use Only Page #591 -------------------------------------------------------------------------- ________________ क्खायमिति वद्माणस्स एवं अभिसमन्नागयं भवै-इमे जीवा इमे अजीवा इमे तसा इमे थावरा, तस्स णं सबपाणेहिं जाव सत्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स सुपच्चक्खायं भवति नो दुपच्चक्खायं भवति, एवं खलु से सुपच्चक्खाई सखपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वयमाणे सचं भासं भासद नो मोसं भासं भासइ, एवं खलु से सच्चवादी सबपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं संजयविरयपडिहयपच्चक्खा यपावकम्मे अकिरिए संवुडे एगंतपंडिएयावि भवति, से तेण?णं गोयमा! एवं बुचै जाव सिय दुपच्चक्खायं भवति ॥ (सूत्रं 271) __ 'से नूण' मित्यादि, 'सिय सुपच्चक्खायं सिय दुपच्चक्खायं इति प्रतिपाद्य यत्प्रथमं दुष्प्रत्याख्यानत्ववर्णनं कृतं का तद्यथासङ्ख्यन्यायत्यागेन यथाऽऽसन्नतान्यायमङ्गीकृत्येति द्रष्टव्यं, 'नो एवं अभिसमन्नागयं bhavati'tti 'नो' नैव ॥ 'evam'iti वक्ष्यमाणप्रकारमभिसमन्वागतं-अवगतं स्यात् , 'नो सुपच्चक्खायं bhavati'tti ज्ञानाभावेन यथावदपरिपा|लनात् सुप्रत्याख्यानत्वाभावः, 'सवपाणेहिंति सर्वप्राणेषु 4'तिविहति त्रिविधं कृतकारितानुमतिभेदभिन्नं योगमाश्रित्य 'tiviheNaM'ti त्रिविधेन मनोवाकायलक्षणेन करणेन 'असंजयविरयपडिहयपच्चक्खायपावकम्मेऽत्ति संयतो-वधादित परिहारे प्रयतः विरतो-वधादेर्निवृत्तः प्रतिहतानि-अतीतकालसम्बन्धीनि निन्दातः प्रत्याख्यातानि चानागतप्रत्याख्या|नेन पापानि कर्माणि येन स तथा, ततः संयतादिपदानां कर्मधारयस्ततस्तन्निषेधाद् असंयतविरतप्रतिहतप्रत्याख्यातपापकर्मा, अत एव 'सकिरिएऽत्ति कायिक्यादिक्रियायुक्तः सकर्मवन्धनो वाऽत एव 'असंवुडेऽत्ति असंवृताश्रवद्वारः,ata For Personal & Private Use Only Page #592 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 295 ॥ एव 'एगंत दंडे' त्ति एकान्तेन सर्वथैव परान् दण्डयतीत्येकान्तदण्डः, अत एव 'एकान्तबाल:' सर्वथा बालिशोऽज्ञ इत्यर्थः ॥ प्रत्याख्यानाधिकारादेव तद्भेदानाह कतिविहे णं भंते ! पञ्चक्खाणे पन्नन्ते ?, गोयमा ! दुविहे पञ्चक्खाणे पन्नसे, तंजहा- मूलगुणपञ्चक्खाणे य । उत्तरगुणपञ्चक्खाणे य । मूलगुणपञ्चक्खाणे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, संजहा- सङ्घ - मूलगुणपच्चक्खाणे य देसमूलगुणपच्चक्खाणे य, सङ्घमूलगुणपञ्चक्खाणे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! | पंचविहे पन्नत्ते, तंजहा-सङ्घाओ पाणाइवायाओ वेरमणं जाव सङ्घाओ परिग्गहाओ वेरमणं । देसमूलगुण। पच्चक्खाणे णं भंते ! कैविहे पन्नत्ते 1, गोयमा ! पंचविहे पन्नत्ते, तंजहा -धूलाओ पाणाइवायाओ वेरमणं जाव थूलाओ परिग्गहाओ वेरमणं । उत्तरगुणपञ्चक्खाणे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! दुबिहे पनसे, तंजहा- सम्युत्तरगुणपञ्चक्खाणे य देसुत्तरगुणपञ्चक्खाणे य, सव्युत्तरगुणपञ्चक्खाणे णं भंते ! कतिविहे पन्नते ?, गोयमा ! दसविहे पन्नत्ते, तंजहा - अणागय 1 मैक्कतं 2 कोडीसहियं 3 नियंटियं 4 चेव । सागार 5 | मणागारं 6 परिमाणकडं 7 निरवसेसं 8 ॥ 1 ॥ साकेयं 9 चेव अद्धाए 10 पञ्चक्खाणं भवे दसहा । | देसुत्तरगुणपश्चक्खाणे णं भंते ! कैविहे पन्नत्ते ?, गोयमा ! सत्तविहे पन्नत्ते, तंजहा- दिसिङ्घयं 1 उवभोगप भोगपरिमाणं 2 अन्नत्थदंडवेरमणं 3 सामाइयं 4 देसावगासियं 5 पोसहोववासो 6 अतिहिसंविभागो 7 | अपच्छिममारणंतिय संलेहणाझूसणाराहणता ( सूत्रं 272 ) For Personal & Private Use Only 7 zatake | उद्देशः 2 जीवादिज्ञा ता सुप्रत्याख्यानः मूलीत्तरभे दाःसू 271 272 ॥ 295 // Page #593 -------------------------------------------------------------------------- ________________ 'कतिविहे Na'mityAdi, मूलगुणपच्चक्खाणे ya'tti चारित्रकल्पवृक्षस्य मूलकल्पा गुणाः-प्राणातिपातविरमणादयो मूलगुणास्तद्रूपं प्रत्याख्यान-निवृत्तिर्मूलगुणविषयं वा प्रत्याख्यानं-अभ्युपगमो मूलगुणप्रत्याख्यानम् 'उत्तरगुणपञ्चक्खाणे ya'tti मूलगुणापेक्षयोत्तरभूता गुणा वृक्षस्य शाखा इवोत्तरगुणास्तेषु प्रत्याख्यानमुत्तरगुणप्रत्याख्यानं, 'सवमूलगुणेऽत्यादि, 4 सर्वथा मूलगुणप्रत्याख्यानं सर्वमूलगुणप्रत्याख्यानं देशतो मूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं, तत्र सर्वमूलगुणप्रत्याद ख्यानं सर्वविरतानां, देशमूलगुणप्रत्याख्यानं तु देशविरतानाम् ॥ 'aNAgaya'gAhA, अनागतकरणादनागतं, पर्युषणा दावाचार्यादिवैयावृत्त्यकरणेनान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, आह च-"हो ही पज्जोसवणा मम य तया अंतराइयं होजा । गुरुवेयावच्चेणं 1 तवस्सि 2 गेलण्णयाए वा 3 ॥ 1 ॥ सो दाइ तवोकम्म पडिवज्जइ तं अणागए काले। एयं पच्चक्खाणं अणागय होइ नायचं ॥ 2 ॥ " इति, एवमतिक्रान्तकरणादतिक्रान्तं, भावना तु प्राग्वत्, उक्त च-"पंजोसवणाइ तवं जो खलु न करेइ कारणजाए । गुरुवेयावच्चेणं 1 तवस्सि 2 गेलण्णयाए वा ॥ 1 ॥ सो दाइ तवोकम्म पडिवज्जइ तं ऐच्छिए काले। एयं पच्चक्खाणं अतिकंत होइ नायचं ॥2॥"ति, कोटीसहितमिति-मीलितप्रत्याख्यानद्वयकोटि 1 भविष्यति पर्युषणा मम च तदाऽन्तरायो भविष्यति । गुरुवैयावृत्येन तपखिवै0 ग्लानतया वा ॥ 1 ॥ तदिदानीं तपःकर्म प्रतिपद्ये तदनागते काले । एतत् प्रत्याख्यानं अनागतं भवति ज्ञातव्यं ॥ 2 ॥ 2 पर्युषणायां तपो य एव न अका कारणजाते । गुरुवैयावृत्येन तपस्विवै0 ग्लानतया वा ॥ 1 ॥ तदिदानी तपःकर्म प्रतिपद्ये तदतिक्रान्ते काले । एतत् प्रत्याख्यानमतिक्रान्तं भवति ज्ञातव्यं ॥ 2 ॥ For Personal & Private Use Only Page #594 -------------------------------------------------------------------------- ________________ *** |7 zatake | उद्देशः 2 मूलोत्तरभेदाःसू272 * * * व्याख्या चतुर्थादि कृत्वाऽनन्तरमेव चतुर्थादेः करणमित्यर्थः, अवाचिच-"पर्डवणओ उदिवसो पच्चक्खाणस्स निठ्ठवणओय । जहियं प्रज्ञप्तिः । समेंति दोन्नि उ तं भन्नै कोडिसहियं तु ॥ 2 ॥ " 'नियंटितं ceva'nitarAM यन्त्रित नियन्त्रितं,प्रतिज्ञातदिनादौ ग्लानत्वाद्याभयदेवी- |न्तरायभावेऽपि नियमाकर्तव्यमिति हृदयं, यदाह- "मासे मासे य तवो अमुगो अमुगे दिणंमि एविओ। हटेण गिलाया वृत्तिः णेण व कायबो जाव ऊसासो ॥ 1 ॥ एयं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं geNhata'NagArA अणिस्सियप्पा अपडिबद्धा ॥ 2 ॥ " 'sAkAra'miti आक्रियन्त इत्याकाराः-प्रत्याख्यानापवादहेतवो महत्तराकारादयः सहाकारैवर्तत इति साकारम् , अविद्यमानाकारमनाकारं-यद्विशिष्टप्रयोजनसम्भवाभावे कान्तारदुर्भिक्षादौ महत्तराद्याकारमनुच्चारयद्भिर्विधीयते तदनाकारमिति भावः, केवलमनाकारेऽप्यनाभोगसहसाकारावुच्चारयितव्यावेव, काष्ठाडल्यादेर्मुखे प्रक्षेपणतो भङ्गो मा भूदिति, अतोऽनाभोगसहसाकारापेक्षया सर्वदा साकारमेवेति, 'parimANakRta'miti दत्त्यादिभिः कृतपरिमाणम् , 4 अभाणि च- "दैत्तीहि व कवलेहि व घरेहि भिक्खाहिं अहव दवेहिं । जो भत्तपरिच्चायं करेति परिमाणकडमेयं ॥ 1 ॥ " Kaa निरवशेष' समग्राशनादिविषयं, भणितं च-"संवं असणं सवं च पाणगं सबखजपेजविहिं । परिहरै सबभावेणेयं भ 1 प्रस्थापकस्तु दिवसः प्रत्याख्यानस्य निष्ठापकश्च । यत्र समेतो द्वौ तु तद्भण्यते कोटीसहितमेव ॥ 3 ॥ 2 मासे मासे च तपोऽमुककाममुष्मिन् दिने इयत् । हृष्टेन ग्लानेन वा कर्तव्यं यावदुच्छ्रासः ॥ 1 ॥ एतत् प्रत्याख्यानं नियन्त्रितं धीरपुरुषप्रज्ञप्तं । यद् गृहन्त्यनगारा अनिश्रितात्मानोऽपतिबद्धाः ॥ 2 ॥ 3 दत्तिभिश्च कवलैर्वा गृहैमिक्षाभिरथवा द्रव्यः । यो भक्तपरित्यागं करोति परिमाणकृतमेतत् ॥ 1 ॥ न सर्वमशनं सवै पानकं सर्व खाद्यपेयविधि । परिहरति सर्वभावेनैतत् भणितं निरवशेष ॥ 1 ॥ ॥ 296 // * * Jain Education Interna For Personal & Private Use Only ww.jainelibrary.org Page #595 -------------------------------------------------------------------------- ________________ णियं निरवसेसं ॥ 1 ॥ " 'साएयं ceva'tti केतः - चिह्नं सह केतेन वर्त्तते सकेतं, दीर्घता च प्राकृतत्वात् सङ्केतयुक्तत्वाद्वा । सङ्केतम् - अङ्गुष्ठसहितादि, यदाह - " अंगुडमुट्ठिगंठीघरसेऊसासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहिं अनंतणाणीहिं ॥ 1 ॥ " "अद्धा 'त्ति अद्धा - कालस्तस्याः प्रत्याख्यानं - पौरुष्यादिकालस्य नियमनम्, आह च - " अद्धापच्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमपोरुसीहिं मुहुत्तमासद्धमासेहिं ॥ 1 ॥ " 'उव भोगपरिभोगपरिमाणं ति उपभोगः - सकृद्भोगः, स चाशनपानानुलेपनादीनां परिभोगस्तु पुनः पुनर्भोगः, स चाशनशयनवस नवनितादीनाम्, 'apacchimamAraNaMtiyasaMlehaNAjhUsaNArAhaNaya'tti पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा मरणं - प्राणत्यागलक्षणम्, इह यद्यपि प्रतिक्षणमावीची। मरणमस्ति तथापि न तद्गृह्यते, किं तर्हि ?, विवक्षितसर्वायुष्कक्षयलक्षणं इति, मरणमेवान्तो मरणान्तस्तत्र भवा मारणा|न्तिकी संलिख्यते - कृशीक्रियतेऽनया शरीरकषायादीति संलेखना - तपोविशेष लक्षणा ततः कर्म्मधारयाद् अपश्चिममा। रणान्तिकसंलेखना तस्या जोषणं सेवनं तस्याराधनम् - अखण्डकालकरणं तद्भावः अपश्चिममारणान्तिकसं लेखनाजोषणाराधनता, इह च सप्त दिग्वतादयो देशोत्तरगुणा एव, संलेखना तु भजनया, तथाहि -सा देशोत्तरगुणवतो देशोत्तरगुणः, आवस्यके तथाऽभिधानात् इतरस्य तु सर्वोत्तरगुणः साकारानाकारादिप्रत्याख्यानरूपत्वादिति संलेखनामविगणय्य 1 अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छ्रासस्तिबुकज्योतिष्काः । भणितं संकेतमेतत् धीरैरनन्तज्ञानिभिः ॥ 1 ॥ 2 तत् अद्धाप्रत्याख्यानं यत् कालप्रमाणच्छेदेन । पूर्वार्धपौरुषीभ्यां मुहूर्त्त मासार्धमा सैः ॥ 1 ॥ Jain Education nonal For Personal & Private Use Only jainelibrary.org Page #596 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः1] 7 शतके उद्देशः 2 मूलोत्तरभेदेषु दण्डका अल्पबहुत्वचित्ताच ॥ 297 ॥ सू 273 सप्त देशोत्तरगुणा इत्युक्तम् , अस्याश्चैतेषु पाठो देशोत्तरगुणधारिणाऽपीयमन्ते विधातव्येत्यस्यार्थस्य ख्यापनार्थ इति ॥ | अथोक्तभेदेन प्रत्याख्यानेन तद्विपर्ययेण च जीवादिपदानि विशेषयन्नाह जीवा णं भंते ! किं मूलगुणपञ्चक्खाणी उत्तरगुणपञ्चक्खाणी अपञ्चक्खाणी,गोयमा ! जीवा मूलगुणपञ्चक्खाणीवि उत्तरगुणपञ्चक्खाणीवि अपचक्खाणीवि । नेरइयाणं भंते ! किंमूलणगुणपञ्चक्खाणी0 पुच्छा, गोयमा! नेरइया नो मूलगुणपच्चक्खाणी नो उत्तरगुणपच्चखाणी अपचक्खाणी, एवं जाव चौरिदिया, पंचिंदियतिरिक्खजोणिया मणुस्सा य जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा नेरइया ॥ एएसि णं भंते ! मूलगुणपचक्खाणी उत्तरगुणपञ्चक्खाणी अपच्चक्खाणी य कयरे 2 हिंतो जाव विसेसाहिया वा?, गोयमा ! सवत्थोवा जीवा मूलगुणपचक्खाणी उत्तरगुणपञ्चक्खाणी असंखेजगुणा अपचक्खाणी अनंतगुणा । एएसि णं भंते ! पंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! सवत्थोवा जीवा पंचेंदियतिरिक्खजोणिया मूलगुणपञ्चक्खाणी उत्तरगुणपञ्चक्खाणी असंखेजगुणा अपञ्चक्खाणी असंखिजगुणा । एएसि णं भंते ! मणुस्साणं मूलगुणपञ्चक्खाणीणं0 पुच्छा,गोयमा सवत्थोवा मणुस्सा मूलगुणपचक्खाणी उत्तरगुणपच्चक्खाणी संखेजगुणा अपञ्चक्खाणी अस्ण्खेज्ज्गुन्ना। जीवा गंभंते!किं सबमूलगुणपञ्चक्खाणी देसमूलगुणपञ्चक्खाणी अपचक्खाणी, गोयमा ! जीवा सबमूलगुणपच्चक्खाणी देसमूलगुणपच्चक्खाणी अप्च्क्खान्नीवि|नेरियान्न्ण् पुच्छा, गोयमा ! |नेरइया नो सबमूलगुणपचक्खाणी नो देसमूलगुणपञ्चक्खाणी अपच्चक्खाणी, एवं जाव चारिदिया। पंचिंदि ॥ 297 ॥ Jain Education onal For Personal & Private Use Only Page #597 -------------------------------------------------------------------------- ________________ RASHTRICARSE यतिरिक्खपुच्छा, गोयमा! पंचिंदियतिरिक्खनो सवमूलगुणपञ्चक्खाणी देसमूलगुणपच्चक्खाणी अपञ्चक्खाणीवि, मणुस्सा जहा जीवा, वाणमंतरजोइसवेमाणिया जहा नेरइया । एएसिणं भंते! जीवाणं सवमूलगुणपच्चक्खाणीणं देसमूलगुणपञ्चक्खाणीणं अपच्चक्खाणीण य कयरेशहितो जाव विसेसाहिया वा ?, गोय. मा ! सवत्थोवा जीवा सचमूलगुणपच्चक्खाणी देसमूलगुणपञ्चक्खाणी असंखेजगुणा अपञ्चक्खाणी अणंतगुणा । एवं अप्पाबहुगाणि तिन्निवि जहा पढमिल्लए दंडए, नवरं सवत्थोवा पंचिंदियतिरिक्खजोणिया देसमूलगुणपञ्चक्खाणी अपच्चक्खाणी असंखेजगुणा । जीवा णं भंते ! किं सव्वुत्तरगुणपच्चक्खाणी देसुत्तरगुणपञ्चक्खाणी अपञ्चक्खाणी, गोयमा ! जीवा सव्वुत्तरगुणपच्चक्खाणीवि तिन्निवि, पंचिंदियतिरिक्खजोणिया मणुस्सा य एवं चेव, सेसा अपचक्खाणी जाव वेमान्निया। एएसिणं भंते ! जीवाणं सव्वुत्तरगुणपञ्चक्खाणी अप्पाबहुगाणि तिन्निवि जहा पढमे दंडए जाव मणूसाणं ॥ जीवा णं भंते ! किं संजया असंजया संजयासंजया ?, गोयमा ! जीवा संजयावि असंजयावि संजयासंजयावि तिन्निवि, एवं जहेव पन्नवणाए तहेव भाणि। यचं, जाव वेमाणिया, अप्पाबहुगं तहेव तिण्हवि भाणियत्वं ॥ जीवा णं भंते ! किं पञ्चक्खाणी अपञ्चक्खाणी0 | पञ्चक्खाणापञ्चक्खाणी,गोयमा जीवा पच्चक्खाणीचि एवं तिन्निवि, एवंमणुस्साणवि तिन्निवि, पंचिंदियतिरिक्खजोणिया आइल्लविरहिया सेसा सवे अपच्चक्खाणी जाव वेमान्निया। एएसिणं भंते ! जीवाणं पच्चवखाणीणं जाव विसेसाहिया वा?, गोयमा ! सवत्थोवा जीवा पञ्चक्खाणी पच्चक्खाणापच्चक्खाणी असंखे-18 dain Education M o nal For Personal & Private Use Only Mw.jainelibrary.org Page #598 -------------------------------------------------------------------------- ________________ 7 zatake | उद्देशः2 मूलोत्तरभेदेषु दण्डका अल्पबहुत्व चित्ताच सू 273 व्याख्या- जगुणा अपच्चक्खाणी अणंतगुणा, पंचेंदियतिरिक्खजोणिया सव्वत्थोवा पचक्खाणापचक्खाणी अपञ्चक्खाणी प्रज्ञप्तिः असंखेजगुणा, मणुस्सा सवत्थोवा पचक्खाणी पच्चक्खाणापच्चक्खाणी संखेनगुणा अपच्चक्खाणी असंअभयदेवी खेजगुणा ॥ (सूत्रं 273) या वृत्तिः1] | 'जीवा णमित्यादि, 'पंचिंदियतिरिक्खजोणिया मणुस्सा य जहा jIva'tti मूलगुणप्रत्याख्यानिन उत्त्र्गुन्न्प्र्॥298॥ त्याख्यानिनोऽप्रत्याख्यानिनश्च, नवरं पञ्चेन्द्रियतिर्यञ्चो देशत एव मूलगुणप्रत्याख्यानिनः, सर्वविरतेस्तेषामभावात् , इह । चोक्तं गाथया-"तिरियाणं चारितं निवारियं अह य तो पुणो तेसिं । सुबै बहुयाणं चिय महत्वयारोवणं समए ॥ 1 ॥ " परिहारोऽपि गाथयैव-"महत्वयसब्भावेऽविय चरणपरिणामसंभवो तेसिं । न बहुगुणाणंपि जहा केवलसंभूइपरिणामो ॥2॥"त्ति ॥ अथ मूलगुणप्रत्याख्यानादिमतामेवाल्पत्वादि चिन्तयति-'एएसि Na'mityAdi, 'सवत्थोवा जीवा मूलगुणपञ्चक्खाणी ति देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोकाः, देशसर्वाभ्यामुत्तरगुणवतामसङ्ख्येयगुणत्वात् , इह च सर्वेविरतेषु ये उत्तरगुणवन्तस्तेऽवश्यं मूलगुणवन्तः, मूलगुणवन्तस्तु स्यादुत्तरगुणवन्तः स्यात्तद्विकला, य एव च तद्विकलास्त एवेह मूलगुणवन्तो ग्राह्याः, ते चेतरेभ्यः स्तोका एव, बहुतरयतीनां दशविधप्रत्याख्यानयुक्तत्वात्, तेऽपि च मूलगुणेभ्यः सङ्ख्यातगुणा एव नासङ्ख्यातगुणाः, सर्वयतीनामपि सङ्ख्यातत्वात् , देशविरतेषु पुनर्मूलगुणवद्भयो भिन्ना 1-तिरश्चां चारित्रं निवारितमथ च तत्पुनस्तेषां समये बहूनां महाव्रतारोपणं श्रूयत एव ॥1॥2-तेस्सां महाव्रतसद्भावेऽपि चरण॥ परिणामो न यथा बहुगुणानामपि केवलसंभूतिपरिणामः ॥ 2 ॥ ॥ 298 // For Personal & Private Use Only Page #599 -------------------------------------------------------------------------- ________________ ARSARASHTRA अप्युत्तरगुणिनो लभ्यन्ते, ते च मधुमांसादिविचित्राभिग्रहवशाद्वहुतरा भवन्तीतिकृत्वा देशविरतोत्तरगुणवतोऽधिकृत्योत्तरगुणवतां मूलगुणवद्भयोऽसङ्ख्यातगुणत्वं भवति, अत एवाह-'उत्तरगुणपच्चक्खाणी asaMkhejaguNa'tti, 'अपच्चक्खाणी aNaMtaguNa'tti मनुष्यपञ्चेन्द्रियतिर्यश्च एव प्रत्याख्यानिनोऽन्ये त्वप्रत्याख्यानिन एव, वनस्पतिप्रभृतिकत्वात्तेषामनन्तगुणत्वमिति । मनुष्यसूत्रे ऽअपच्चक्खाणी असंखेजगुणेऽति यदुक्तं तत्संमूर्छिममनुष्यग्रहणेनावसेयमितरेषां । सङ्ख्यातत्वादिति । 'एवं अप्पाबहुगाणि तिन्निवि जहा पढमिल्लए दंडएऽत्ति तत्रैकं जीवानामिदमेव, द्वितीयं पञ्चेन्द्रियति|रश्चां, तृतीयं तु मनुष्याणाम्, एतानि च यथा निर्विशेषणगुणादिप्रतिबद्धे दण्डके उक्तानि एवमिह त्रीण्यपि वाच्यानि, विशेषमाह-'navara'mityAdi, 'पंचेंदियतिरिक्खजोणिया मणुस्सा य एवं ceva'tti यथा जीवाः सर्वोत्तरगुणप्रत्याख्यानादय |उक्ता एवं पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च वाच्याः, इह च पञ्चेन्द्रियतिर्यञ्चोऽपि सर्वोत्तरगुणप्रत्याख्यानिनो भवन्तीत्यवसेयं, ॥ देशविरतानां देशतः सर्वोत्तरगुणप्रत्याख्यानस्याभिमतत्वादिति ॥ मूलगुणप्रत्याख्यानिप्रभृतयश्च संयतादयो भवन्तीति संयतादिसूत्रम्-'tinivi'tti जीवास्त्रिविधा अपीत्यर्थः, 'एवं जहेवेऽत्यादि, 'एवम्' अनेनाभिलापेन यथैव प्रज्ञपानायां तथैव सूत्रमिदमध्येयं, तच्चैवम्-'नेरइया णं भंते ! किं संजया असंजया संजयासंजया ?, गोयमा ! नो संजया। | असंजया नो संजयासंजयेऽत्यादि । 'अप्पाऽइत्यादि, अल्पबहुत्वं संयतादीनां तथैव यथा प्रज्ञापनायामुक्तं 'तिण्हवित्ति जीवानां पञ्चेन्द्रियतिरश्चां मनुष्याणां च, तत्र सर्वस्तोकाः संयता जीवाः, संयतासंयता असङ्ख्यगुणाः, असंयतास्त्वनन्तगुणाः, पञ्चेन्द्रियतिर्यञ्चस्तु सर्वस्तोकाः संयतासंयताः असंयता असङ्ख्येयगुणाः, मनुष्यास्तु सर्वस्तोकाः संयताः संय For Personal & Private Use Only Page #600 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1 ॥ 299 ॥ तासंयताः सङ्ख्येयगुणाः असंयता असंख्येयगुणा इति ॥ संयतादयश्च प्रत्याख्यान्यादित्वे सति भवन्तीति प्रत्याख्यान्यादि- 7शतके सूत्रम्-ननु षष्ठशते चतुर्थोद्देशके प्रत्याख्यान्यादयः प्ररूपिता इति किं पुनस्तत्प्ररूपणेन ?, सत्यमेतत् किन्त्वल्पबहुत्वचि- उद्देशः 2 न्तारहितास्तत्र प्ररूपिता इह तु तद्युक्ताः सम्बन्धान्तरद्वारायाताश्चेति ॥ जीवाधिकारात्तच्छाश्वतत्वसूत्राणि-तत्र च . जीवस्य शा जीवा णं भंते ! किं सासया असासया ?, गोयमा ! जीवा सिय सासया सिय असासया । से केणटेणं शाश्वताशाश्वभंते ! एवं वुच्चै-जीवा सिय सासया सिय असासया ?, गोयमा !, दवट्टयाए सासया भावट्ठयाए असा दिसते su274 |सया, से तेणटेणं गोयमा ! एवं वुच्चै-जाव सिय असासया । नेरइया णं भंते ! कि सासया असासया ?, एवं जहा जीवा तहा नेरइयावि, एवं जाव वेमाणिया जाय सिय सासया सिय असासया । सेवं भंते ! सेवं भंते ! ॥ (सूत्रं 274) ॥ सत्तमस्स बीओ उद्देसो स्म्त्तो॥7-2॥ _ 'दवट्टयाएऽत्ति जीवद्रव्यत्वेनेत्यर्थः 'भावट्टयाएऽत्ति नारकादिपर्यायत्वेनेत्यर्थः ॥ सप्तमशते dvitiiyoddeshkH||7-2|| // 299 // जीवाधिकारप्रतिबद्ध एव तृतीयोदेशकस्तत्सूत्रम्___ वणस्सैकाइया णं भंते ! किंकालं सवप्पाहारगा वा सवमहाहारगा वा भवंति ?, गोयमा! पाउस्व्रि-॥4 सारत्तेसु णं एत्थ णं वणस्सैकाइया सबमहाहारगा भवंति तदाणंतरं च णं सरए तयाणंतरं च णं हेमंते तदा. पणंतरं च णं वसंते तदाणंतरं च णं गिम्हे गिम्हाणं वणस्सैकाइया सवप्पाहारगा भवंति; जै णं भंते! gi For Personal & Private Use Only Page #601 -------------------------------------------------------------------------- ________________ म्हासु वणस्सैकाइया सवप्पाहारगा भवंति, कम्हा णं भंते ! गिम्हासु बहवे वणस्सैकाइया पत्तिया पुफिया। फलिया हरियगरेरिजमाणा सिरीए अईव अईव उवसोभेमाणा उवसोभेमाणा चिटुंति ?, गोयमा ! गिम्हासुणं बहवे उसिणजोणिया जीवा य पोग्गला य वणस्सैकाइयत्ताए वक्कमंति विउक्कमति चयंति उववजंति, | एवं खलु गोयमा! गिम्हासु बहवे वणस्सैकाइया पत्तिया पुफिया जाव चित्त्त्थ्ति। (सूत्रं 275) से नूणं भंते ! 8 मूला मूलजीवफुडा कंदा कंदजीवफुडा जाव बीया बीयजीवफुडा, हंता गोयमा ! मूला मूलजीवफुडा जाव बीया बीयजीव फुडा । जति णं भंते ! मूला मूलजीवफुडा जाव बीया बीयजीयफुडा कम्हा णं भंते ! वणस्सैकाइया आहारेंति कम्हा परिणामेंति ?, गोयमा! मूला मूलजीवफुडा पुढविजीवपडिबद्धा तम्हा । आहारेति तम्हा परिणामेंति कंदा कंदजीवफुडा मूलजीवपडिबद्धा तम्हा आहारेइ तम्हा परिणामेइ, एवं जाव बीया बीयजीवफुडा फलजीवपडिबद्धातम्हा आहारेइ तम्हा प्रिन्नामेइ॥ (सूत्रं 276) अह भंते ! आलुए मूलए सिंगबेरे हिरिली सिरिलि सिस्सिरिली किट्टिया छिरिया छीरिविरालिया कण्हकंदे वजकंदे सूरणकंदे खेलूडे। अद्दए भद्दमुत्था पिंडहलिद्दा लोहीणीहू थीह थिरूगा मुग्गकन्नी अस्सकन्नी सीहंढी मुंसुंढी जे यावन्ने तहप्पगारा सवे ते अणंतजीवा विविहसत्ता?,हंतागोयमा!आलुए मूलए जाव अणंतजीवा विविहसत्ता ॥ (सूत्रं 277) 'वणस्सैकाइया णं भंते !' इत्यादि, 'kiMkAlaM'ti कस्मिन् काले ऽपाउसेऽत्यादि प्रावृडादौ बहुत्वाजलस्नेहस्य महा-18 & हारतोक्ता, प्रावृट् श्रावणादिवरात्रोऽश्वयुजादिः 'सरदेति शरत् मार्गशीर्षादिस्तत्र चाल्पाहारा भवन्तीति ज्ञेयं, For Personal & Private Use Only www.janelibrary.org Page #602 -------------------------------------------------------------------------- ________________ व्याख्या- ग्रीष्मे सर्वाल्पाहारतोक्ताऽत एव च शेषेष्वप्यल्पाहारता क्रमेण द्रष्टव्येति, 'हरितगरेरिजमाणेऽति हरितकाश्च ते 47 शतके प्रज्ञप्तिः नीलका रेरिजमानाश्च-देदीप्यमाना हरितकरेरिज्यमानाः 'सिरिएऽत्ति वनलक्ष्म्या 'usiNajoNiya'tti उष्णमेव योनि- उद्देशः 3 अभयदेवी- र्येषां ते उष्णयोनिकाः, 'मूला mUlajIvaphuDa'tti मूलानि-मूलजीवैः स्पृष्टानि व्याप्तानीत्यर्थः, यावत्करणात् 'खंधा खं- कालाश्विता यावृत्तिः1| धजीवफुडा एवं तया साला पवाला पत्ता पुप्फा phala'tti दृश्यम् ॥'जि णमित्यादि, यदि भदन्त ! मूलादीन्येवं मूला वनस्याल्पा द्याशरतामूदिजीवैः स्पृष्टानि तदा 'kamha'tti 'कस्मात्' केन हेतुना कथमित्यर्थः वनस्पतय आहारयन्ति ?, आहारस्य भूमिगतत्वात् लादीनांपमूलादिजीवानां च मूलादिव्याप्त्यैवावस्थितत्वात् केषाञ्चिच्च परस्पर व्यवधानेन भूमेर्दूरवर्तित्वादिति, अत्रोत्तरं, मूलानि रिणामः a4 मूलजीवस्पृष्टानि केवलं पृथिवीजीवप्रतिबद्धानि 'tamha'tti 'तस्मात् तत्प्रतिबन्धाद्धेतोः पृथिवीरसं मूलजीवा आहार-18॥नन्तकाया यन्तीति, कन्दाः कन्दजीवस्पृष्टाः केवलं मूलजीवप्रतिबद्धाः 'तस्मात् तत्प्रतिबन्धात् मूलजीवोपात्तं पृथिवीरसमाहार- दाश्च सू 275 यन्तीत्येवं स्कन्धादिष्वपि वाच्यम् ॥ 'आलुएऽइत्यादि, एते चानन्तकायभेदा लोकरूढिगम्याः, 'tahappagAra'tti 'तथा- 2 276-277 ॥ प्रकाराः' आलुकादिसदृशाः 'aNaMtajIva'tti अनन्ता जीवा येषु ते तथा 'vivihasatta'tti विविधा-बहुप्रकारा वर्णा-8 दिभेदात् सत्त्वा येषामनन्तकायिकवनस्पतिभेदानां ते तथा, अथवैकस्वरूपैरपि जीवैरेषामनन्तजीविता स्यादित्याशङ्कायामाह-विविधा-विचित्रकर्मतयाऽनेकविधाः सत्त्वा येषु ते तथा, 'विविहसत्त (चित्ताविहि)त्ति क्वचिद् दृश्यते तत्र ॥ 30 ॥ ॥ विचित्रा विधयो-भेदा येषां ते तथा ते सत्त्वा येषु ते तथा ॥ जीवाधिकारादेवेदमाह सिय भंते ! कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए ?, हंता सिया, से केणटेणं । For Personal & Private Use Only Page #603 -------------------------------------------------------------------------- ________________ एवं बुच्चै-कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए ?, गोयमा! ठितिं पडुच्च, से तेणतुणं गोयमा ! जाव महाकम्मतराए । सिय भंते ! नीललेसे नेरइए अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, हंता सिया, से केणटेणं भंते ! एवं वुचति-नीललेसे अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, गोयमा ! ठितिं पडुच्च, से तेण?णं गोयमा ! जाव महाकम्मतराए । एवं असुरकुमारेवि, नवरं तेउलेसा अन्भहिया एवं जाव वेमाणिया, जस्स जै लेसाओ तस्स तत्तिया भाणियवाओ, जोइसियस्स न भन्नै, जाव सिय भंते ! पम्हलेसे वेमाणिए अप्पकम्मतराए सुक्कलेसे वेमाणिए महाकम्मतराए ?, हंता सिया, से केणटेणं0 सेसं जहा नेरइयस्स जाव महाकम्मतराए ॥ (सूत्रं 278) ॥ | 'सिय भंते ! कण्हलेसे नेरइएऽइत्यादि, 'ठितिं paDucca'tti, अत्रेयं भावना-सप्तमपृथिवीनारकः कृष्णलेश्यस्तस्य च स्वस्थितौ बहुक्षपितायां तच्छेषे वर्तमाने पञ्चमपृथिव्यां सप्तदशसागरोपमस्थितिआरको नीललेश्यः समुत्पन्नः, तमपेक्ष्य स कृष्णलेश्योऽल्पकर्मा व्यपदिश्यते, एवमुत्तरसूत्राण्यपि भावनीयानि । 'जोइसियस्स न भन्नईत्ति एकस्या एव तेजोलेश्यायास्तस्य सद्भावात् संयोगो नास्तीति ॥ सलेश्या जीवाश्च वेदनावन्तो भवन्तीति वेदनासूत्राणि से नूणं भंते ! जा वेदणा सा निजरा जा निजरा सा वेदणा ?, गोयमा ! णो तिणडे समढे, से केणटेणं |भंते !एवं वुचै जा वेयणा न सा निजरा जा निजरा नसा वेयणा?, गोयमा कम्म वेदणा णोकम्म निजरा, 5 से तेण?णं गोयमा ! जावन सा वेदणा । नेरइयाणं भंते ! जा वेदणा सा निजरा जा निजरा सा वेयणा', dan Education International For Personal & Private Use Only Page #604 -------------------------------------------------------------------------- ________________ व्याख्या- गोयमा ! णो तिणढे समढे, से केणटेणं भंते ! एवं वुच्चै नेरइयाणं जा वेयणा न सा निजरा आ निजरा न 7 शतके प्रज्ञप्तिः सा वेयणा ?, गोयमा ! मेरइयाणं कम्म वेदणा णोकम्म निजरा, से तेणटेणं गोयमा ! जाव न सा वेयणा, उद्देशः 3 में एवं जाव वेमाणियाणं । से नूणं भंते ! वेदेंसु तं निजरिंसु जं निजरिंसु तं वेदेंसु, णो तिणद्वे समढे, लेश्याकर्म या वृत्तिः1 से केणढणं भंते ! एवं वुच्चै जं वेदेंसु नो तं निजरेंसु जं निजरेंसु नो तं वेदेंसु?, गोयमा ! कम्मं वेदेंसु नो. sU278 वेकम्मं निजरिंसु, से तेणटेणं गोयमा ! जाव नो तं वेदेंसु, नेरइया णं भंते ! जं वेदेंसु तं निजरिंसु एवं ॥ 30 ॥ दनानिर्जरे नेरइयावि एवं जाव वेमान्निया। से नूणं भंते ! जं वेदेति तं निजति जं निजरिंति तं वेदेति ?, गोयमा ! सू 279 | णो तिणढे समढे, सेकेणद्वेणं भंते ! एवं वुच्चै जाव नो तं वेदेति ?, गोयमा! कम्मं वेदेति नोकम्मं निजरेंति, से तेणटेणं गोयमा ! जाव नो तं वेदेति, एवं नेरइयावि जाव वेमाणिया । से नूणं भंते ! जं वेदिस्संति तं निजरिस्संति जं निजरिस्संति तं वेदिस्संति ?, गोयमा ! णो तिणडे समढे, से केणटेणं जाव णो तं वेदेस्संति, गोयमा ! कम्मं वेदिस्संति नोकम्मं निजरिस्संति, से तेणटेणं जाव नो तं निजरिस्संति, एवं नेर-8 ॥ इयावि जाव घेमाणिया । से गुणं भंते ! जे वेदणासमए से निजरासमए जे निजरासमए से वेदणासमए ?, ंनो तिणढे समढे, से केणटेणं भंते ! एवं वुच्चै जे वेयणासमए न से निजरासमए जे निजरासमए म से ॥ 301 ॥ |घेदणासमए 1, गोयमा ! जं समयं वेदेति नो तं समयं निजरेंति जं समयं निजरेंति नो तं समयं वेदेति, 5॥ अन्नम्मि समए वेदेति अन्नम्मि समए निजरेंति अन्ने से वेदणासमए अन्ने से निजरासमए, से तेणटेणं जाव For Personal & Private Use Only Page #605 -------------------------------------------------------------------------- ________________ na se वदेणासमए न से निज्जरासमए । मेरइयाणं भंते ! जे वेदणासमए से निज्जरासमए जे मिज्जरासमए से वेदणासमए 1, गोयमा ! णो तिणट्ठे समट्ठे से केणट्टेणं भंते ! एवं बुवह नेरइयाणं जे बेदणासमए न से निज्जरासमए जे निजरासमए न से वेदणासमए 1, गोयमा ! नेरइया णं जं समयं वेदेति णो तं समयं निज्जरेंति जं समयं निज्जरंति नो तं समयं वेदेति अन्नमि समए वेदेति अन्नम्मि समए निज्जरेंति अने से वेदणासमए अने से निज्जरासमए, से तेणद्वेणं जाव न से वेदणासमए एवं जाव बेमाणिया ॥ ( सूत्रं 279 ) ॥ 'कम्म वेयण' ति उदयं प्राप्तं कर्म्म वेदना धर्मधम्मिणोरभेदविवक्षणात्, 'नोकम्मं निज्जरेऽति कर्म्माभावो निर्जरा तस्या एवं स्वरूपत्वादिति 'नोकम्मं nijjareMsu'tti वेदितरसं कर्म नोकर्म्म तन्निर्जरितवन्तः, कर्म्मभूतस्य कर्म्मणो निर्जरणासम्भवादिति ॥ पूर्वकृतकर्म्मणश्च वेदना तद्वत्ता च कथञ्चिच्छाश्वतत्वे सति युज्यत इति तच्छाश्वतत्वसूत्राणि, तत्र च नेरइया णं भंते ! किं सासया असासया ?, गोयमा ! सिय सासया सिय असासया, से केणद्वेणं भंते ! एवं बुच्चै नेरइया सिय सासया सिय असासया ?, गोयमा ! अघोच्छित्तिणयट्टयाए सासया वोच्छित्तिणय याए असासया, से तेणद्वेणं जाव सिय सासया सिय असासया, एवं जाव वेमाणिया जाव सिय असा सया । सेवं भंते ! सेवं भंते ति ॥ ( सूत्रं 280 ) ॥ 7-3 ॥ 'अघोच्छित्तिणयट्टयाए ऽति अव्यवच्छित्तिप्रधानो नयोऽव्यवच्छित्तिनयस्तस्यार्थो - द्रव्यमव्यवच्छित्तिनयार्थस्तद्भावस्त For Personal & Private Use Only Page #606 -------------------------------------------------------------------------- ________________ REHRSHASHA व्याख्या-त्ता तयाऽव्यवच्छित्तिनयार्थतया-द्रव्यमाश्रित्य शाश्वता इत्यर्थः, 'वोच्छित्तिणयट्टयाएऽत्ति व्यवच्छित्तिप्रधानो यो नय- 7 शतके प्रज्ञप्तिः स्तस्य योऽर्थः-पर्यायलक्षणस्तस्य यो भावः सा व्यवच्छित्तिनयार्थता तया 2-पर्यायानाश्रित्य अशाश्वता नारका इति ॥ उद्देशो3-4 अभयदेवी- | सप्तमशते तृतीयोद्देशकः ॥ 7-3 ॥ शाश्वततरया वृत्तिः1 | तेसू 280 तृतीयोद्देशके संसारिणः शाश्वतादिस्वरूपतो निरूपिताश्चतुर्थोद्देशके तु तानेव भेदतो निरूपयन्नाह जीव्भेदा॥30॥ रायगिहे नगरे जाव एवं वदासी-कतिविहाणं भंते! संसारसमावन्नगा जीवा पन्नत्ता ?, गोयमा! छबिहा|||दि sU281 |संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-पुढविकाइया एवं जहा जीवाभिगमे जाव सम्मत्तकिरियं वा। | मिच्छत्तकिरियं वा ॥ सेवं भंते सेवं भ्ण्तेत्ति। जीवा छबिह पुढवी जीवाण ठिती भवहिती काए । निल्लेवण । | अणगारे किरिया सम्मत्तमिच्छत्ता ॥ 1 ॥ (सूत्रं 281) ॥ 7-4 ॥ | 'कतिविहा णमित्यादि, 'एवं जहा जीवाभिगमेत्ति एवं च तत्रैतत्सूत्रम्-'पुढविकाइया जाव तसकाइया, से किं |तं पुढविकाइया ?, पुढविकाइया दुविहा पन्नत्ता, तंजहा-सुहुमपुढविकाइया बायरपुढविकाइयाऽइत्यादि, अन्तः पुनरस्य-॥ &आएगे जीवे एगेणं समएणं एक किरियं पकरेइ, तंजहा-सम्मत्तकिरियं वा मिच्छत्तकिरियं वा' अत एवोक्तं 'जाव सम्मत्ते' |त्यादि, वाचनान्तरे त्विदं दृश्यते-"जीवा छविह पुढवी जीवाण ठिती भवहिती काए । निल्लेवण अणगारे किरिया सम्म-॥ ॥ ॥ 302 ॥ 4आत मिच्छत्ता ॥ 1 ॥ " इति, तत्र च षविधा जीवा दर्शिता एव, 'puDhavi'tti पविधा बादरपृथ्वी श्लक्ष्णा 1 शुद्धा 2& वालुका 3 मनःशिला 4 शर्करा 5 खरपृथिवी 6 भेदात् , तथैषामेव पृथिवीभेदजीवानां स्थितिरन्तमुहूतादिका यथा For Personal & Private Use Only Page #607 -------------------------------------------------------------------------- ________________ 5454545555 'खहयरेऽत्यादि, 'जोणीसंगहेऽत्ति योनिः-उत्पत्तिहेतु वस्य तया सङ्ग्रहः-अनेकेषामेकशब्दाभिलाप्यत्वं योनिसङ्ग्रहः, 'aMDaya'tti अण्डाजायन्ते अण्डजाः-हंसादयः, 'poyaya'tti पोतवद्-वस्त्रवजरायुवर्जिततया शुद्धदेहा योनिविशेषाजाताः पोतादिव वा-बोहित्थाज्जाताः पोता इव वा-वस्त्रसंमार्जिता इव जाताः पोतजाः-वल्गुल्यादयः 'saMmucchima'tti संमूर्छनयोनिविशेषधर्मेण निवृत्ताः स्ण्मूच्छिमाः-हिकाद्य्ः। एवं जहा jIvAbhigameM'tti एवं च तत्रैतत्सूत्रम्-'अंडया तिविहा । पन्नत्ता, तंजहा-इत्थी पुरिसा नपुंसया, एवं पोययावि, तत्थ णं जे ते संमुच्छिमा ते सबे नपुंसगाऽइत्यादि, एतदन्तसूत्रं त्वेवम्-'अत्थि णं भंते ! विमाणाई विजयाई जयंताई वैजयंताई अपराजियाई 1, हंता अत्थि, ते णं भंते ! विमाणा। केमहालया पन्नत्ता ?, गोयमा ! जावैयं च णं सूरिए उदेइ जावैयं च णं सूरिए अत्थमेइ यावताऽन्तरेणेत्यर्थः एवंरूवाई नव उवासंतराई अत्थेगैयस्स देवस्स एगे विक्कमे सिया से णं देवे ताए उक्किट्ठाए तुरियाए जाव दिवाए देवगईए वीईवयमाणे 2 जाव एगाहं वा दुयाहं वा उक्कोसेणं छम्मासे vIIvaejja'tti, शेषं तु लिखितमेवास्ते, तदेव च पर्यन्तसूत्रतया यावत्करणेन दर्शितमिति । वाचनान्तरे विदं दृश्यते-जोणिसंगहलेसा दिट्ठी णाणे य जोग उवओगे । उव्वाय्त्थीस्मुग्घाय्च्व्न्न्जाईकुल्विहीओ॥1॥ तत्र योनिसङ्ग्रहो दर्शित एव, लेश्यादीनि त्वर्थतो दयन्ते-एषां लेश्याः षडू दृष्टयस्तिस्रःज्ञानानि त्रीणि । आद्यानि भजनया अज्ञानानि तु त्रीणि भजनयैव योगास्त्रयः उपयोगी द्वौ उपपातःसामान्यतश्चतसृभ्योऽपि गतिभ्यः स्थितिरन्तमुहूर्त्तादिका पल्योपमासङ्ख्येयभागपर्यवसाना समुद्घाताः केवल्याहारकवर्जाः पञ्च तथा च्युत्वा ते गतिचतुष्टयेऽपि यान्ति तथैषां जातौ द्वादश कुलकोटीलक्षाभवन्तीति ( जीवा0 suu096-97-98-99)||sptmshte पञ्चम उद्देशकः संपूर्ण 7-5 ॥ For Personal & Private Use Only Page #608 -------------------------------------------------------------------------- ________________ 45 व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः1 7शतके उद्देशः 5 योनिसंग्रहा दिसू 282 योग द्वाविंशतिवर्षसहस्रान्ता वाच्या, तथा नारकादिषु भवस्थितिर्वाच्या, सा च सामान्यतोऽन्तर्मुहर्त्तादिका त्रयस्त्रिंशत्सागरोपमान्ता, तथा कायस्थितिर्वाच्या, सा च जीवस्य जीवकाये सर्वाद्धमित्येवमादिका, तथा निर्लेपना वाच्या, सा चैवं-प्रत्युत्पन्नपृथिवीकायिकाः समयापहारेण जघन्यपदेऽसङ्ख्याभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, एवमुत्कृष्टपदेऽपि, किन्तु जघन्यपदादुत्कृष्टपदमसङ्ख्येयगुणमित्यादि । 'अणगारेऽत्ति अनगारवक्तव्यता वाच्या, सा चेयम्-अविशुद्धलेश्योऽनगारोऽसमवहतेनात्मनाऽविशुद्धलेश्यं देवं देवीमनगारं जानाति !, नायमर्थ(समर्थः) इत्यादि। किरिया सम्मत्तमिच्छत्तेऽति एवं दृश्यः-अन्ययूथिका एवमाख्यान्ति-एको जीव एकेन समयेन द्वे क्रिये प्रकरोति सम्यक्त्वक्रियां मिथ्यात्वक्रियां चेति, मिथ्या चैतद्विरोधादिति (जीवा0 sU0 100-101-102-103-104) // सप्तमशते cturthoddeshkH॥7-4|| चतुर्थे संसारिणो भेदत उक्ताः, पञ्चमे तु तद्विशेषाणामेव योनिसङ्ग्रहं भेदत आहरायगिहे जाव एवं वदासी-खहयरपंचिंदियतिरिक्खजोणियाणं भंते! कतिविहे गं जोणीसंगहे पण्णते, गोयमा ! तिविहे जोणीसंगहे पण्णत्ते, तंजहा-अंडया पोयया संमुच्छिमा, एवं जहा जीवाभिगमे जाव नो चेव णं ते विमाणे वीतीवएज्जा । एवंमहालयाणं गोयमा! ते विमाणा पन्नत्ता । 'जोणीसंगह लेसा विट्ठी नाणे य जोग उवओगे । उव्वाय्त्थितिस्मुग्घाय्च्व्न्न्जातीकुल्विहीओ॥1॥सेव्ण् भंते ! सेवं भंते ! ति (सूत्रं 282) ॥ 7-5 ॥ // 30 // 7-5 // ... For Personal & Private Use Only Page #609 -------------------------------------------------------------------------- ________________ अनन्तरं योनिसङ्ग्रहादिरर्थ उक्तः, स चायुष्मतां भवतीत्यायुष्कादनिरूपणार्थः षष्ठः रायगिहे जाव एवं वदासी-जीवे णं भंते! जे भविए नेरइएसूववज्जित्तए सेणं भंते! किं इहगए नेरइया है उयं पकरेति उववजमाणे नेरइयाउयं पकरेइ उववन्ने नेरड्याउयं पकरेइ 1; गोयमा ! इहगए नरहयाउयं पक रेइ नो उववजमाणे नेरइयाउंयं पकरेह नौववन्ने नेरइयाउयं पकरेइ, एवं असुरकुमारेसुवि एवं जाव वेमाणि । |एसु । जीवे णं भंते !जे भविए नेरइएसु उववजित्तए सेणं भंते ! किं इहगए नेरइयाउयं पडिसंवेदेति उववजमाणे नेरइयाउयं पडिसंवेदेति उववन्ने नेरइयाउयं पडिसंवेदेति?,गोयमा! णेरइए णो इहगए नेरइयाउयं पडिसंवेदेइ उववजमाणे नेरइयाउयं पडिसंवेदेह उववन्नेवि नेरइयाउयं पडिसंवेदेति एवं जाव वेमाणिएसु । जीवे णं भंते ! जे भविए नेरइएसु उववजित्तए से णं भंते ! किं इहगए महावेदणे उबवजमाणे महावेदणे उववन्ने । महावेदणे ?, गोयमा ! इहगए सिय महावेयणे सिय अप्पवेदणे उववजमाणे सिय महावेदणे सिय अप्पवेदणे अहे णं उववन्ने भवति तओ पच्छा एगंतदुक्खं वेयणं वेयति आहच्च सायं । जीवे णं भंते ! जे भविए। असुरकुमारेसु उववजित्तए पुच्छा, गोयमा ! इहगए सिय महावेदणे सिय अप्पवेदणे उववजमाणे सिय महावेदणे सिय अप्पवेदणे अहे णं उववन्ने भवै तओ पच्छा एगंतसायं वेयणं वेदेति आहच असायं, एवं जाव थणियकुमारेसु । जीवे णं भंते जे भविए पुढविकाएसु उववजित्तए पुच्छा, गोयमा! इहगए सिय महावेयणे सिय अप्पवेयणे, एवं उववजमाणेवि, अहे णं उववन्ने भवति तओ पच्छा वेमायाए वेयणं वेयति एवं * Jain Education anemational For Personal & Private Use Only Mai.janelibrary.org Page #610 -------------------------------------------------------------------------- ________________ व्याख्या- जाव मणुस्सेसु, वाणमंतरजोइसियवेमाणिएसु जहा असुरकुमारेसु । (सूत्रं 283) जीवा णं भंते ! किं 7 शतके प्रज्ञप्तिः आभोगनिवत्तियाउया अणाभोगनिवत्तियाउया ?, गोयमा ! नो आभोगनिवत्तियाउया अणाभोगनिवाभयदेवी- त्तियाउया, एवं नेरइयावि, एवं जाव वेमाणिया (सूत्रं 284) / अत्थि णं भंते ! जीवा णं कक्कसवेयणिज्जा आयुरल्पवया वृत्तिः1 कम्मा कजंति ?, [गोयमा !] हंता अस्थि, कहन्नं भंते ! जीवा णं कक्कसवेयणिज्जा कम्मा कजंति , गोयमा ! दनादि आपाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु गोयमा ! जीवाणं कक्कसवेयणिज्जा कम्मा कजंति । अस्थि युर्निर्वतन ॥ 304 ॥ कर्कशेतरवेदणं भंते ! नेरइयाणं ककसवेयणिजा कम्मा कजंति, [एवं चेव एवं जाव वेमान्नियान्न्ण्। अत्थि णं भंते! जीवा द्यसातासाणं अककसवेयणिज्जा कम्मा कजंति ?, हन्ता अत्थि, कहन्नं भंते ! अकक्कसवेयणिज्जा कम्मा कजंति, गोयमा ! ते 283पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं कोहविवेगेणं जाव मिच्छादसणसल्लविवेगेणं, एवं खलु गोयमा! | 286 जीवाणं अकक्कसवेयणिज्जा कम्मा kjNti। अत्थिणंभंते!नेरइए (याणं)अकक्कसवेवणिज्जा कम्मा कजंति?, गोयमा! णो तिणढे समढे, एवं जाव वेमाणिया, नवरं मणुस्साणंजहाजीवाणं । (सूत्रं 285) / अत्थि णं भंते जीवाणं सायावेयणिज्जा कम्मा कजंति ?, हंता अत्थि, कहन्नं भंते ! जीवाणं सातावेयणिज्जा कम्मा कजंति?, गोयमा! पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपाए बहणं पाणाणं-जाव सत्ताणं अदुक्खणयाए असो ॥ 304 ॥ यणयाए अजूरणयाए अतिप्पणयाए अपिट्टणयाए अपरियावणयाए एवं खलु गोयमा! जीवाणं सायावेयणिज्जा कम्मा कजंति, एवं नेरयाणवि, एवं जाव वेमान्नियान्न्ण्। अत्थिणं भंते! जीवाणं अस्सायवेयणिज्जा कम्मा SCRES For Personal & Private Use Only www.janelibrary.org Page #611 -------------------------------------------------------------------------- ________________ || कजंति ?, हंता अस्थि । कहन्नं भंते ! जीवाणं अस्सायावेयणिज्जा कम्मा कति ?, गोयमा ! परदुक्खणयाए परसोयणयाए परजूरणयाए परतिप्पणयाए परपिट्टणयाए परपरियावणयाए बहूणं पाणाणं जाव सत्ताणं दुक्ख णयाए सोयणयाए जाव परियावणयाए एवं खलु गोयमा ! जीवाणं अस्सायावेयणिज्जा कम्मा कजंति, एवं ॥ नेरइयाणवि, एवं जाव वेमाणियाणं (सूत्रं 286) ॥ / तत्र च 'एगंतदुक्खं वेयणं ति सर्वथा दुःखरूपां वेदनीयकर्मानुभूतिम् 'आहच सायंति कदाचित्सुखरूपां नरकपालादीनामसंयोगकाले, 'egaMtasAyaM'ti भवप्रत्ययात् 'आहच असायंति प्रहाराआपनिपातात्, 'ककसवेयणिज्जा kamma'tti कर्कशैः-रौद्रदुःखैर्वेद्यते यानि तानि कर्कशवेदनीयानि स्कन्दकाचार्यसाधूनामिवेति 'अकक्कसवेयणिज्जेति अकर्कशेन-सुखेन वेद्यन्ते यानि तान्यकर्कशवेदनीयानि भरतादीनामिव, 'पाणाइवायवेरमणेणं ति संयमेनेत्यर्थः, नारकादीनां तु संयमाभावात्तदभावोऽवसेयः, 'अदुक्खणयाएऽत्ति दुःखस्य करणं दुःखनं तदविद्यमानं यस्यासावदुःखनस्तद्भावस्तत्ता तया अदुःखनतया अदुःखकरणेनेत्यर्थः, एतदेव प्रपञ्यते-'असोयणयाएऽत्ति दैन्यानुत्पादनेन 'az2a. रणयाएऽत्ति शरीरापचयकारिशोकानुत्पादनेन 'अतिप्पणयाएऽत्ति अश्रुलालादिक्षरणकारणशोकानुत्पादनेन 'अपिट्टणयाएऽत्ति यष्ट्यादिताडनपरिहारेण 'अपरियावणयाएऽत्ति शरीरपरितापानुत्पादनेन ॥ दुःखप्रस्तावादिदमाह जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए दूसमदूसमाए समाए उत्तमकट्ठपत्ताए भरहस्स वासस्स केरिसए आगारभावपडोयारे भविस्सति ?, गोयमा! कालो भविस्सइ हाहाभूए भंभाभूए कोला For Personal & Private Use Only C ainelibrary.org Page #612 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः1 287 ॥ 305 ॥ SANSKREARRAHARE हलब्भूए समयाणुभावेण य णं खरफरुसधूलिमैला दुविसहा वाउला भयंकरा वाया संवट्टगा य वाइंति, इह 7 शतके अभिक्खं धूमाइंति य दिसा समंता रउस्सलारेणुकलुसतमपडलनिरालोगा समयलुक्खयाए यणं अहियं चंदा उद्देशः 7 सीयं मोच्छंति अहियं सूरिया तवैस्संति अदुत्तरंचणं अभिक्खणं बहवे अरसमेहा विरसमेहा खारमेहा खट्टमेहा दुष्षमदुष्षाग्गिमहा विजुमेहा विसमेहा असणिमेहा अप्पवणिज्जोदगा वाहिरोगवेदणोदीरणापरिणामसलिला अमणुन्न मारकः सू पाणियगा चंडानिलपहयतिक्खधारानिवायपौर वास्ण्वासिहिति|जेन्न्ण्भार्हे वासेगामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमागयंजणवयं चउप्पयगवेलगए खहयरे य पक्खिसंघे गामारनपयारनिरए तसेय पाणे बहुप्प|गारे रुक्खगुच्छगुम्मलयवल्लितणपव्वगहरितोसहिपवालंकुरमादीए यतणवणस्सैकाइए विद्धंसेहिंति पचयगिरिडोंगरौच्छलभट्टिमादीए वेयडगिरिवजे विरावेहिंति सलिलबिलगदुग्गविसमं निण्णुनयाई च गंगासिंधुवजाई स्मीक्रेहिति॥तीसे णं भंते समाए भरहवासस्स भूमीए केरिसए आगारभावपडोयारे भविस्सति, गोयमा ! भूमी भविस्सति इंगालब्भूया मुम्मुरभूया छारियभूया तत्तकवेल्लयभूया तत्तसमजोतिभूया धूलिबहुला रेणुबहुला पंकबहुला पणगबहुला चलणिबहुला बहणं धरणिगोयराणं सत्ताणं दोनिक्कमा य भविस्सति ॥ (सूत्र्ण्287)| ॥ 30 ॥ | 'जंबुद्दीवे ऽमित्यादि, 'उत्तमकढपत्ताएऽत्ति परमकाष्ठाप्राप्तायाम् , उत्तमावस्थायां गतायामित्यर्थः, परमकष्टप्रा[प्तायां वा, आगारभावपडोयारेऽत्ति आकारभावस्य-आकृतिलक्षणपर्यायस्य प्रत्यवतार:-अवतरणम् आकारभावप्रत्यवतार: 'हाहाभूएऽत्ति हाहाइत्येतस्य शब्दस्य दुःखार्तलोकेन करणं हाहोच्यते तद्भूतः-प्राप्तो यः कालः स हाहाभूतः "भंभाभूएऽत्ति oil dan Education International For Personal & Private Use Only www.iainelibrary.org Page #613 -------------------------------------------------------------------------- ________________ 4 भां भां इत्यस्य शब्दस्य दुःखार्त्तगवादिभिः करणं भंभोच्यते तद्भूतो यः स भभाभूतः, भम्भा वा-भेरी सा चान्तः शून्या । है ततो भम्भेव यः कालो जनक्षयाच्छून्यः स भम्भाभूत उच्यते, 'कोलाहलभूएऽत्ति कोलाहल इहार्तशकुनिसमूहध्वनिस्तं भूतः प्राप्तः कोलाहलभूतः 'समयाणुभावेण य NaM'ti कालविशेषसामर्थ्येन च णमित्यलङ्कारे 'kharapharusadhUlimaila'tti खरपरुषाः-अत्यन्तकठोरा धूल्या च मलिना ये वातास्ते तथा 'दुविसहत्ति दुःसहा 'vAula'tti व्याकुला असमञ्जसा । इत्यर्थः 'saMvaTTaya'tti तृणकाष्ठादीनां संवर्तकाः 'iha'tti अस्मिन् काले "अभिक्खं ति अभीक्ष्णं 'धूमाहिति य disaM'tti धूमायिष्यन्ते-धूममुद्भमिष्यन्ति दिशः, पुनः किंभूतास्ताः ? इत्याह-'समंता raussala'tti समन्तात्-सर्वतो रज4 स्वला-रजोयुक्ता अत एव 'रेणुकलुसतमपटलनिरालोगा' रेणुना-धूल्या कलुषा-मलिना रेणुकलुषाः तमःपटलेन अन्धकारवृन्देन निरालोकाः-निरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा तमःपटलनिरालोकाः, ततः कर्मधारयः, 'समयलुक्खयाए ण' कालरूक्षतया चेत्यर्थः 'अहियन्ति अधिकम् 'अहितं वा अपथ्यं 'mocchaMti'tti 'मोक्ष्यन्ति स्रक्ष्यन्ति 'अदुत्तरं ca'tti अथापरं च 'arasemaha'tti अरसा-अमनोज्ञा मनोज्ञरसवर्जितजला ये मेघास्ते तथा 'virasameha'tti विरुद्धरसा मेघाः, एतदेवाभिव्यज्यते-'khArameha'tti सर्जादिक्षारसमानरसजलोपेतमेघाः 'khattameha'tti करीषसमानरसजलोपेतमेघाः, 'khaTTameha'tti कचिदृश्यते तत्राम्लजला इत्यर्थः 'aggimeha'tti अग्निवदाहकारिजला इत्यर्थः 'vijumeha'tti विद्युत्प्रधाना एव जलवर्जिता इत्यर्थः विद्युन्निपातवन्तो वा विद्युन्निपातकार्यकारिजलनिपातवन्तो वा 'visameha'tti जन। मरणहतुजला इत्यर्थः 'asaNimeha'tti करकादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः 'appava For Personal & Private Use Only Page #614 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः ॥ 30 ॥ शतके उद्देशः 7 दुष्षमदुष्पमारकासू । 287 Nijodaga'tti अपातव्यजलाः 'अजवणिज्जोदएऽत्ति क्वचिद् दृश्यते तत्रायापनीयं-न यापनाप्रयोजनमुदकं येषां ते अयापनीयोदकाः 'vAhirogavedaNodIraNApariNAmasalila'tti व्याधयः-स्थिराः कुष्ठादयो रोगाः-सद्योघा- तिनः शूलादयस्तजन्याया वेदनाया योदीरणा सैव परिणामो यस्य सलिलस्य तत्तथा तदेवंविधं सलिलं येषां ते। तथाऽत एवामनोज्ञापनीयकाः 'चंडानिलपहयतिक्खधारानिवायपौति चण्डानिलेन प्रहतानां तीक्ष्णानां- वेगवतीनां धाराणां यो निपातः स प्रचुरो यत्र वर्षे स तथाऽतस्तं 'जेणं ति येन वर्षेण करणभूतेन पूर्वोक्तविशेषणा मेघा विध्वंसयिष्यन्तीति सम्बन्धः 'जणवयंति मनुष्यलोकं 'चउप्पयगवेलएऽत्ति इह चतुष्पदशब्देन महिष्यादयो गृह्यन्ते गोशब्देन गावः एलकशब्देन तु उरधाः 'खहयरेऽत्ति खचरांश्च, कान् ? इत्याह-पक्खिसंघेत्ति पक्षिसङ्घातान्, तथा 'गामारण्णपयारनिरएऽत्ति ग्रामारण्ययोर्यःप्रचारस्तत्र निरता येते तथा तान् , कान् ? ityAha'tase पाणे बहुप्पयारेऽत्ति द्वीन्द्रियादीनित्यर्थः, 'रुक्खेऽत्यादि, तत्र वृक्षाः-चूतादयः गुच्छाः-वृन्ताकीप्रभृतयः गुल्मानवमालिकाप्रभृतयः लता-अशोकलतादयः वल्यो-वालुङ्कीप्रभृतयः तृणानि-वीरणादीनि पर्वगा-इक्षुप्रभृतयः हरितानिदूर्वादीनि औषध्यः-शाल्यादयः प्रवालाः-पल्लवाङ्कुराः अङ्कुराः-शाल्यादिबीजसूचयः ततो वृक्षादीनां द्वन्द्वस्ततस्ते आदिर्येषां ते तथा तांश्च, आदिशब्दात् कदल्यादिवलयानि पद्मादयश्च जलजविशेषा ग्राह्याः, कानेवंविधान् ? इत्याह-तण|वणस्सैकाइएऽत्ति बादरवनस्पतीनित्यर्थः 'पव्वएऽत्यादि, यद्यपि पर्वतादयोऽन्यत्रैकार्थतया रूढास्तथापीह विशेषो दृश्यः, तथाहि-पर्वतननात्-उत्सवविस्तारणात्पर्वता:-क्रीडापर्वता उज्जयन्तवैभारादयः गृणन्ति-शब्दायन्ते जननिवासभूतत्वे ॥ 30 ॥ For Personal & Private Use Only Page #615 -------------------------------------------------------------------------- ________________ neti गिरयः-गोपालगिरिचित्रकूटप्रभृतयः, डुङ्गानां-शिलावृन्दानां चौरवृन्दानां चास्तित्वात् डुङ्गराः-शिलोच्चयमात्ररूपाः 'उच्छ(sthala'tti उत्-उन्नतानि स्थलानि धूल्युच्छ्यरूपाण्युच्छ (त्थ)लानि, क्वचिदुच्छब्दो न दृश्यते, भहित्ति पाश्वादिवर्जिता भूमयस्तत एषां द्वन्द्वस्ततस्ते आदिर्येषां ते तथा तान्, आदिशब्दात् प्रासादशिखरादिपरिग्रहः 'virAvehiMti'tti विद्रावयिष्यन्ति, 'सलिलेऽत्यादि सलिलबिलानि च-भूमिनिझरा गर्त्ताश्च-श्वभ्राणि दुर्गाणि च-खात। वलयप्राकारादिदुर्गमाणि विषमाणि च-विषमभूमिप्रतिष्ठितानि निम्नोन्नतानि च-प्रतीतानि द्वन्द्वोऽतस्तानि ॥'त्त्त्स् majoibhUya'tti तप्तेन-तापेन समाः-तुल्याः ज्योतिषा-वह्निना भूता-जाता या सा तथा 'धूलीबहुलेऽत्यादौ धूली-पांशुः । रेणुः-वालुका पङ्कः-कईमः पनका-प्रबलः कर्दमविशेषः, चलनप्रमाणः कर्दमश्चलनीत्युच्यते,'dunnikama'tti दुःखेन नितरां |क्रमः-क्रमणं यस्यां सा दुर्निक्रमा ॥ तीसे णं भंते ! समाए भारहे वासे मणुयाणं केरिसए आगारभावपडोयारे भविस्सति ?, गोयमा ! मणुया भविस्संति दुरूवा दुवन्ना दुगंधा दुरसा दुफासा अणिट्ठा अर्कता जाव अमणामा हीणस्सरा दीणस्सरा अणिहस्सरा जाव अमणामस्सरा अणादेजवयणपचायाया निल्लज्जा कूडकवडकलहवहबंधवरनिरया मज्जा-4 यातिकमप्पहाणा अकजनिचुजता गुरुनियोयविणयरहिया य विकलरूवा परूढनहकेसमंसुरोमा काला खर-॥ फरुसझामवन्ना फुटसिरा कविलपलियकेसा बहुण्हार[णि]संपिनद्धदुईसणिज्जरूवा संकुडियवलीतरंगपरिवेढि-2 यंगमंगा जरापरिणतब थेरगनरा पविरलपरिसडियदंतसेढी उभडघडमुहा विसमनयणा वंकनासा वंगवली-TU Jan Education For Personal & Private Use Only www.janelibrary.org Page #616 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 307 ॥ विगय भेसणमुहा कच्छुकसराभिभूया खरतिक्खन खकंडूइय विक्खयतणू दद्दुकिडिभसिंझफुडियफरुसच्छवी चित्तलंगा टोला गतिविसमसंधिबंधणकुड्डु अट्ठिगविभत्तदुब्बल कुसंघयणकुप्पमाणकुसंठिया कुरुवा कुठाणासणकुसेज्जकुभोइणो असुइणो अणेगवाहिपरिपीलियंगमंगा खलंतवेज्झलगती निरुच्छा हा सत्तपरिवजिया विगयचिट्ठा नद्वतेया अभिक्खणं सीयउण्हखरफ रुसवाय विज्झडिया मलिणपंसुरयगुंडियंगमंगा बहुकोहमाणमाया बहुलोभा असुहदुक्खभोगी ओसन्नं धम्मसण्णसम्मत्तपरिन्भट्ठा उक्कोसेणं रयणिप्पमाणमेत्ता सोलसवीसतिवासपरमाउसो पुतन परियालपणयबहुला गंगासिंधूओ महानदीओ वेयहुं च पचयं निस्साए बावन्तरिं निओदा बीयं बीयामेत्ता बिलवा सिणो भविस्संति ॥ ते णं भंते ! मणुया किमाहारमाहारेंति ?, गोयमा ! ते णं काले णं ते णं समए णं गंगासिंधूओ महानदीओ रहपहवित्थराओ अक्खसोयप्पमाणमेत्तं जलं वोज्झिहिंति सेवि य णं जले बहुमच्छकच्छभाइने णो चेव णं आउयबहुले भविस्सति, तए णं । ते मणुया सुरुग्गमणमुहुत्तंसि य सूरत्थमणमुहुत्तंसि य बिलेहिंतो 2 निद्राइत्ता मच्छकच्छभे थलाई गाहेहिंति सीयायवतत्तएहिं मच्छकच्छ एहिं एक्कवीसं वाससहस्साइं वित्तिं कप्पेमाणा विहरिस्संति ॥ ते णं भंते! | मणुया निस्सीला निग्गुणा निम्मेरा निष्पचक्खाणपोसहोववासा ओसण्णं मंसाहारा मच्छाहारा खोद्दा। हारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति ? कहिं उववज्जिहिंति ?, गोयमा ! ओसन्नं नरगतिरिक्खजोगिएसु उववज्जंति, ते णं भंते ! सीहा वग्धा वगा दीविया अच्छा तरच्छा परस्सरा निस्सीला For Personal & Private Use Only 7 zatake उद्देशः 6 षष्ठारकव वर्णनं सू 288 ॥ 307 ॥ Page #617 -------------------------------------------------------------------------- ________________ तहेव जाव कहिं उववजिहिंति ?, गोयमा ! ओसन्नं नरगतिरिक्खजोणिएसु उववजिहिति, ते णं भंते ! ढंका कंकाविलका मदुगा सिही निस्सीला तहेव जाव ओसन्नं नरगतिरिक्खजोणिएसु उववजिहिति । सेवं भंते ! सेवं भंते ! त्ति (सूत्रं 288) ॥ सत्तमस्स छट्ठो उद्देसो॥ 7-6 ॥ 'durUva'tti दुःस्वभावा 'aNAejavayaNapaJcAyAya'tti अनादेयवचनप्रत्याजाते येषां ते तथा, प्रत्याजातं तु जन्म, 'कूडेऽत्यादौ कूट-भ्रान्तिजनकद्रव्यं कपट-वञ्चनाय वेषान्तरादिकरणं 'गुरुनिओगविणयरहिया ya'tti गुरुषु-मात्रादिषु नियोगेन-अवश्यतया यो विनयस्तेन रहिता येते तथा, चः समुच्चये 'vikalarUva'tti असम्पूर्णरूपाः 'kharapharusajjhAmavaNNa'tti खरपरुषाः स्पर्शतोऽतीवकठोराः ध्यामवर्णा-अनुज्वलवर्णास्ततः कर्मधारयः 'phuTTasira'tti विकीर्ण । शिरोजा इत्यर्थः 'kavilapaliyakesa'tti कपिलाः पलिताश्च-शुक्लाः केशा येषां ते तथा 'बहुण्हारुसंपिणद्ध। uddasaNijarUva'tti बहुस्नायुभिः संपिनद्धं-बद्धमत एव दुःखेन दर्शनीयं रूपं येषां ते तथा 'संकुडियवलीतरंगपरिवे। ढियंगमंगा' सङ्कटितं वलीलक्षणतरङ्गैः परिवेष्टितं चाङ्गं येषां ते तथा, क इव ? इत्यत आह-'जरापरिणयच थेरय Nara'tti जरापरिगतस्थविरनरा इवेत्यर्थः, स्थविराश्चान्यथाऽपि व्यपदिश्यन्त इति जरापरिणतग्रहणं, तथा 'पविरलपरि|सडियदंतसेढी' प्रविरला दन्तविरल त्वेन परिशटिता च दन्तानां केषाञ्चित्पतितत्वेन भग्नत्वेन वा दन्तश्रेणिर्येषां ते तथा 'unbhaDaghaDamuha'tti उद्भट-विकरालं घटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा 'ubhaDaghADAmuha'tti कचित्तत्र उद्भटे-स्पष्टे घाटामुखे-शिरोदेशविषयौ येषां ते तथा 'vaMkavalIvigayabhesaNamuha'tti वत-वक्रं पाठान्तरेण For Personal & Private Use Only Page #618 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 308 ॥ | व्यङ्गं-सलाञ्छनं वलिभिर्विकृतं च बीभत्सं भेषणं भयजनकं मुखं येषां ते तथा 'कच्छूक सराभिभूया' कच्छ्रः- पामणा (मा) तया कशरैश्च खशरैरभिभूता - व्याप्ता ये ते तथा, अत एव 'kharatikkhanakhakaMDuiyavikkhayataNu'tti खरतीक्ष्ण नखानां कण्डूयितेन विकृता - कृतत्रणा तनुः शरीरं येषां ते तथा, 'दद्दुकिडिभसिंझ phuDiyapharusacchavi'tti दकिडिमसि ध्मानि क्षुद्रकुष्ठविशेषास्तत्प्रधाना स्फुटिता परुषा च छविः - शरीरत्वग् येषां ते तथा, अत एव 'cittalaMga'tti कर्बुरावयवाः, | 'टोले' त्यादि, टोलगतयः - उष्ट्रादिसमप्रचाराः पाठान्तरेण टोला कृतयः - अप्रशस्ताकाराः विषमाणि ह्रस्वदीर्घत्वादिना सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः उत्कुटुकानि - यथास्थानमनिविष्टानि अस्थिकानि - कीकसानि विभक्ता। नीव च-दृश्यमानान्तरालानीव येषां ते उत्कुटुकास्थिकविभक्ताः अथवोत् कुटुक स्थितास्तथास्वभावत्वाद्विभक्ताश्च - भोजन विशेषरहिता ये ते तथा, दुर्बला - बलहीनाः कुसंहननाः - सेवार्त्त संहननाः कुप्रमाणाः - प्रमाणहीनाः कुसंस्थिताः - दुःसंस्थानाः, तत एषां 'टोलगे ऽत्यादिपदानां कर्मधारयः, अत एव 'kuruva'tti कुरूपाः 'कुट्ठाणासणकु सेज कुभोइणोत्त कुत्सिताश्रय विष्टरदुःशयनदुर्भोजनाः 'असुइणोऽत्ति अशुचयः स्नानब्रह्मचर्यादिवर्जितत्वात्, अश्रुतयो वा शास्त्र वर्जिताः, 'खलंतविज्झलगइ' त्ति खलन्ती-स्खलन्ती विह्वला च - अर्दवितर्दा गतिर्येषां ते तथा अनेकव्याधिरोगपीडितत्वात् । 'vigayaceTThAnadvateya'tti विकृतचेष्टा नष्टतेजसश्चेत्यर्थः 'सीएऽत्यादि शीतेनोष्णेन खरपरुषवातेन च 'vijjhaDiya'tti * मिश्रितं व्याप्तमित्यर्थः मलिनं च पांशुरूपेण रजसा द्रव्यरजसेत्यर्थः ' ugguMDiya'tti उद्धूलितं चाङ्गं 2 येषां ते तथा 'असुहदुक्ख bhAgi'tti दुःखानुबन्धिदुःखभागिन इत्यर्थः 'osaNaM'ti बाहुल्येन 'dhammasaNNa'tti धर्मश्रद्धाऽवसन्ना For Personal & Private Use Only 7 zatake उद्देशः 6 षष्ठारकव र्णनं sU288 ॥ 308 ॥ Page #619 -------------------------------------------------------------------------- ________________ हुल त्ति पुत्राः-सतानाचत् षोडश वर्षाणिणं तेन मात्रा गलिता सम्यक्त्वभ्रष्टा 'rathaNipamANametta'tti रत्नेः-हस्तस्य यत्प्रमाणं-अङ्गल चतुर्विंशतिलक्षणं तेन मात्रा-परिमाणं येषां ते रनिप्रमाणमात्राः 'सोलसवीसैवासपरमाउसोऽत्ति इह कदाचित् षोडश वर्षाणि कदाचिच्च विंशतिवर्षाणि परमायुर्येषां ते तथा 'puttanattupariyAlapaNayabahula'tti पुत्राः-सुताः नधारः-पौत्रा दौहित्राश्च एतल्लक्षणो यः परिवारस्तत्र । यः प्रणयः-स्नेहः स बहुलो-बहुर्येषां ते तथा, पाठान्तरे 'puttanattuparipAlaNabahula'tti तत्र च पुत्रादीनां परिपालन बहुलं-बाहुल्येन येषां ते तथा, अनेनाल्पायुष्कत्वेऽपि बह्वपत्यता तेषामुक्ताऽल्पेनापि कालेन यौवनसद्भावादिति, 'नि|स्साएऽत्ति निश्राय-निश्रां कृत्वेत्यर्थः 'nioya'tti निगोदाः-कुटुम्बानीत्यर्थः 'बीयंति बीजमिव बीजं भविष्यतां जनसमूहानां हेतुत्वात् 'bIyametta'tti बीजस्येव मात्रा-परिमाणं येषां ते बीजमात्राः स्वल्पाः स्वरूपत इत्यर्थः ॥ रह|paha'tti रथपथः-शकटचक्रदयप्रमितो मार्गः 'अक्खसोयप्पमाणमेत्तंति अक्षश्रोतः-चक्रधुरः प्रवेशरन्धं तदेव प्रमाणमक्षश्रोतःप्रमाणं तेन मात्रा-परिमाणमवगाहतो यस्य तत्तथोक्ता 'वोज्झिहिंति, सेवि य णं जले' वक्ष्यतः 'आऊबहुलेऽत्ति बह्वपकायमित्यर्थः 'nihAhiti'tti 'निर्धाविष्यन्ति' निर्गमिष्यन्ति 'gAhehiMti'tti 'ग्राहयिष्यन्ति' प्रापयिप्यन्ति स्थलेषु स्थापयिष्यन्तीत्यर्थः 'वित्तिं कप्पेमाणे ति जीविकां कुर्वन्तः ॥ 'nissIla'tti महाव्रताणुव्रतविकलाः |'nigguNa'tti उत्तरगुणविकलाः 'nimmera'tti अविद्यमानकुलादिमर्यादाः 'निपचक्खाणपोसहोववासत्ति असत्पौरुष्यादिनियमा अविद्यमानाष्टम्यादिपर्वोपवासाश्चेत्यर्थः 'osannaM'ti प्रायो मांसाहाराः, कथम् ? इत्याह-मत्स्याहारा । यतः, तथा 'khoddAhAra'tti मधुभोजिनः भूक्षोदेन वाऽऽहारो येषां ते क्षोदाहाराः 'कुणिमाहारेऽति कुणपः-शबस्तद्र ra'tti मधुभोजिनाचत्यर्थः 'ओसन्नं तिचक्खाणपोसहोववाअल For Personal & Private Use Only www.janelibrary.org Page #620 -------------------------------------------------------------------------- ________________ +5 64 व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः1 ॥ 30 ॥ नरकादावुत्पत्तिरुक्ता, सा चाममाणस जाव आउत्तं तुयमाणामावहिया किरिया कजइ सोऽपि वसादिः कुन्न्प्स्त्दाहाराः। ते गंति ये तदानीं क्षीणावशेषाश्चतुष्पदाः केचन भविष्यन्ति 'accha'tti RkSAHoll7 zatake |'taraccha'tti व्याघ्रविशेषाः 'parassara'tti शरभाः, 'DhaMka'tti काकाः 'mahuga'tti मद्गवो-जलवायसाः 'sihi'tti म्यूराः॥ उद्देशः 7 सप्तमशते स्स्स्स्त्थ्ः॥7-6॥ संवृतक्रियाः 289 काम भोगः 290 अनन्तरोद्देशके नरकादावुत्पत्तिरुक्ता, सा चासंवृतानाम् , अथैतद्विपर्ययभूतस्य संवृतस्य यद्भवति तत्सप्तमोद्देशके आहसंवुडस्स णं भंते ! अणगारस्स आउत्तं गच्छमाणस्स जाव आउत्तं तुयदृमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा निक्खिवमाणस्स वा तस्स णं भंते ! किं ईरियावहिया किरिया कज्जइ संपराइया किरिया कजइ ?, गोयमा ! संवुडस्स णं अणगारस्स जाव तस्स णं ईरियावहिया किरिया कज्जइ णो संपराइया किरिया कजइत्ति । से केणटेणं भंते ! एवं वुच्चै-संवुडस्स णं जाव संपराइया किरिया कज्जइ ?, गोयमा ! जस्स णं कोहमाणमायालोभा वोच्छिन्ना भवंति तस्स णं ईरियावहिया किरिया कजइ, तहेव जाव उस्सुत्तं रीयमाणस्स संपराइया किरिया कजइ, से णं अहासुत्तमेव रीयै, से तेण?णं गोयमा ! जाव नो संपराईया किरिया कज्जइ ॥ (सूत्रं 289) ॥ रुवी भंते ! कामा अरूवी कामा ?, गोयमा! स्वी ॥ 30 ॥ कामा समणाउसो ! नो अरूवी कामा । सचित्ता भंते ! कामा अचित्ता कामा ?, गोयमा ! सचित्तावि कामा अचित्तावि कामा। जीवा भंते ! कामा अजीवा कामा ?, गोयमा ! जीवावि कामा अजीवावि For Personal & Private Use Only Page #621 -------------------------------------------------------------------------- ________________ कामा । जीवाणं भंते ! कामा अजीवाणं कामा ?, गोयमा ! जीवाणं कामा नो अजीवाणं कामा, कतिविहा णं भंते ! कामा पन्नत्ता ?, गोयमा ! दुविहा कामा पन्नत्ता, तंजहा - सद्दा य रूवा य, रूवी भंते ! भोगा अरूवी भोगा ?, गोयमा ! रूवी भोगा नो अरूवी भोगा, सचित्ता भंते ! भोगा अचित्ता भोगा ?, गोयमा ! सचित्तावि भोगा अचित्तावि भोगा, जीवा णं भंते ! भोगा ? पुच्छा, गोयमा ! जीवावि भोगा अजीवावि भोगा, जीवाणं भंते ! भोगा अजीवाणं भोगा ?, गोयमा ! जीवाणं भोगा नो अजीवाणं भोगा, कतिविहा णं भंते ! भोगा पन्नत्ता ?, गोयमा ! तिविहा भोगा पन्नत्ता तंजहा-गंधा रसा फासा । कतिवि हाणं भंते! कामभोगा पन्नत्ता ?, गोयमा ! पंचविहा कामभोगा पन्नत्ता, तंजहा-सहा रूवा गंधा रसा फासा । जीवा णं भंते । किं कामी भोगी ?, गोयमा ! जीवा कामीवि भोगीवि । से केणद्वेणं भंते ! एवं बुचर जीवा कामीवि भोगीवि ?, गोयमा ! सोइंदियच विखदियाई पडुच्च कामी घाणिंदियजिज्भिदियफासिंदियाई पडुच भोगी, से तेणद्वेणं गोयमा ! जाव भोगीवि । नेरइया णं भंते । किं कामी भोगी ?, एवं चेव एवं जाव धणियकुमारा । पुढविकाइयाणं पुच्छा, गोयमा ! पुढविकाइया नो कामी भोगी, से केणट्टेणं जाव भोगी ?, गोयमा ! फासिंदियं पहुच से तेणद्वेणं जाव भोगी, एवं जाव वणस्सैकाइया, बेइंदिया एवं चैव । नवरं जिभिदियफासिंदियाई पडुच्च भोगी, तेइंदिया वि एवं चेव नवरं घाणिदिय जिभिदिय फासिंदियाई पडुच भोगी, चौरिंदियाणं पुच्छा गोयमा ! चौरिंदिया कामीवि भोगीवि, से केणद्वेणं जाव भोगीवि ?, गोयमा ! For Personal & Private Use Only Page #622 -------------------------------------------------------------------------- ________________ व्याख्या चक्खिदियं पडुच्च कामी घाणिदियजिभिदियफासिंदियाई पडुच्च भोगी, से तेणटेणं जाव भोगीवि, अव- 7 शतके प्रज्ञप्तिः सेसा जहा जीवा जाव वेमाणिया ॥ एएसि णं भंते ! जीवाणं कामभोगीणं नोकामीणं नोभोगीणं भोगीण उद्देशः 7 अभयदेवी- य कयरे कयरेहिंतो जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा जीवा कामभोगी नोकामीनोभोगी यावृत्तिः1 अणंतगुणा भोगी अणंतगुणा ॥ (सूत्रं 290) ॥ ॥ 310 // 'स्ण्वुद्देऽत्यादि॥ संवृतश्च कामभोगानाश्रित्य भवतीति कामभोगप्ररूपणाय 'rUvI'tyAdi सूत्रवृन्दमाह-तत्र रूपं-मूर्तता । द्र तदस्ति येषां ते रूपिणः, तद्विपरीतास्त्वरूपिणः, काम्यन्ते-अभिलष्यन्ते एव न तु विशिष्टशरीरसंस्पर्शद्वारेणोपयुज्यन्ते ॥ ये ते कामा:-मनोज्ञाः शब्दाः संस्थानानि वर्णाश्च, अत्रोत्तरं-रूपिणः कामा नो अरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्त|त्वादिति, 'सचित्तेऽत्यादि, सचित्ता अपि कामाः समनस्कप्राणिरूपापेक्षया, अचित्ता अपि कामा भवन्ति, शब्दद्रव्याहा पेक्षयाऽसज्ञिजीवशरीररूपापेक्षया चेति । 'जीवेत्यादि, जीवा अपि कामा भवन्ति जीवशरीररूपापेक्षया, अजीवा अपि कामा भवन्ति शब्दापेक्षया चित्रपुत्रिकादिरूपापेक्षया चेति । 'jIvANa'mityAdi, जीवानामेव कामा भवन्ति काम5॥ हेतुत्वात् , अजीवानां न कामा भवन्ति तेषां कामासम्भवादिति । 'rUvi'mityAdi, भुज्यन्ते-शरीरेण उपभुज्यन्ते इति ॥5। दाभोगाः-विशिष्टगंधरसस्पर्शद्रव्याणि 'रूवि bhoga'tti रूपिणो भोगा नो अरूपिणः पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति । ॥ 31 ॥ 'सचित्तेऽत्यादि, सचित्ता अपि भोगा भवन्ति गन्धादिप्रधानजीवशरीराणां केषाञ्चित्समनस्कत्वात् , तथाऽचित्ता अपि मा भोगा भवन्ति केषाञ्चिद्गन्धादिविशिष्टजीवशरीराणाममनस्कत्वात् , 'जीवावि bhoga'tti जीवशरीराणां विशिष्टगन्धा For Personal & Private Use Only Page #623 -------------------------------------------------------------------------- ________________ दिगुणयुक्तत्वात् , 'अजीवावि bhoga'tti अजीवद्रव्याणां विशिष्टगन्धादिगुणोपेतत्वादिति ॥'स्व्त्थोवा kAmabhogi'tti |ते हि चतुरिन्द्रियाः पञ्चेन्द्रियाश्च स्युस्ते च स्तोका एव, 'नो कामी नो bhogi'tti सिद्धास्ते च तेभ्योऽनन्तगुणा एव, 'bhogi'tti एकद्वितीन्द्रियास्ते च तेभ्योऽनन्तगुणा वनस्पतीनामनन्तगुणत्वादिति ॥ भोगाधिकारादिदमाह। छउमत्थे णं भंते ! मणूसे जे भविए अन्नयरेसु देवलोएसु देवत्ताए उववजित्तए, से नूणं भंते ! से खीणभोगी नो पभू उहाणेणं कम्मेणं बलेणं वीरिएणं पुरिसकारपरक्कमेणं विउलाई भोगभोगाई भुंजमाणे विहरित्तए ?, से नूणं भंते ! एयमढें एवं वयह ?, गोयमा ! णो इणढे समढे, पभू णं उठाणेणवि कम्मेणवि बलेणवि वीरिएणवि पुरुसक्कारपरक्कमणवि अन्नयराइं विपुलाई भोगभोगाई भुंजमाणे विहरित्तए, तम्हा भोगी भोगे परिचयमाणे महानिज्जरे महापज्जवसाणे भवै । आहोहिए णं भंते ! मणुस्से जे भविए । अन्नयरेसु देवलोएसु एवं चेव जहा छउमत्थे जाव महापजवसाणे भवति । परमाहोहिए णं भंते ! मणुस्से जे भविए तेणेव भवग्गहणेणं सिज्झित्तए जाव अंतं करेत्तए ?, से नूणं भंते ! से खीणभोगी सेसं जहा छउमत्थस्सवि । केवली णं भंते ! मणुस्से जे भविए तेणेव भवग्गहणणं एवं जहा परमाहोहिए जाव महापज्ज वसाणे भवै ॥ (सूत्रं 291) ॥ है 'छउमत्थे Na'mityAdi सूत्रचतुष्क, तत्र च 'से नूणं भंते ! से khINabhogi'tti 'सेऽत्ति 'असौ' मनुष्यः 'नूनं' | | निश्चितं भदन्त ! 'सेऽत्ति अयम(था)र्थः अथशब्दश्च परिप्रश्नार्थः 'khINabhogi'tti भोगो जीवस्य यत्रास्ति तद्भोगि-शरीरं वचेव जहाशत्तए जाव va bhava For Personal & Private Use Only Ww.jainelibrary.org Page #624 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 311 ॥ तत्क्षीणं तपोरोगादिभिर्यस्य सः क्षीणभोगी क्षीणतनुर्दुर्बल इतियावत्, 'णो pabhu'tti न समर्थः 'उडाणेणं' ति ऊङ्खभवनेन 'kammeNaM'ti गमनादिना 'baleNaM'ti देहप्रमाणेन 'vIrieNaM'ti जीवबलेन 'पुरिसक्कार परक्कमेणं ति पुरुषाभि|मानेन तेनैव च साधितस्वप्रयोजनेनेत्यर्थः 'भोगभोगाई' ति मनोज्ञशब्दादीन् 'से नूणं भंते ! एयमहं एवं वयह' | अथ निश्चितं भदन्त ! एतम्-अनन्तरोक्तमर्थमेवम्- अमुनैव प्रकारेण वदथ यूयम् ? इति प्रश्नः पृच्छतोऽयमभिप्रायःयद्यसौ न प्रभुस्तदाऽसौ भोगभोजनासमर्थत्वान्न भोगी अत एव न भोगत्यागीत्यतः कथं निर्जरावान् ! कथं वा देवलो - कगमनपर्यवसानोऽस्तु ?, उत्तरं तु 'नो इणट्टे समट्टेऽत्ति, कस्माद् ?, यतः 'पभू णं से' ति स क्षीणभोगी मनुष्यः । 'अन्नतराई 'ति एकतरान् कांश्चित्क्षीणशरीरसाधूचितान् एवं चोचितभोगभुक्तिसमर्थत्वाद्भोगित्वं तत्प्रत्याख्यानाच्च तत्त्यागित्वं ततो निर्जरा ततोऽपि च देवलोकगतिरिति । 'आहोहिए NaM'ti 'आधोऽवधिकः' नियतक्षेत्रविषयावधि - ज्ञानी 'परमाहोहिए NaM'ti परमाधोऽवधिकज्ञानी, अयं च चरमशरीर एव भवतीत्यत आह- 'तेणेव भवग्गहणेणं । सिज्झित्तए' इत्यादि ॥ अनन्तरं छद्मस्थादिज्ञानवक्तव्यतोक्ता, अथ पृथिव्याद्यज्ञानिवक्तव्यतोच्यते जे इमे भंते! असन्निणो पाणा, तंजहा- पुढविकाइया जाव वणस्सैकाइया छुट्ठा य एगतिया तसा, एए णं अंधा मूढा तमंपविट्ठा तमपडलमोहजाल पडिच्छण्णा अकामनिकरणं वेदणं वेदतीति वत्तवं सिया ?, | हंता गोयमा ! जे इमे असन्निणो पाणा जाव पुढविकाइया जाव वणस्सैकाइया छट्ठाय जाव वेदणं वेदतीति । वत्तवं सिया ॥ अस्थि णं भंते ! पभूवि अकामनिकरणं वेदणं वेदंति ?, हंता गोयमा ! अत्थि, कहन्नं भंते ! For Personal & Private Use Only 7 zatake उद्देशः 7 ॥ 311 ॥ Page #625 -------------------------------------------------------------------------- ________________ पभूवि अकामनिकरणं वेदणं वेदेति ?, गोयमा ! जे णं णो पभू विणा दीवेणं अंधकारंसि रूवाई पासित्तए जे णं नो पभू पुरओ रूवाइं अणिज्झाइत्ता णं पासित्तए जे शं नो पभू मग्गओ रूवाई अणवयक्खित्ता णं पासित्तए [जे णं नो पभू पासओ रूवाई अणुलोइत्ता णं पासित्तए जे णं नो पभू उर्दु रुवाइं अणालोएत्ता ण पासित्तए जेणं नो पभू अहे रुवाई अणालोयएत्ताणं पासित्तए ] एस णं गोयमा ! पभूवि अकामनि। करणं वेदणं वेदेति ॥ अत्थि णं भंते ! पभूवि पकामनिकरणं वेदणं वेदेति ?, हंता अस्थि, कहन्नं भंते ! पभूवि पकामनिकरणं वेदणं वेदंति ?, गोयमा ! जे शं नो पभू समुदस्स पारं गमित्तए जे णं नो पभू समु। इस्स पारगयाई रूवाई पासित्तए जे शं नो पभू देवलोगं गमित्तए जे णं नो पभू देवलोगगयाई रूवाइं पासित्तिए एस णं गोयमा ! पभूवि पकामनिकरणं वेदणं वेदेति । सेवं भंते ! सेवं भंते ! त्ति ॥ (सूत्रं 292)||| सत्तमस्स सत्तमो उद्देसओ समत्तो ॥ 7-7 ॥ ___ 'जे इमे इत्यादि, 'एगैया tasa'tti 'एके' केचन न सर्वे संमूच्छिमा इत्यर्थः 'aMdha'tti अंध इवान्धा-अज्ञानाः । 'mUDha'tti मूढाः तत्त्वश्रद्धानं प्रति एत एवोपमयोच्यन्ते 'tamaMpaviTTha'tti तमः प्रविष्टा इव तमःप्रविष्टाः 'तमपडलमोहजालपडिच्छन्नत्ति तमःपटलमिव तमःपटलं-ज्ञानावरणं मोहो-मोहनीयं तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्नाआच्छादिता येते तथा 'अकामनिकरणं ति अकामो-वेदनानुभावेऽनिच्छाऽमनस्कत्वात् स एव निकरणं-कारणं यत्र तदकामनिकरणम् अज्ञानप्रत्ययमिति भावस्तद्यथा भवतीत्येवं 'वेदनां' सुखदुःखरूपां वेदनं वा-संवेदनं 'वेदयन्ति' अनु ACACASSACOCACAkAU dain Education International For Personal & Private Use Only Page #626 -------------------------------------------------------------------------- ________________ व्याख्या. भवन्तीति ॥ अथासज्ञिविपक्षमाश्रित्याह-'atthI'tyAdi, अस्त्ययं पक्षो यदुत 'pabhUvi'tti प्रभुरपि सज्ञित्वेन यथाव-157 शतके प्रज्ञप्तिः द्रूपादिज्ञाने समर्थोऽप्यास्तामसज्ञित्वेनाप्रभुरित्यपिशब्दार्थः 'akAmanikaraNam'anicchApratyayamanAbhogAt, अन्ये त्वाः- उद्देशः 7 अभयदेवी- अकामेन-अनिच्छया 'निकरणं' क्रियाया-इष्टार्थप्राप्तिलक्षणाया अभावो यत्र वेदने तत्तथा तद्यथा भवतीत्येवं वेदनां। यावृत्तिः1॥ वेदयन्तीति प्रश्नः, उत्तरं तु 'जे णति यः प्राणी सञ्जिवेनोपायसद्भावेन च हेयादीनां हानादौ समर्थोऽपि 'नो pahu'tti ॥ 312 // न समर्थो विना प्रदीपेनान्धकारे रूपाणि 'पासित्तएऽत्ति द्रष्टुम् , एषोऽकामप्रत्ययं वेदनां वेदयतीति सम्बन्धः, 'पुर ओऽत्ति अग्रतः 'अणिज्झाएत्ता णं ति 'अनिआय' cakSuravyApArya'maggaotti पृष्ठतः 'aNavayakkhittANaM'ti'ana-2 वेक्ष्य' पश्चाद्भागमनवलोक्येति ॥ अकामनिकरणं वेदनां वेदयतीत्युक्तम् , अथ तद्विपर्ययमाह-'अस्थि ॥'मित्यादि, 'प्रभुरपि' सज्ज्ञित्वेन रूपदर्शनसमर्थोऽपि 'pakAmanikaraNaM'ti प्रकामः-ईप्सितार्थाप्राप्तितः प्रवर्द्धमानतया प्रकृष्टोऽभि। लापः स एव निकरणं-कारणं यत्र वेदने तत्तथा, अन्ये त्वाहुः-प्रकामे-तीव्राभिलाषे सति प्रकामं वा अत्यर्थ निकरणम्-2 | इष्टार्थसाधकक्रियाणामभावो यत्र तत् प्रकामनिकरणं तद्यथा भवतीत्येवं वेदनां वेदयतीति प्रश्नः, उत्तरं तु 'जे ऽमित्यादि, यो न प्रभुः समुद्रस्य पारं गन्तुं तद्गतद्रव्यप्राप्त्यर्थे सत्यपि तथाविधशक्तिवैकल्यात् , अत एव च यो न प्रभुः समुद्रस्य पारगतानि रूपाणि द्रष्टुं, स तद्गताभिलापातिरेकात् प्रकामनिकरणं वेदनां वेदयतीति ॥ सप्तमशते सप्तमः ॥ 7-7 ॥ ॥ 312 // MIRECOROSAROSAGARMANCE सप्तमोद्देशकस्यान्ते छाद्मस्थिकं वेदनमुक्तमष्टमे त्वादावेव छद्मस्थवक्तव्यतोच्यते, तत्र चेदं सूत्रम् Jan Educa For Personal & Private Use Only ww.jainelibrary.org Page #627 -------------------------------------------------------------------------- ________________ chaumatthe णं भंते ! मणूसे तीयमणंतं सासयं समयं केवलेणं संजमेणं एवं जहा पढमसए चउत्थे उद्देसए । तहा भाणियवं जाव अलमत्थु ॥ (सूत्रं 293)॥से गूणं भंते! हथिस्स य कुंथुस्स य समे चेव जीवे ?, | हंता गोयमा ! हथिस्स कुंथुस्स य, एवं जहा रायप्पसेणइज्जे जाव खुड्डियं वा महालियं वा से तेणटेणं गोय मा ! जाव समे चेव जीवे (सूत्रं 294) ॥ __ 'छउमत्थे Na'mityAdi, एतच्च यथा प्राग् व्याख्यातं तथा द्रष्टव्यम् ॥ अथ जीवाधिकारादिदमाह-से णूण मित्या दि, 'एवं जहा रायप्पसेणइज्जेत्ति, तत्र चैतत्सूत्रमेवं-समे चेव जीवे, से पूर्ण भंते ! हत्थीओ कुंथू अप्पकम्मतराए चेव ॥ &॥ अप्पकिरियतराए चेव अप्पासवतराए चेव कुंथुओ हत्थी महाकम्मतराए चेव 4 1, हंता गोयमा! / कम्हा ण भंते । हत्थिस्स य कुंथुस्स य समे चेव जीवे ?, गोयमा ! से जहानामए-कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा ॥ निवाया निवायगंभीरा अहे णं केई पुरिसे पईवं च जोइं च गहाय तं कूडागारसालं अंतो 2 अणुपविसेइ 2 तीसे कूडा गारसालाए सबओ समंता घणनिचियनिरन्तरनिच्छिड्डाई दुवारवयणाई पिहेति तीसे य बहुमज्झदेसभाए त पईवं पलीओल्ल्वेजा, से य पईवे कूडागारसालं अंतो 2 ओभासति उज्जोएइ तवै पभासेइ नो चेव णं कूडागारसालाए बाहि, तए णं से पुरिसे तं पईवं इड्रेणं पिहेइ, तए णं से पईवे इड्डुरस्स अंतो 2 ओभासेइ नो चेव णं इड्डुरस्स बाहिं, एवं गोकिलंजएणं गंडवाणियाए पच्छिपिडएणं आढएणं अद्धाढएणं पत्थएणं अद्धपत्थएणं कुलवेणं अद्धकुलवेणं चउन्भाइयाए अट्ठभाइयाए सोलसियाए बत्तीसियाए चउसट्ठियाए, तए णं से पुरिसे तं पईवं दीवगचंपणएण पिहेइ, तए णं se paIve UA4954455458 Jain Education international For Personal & Private Use Only Page #628 -------------------------------------------------------------------------- ________________ * **4:04- व्याख्या- तं दीवगचंपणय अंतो 2 ओभासइ नो चेव णं दीवगचंपणयस्स बाहिं नो चेव णं चउसहियाए बाहिं जाव नो चेव णं |7 शतके प्रज्ञप्तिः कूडागारसालाए बाहिं, एवामेव गोयमा ! जीवेवि जारिसियं पुवकम्मनिबद्धं बोदिं निवत्तेई तं असंखेजेहिं जीवपएसेहिं। द उद्देशः 8 अभयदेवीया वृत्तिः सचित्तीकरेई' शेषं तु लिखितमेवास्ति, अस्य चायमर्थः-कूटाकारेण-शिखराकृत्या युक्ता शाला कूटाकारशाला 'दुहओ । | हस्तिकुन्यू ॥ लित्ता' बहिरन्तश्च गोमयादिना लिप्ता 'गुप्ता' प्राकाराद्यावृता 'गुत्तदुवारा' कपाटादियुक्तद्वारा 'निवाया' वायुप्रवेशर समौसू294 ॥ 31 ॥ हिता, किल महद्गृहं प्रायो निवातं न भवतीत्यत आह-निवायगंभीरा' निवातविशालेत्यर्थः 'पईवं' तैलदशाभाजनं 'जोइति अग्निं 'घणनिचयनिरन्तरं निच्छिड्डाई दुवारवयणाई पिहेति' द्वाराण्येव वदनानि-मुखानि द्वारवदनानि पिधत्ते, कीदृशानि कृत्वा ? इत्याह-धननिचितानि कपाटादिद्वारपिधानानां द्वारशाखादिषु गाढनियोजनेन तानि च तानि निरन्तरं कपाटादीनामन्तराभावेन निश्छिद्राणि च-नीरन्ध्राणि घननिचितनिरन्तरनिश्छिद्राणि 'इडरेणं ति गन्त्रीढश्च& नकेन 'गोकिलंजएणं ति गोचरणार्थ महावंशमयभाजनविशेषेण डल्लयेत्यर्थः 'गंडवाणियाएऽत्ति 'गण्डपाणिका' वंशम- * यभाजनविशेष एव यो गण्डेन-हस्तेन गृह्यते डल्लातो लघुतरः 'pacchipiDaeNaM'ti पच्छिकालक्षणपिटकेन आढकादीनि प्रतीतानि नवरं 'caunbhAiya'tti घटकस्य-रसमानविशेषस्य चतुर्थभागमात्रो मानविशेषः 'अट्ठभाइया' तस्यैवाष्ट ॥ 313 ॥ मभागमात्रो मानविशेषः एवं 'सोलसिया' षोडशभागमाना 'बत्तीसिया' तस्यैव द्वात्रिंशद्भागमात्रा 'चतुष्पष्टिका' तस्यैव चतुःषष्टितमांशस्वभावा पलमिति तात्पर्य 'dIvagacaMpaeNaM'ti दीपकचम्पकेन दीपाच्छादनेन कोशिकेनेत्यर्थः, एतच्च सर्वमपि वाचनान्तरे साक्षाल्लिखितमेव दृश्यत इति ॥ जीवाधिकारादिदमाह * 5 HEA4% 94%A4+%% 5 55453 For Personal & Private Use Only Page #629 -------------------------------------------------------------------------- ________________ नेरइयाणं भंते ! पावे कम्मे जे य कडे जे य कज्जइ जे य कज्जिस्सइ सबै से दुक्खे जे निज्जिन्ने से सुहे ?, हंता गोयमा ! नेरइयाणं पावे कम्मे जाव सुहे, एवं जाव वेमाणियाणं ( सूत्रं 295 ) ॥ कति णं भंते ! सन्नाओपन्नत्ताओ ?, गोयमा ! दस सन्नाओ पन्नत्ताओ, तंजहा - आहारसन्ना 1 भयसन्ना 2 मेहुणसन्ना 3 परिग्गहसन्ना 4 कोहसन्ना 5 माणसन्ना 6 मायासन्ना 7 लोभसन्ना 8 लोगसन्ना 9 ओहसन्ना 10, एवं जाव वेमाणियाणं ॥ | नेरइया दसविहं वेयणिज्जं पञ्चणुभवमाणा विहरंति, तंजहा-सीयं उसिणं खुहं पिवासं कंडुं परज्झं जरं दाहं भयं सोगं ॥ ( सूत्रं 296 ) ॥ | 'neraiyANa'mityAdi, 'सर्व्वे से दुक्खेऽत्ति दुःखहेतुसंसारनिबन्धनत्वाद् दुःखं 'जे निजिने से सुहेति सुखस्वरूप। मोक्षहेतुत्वाद्यनिर्जीर्ण कर्म तत्सुखमुच्यते ॥ नारकादयश्च सञ्ज्ञिन इति सञ्ज्ञा आह-- 'कति Na'mityAdi, तत्र सञ्ज्ञानं । सञ्ज्ञा - आभोग इत्यर्थः मनोविज्ञानमित्यन्ये संज्ञायते वाऽनयेति सञ्ज्ञा वेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्राहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवति, तद्यथा - 'आहारसन्ने' त्यादि, तत्र क्षुद्वेदनीयोदयात् कावलिकाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायतेऽनया तद्वानित्याहारसञ्ज्ञा, तथा भयमोहनीयोदयाद्भयोद्धान्तदृष्टिवचनविकाररोमाञ्चोद्भेदादिक्रियैव सज्ञायतेऽनयेति भयसञ्ज्ञा, तथा पुंवेदाद्युदयान्मैथुनाय रुयाद्यङ्गालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रियैव सञ्ज्ञायतेऽनयेति मैथुनसञ्ज्ञा, तथा लोभोदयात्प्रधानभवकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रियैव सञ्ज्ञायतेऽनयेति परिग्रहसज्ञा, तथा क्रोधोदयादावे । | For Personal & Private Use Only Page #630 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः1 ॥ 14 ॥ ॥ शगर्भा प्ररूक्षनयनदन्तच्छदस्फुरणादिचेष्टैव सज्ञायतेऽनयेति क्रोधसज्ञा, तथा मानोदयादहङ्कारात्मिकोत्सेकक्रियैव द॥7 शतके सज्ञायतेऽनयेति मानसञ्ज्ञा, तथा मायोदयेनाशुभसङ्क्लेशादनृतसंभाषणादिक्रियैव सञ्ज्ञायतेऽनयेति मायासञ्ज्ञा, तथा । उद्देशः लोभोदयाल्लोभसमन्विता सचित्तेतरद्रव्यप्रार्थनैव सज्ञायतेऽनयेति लोभसज्ञा, तथा मतिज्ञानावरणक्षयोपशमाच्छब्दा क्रियमाणद्यर्थगोचरा सामान्यावबोधक्रियैव सज्ञायते वस्त्वनयेति ओघसज्ञा, एवं शब्दाद्यर्थगोचराविशेषावबोधक्रियैव सब्ज्ञायते- स्य दुःखता 'नयेति लोकसञ्ज्ञा, ततश्चौघसज्ञा दर्शनोपयोगो लोकसञ्ज्ञा तु ज्ञानोपयोग इति, व्यत्ययं त्वन्ये, अन्ये पुनरित्थमभि । निजीणस्य दधति-सामान्यप्रवृत्तिरोघसञ्ज्ञा लोकदृष्टिस्तु लोकसज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्योक्ताः, | सुखतासू 295 संज्ञा एकेन्द्रियादीनां तुमायो यथोक्तक्रियानिबन्धनकर्मोदयादिरूपा एवावगन्तव्या इति ॥ जीवाधिकारात्-नेरइयेऽत्यादि, सू 296 स। 'parajjha'tti पारवश्यम् ॥ प्राग् वेदनोका सा च कर्मवशात् तच्च क्रियाविशेषात् सा च महतामितरेषां च समै माः क्रिया: वेति दर्शयितुमाह 297 A__ से नूणं भंते ! हथिस्स य कुंथुस्सय समा चेव अपच्चक्खाणकिरिया कजति ?, हंता गोयमा ! हथिस्स य धाकमणिब न्धः 298 |कुंथुस्स य जाव कज्जति । से केणटेणं भंते ! एवं वुच्चै जाव कजह?, गोयमा ! अविरतिं पडच, से तेणटेणं जाव कजह (सूत्रं 297 ॥ आहाकम्मण्णं भंते ! भुंजमाणे किं बंध? किं पकरेइ ? किं चिणाइ ? किं उव-13 चिणाइ एवं जहा पढमे सए नवमे उद्देसए तहा भाणिय जाव सासए पंडिए पंडियत्तं असासयं, सेवं ॥ 31 ॥ भंते! सेवं भंते त्ति ॥ (सूत्रं 298) sattamasayassa atttthmuddeso||7-8|| Jain Education For Personal & Private Use Only nelbrary.org Page #631 -------------------------------------------------------------------------- ________________ | 'se नूर्ण भंतेहत्थिस्सेऽत्यादि, अनन्तरमविरतिरुक्का सा च संयतानामप्याधाकर्मभोजिनां कथञ्चिदस्तीत्यतः pRcchati'ahe'tyAdi, 'सासए पंडिए पंडियत्तं असासयंति अयमर्थः-जीवः शाश्वतः पण्डितत्वमशाश्वतं चारित्रस्य भ्रंशादिति ॥ सप्तमशतेऽऽष्टमोद्देशकः ॥ 7-8 ॥ पूर्वमाधाकर्मभोक्तृत्वेनासंवृतवक्तव्यतोक्ता, नवमोद्देशकेऽपि तद्वक्तव्यतोच्यते, तत्र चादिसूत्रम्। असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले अपरियाइत्ता पभू एगवन एगरूवं विउवित्तए 1, णो तिणहे समढे । असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले परियाइत्ता पभू एगवन्नं एगरूवं जाव हंता पभू । से । भंते ! किं इहगए पोग्गले परियाइत्ताविउवह तत्थगए पोग्गले परियाइत्ता विउवति अन्नत्थगए पोग्गले परियाइत्ता विकुबह, गोयमा ! इहगए पोग्गले परियाइत्ता विकुबै नो तत्थगए पोग्गले परिवाइत्ता विकुवा नो अन्नत्थगए पोग्गले जाव विकुवति, एवं एगवन्नं अणेगरूवं चउभंगो जहा छट्ठसए नवमे उद्देसए तहा इहावि भाणियचं, नवरं अणगारे इहगयं इहगए चेव पोग्गले परियाइत्ता विकुबै, सेसं तं चेव जाव लुक्खपोग्गलं । निडपोग्गलत्ताए परिणामेत्तए ?, हंता पभू, से भंते ! किं इहगए पोग्गले परियाइत्ता जाव नो अन्नत्थगए पोग्गले परियाइत्ता विकुबह ॥ (सूत्रं 299) ॥ 'असंवुडे Na'mityAdi, 'असंवृतः' प्रमत्तः 'इहगएऽत्ति इह प्रच्छको गौतमस्तदपेक्षया इहशब्दवाच्यो मनुष्यलोक dan Education International For Personal & Private Use Only m.janelibrary.org Page #632 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः1 7 शतके इहातादिपुद्गलाद्वैक्रिय sU299महा शिलाकण्टकासू 300 ॥ 315 ॥ स्ततश्च 'इहगतान्' नरलोकव्यवस्थितान् 'तत्थगएऽत्ति वैक्रियं कृत्वा यत्र यास्यति तत्र व्यवस्थितानित्यर्थः 'अन्नत्थ- गएऽत्ति उक्तस्थानद्वयव्यतिरिक्तस्थानाश्रितानित्यर्थः 'नवरं ति अयं विशेषः-'इहगएऽइति इहगतः अनगार इति इहगतान् पुद्गलानिति च वाच्यं, तत्र तु देव इति तत्रगतानिति चोक्तमिति ॥ अनन्तरं पुद्गलपरिणामविशेष उक्तः, स। | सङ्ग्रामे सविशेषो भवतीति सङ्ग्रामविशेषवक्तव्यताभणनाय प्रस्तावयन्नाह। णायमेयं अरहया सुयमेयं अरहया विनायमेवं अरहया महासिलाकंटए संगामे 2 ॥ महासिलाकंटए णं भंते ! संगामे वहमाणे के जइत्था के पराजइत्था ?, गोयमा ! वजी विदेहपुत्ते जइत्था, नवमलाई नवलेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो पराजइत्था ॥ तए णं से कोणिए राया महासिलाकंटकं संगामं उवट्टियं जाणित्ता कोडुबियपुरिसे सद्दावेइ 2 एवं वयासी-खिप्पामेव भो देवाणुप्पिया! उदाई हत्थिरायं पडिकप्पेह हयगयरहजोहकलियं चाउरंगिणिं सेणिं सन्नाह 2त्ता मम एयमाणत्तियं खिप्पामेव पञ्चप्पिणह । तए णं ते कोडुबियपुरिसा कोणिएणं रन्ना एवं वुत्ता समाणा हहतुह जाव अंजलिं कट्ठ एवं सामी! तहत्ति । आणाए विणएणं वयणं पडिसुणतिर खिप्पामेव छेयायरियोवएसमतिकप्पणाविकप्पेहि सुनिउणेहिं एवं जहा उववाइए जाव भीमं संगामियं औज्झं उदाई हत्थिरायं पडिकप्पेंति हयगय जाव सन्नाति 2 जेणेव कूणिए राया तेणेव उवागच्छह तेणेव उवागच्छइत्ता करयल. कूणियस्स रन्नो तमाणत्तियं पञ्चप्पिणंति, तए णं से । कूणिए राया जेणेव मजणघरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मजणघरं अणुपविसइ मजणघरं अणु ॥ 315 ॥ Jain Educationa l For Personal & Private Use Only Page #633 -------------------------------------------------------------------------- ________________ पविसित्ता पहाए कयबलिकम्मे कयकौयमंगल पायच्छित्ते सघालंकारविभूसिएसन्नहबद्धवम्मियकवए खप्पी. लियसरासणपट्टिए पिणद्धगेवेजे विमलवरबहचिंधपट्टे गहियाउहप्पहरणे सकोरिंटमल्लदामेणं छत्तेणं धरिजमाणेणं चौचामरवालवीतियंगे मंगलजयसद्दकयालोए एवं जहा उववाइए जाव उवागच्छित्ता उदाई हत्थिरायं दुरूढे, तए णं से कूणिए राया हारोत्थयमुकयरैयवच्छे जहा उववाइए जाव सेयवरचामराहिं । उडुबमाणीहिं उडुब्वमाणीहिं हयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे महया भड|चडगरविंदपरिक्खित्ते जेणेव महासिलाए कंटए संगामे तेणेव उवागच्छह तेणेव उवागच्छित्ता महासिलाकंटयं संगामं ओयाए, पुरओ य से सके देविंदे देवराया एगं महं अभेजकवयं वैरपडिरूवगं विउवित्ताणं चिट्ठति, एवं खलु दो इंदा संगामं संगामेंति, तंजहा-देविंदे य मणुइंदे य, एगहत्थिणावि णं पभू कूणिए राया पराजि। णित्तए, तए णं से कूणिए राया महासिलाकंटक संगाम संगामेमाणे नव मल्लै नव लेच्छइ कासीकोसलगा अट्ठारसवि गणरायाणो हयमहियपवरवीरघाइयवियडियचिंधद्धयपडागे किच्छपाणगए दिसो दिसिं पडिसेहित्था ॥ से केण?णं भंते ! एवं वुच्चै महासिलाकंटए संगामे ?, गोयमा ! महासिलाकंटए णं संगामे वट्टमाणे जे तत्थ आसे वा हत्थी वा जोहे वा सारही वा तणेण वा पत्तेण वा कटेण वा सकराए वा अभिहम्मति सच्चे से जाणइ महासिलाए अहं अभिहए ma02, से तेणटेणं गोयमा ! महासिलाकंटए संगामे । महासिलाकंटए णं भंते! संगामे वट्टमाणे कति जणसयसाहस्सीओ वहियाओ?, गोयमा ! चौरासीई जण For Personal & Private Use Only Page #634 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 316 ॥ सयसाहस्सीओ वहियाओ । ते णं भंते! मणुया निस्सीला जाव निष्पचक्खाणपोसहोववासा रुट्ठा परि । कुविया समरवहिया अणुवसंता कालमासे कालं किच्चा कहिं गया कहिं उववन्ना ?, गोयमा ! ओसन्नं नरगतिरिक्खजोणिएसु उववन्ना (सूत्रं 300 ) ॥ 'णायमेय' मित्यादि, ज्ञातं सामान्यतः 'एतत्' वक्ष्यमाणं वस्तु 'अर्हता' भगवता महावीरेण सर्वज्ञत्वात्, तथा 'surya'ti स्मृतमिव स्मृतं स्पष्टप्रतिभासभावात् विज्ञातं विशेषतः, किं तत् 1 इत्याह- 'महासिलाकंटए संगामेति महा। शिलैव कण्टको जीवितभेदकत्वात् महाशिलाकण्टकस्ततश्च यत्र तृणशलाकादिनाऽप्यभिहतस्याश्वहस्त्यादेर्महाशिलाकण्ट। केनेवाभ्याहतस्य वेदना जायते स सङ्ग्रामो महाशिलाकण्टक एवोच्यते, द्विर्वचनं चोल्लेखस्यानुकरणे, एवं च किलायं सङ्ग्रामः सञ्जातः - चम्पायां कूणिको राजा बभूव, तस्य चानुजौ हल्लविहल्लाभिधानौ भ्रातरौ सेचनकाभिधानग न्धहस्तिनि समारूढौ दिव्यकुण्डलदिव्यवसनदिव्यहारविभूषितौ विलसन्तौ दृष्ट्टा पद्मावत्यभिधाना कूणिकराजस्य भार्या मत्सराद्दन्तिनोऽपहाराय तं प्रेरितवती, तेन तौ तं याचितौ तौ च तद्भयाद्वैशाल्यां नगर्यां स्वकीय मातामहस्य । चेटकाभिधानस्य राज्ञोऽन्तिकं सहस्तिकौ सान्तःपुरपरिवारौ गतवन्तौ, कूणिकेन च दूतप्रेषणतो मार्गितौ न च तेन प्रेषितौ ततः कूणिकेन भाणितं यदि न प्रेषयसि भो ! तदा युद्धसज्जो भव, तेनापि भाणितम् - एष सज्जोऽस्मि, ततः कूणिकेन कालादयो दश स्वकीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सङ्ग्रामायाहूताः, तत्रैकैकस्य त्रीणि 2 हस्तिनां सहस्राणि, एवं रथानामश्वानां च, मनुष्याणां तु प्रत्येकं तिस्रः 2 कोटयः, कूणिकस्याप्येवमेव, एनं च व्यतिकरं ज्ञात्वा For Personal & Private Use Only 7 zatake उद्देशः 9 महाशिला कण्टकः सू 300 ॥ 316 ॥ Page #635 -------------------------------------------------------------------------- ________________ चेटकेनाप्यष्टादश गणराजा मिलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिपरिमाणं, ततो युद्धं संप्रलग्नं, चेटकराजश्च प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुश्चति, अमोघबाणश्च सः, तत्र च कूणिकसैन्ये गरुडव्यूहः, [ग्रन्थाग्रं 7000] चेटकसैन्ये च सागरव्यूहो विरचितः, ततश्च कूणिकस्य कालो दण्डनायको युद्ध्यमानस्तावद्गतो यावच्चेटकः, ततस्तेनैकशरनिपातेनासौ निपातितो, भग्नं च कूणिकवलं, गते च द्वे अपि बले निजं निजमावासस्थानम्, एवं च दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः, एकादशे तु दिवसे चेटकजयार्थ देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह, ततः शक्रचमरावागतो, ततः शक्रो बभाण-चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थ वज्रप्रतिरूपकमभेद्यकवचं कृतवान् , चमरस्तु द्वौ सङ्ग्रामौ विकुर्वितवान्-महाशिलाकण्टकं रथमुशलं चेति । / 'jaitya'tti जितवान् 'parAjaittha'tti पराजितवान् हारितवानित्यर्थः 'वन्जित्ति वजी' इन्द्रः 'विदेहपुत्तेत्ति कोणिका, एतावेव तत्र जेतारौ नान्यः कश्चिदिति 'नव मल्लईत्ति मल्लकिनामानो राजविशेषाः 'नव लेच्छइऽत्ति लेच्छकिनामानो राजविशेषा एव 'kAsIkosalaga'tti काशी-वाणारसी तजनपदोऽपि काशी तत्सम्बन्धिन आद्या नव कोशला-अयोध्या तज्जनपदोऽपि कोशला तत्सम्बन्धिनो नव द्वितीयाः, 'गणरायाणोऽत्ति समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजाः सामन्ता इत्यर्थः, ते च तदानी चेटकराजस्य वैशालीनगरीनायकस्य साहाय्याय गणं कृतवन्त इति ॥ अथ महाशिलाकण्टके सङ्ग्रामे चमरेण विकुर्विते सति कुणिको यदकरोत्तद्दर्शनार्थमिदमाह-तए Na'mityAdi, ततो' महाशिलाकण्टकसङ्ग्रामविकुर्वणानन्तरमुदायिनामानं 'hatthirAya'ti हस्तिप्रधानं 'paDikappeha'tti सन्नद्धं kuruta For Personal & Private Use Only Page #636 -------------------------------------------------------------------------- ________________ व्याख्याप्रज्ञप्तिः 'paJcappiNaha'tti प्रत्यर्पयत निवेदयतेत्यर्थः, 'हट्टतुह' इह यावत्करणादेवं दृश्यम्-'हहतुट्ठचित्तमाणंदिया नंदिया । |7 शतके अभयदेवी- पीइमणाऽइत्यादि, तत्र हृष्टतुष्टं-अत्यर्थं तुष्टं दृष्टं वा-विस्मितं तुष्टं च-तोषवञ्चित्तं-मनो यत्र तत्तथा तद् हृष्टतुष्टचित्तं यथा उद्देशः 9 या वृत्तिः भवति इत्येवमानन्दिता-ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगताः, ततश्च नन्दिताः-समृद्धितरतामुपगताः प्रीतिः- महाशिला|पीणनं-आप्यायनं मनसि येषां ते प्रीतिमनसः 'अंजलिं kaTu'tti, इदं त्वेवं दृश्यम्-'करयलपरिग्गहियं दसणहं सिरसा-॥ कण्टकः ॥ 17 ॥ सू 300 | वत्तं मत्थए अंजलिं कट्ट' तत्र शिरसाऽप्राप्त-असंस्पृष्टं मस्तकेऽञ्जलिं कृत्वेत्यर्थः 'एवं सामी! तहत्ति आणाए विणट्रा एणं वयणं paDisuNeti'tti एवं स्वामिन् ! तथेति आज्ञया इत्येवंविधशब्दभणनरूपो यो विनयः स तथा तेन वचनं |राज्ञः सम्बन्धि 'प्रतिशृण्वन्ति' अभ्युपगच्छन्ति 'छेयायरिओवएसमैकप्पणाविगप्पेहिति छेको-निपुणो य A|चार्य:-शिल्पोपदेशदाता तस्योपदेशाद् या मतिः-बुद्धिस्तस्या ये कल्पनाविकल्पा:-कृतिभेदास्ते तथा तैः प्रतिकल्प। यन्तीति योगः 'सुनिउणेहि ति कल्पनाविकल्पानां विशेषणं नरैर्वा सुनिपुणैः, 'एवं जहा उववाइएऽत्ति तत्र चेदं सूत्र। मेवम्-'उज्जलनेवत्थहवपरिवच्छियं उज्ज्वलनेपथ्येन-निर्मलवेषेण 'havaM'ti शीघ्रं परिपक्षितः-परिगृहीतः परिवृतो यः स तथा तं, सुसज 'चम्मियसन्नद्धबद्धकवइयउप्पीलियवच्छकच्छगेवेजगबद्धगलगवरभूसणविराइयं चर्मणि नियुक्ताश्चाम्मि ॥ 317 ॥ | कास्तैः सन्नद्धः-कृतसन्नाहश्चाम्मिकसंनद्धः बद्धा कवचिका-सन्नाहविशेषो यस्य स बद्धकवचिकः उत्पीडिता-गाढीकृता वक्षसि कक्षा-हृदयरज्जुर्यस्य स तथा ग्रैवेयकं बद्धं गलके यस्य स तथा वरभूषणैर्विराजितो यः स तथा ततः कर्मधारयोस्तस्तम् 'अहियतेयजुत्तं विरइयवरकण्णपूरसललियपलंबावचूलचामरोयरकर्यधयार' विरचिते वरकर्णपूरे-प्रधानकर्णाभरण Jain Education HACInal For Personal & Private Use Only Page #637 -------------------------------------------------------------------------- ________________ | विशेषो यस्य स तथा सललितानि प्रलम्बानि अवचूलानि -यस्य स तथा चामरोत्करेण कृतमन्धकारं यत्र स तथा ततः कर्मधा। रयोऽतस्तं, 'चित्तपरिच्छोयपच्छयं' चित्तपरिच्छोको - लघुः प्रच्छदो - वस्त्रविशेषो यस्य स तथाऽतस्तं 'कणगघडियसुतगसुबद्धकच्छं' कनकघटितसूत्रकेण सुष्ठु बद्धा कक्षा - उरोबन्धनं यस्य स तथा तं 'बहुपहरणावरणाभरियजुज्झसज्झं' बहूनां प्रहरणाना ( मस्यादीना) मावरणानां च - स्फुरककण्टकादीनां भृतो युद्धसज्जश्च यः स तथाऽतस्तं 'सछत्तं सज्झयं सघंट' 'पंचामेलियपरिमंडियाभिरामं' पञ्चभिरापीडिकाभिः - चूडाभिः परिमण्डितोऽभिरामश्च - रम्यो यः । स तथाऽतस्तम् ' ओसारियजमलजुयलघंटं' अवसारितं - अवलम्बितं यमलयुगलं-द्वयं घण्टयोर्यत्र स तथाऽतस्तं 'विज्जुपिणद्धं व काल मेहं भास्वरप्रहरणाभरणादीनां विद्युत्कल्पना (त्वात् ) कालत्वाच्च गजस्य मेघसमतेति 'उप्पाश्यपचयं व । सक्ख' औत्पातिकपर्वतमिव साक्षादित्यर्थः 'मत्तं मेहमिव गुलुगुलंतं' 'मणपवणजइणवेगं' मनःपवनजयी वेगो यस्य स - तथाऽतस्तं, शेषं तु लिखितमेवास्ति वाचनान्तरे त्विदं साक्षाल्लिखितमेव दृश्यत इति, 'कयबलिकम्मे ऽत्ति देवतानां । कृतबलिकर्म्मा 'कयकौय मंगलपायच्छिते त्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानीव दुःस्वप्नादिव्यपोहायावश्यं कर्त्तव्यत्वात् प्रायश्चित्तानि येन स तथा तत्र कौतुकानि - मषी पुण्ड्रादीनि मङ्गलानि - सिद्धार्थकादीनि 'सन्नद्धबद्धवम्मियकवएऽत्ति सन्नद्धः संहननिकया तथा बद्धः कशाबन्धनतो वर्मितो वर्म्मतया कृतोऽङ्गे निवेशनात् कवचःकङ्कटो येन स तथा ततः कर्मधारयः, 'उप्पीलियसरा सणपट्टिएत्ति उत्पीडिता - गुणसारणेन कृतावपीडा शरा। सनपट्टिका - धनुर्दण्डो येन स तथा, उत्पीडिता वा - बाहौ बद्धा शरासनपट्टिका - बाहुपट्टिका येन स तथा, 'पिणद्धगेवेज For Personal & Private Use Only Page #638 -------------------------------------------------------------------------- ________________ SSC व्याख्याविमलवरबद्धचिंधपट्टेऽत्ति पिनद्धं-परिहितं अवेयक-ग्रीवाभरणं येन स तथा विमलवरो बद्धश्चिह्नपट्टो-योधचिह्नपट्टो 7 शतके प्रज्ञप्तिः येन स तथा, ततः कर्मधारयः, 'गहियाउहपहरणेऽत्ति गृहीतानि आयुधानि-शस्त्राणि प्रहरणाय-परेषां प्रहारकरणाय उद्देशः9 अभयदेवी- येन स तथा, अथवाऽऽयुधानि-अक्षेप्यशस्त्राणि खगादीनि प्रहरणानि तु-क्षेप्यशस्त्राणि नाराचादीनि ततो गृही- महाशिलायावृत्तिः1 तान्यायुधप्रहरणानि येन स तथा, 'sakoriMTamalladAmeNaM'ti सह कोरिण्टप्रधानैः-कोरिण्टकाभिधानकुसुमगुच्छइआल्यदा-31 कण्टक: सू 300 मभिः-पुष्पमालाभिर्यत्तत्तथा तेन, 'चौचामरवालवीइयंगेऽत्ति चतुर्णा चामराणां वालैवींजितमङ्गं यस्य स तथा, 'mNg॥18॥ लजयसद्दकयालोएऽत्ति मङ्गलो-माङ्गल्यो जयशब्दः कृतो-जनैर्विहित आलोके-दर्शने यस्य स तथा, 'एवं जहा उववाइए जाव' इत्यनेनेदं सूचितम्-'अणेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणगदोवा|रियामच्चचेडपीढमद्दणगरनिगमसेठिसेणावइसत्थवाहदूयसंधिपाल सद्धिं संपरिबुडे धवलमहामेहनिग्गएविव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिब पियदसणे नरवई मजणघराओ पडिनिक्खमै मजणघराओ पडिनिक्खमित्ता जेणेव । बाहिरिया उवठाणसाला जेणामेव उदाई हत्थिराया तेणामेव उवागच्छईत्ति तत्रानेके ये गणनायका:-प्रकृतिमद्र हत्तराः दण्डनायकाः-तन्त्रपालाः राजानो-माण्डलिकाः ईश्वरा-युवराजाः तलवराः-परितुष्टनरपतिप्रदत्तपट्टबन्धविभू|षिता राजस्थानीया माडम्बिका:-छिन्नमडम्बाधिपाः कौटुम्बिकाः-कतिपयकुटुम्बप्रभवोऽवलगकाः मत्रिणः-प्रतीताः ॥ 31 ॥ महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः गणका:-ज्योतिषिकाः भाण्डागारिका इत्यन्ये दौवारिकाः-प्रतीहाराः अमात्या-रा-15 ज्याधिष्ठायकाः चेटा:-पादमूलिकाः पीठमः-आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः नगरमिह सैन्यनिवासिप्र Jain Educ For Personal & Private Use Only Page #639 -------------------------------------------------------------------------- ________________ | कृतयः निगमाः - कारणिका वणिजो वा श्रेष्ठिनः -श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयो - नृपतिनिरूपितचतुरङ्गसैन्यनायकाः सार्थवाहाः प्रतीताः दूता - अन्येषां राजादेश निवेदकाः सन्धिपालाः - राज्यसन्धिरक्षकाः, एतेषां द्वन्द्वस्ततस्तैः, इह तृतीया बहुवचनलोपो द्रष्टव्यः 'saddhiM'ti सार्द्धं सहेत्यर्थः, न केवलं तत्सहितत्वमेव अपि तु तैः समिति। समन्तात् परिवृतः - परिकरित इति, 'हारोत्थ्यसुकयरैयवच्छे' हारावस्तृतेन - हारावच्छादनेन सुष्ठु कृतरतिकं वक्षः - उरो यस्य स तथा, 'जहा चेव उववाइएऽत्ति तत्र चैवमिदं सूत्रम् - 'पालंबलंबमाणपडसुकयौत्तरिज्जे ' इत्यादि तत्र प्रालम्बेन। दीर्घेण प्रलम्बमानेन - झुम्बमानेन पटेन सुष्ठु कृतमुत्तरीयं - उत्तरासङ्गो येन स तथा, 'महया भडचडगरवंदपरिक्खित्ते' त्ति । महाभटानां विस्तारवत्सङ्गेन परिकरित इत्यर्थः 'ओयाए ऽत्ति 'उपयातः ' उपागतः 'abhejjakavayaM'ti परप्रहरणाभेद्यावरणं 'वर paDirUvagaM'ti वज्रसदृशम् ' एगहत्थिणावि' त्ति एकेनापि गजेनेत्यर्थः ' पराजिणित्तए ऽत्ति परानभिभवितुमित्यर्थः । | 'हयमहियपवरवीरघाइयविवडियचिंधद्वयपडागे' त्ति हताः - प्रहारदानतो मथिता - माननिर्मथनतः प्रवरवीराः - प्रधा । नभटा घातिताश्च येषां ते तथा, विपतिताश्चिह्नध्वजाः - चक्रादिचिह्नप्रधानध्वजाः पताकाश्च तदन्या येषां ते तथा, ततः कर्म्मधारयोऽतस्तान्, 'किच्छपाणगए ऽत्ति कृच्छ्रगतप्राणान् -कष्टपतितप्राणानित्यर्थः 'दिसो disiM'ti दिशः सकाशादन्यस्यां दिशि अभिमत दिकू त्यागाद्दिगन्तराभिमुखेनेत्यर्थः, अथवा दिगेवापदिग् नाशनाभिप्रायेण यत्र प्रतिषेधने तद। गपदिकू तद्यथा भवत्येवं, 'paDisehitya'tti प्रतिषेधितवान् युद्धान्निवर्त्तितवानित्यर्थः ॥ णायमेयं अरहया सुयमेयं अरहया विन्नायमेयं अरहया रहमुसले संगामे, रहमुसले णं भंते । संगामे For Personal & Private Use Only Page #640 -------------------------------------------------------------------------- ________________ 7 zatake उद्देशः 9 301 रथ। मुसल सं sU302इन्द्र सान्निध्यं व्याख्या वहमाणे के जइत्था के पराजइत्था ?, गोयमा ! वजी विदेहपुत्ते चमरे असुरिंदे असुरकुमारराया जइत्था नव प्रज्ञप्तिः मल्लई नव लेच्छई पराजइत्था, तए णं से कूणिए राया रहमुसलं संगामं उवट्ठियं सेसं जहा महासिलाकंटए अभयदेवीया वृत्ति नवरं भूयाणंदे हत्थिराया जाव रहमुसलसंगामं ओयाए, पुरओ य से सक्के देविंदे देवराया, एवं तहेव जाव । चिटंति, मग्गओ य से चमरे असुरिंदे असुरकुमारराया एगं महं आयासं किढिणपडिरूवगं विउवित्ताणं ॥ 319 ॥ चिट्ठइ, एवं खलु तओ इंदा संगाम संगामेति, तंजहा-देविंदे यमणुइंदे य असुरिंदे य, एगहत्थिणाविणं पभू & कूणिए राया जैत्तए तहेव जाव दिसो दिसिं पडिसेहित्था । से केण?णं भंते !रहमुसले संगामे 2?, गोयमा! रहमुसले णं संगामे वट्टमाणे एगे रहे अणासए असारहिए अणारोहए समुसले महया जणक्खयं जणवहं |जणप्पमई जणसंवहकप्पं रुहिरकद्दमंकरेमाणे सवओसमंता परिधावित्था सेतेणट्ठणं जाव रहमुसले संगामे । रहमुसले णं भंते ! संगामे वहमाणे कति जणसयसाहस्सीओ वहियाओ?, गोयमा ! छन्नति जणसयसाह|स्सीओ व्हियाओ। ते णं भंते ! मणुया निस्सीला जाव उववन्ना ?, गोयमा ! तत्थ णं दस साहस्सीओ |एगाए मच्छीए कुच्छिसि उववन्नाओ, एगे देवलोगेसु उववन्ने, एगे सुकुले पञ्चायाए, अवसेसा ओसन्नं नरगतिरिक्खजोणिएसु उववन्ना । (सूत्रं 301) कम्हा णं भंते ! सक्के देविंदे देवराया चमरे असुरिंदे असुरकुमारराया कूणियस्स रन्नो साहेजं दलइत्था ?, गोयमा ! सक्के देविंदे देवराया पुत्वसंगतिए चमरे असुरिंदे असुरकुमारराया परियायसंगतिए, एवं खलु गोयमा! सके देविंदे देवराया चमरे य असुरिंदे असुरकुमारराया A5%25A5 ॥ 319 // % dan Education International For Personal & Private Use Only www.janelibrary.org Page #641 -------------------------------------------------------------------------- ________________ कूणियस्स रन्नो साहिजं दलइत्था (सूत्रं302) बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खंति जाव परूवेंति एवं खलु बहवेमणुस्सा अन्नयरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अन्नय-12 रेसु देवलोएसु देवत्ताए उववत्तारो भवंति, से कहमेयं भंते ! एवं?, गोयमा !जण्णं से बहुजणो अन्नमन्नस्स एवं आइक्खति जाव उववत्तारो भवंति जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइ. क्खामि जाव परूवेमि-एवं खलु गोयमा तेणं कालेणं तेणं समएणं वेसाली नाम नगरी होत्था, वण्णओ, तत्थ माणं वेसालीए णगरीए वरुणे नामं णागनत्तुए परिवसइ अढे जाव अपरिभूए समणोवासए अभिगयजीवा जीवे जाव पडिलाभेमाणे cha8 छटेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति, तए णं से *वरुणे णागनत्तुए अन्नया कयाइ रायाभिओगेणं गणाभिओगेणं बलाभियोगेणं रहमुसले संगामे आणत्ते समाणे छट्टभत्तिए अट्ठमभत्तं अणुवति अट्ठमभत्तं अणुवर्दृत्ता कोटुंबियपुरिसे सद्दावेइ 2 एवं वदासी-खिप्पामेव भो देवाणुप्पिया! चाउग्घंटे आसरहं जुत्तामेव उवहावेह हयगयरहपवर जाव सन्नाहेत्ता मम एयमाणत्तियं पच्चप्पिणह, तए णं से कोडुंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव उवट्ठावेंति हयगयरह जाव सन्नाति 2 जेणेव वरुणे नागनत्तुए जाव पञ्चप्पिणंति, तए णं से वरुणे नागनत्तुए जेणेव मजणघरे तेणेव उवागच्छति जहा कूणिओ जाव पायच्छित्ते सवालंकारविभूसिए सन्नद्धबद्धे सकोरेंटमल्लदामेणं जाव धरिजमाणेणं अणेगगणनायग जाव दूयसंधिपाल सद्धिं संपरिवुडे मजणघराओ पडिनिक्खमति Jan Education Interrara For Personal & Private Use Only Page #642 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 120 ॥ | पडिनिक्खभित्ता जेणेव बाहिरिया उवद्वाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ उवागच्छत्ता |चाउग्धंटं आसरहं दुरूहै 2 हयगयरह जाव संपरिवुडे महया भडचडगर0 जाव परिक्खित्ते जेणेव रहम|सले संगामे तेणेव उवागच्छइ 2त्ता रहमुसलं संगामं ओयाओ, तए णं से वरुणे णागणत्तुए रहमुसलं संगामं । ओयाए समाणे अयमेयारूवं अभिग्गहं अभिगिन्है - कप्पति मे रहमुसलं संगामं संगामेमाणस्स जे पुइ । पहणइ से पडिणित्तए अवसेसे नो कप्पतीति, अयमेयारूवं अभिग्गहं अभिगेण्हइ अभिगेण्हइत्ता रहमुसलं संगामं संगामेति, तए णं तस्स वरुणस्स नागनत्तुयस्स रहमुसलं संगामं संगामेमाणस्स एगे पुरिसे सरिसए सरिसत्तए सरिसबए सरिसभंडमत्तोवगरणे रहेणं पडिरहं हवमागए, तए णं से पुरिसे वरुणं णागणन्तुयं । एवं वयासी- पहण भो वरुणा ! णागणत्तुया ! pa0 2, तए णं से वरुणे णागणत्तुए तं पुरिसं एवं बदासीनो खलु मे कप्पर देवाणुप्पिया ! पुत्रिं अहयस्स पहणित्तए, तुमं चेव णं पुवं पहणाहि, तए णं से पुरिसे वरुणे नागणत्तुएणं एवं वृत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसइ 2 उसुं परामुसइ उसुं परामुसित्ता ठाणंठाति ठाणं ठिच्चा आययकन्नाययं उसुं करेइ आययकन्नाययं उसुंकरेत्ता वरुणं णागणत्तुयं गाढप्प। हारी करेइ, तए णं से वरुणे णागनत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे आसुरुते जाव मिसिमिसेमाणे धणुं परामुसइ धणुं परामुसित्ता उसुं परामुसइ उसुं परामुसित्ता आययकन्नाययं उसुं करेइ आययकन्नाययं0 2 तं पुरिसं एगाहचं कूडाहचं जीवियाओ ववरोवह, तए णं से वरुणे णागणतुए तेणं पुरिसेणं गाढप्पहारी For Personal & Private Use Only 7 zatake उद्देशः 9 303 युद्धहतदेवत्व प्रघोषहेतु ॥ 320 ॥ Page #643 -------------------------------------------------------------------------- ________________ कए समाणे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिजमितिकट्ट तुरए निगिण्हइ तुरए निगि-15 |ण्हित्ता रहं परावत्तेइ रहं परावत्तित्तारहमुसलाओसंगामाओ पडिनिक्खमतिरएगंतमंतं अवक्कमै एगंतमंत अवक्कमित्ता तुरए निगिण्हइ 2 रहं ठवेइ 2त्ता रहाओ पच्चोरुहै रहाओ 2 रहाओ तुरए मोएइ तुरए मोए त्ता तुरए विसज्जेइ 2त्ता [ ग्रन्थ 4000] 2 भसंथारगं संथरै 2 [पुरच्छाभिमुहे दुरूहै ब्भसं02]।3। पुरच्छाभिमुहे संपलियंकनिसने करयल जाव कट्ट एवं वयासी-नमोत्थु णं अरिहंताणं जाव संपत्ताणं नमोऽत्थु णं समणस्स भगवओ महावीरस्स आइगरस्स जाव संपाविउकामस्स मम धम्मायरियस्त धम्मोवदेसगस्स वदामि णं भगवन्तं तत्थगयं इहगए पासौ मे से भगवं तत्थगए जाव वंदति नमंसति 2 एवं व यासी-पुछिपि मए समणस्त भगवओ महावीरस्स अंतिए थूलए पाणातिवाए पश्चक्खाए जावजीवाए एवं * जाव थूलए परिग्गहे पचक्खाए जावज्जीवाए, इयाणिपि णं अरिहंतस्स भगवओ महावीरस्स अंतियं सवं पाणातिवायं पञ्चक्खामि जावजीवाए एवं जहा खंदओ जाव एयंपिणं चरमेहिं सासनीसासहिं वोसिरिस्सामित्तिकट्ट सन्नाहपढें मुयै सन्नाहपढें मुइत्ता सल्लुद्धरणं करेति सल्लुद्धरणं करेत्ता आलोइयपडिकंते समाहिपत्ते आणुपुवीए कालगए, तए णं तस्स वरुणस्स णागनत्तुयस्स एगे पियबालवयंसए रहमुसलं संगामं । संगामेमाणे एगेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे अबले जाव अधारणिज्जमितिकट्ठ वरुणं णागनतुयं रहमुसलाओ संगामाओ पडिनिक्खममाणं पासइ पासइत्ता तुरए निगेण्हइ तुरए निगेण्हित्ता जहा CONNECOCALCRORSCOCONCC dain Education International For Personal & Private Use Only Page #644 -------------------------------------------------------------------------- ________________ 7zatake व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः उद्देशः9 304वरुणस्येकावता रिता ॥ 32 ॥ | वरुणे जाव तुरए विसज्जेति पडिसंथारगं दुरूहै पडिसंथारगं दुरूहित्ता पुरत्याभिमुहे जाव अंजलिं कट्ट एवं वयासी-जाई णं भंते ! मम पियबालवयस्सस्स वरुणस्स नागनत्तुयस्स सीलाई वयाई गुणाई वेरमणाई पञ्चक्खाणपोसहोववासाइं ताइ णं ममंपि भवंतुत्तिकट्ठ सन्नाहपढें मुयै 2 सल्लुद्धरणं करेति सल्लुद्धरणं करेत्ता & आणुपुवीए कालगए, तए णं तं वरुणं णागणत्तुयं कालगयं जाणित्ता अहासन्निहिएहिं वाणमंतरेहिं देवेहिं दिवे सुरभिगंधोदगवासे वुढे दसद्धवन्ने कुसुमे निवाडिए दिवे य गीयगंधवनिनादे कए यावि होत्या, तए णं तस्स वरुणस्स णागनत्तुयस्स तं दिवं देविकि दिवं देवजुर्ति दिवं देवाणुभागं सुणित्ता य पासित्ता य बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेति-एवं खलु देवाणुप्पिया ! बहवे मणुस्सा जाव उववत्तारो भवंति ॥ (सूत्रं 303 ) वरुणे णं भंते !नागनत्तुए कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, गोयमा ! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओवमाणि ठिती । पन्नत्ता, तत्थ णं वरुणस्सवि देवस्स चत्तारि पलिओवमाइं ठिती प्न्न्त्ता। से णं भंते ! वरुणे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठीक्खएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति । वरुणस्स णं भंते ! णागणतुयस्स पियवालवयंसए कालमासे कालं किच्चा कहिं गए? कहिं उववन्ने ?,गोयमा सुकुले प्चायाते|से णं भंते! तओहितो अणंतरं उच्चट्टित्ता कहिं गच्छहिति कहिं उववजहिति?, गोयमा !महाविदेहे वासे सिज्झिहिति जाव अंतं क्रेण्ति|सेव्ण् भंते! सेवं भंते !त्ति(सूत्रं304)sattamassa Navamo uddeso||19|| // 32 // Jain Education For Personal & Private Use Only Page #645 -------------------------------------------------------------------------- ________________ | "sAruDha'tti संरुष्टाः मनसा 'parikuviya'tti शरीरे समन्ताद्दर्शितकोपविकाराः 'samaravAhiya'tti सङ्ग्रामे हतारहमसलेऽत्ति यत्र रथो मुशलेन युक्तः-परिधावन् महाजनक्षयं कृतवान् असौ रथमुशल: 'मग्गओऽत्ति पृष्ठतः 'आयसंति लोहमयं 'kiDhiNapaDirUvagaM'ti किठिनं-वंशमयस्तापससम्बन्धी भाजनविशेषस्तत्प्रतिरूपक-तदाकारं वस्तु 'अणासएऽत्ति अश्वरहितः 'असारहिएऽत्ति असारथिकः 'अणारोहएऽत्ति 'अनारोहकः' योधवर्जितः 'महताजणक्खयंति । महाजनविनाशं 'जणवहति जनवधं जनव्यथां वा 'जणपमहति लोकचूर्णनं 'जणसंवट्टकप्पति जनसंवर्त्त इव-लो. कसंहार इव जनसंवर्तकल्पोऽतस्तम् । 'एगे देवलोगेसु उववन्ने एगे सुकुलपचायाएऽत्ति एतत्वभावत एव वक्ष्यति । 'पुत्वसंगइएऽत्ति कार्तिकश्रेष्ठ्यवस्थायां शक्रस्य कूणिकजीवो मित्रमभवत् 'परियायसंगइएऽत्ति पूरणतापसावस्थायां चमरस्यासौ तापसपर्यायवर्ती मित्रमासीदिति ॥'ज्ञ्न्ण् से बहुजणो अन्नमन्नस्स एवमाइक्खई' इत्यत्रैकवचनप्रक्रमे 'जे तेएवमाहंसु' इत्यत्र यो बहुवचननिर्देशः स व्यक्त्यपेक्षोऽवसेयः 'ahigayajIvAjI'ityatra यावत्करणात् 'उवलद्ध। पुन्नपावा' इत्यादि दृश्यं पडिलाभेमाणे त्ति, इदं च 'समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं |वत्थपडिग्गहकंबलरओहरणेणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणे विहरई' इत्येवं दृश्य, 'cAugghaMTa'ti घण्टाचतुष्टयोपेतम् 'आसरहंति अश्ववहनीयं रथं 'juttAmeva'tti युक्तमेव रथसामग्र्येति गम्यं 'sajjhaya'mityatra याव्त्क्र्न्नादिद्। दृश्य-सघंटं सपडागं सतोरणवरं सणंदिघोसं सकिंकिणीहेमजालपेरंतपरिक्खित्तं' सकिङ्किणीकेन-क्षुद्रघण्टिका। युक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्तो यः स तथा तं 'हेमवयचित्ततेणिसकणगनिउत्तदारुयागं हैमवतानि-हिमवद्गि परिक्षितो यादियोस सात युक्तमेवामा For Personal & Private Use Only wi .iainelibrary.org Page #646 -------------------------------------------------------------------------- ________________ 7 zatake उद्देशः9 व्याख्या । रिजातानि चित्राणि-विचित्राणि तैनिशानि-तिनिशाभिधानवृक्षसम्बन्धीनि स हिमवतीति तद्ब्रहणं कनकनियुक्तानिप्रज्ञप्तिः नियुक्तकनकानि दारूणि यत्र स तथा सं 'संविद्धचक्कमंडलधुरागं' सुष्टु संविद्धे चक्रे यत्र मण्डला च-वृत्ता धूर्यत्र स तथा अभयदेवी तं 'कालायससुकयनेमिजंतकम्म' कालायसेन-लोहविशेषेण सुष्ठ कृतं नेमेः-चक्रमण्डलमालाया यन्त्रकर्म-बन्धनक्रिया या वृत्तिः1 | यत्र स तथा तम्, 'आइन्नवरतुरयसुसंपउत्तं जात्यप्रधानाश्वैः सुष्टु संप्रयुक्तमित्यर्थः, 'कुस्ल्न्र्च्छेय्सार्हिसुस्ण्॥32॥ पग्गहियं कुशलनररूपो यश्छेकसारथिः-दक्षप्राजिता तेन सुष्ठु संप्रगृहीतो यः स तथा तं, 'सरसयबत्तीसयतोणप रिमंडियं शराणां शतं प्रत्येकं येषु ते शरशतास्तै त्रिंशता तोणैः-शरधिभिः परिमण्डितो यः स तथा तं, सकंकडवडेंसगं' सह कङ्कटैः-कवचैरवतंसैश्च-शेखरकैः शिरस्त्राणभूतैर्यः स तथा तं, सचावसरपहरणावरणभरियजोहजुद्धसज्ज सह चापशरैर्यानि प्रहरणानि-खड्गादीनि आवरणानि च-स्फुरकादीनि तेषां भृतोऽत एव योधानां युद्धसजश्च-युद्धप्रगुणो यः स तथा तं, 'चाउरघंटं आसरहं juttAmeva'tti, वाचनान्तरे तु साक्षादेवेदं दृश्यत इति, 'ayameyArUvaM'ti प्राकृतत्वादिदम् 'एतद्रूपं वक्ष्यमाणरूपं 'सरिसएऽत्ति सदृशकः-समानः 'सरिसत्तएऽत्ति सदृशत्वक् 'सरिसवएऽत्ति । | सदृग्वयाः 'सरिसभंडमत्तोवगरणेऽत्ति सदृशी भाण्डमात्रा-प्रहरणकोशादिरूपा उपकरणं च-कङ्कटादिकं यस्य स तथा, 'पडिरहंति रथं प्रति 'आसुरुत्तेऽत्ति आशु-शीघ्रं रुप्तः-कोपोदयाद्विमूढः 'रूप लुप विमोहने' इति वचनात् , स्फुरि-14 & तकोपलिङ्गो वा, यावत्करणादिदं दृश्य 'रुटे कुविए चंडिक्किएऽत्ति तत्र 'रुष्टः' उदितक्रोधः 'कुपितः' प्रवृद्धकोपोदयः |'चाण्डिकितः' सञ्जातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणेऽत्ति क्रोधाग्निना दीप्यमान इव, एकार्थिका ॥ 322 ॥ dain Education International For Personal & Private Use Only Page #647 -------------------------------------------------------------------------- ________________ vaite शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः 'ThANaM'ti पादन्यासविशेषलक्षणं 'ThAti'tti करोति 'आययकण्णाययंति आयतः-आकृष्टः सामान्येन स एव कर्णायतः-आकर्णमाकृष्ट आयतकर्णायतस्तम् ,'एगाहचंति एका हत्या-हननं प्रहारो । यत्र जीवितव्यपरोपणे तदेकाहत्यं तद्यथा भवति, 'कूडाहचंति कूटे इव तथाविधपाषाणसंपुटादौ कालविलम्बाभावसाधादाहत्या-आहननं यत्र तत् कूटाहत्यम् अत्थामेति अस्थामा सामान्यतः शक्तिविकलः 'अबलेऽत्ति शरीरशक्तिवर्जितः 'अवीरिएऽत्ति मानसशक्तिवर्जितः 'अपुरिसक्कारपरक्कमेत्ति व्यक्तं नवरं पुरुषक्रिया पुरुषकारः-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः 'अधारणिज्जति आत्मनो धरणं कर्तृमशक्यम् 'इतिकट्टत्ति इतिकृत्वा इतिहेतोरित्यर्थः 'तुरए णिगिण्हइत्ति अश्वान् गच्छतो निरुणद्धीत्यर्थः 'एगंतमंतंति "एकान्तं' विजनम् 'अन्तं' भूमिभागं 'सीलाई ति फलानपेक्षाः प्रवृत्तयः ताश्च प्रक्रमाच्छुभाः 'वयाईति अहिंसादीनि 'गुणाईति गुणव्रतानि 'वेरमणाईति सामान्येन रागादिविरतयः 'पचक्खाणपोसहोववासाईति प्रत्याख्यानं-पौरुष्यादिविषयं पौषधोपवासः-पर्वदिनोपहै वासः 'गीयगंधवनिनाएऽत्ति गीतं गानमात्रं गन्धर्व-तदेव मुरजादिध्वनिसनाथं तल्लक्षणो निनादः-शब्दो गीतगन्धर्व निनाद्ः॥'काल्मासेऽत्ति मरणमासे मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यं 'कहिं गए कहिं उववन्नेत्ति 4 प्रश्नद्वये ऽसोहम्मेऽत्याद्येकमेवोत्तरं गमनपूर्वकत्वादुत्पादस्योत्पादाभिधानेन गमनं सामर्थ्यादवगतमेवेत्यभिप्रायादिति । 'आउक्खएणं आयुःकर्मदलिकनिर्जरणेन 'bhavakkhaeNaM'ti देवभवनिवन्धनदेवगत्यादिकर्मनिर्जरणेन 'ThiikkhaeNaM'ti || आयुष्कादिकर्मणां स्थितिनिर्जरणेनेति ॥ सप्तमशते नवमोद्देशकः सम्पूर्णः ॥ 7-9 ॥ For Personal & Private Use Only Page #648 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 1 ॥ 323 ॥ अनन्तरोद्देशके परमतनिरास उक्त दशमेऽपि स एवोच्यते इत्येवं सम्बन्धस्यास्येदं सूत्रम् - ते काणं तेणं समएणं रायगिहे नामं नगरे होत्था वन्नओ, गुणसिलए चेइए वन्नओ, जाव पुढविसिलापइए वण्णओ, तस्स णं गुणसिलयस्स चेहयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तंजहा - कालोदाई । सेलोदाई सेवालोदाई उदए नामुदए तम्मुदए अन्नवालए सेलवालए संखवालए सुहत्थी गाहावई, तए णं । तेसिं अन्नउत्थियाणं भंते ! अन्नया कयाई एगयओ समुवागयाणं सन्निविद्वाणं सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था - एवं खलु समणे नायपुत्ते पंच अस्थिकाए पन्नवेति, तंजहा - धम्मत्थिकायं जाव आगासत्थिकार्य, तत्थ णं समणे नायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेति, तंजहा - धम्मत्थिकार्य अधम्मत्थिकार्य आगासत्थिकायं पोरगलत्थिकार्य, एगं च समणे णायपुत्ते जीवत्थिकायं अरूविकायं जीवकार्य पन्नवेति, तत्थ णं समणे णायपुत्ते चत्तारि अस्थिकाए अरूविकाए पन्नवेति, तंजहा - धम्मत्थिकायं । अधम्मत्थिकार्य आगासत्धिकायं जीवत्थिकार्य, एगं च णं समणे णायपुत्ते पोरगलत्थिकायं रूविकार्य अजीवकायं पन्नवेति, से कहमेयं मन्ने एवं?, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव गुणसिलए चेइए । समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणंसमएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूईणामं अणगारे गोयमगोत्तेणं एवं जहा वितियसए नियंडुद्दे सए जाव भिक्खायरियाए अडमाणे अहापज्जन्तं भत्तपाणं पडिग्गहित्ता रायगिहाओ जाव अतुरियमचवलम संभतं जाव रियं सोहेमाणे सोहेमाणे तेसिं annau - For Personal & Private Use Only 7 zatake उद्देशः 10 305 कालोदायिप ति बोधः ॥ 323 ॥ Page #649 -------------------------------------------------------------------------- ________________ त्थियाणं अदरसामंतणं वीइवयति, तए णं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीइवयमाणं पासंति पासेत्ता अन्नमन्नं सदावेंति अन्नमन्नं सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविप्पकडा अयं च णंगोयमे अम्हं अदूरसामंतेणं वीइवयैतं सेयं खलु देवाणुप्पिया! अम्हं गोयमं एयमट्ठ पुच्छित्तएत्तिकटु अन्नमन्नस्स अंतिए एयमझु पडिसुणेति 2त्ता जेणेव भगवं गोयमे तेणेव उवागच्छंति तेणेव & उवागच्छित्ता ते भगवं गोयम एवं वयासी-एवं खलु गोयमा ! तव धम्मायरिए धम्मोवदेसए समणे णाय पुत्ते पंच अत्थिकाए पन्नवेति, तंजहा-धम्मत्थिकायं जाव आगासत्थिकायं, तं चेव जाव रूविकायं अजीव4 कायं पन्नवेति से कहमेयं भंते! गोयमा ! एवं?, तए णं से भगवं गोयमे ते अन्नउत्थिए एवं वयासी-नोखलु वयं है देवाणुप्पिया! अत्थिभावं नस्थित्ति वदामो नत्थिभावं अत्थित्ति वदामो, अम्हे णं देवाणुप्पिया! सत्वं अस्थिभावं अत्थीति वदामो सवं नत्थिभावं नत्थीति वयामो, तं चेव सा खलु तुब्भे देवाणुप्पिया! एयमद्वं सयमेयं पचवेक्खहत्तिकट्ठ ते अन्नउत्थिए एवं वयासी-एवं 2, जेणेव गुणसिलए चेइए जेणेव समणे भगवं & महावीरे एवं जहा नियंठुद्देसए जाव भत्तपाणं पडिदंसेति भत्तपाणं पडिदंसेत्ता समणं भगवं महावीरं वंदैट नमसइ 2 नच्चासन्ने जाव पजुवासति । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महाकहापडिवन्ने यावि होत्था, कालोदाई य तं देसं हवमागए, कालोदाईति समणे भगवं महावीरे कालोदाइं एवं वयासी-से नूणं [ भंते !] कालोदाई अन्नया कयाई एगयओ सहियाणं समुवागयाणं सन्निविट्ठाणं तहेव जाव से कहमेयं । Jain Education Internal oral For Personal & Private Use Only Page #650 -------------------------------------------------------------------------- ________________ व्याख्या प्रज्ञप्तिः अभयदेवीयावृत्तिः 1 ॥ 324 ॥ मन्ने एवं 1, से नूणं कालोदाई अत्थे समट्ठे ?, हंता अत्थि taM0, सच्चे णं एसमट्ठे कालोदाई अहं पंचत्थिकार्य पनवेभि, तंजहा - धम्मत्थिकार्य जाव पोग्गलत्थिकायं, तत्थ णं अहं चत्तारि अस्थिकाए अजीवत्थिकाए अजीवतया पन्नवेमि तहेव जाव एगं चणं अहं पोग्गलत्थिकायं रूविकायं पन्नवेमि, तए णं से कालोदाई समणं भगवं महावीरं एवं वदासी- एयंसि णं भंते ! धम्मत्थिकायंसि अधम्मत्थिकायंसि आगासत्थिकार्यसि अरूविकार्यंसि अजीवकायंसि चक्किया केह आसइत्तए वा 1 सहत्तए वा 2 चिट्ठत्तए वा 3 निसीइत्तए वा 4 तुयट्टित्तए वा 51, णो तिणट्टे0, कालोदाई एगंसि णं पोग्गलत्थिकायंसि रूविकायंसि अजीवासि । चक्किया केइ आसहत्तए वा सहत्तए वा जाव तुयट्टित्तए वा, एयंसि णं भंते! पोग्गलत्थिकार्यसि रूविकार्यसि । अजीवकार्यंसि जीवाणं पावा कम्मा पावकम्मफलविवागसंजुत्ता कांति !, णो इणट्टे समट्ठे कालोदाई !, एयंसिणं जीवत्थिकायंसि अरूविकार्यंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कांति ?, हंता कज्जति, एत्थ णं से कालोदाई संबुद्धे समणं भगवं महावीरं वंदै नमसह वंदित्ता नमसित्ता एवं वयासी- इच्छामिणं भंते ! तुन्भं अंतियं धम्मं निसामेत्तए एवं जहा खंदए तहेव पचइए तहेव एक्कारस अंगाई जाव विहरै (सूत्रं 305 ) 'ते' मित्यादि, 'एगयओ samuvAgayANaM'ti स्थानान्तरेभ्य एकत्र स्थाने समागतानामागत्य च ' सन्निविद्वाणं' ति । उपविष्टानाम्, उपवेशनं चोत्कुटुकत्वादिनाऽपि स्यादत आह- 'सन्निसन्नाणं' ति संगततया निषण्णानां सुखासीनानामिति यावत् 'अस्थिकाएऽत्ति प्रदेशराशीन् 'अजीवकाएऽत्ति अजीवाश्च ते अचेतनाः कायाश्च -राशयोऽजीवकायास्तान् 'जीव For Personal & Private Use Only 7 zatake उद्देशः 10 305 कालोदायिप|तिबोधः ॥ 324 ॥ Page #651 -------------------------------------------------------------------------- ________________ यह 'अरूविकास्तकायो जडतया AWAR एवम्' अकूल्येन त्ति इयं कथा-एषात अविद्वत्प्रकृताः [अविवमस्तिभावमेवास्तीति । thikAya'mityetasya स्वरूपविशेषणायाह-'arUvikArya'ti अमूर्त्तमित्यर्थः 'jIvakArya'ti जीवनं जीवो-ज्ञानाद्युपयोगस्तत्प्रधानः कायो जीवकायोऽतस्तं, कैश्चिज्जीवास्तिकायो जडतयाऽभ्युपगम्यतेऽतस्तन्मतव्युदासायेदमुक्तमिति, 'से कहमेयं मन्ने एवं ? ति अथ कथमेतदस्तिकायवस्तु मन्य इति वितर्कार्थः 'एवम्' अमुना चेतनादिविभागेन भवतीति, एषां समुल्लापः, 'इमा कहा avipakaDa'tti इयं कथा-एषाऽस्तिकायवक्तव्यताऽप्यानुकूल्येन प्रकृता-प्रक्रान्ता, अथवा न विशेषेण प्रकटा अविप्रकटा, 'aviuppakaDa'tti पाठान्तरं तत्र अविद्वत्प्रकृताः-[अविज्ञप्रकृता] अथवा न विशेषत उत्-प्राबल्यतश्च प्रकटा अव्युत्प्रकटा 'अयं ca'tti अयं पुनः 'तंचेयसा' इति यस्माद्वयं सर्वमस्तिभावमेवास्तीति वदामः तथाविधसंवाददर्शनेन भवतामपि प्रसिद्धमिदं तत्-तस्मात् 'चेतसा' मनसा 'वेदसत्ति पाठान्तरे ज्ञानेन प्रमाणाबाधितत्वलक्षणेन 'एयम8'ति अमुमस्तिकायस्वरूपलक्षणमर्थ स्वयमेव 'प्रत्युपेक्षध्वं' पर्यालोचयतेति, 'महाकहापडिवन्नेऽत्ति महाकथाप्रबन्धेन महाजनस्य तत्त्वदेशनेन, 'एयंसिणं ति एतस्मिन् उक्तस्वरूपे ऽचकिया keha'tti शक्नुयात् कश्चित् ॥ / 'एयंसिणं भंते ! poggalatthikAyaMsi'ityAdi, अयमस्य भावार्थ:-जीवसम्बन्धीनि pApakarmANya'zubhasvarUpaphalalakSaNavipAkadAyIni पुद्गलास्तिकाये न भवन्ति, अचेतनत्वेनानुभववर्जितत्वात्तस्य, जीवास्तिकाय एव च तानि तथा 8 भवन्ति अनुभवयुक्तत्वात्तस्येति । प्राक्कालोदायिप्रश्नद्वारेण कर्मवक्तव्यतोक्का, अधुना तु तत्प्रश्नद्वारेणैव तान्येव यथा पापफलविपाकादीनि भवन्ति तथोपदिदर्शयिषुः 'एत्थ णं से' इत्यादि संविधानकशेषभणनपूर्वकमिदमाह तए णं समणे भगवं महावीरे अन्नया कयाइरायगिहाओगुणसिलए(या) चेइए(या)पडिनिक्खमति बहिया *SHAINERY Jan Education International For Personal & Private Use Only Page #652 -------------------------------------------------------------------------- ________________ व्याख्या- जणवयविहारं विहरै, तेणं कालेणं तेणं समएणरायगिहे नाम नगरे गुणसिले णामंचेइए होत्था,तएणंसमणे 7शतके प्रज्ञप्तिः । भगवं महावीरे अन्नया कयाइ जाव समोसढे परिसा पडिगया, तए णं से कालोदाई अणगारे अन्नया कयाइ उद्देशः10 अभयदेवी जेणेव समणेभगवं महावीरे तेणेव उवागच्छइ2 समणं भगवं महावीरं वंदै नमसइ वंदित्ता नमंसित्ता एवं व- | पापकल्याया वृत्तिःशद यासीअस्थि गंभंते ! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कति?,हंता अस्थि । कहाणं भंते! जीवाणं लणकर्मविपा ड्काकालोदा ॥ 325 ॥ लापावा कम्मा पावफलविवागसंजुत्ता कजंति , कालोदाई से जहानामए केइ पुरिसे मणुन्नं थालीपागसुद्धं य्यधिकारः अट्ठारसवंजणाउलं विससंमिस्सं भोयणं भुंजेजा तस्स णं भोयणस्स आवाए भद्दए भवति तओ पच्छा परिणममाणे परि0 दुरूवत्ताए दुगंधत्ताए जहा महासवए जाव भुजो 2 परिणमति एवामेव कालोदाई जीवाणं पाणाइवाए जाव मिच्छादसणसल्ले तस्स णं आवाए भद्दए भवै तओ पच्छा विपरिणममाणे 2 दुरू। वत्ताए जाव भुज्जो 2 परिणमति, एवं खलु कालोदाई जीवाणं पावा कम्मा पावफलविवाग0 जाव कजति । अत्थि णं भंते ! जीवाणं कल्लाणा कम्मा कल्लाणफलविवागसंजुत्ता कजंति ?, हंता अत्थि, कहन्नं भंते ! जीवाणं कल्लाणा कम्मा जाव कजंति ?, कालोदाई ! से जहानामए केइ पुरिसे मणुन्नं थालीपागसुद्धं अट्ठारसवं|जणाकुलं ओसहमिस्सं भोयणं भुजेजा, तस्स णं भोयणस्स आवाए नो भद्दए भवै, तओ पच्छा परिण ॥ 325 ॥ ममाणे 2 सुरूवत्ताए सुवन्नत्ताए जाव सुहत्ताए नो दुक्खत्ताए भुज्जो 2 परिणमति, एवामेव कालोदाई ! जीवाणं पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे तस्स णं आवाए For Personal & Private Use Only w Page #653 -------------------------------------------------------------------------- ________________ हैं नो भइए भवै तओ पच्छा परिणममाणे 2 सुरूवत्ताए जाव नो दुक्खत्ताए भुजो 2 परिणमै, एवं खलु । ॥ कालोदाई ! जीवाणं कल्लाणा कम्मा जाव कजंति । (सूत्रं 306) ॥ 'अस्थि Na'mityAdi, अस्तीदं वस्तु यदुत जीवानां पापानि कर्माणि पापो यः फलरूपो विपाकस्तत्संयुक्तानि भवन्तीत्यर्थः 'थालीपागसुद्धति स्थाल्यां-उखायां पाको यस्य तत् स्थालीपाकम् , अन्यत्र हि पक्कमपक्वं वान तथाविधं स्यादितीदं विशेषणं, शुद्धं-भक्तदोषवर्जितं, ततः कर्मधारयः, स्थालीपाकेन वाशुद्धमिति विग्रहः, 'aTThArasavaMjaNAulaM'ti अष्टादशभि। लोकप्रतीतैर्व्यञ्जनैः-शालनकैस्तकादिभिर्वा आकुलं सङ्कीर्ण यत्तत्तथा, अथवाऽष्टादशभेदं च तद्व्यञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः, अष्टादश भेदाश्चैते-"सूओ 1 दणो 2 जवन्नं 3 तिन्नि य मंसाई 6 गोरसो 7 जूसो 8 / भक्खा 9 गुललावणिया 10 मूलफला 11 हरियगं 12 डागो 13 ॥ 1 ॥ होइ रसालू य 14 तहा पाणं 15 पाणीय 16 पाणगं &17 चेव । अट्ठारसमो सागो 18 निरुवहओ लोइओ पिण्द्दो॥2॥" तत्र मांसत्रयं-जलजादिसत्कं 'जूषो' मुद्गतन्दुलजीरकक टुभाण्डादिरसः 'bhakSyANi'khaNDakhAdyAdIni 'गुललावणिया' गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्येकमेव। पदं 'हरितक' जीरकादि 'डाको वास्तुलकादिभर्जिका 'रसालू मजिका, तल्लक्षणं चेदम्-"दो घयपला महुपलं दहियस्सद्धाढयं मिरियवीसा । दस खंडगुलपलाई एस रसालू निविजोगो॥1॥" 'पान' सुरादि 'पानीयं जलं 'पानक द्राक्षापानकादि शाक:-क्रसिद्ध इति, 'AvAya'tti आपातस्तत्प्रथमतया संसर्गः 'भद्दएऽत्ति मधुरत्वान्मनोहरः 'दुरूव JainEducation International For Personal & Private Use Only Page #654 -------------------------------------------------------------------------- ________________ व्याख्या- त्ताएऽत्ति दूरूपतया हेतुभूतया 'जहा महासवएऽत्ति षष्ठशतस्य तृतीयोद्देशको महाश्रवकस्तत्र यथेदं सूत्र तथेहाप्यध्ये-॥ प्रज्ञप्तिः 7 शतके यम्, 'evAmeva'tti विषमिश्रभोजनवत् । 'जीवा णं भंते ! पाणाइवाएऽइत्यादौ भवतीतिशेषः 'तस्स NaM'ti तस्य अभयदेवी उद्देशः10 प्राणातिपातादेः 'तओ पच्छा विपरिणममाणेऽत्ति 'ततः पश्चात्' आपातानन्तरं 'विपरिणमत्' परिणामान्तराणि ज्वालक या वृत्तिः1] गच्छत् प्राणातिपातादि कार्ये कारणोपचारात्प्राणातिपातादिहेतुक कम्र्मेति 'दुरूवत्ताएऽत्ति दूरूपताहेतुतया परिणमति विध्यापक ॥ 326 ॥ दूरूपंतां करोतीत्यर्थः । 'ओसहमिस्संति औषधं-महातितकघृतादि 'evAmeva'tti औषधमिश्रभोजनवत् 'तस्स gaM'ti योः कर्म प्राणातिपातविरमणादेः 'आवाए नो भद्दए bhavati'tti इन्द्रियप्रतिकूलत्वात् , 'परिणममाणेऽत्ति प्राणातिपातविरम- सू 307 णादिप्रभवं पुण्यकर्म परिणामान्तराणि गच्छत् ॥ अनन्तरं कर्माणि फलतो निरूपितानि, अथ क्रियाविशेषमाश्रित्य &॥ तत्कर्तृपुरुषद्वयद्वारेण कर्मादीनामल्पबहुत्वे निरूपयति दो भंते ! पुरिसा सरिसया जाव सरिसभंडमत्तोवगरणा अन्नमन्नेणं सद्धिं अगणिकायं समारंभंति तत्थ णं एगे पुरिसे अगणिकायं उजालेति एगे पुरिसे अगणिकायं निवावेति, एएसिणं भंते ! दोण्हं पुरिसाणं । कयरे 2 पुरिसे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावयणतराए चेव कयरे। वा पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव ?, जे से पुरिसे अगणिकायं उजालेइ जे वा से 8 पुरिसे अगणिकायं निवावेति ?, कालोदाई ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे म्हा-H॥26॥ ॥ कम्मतराए चेव जाव महावेयणतराए चेव, तत्थ णं जेसे पुरिसे अगणिकायं निवावेह से णं purise appakamma-1 Bain Education International For Personal & Private Use Only Page #655 -------------------------------------------------------------------------- ________________ तराए चैव जाव अप्पवेयणतराए चेव । से केणट्टेणं भंते! एवं बुच्चै-तत्थ णं जे से पुरिसे जाव अप्पवेयणतराए चेव ?, कालोदाई ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेह से णं पुरिसे बहुतरागं पुढचिकायं समारंभति बहुतरागं आउक्कायं समारंभति अप्पतरायं तेऊकायं समारंभति बहुतरागं वाकायं समारंभति बहुतरायं । वणरसैकार्य समारंभति बहुतरागं तसकार्य समारंभति, तत्थ णं जे से पुरिसे अगणिकायं निवावेति से णं पुरिसे अप्पतरायं पुढविक्कायं समारंभइ अप्पतरागं आउक्कायं समारंभह बहुतरागं तेउक्कायं समारंभति अप्पतरागं वाक्कायं समारंभइ अप्पतरागं वणस्सहकार्य समारंभइ अप्पतरागं तसकायं समारंभति से । तेणट्टेणं कालोदाई ! जाव अप्पवेयणतराए चैव ॥ (सूत्रं 307 ) ॥ 'दो भंते!' इत्यादि, 'अगणिकार्य samAraMbhaMti'tti तेजःकायं समारभेते उपद्रवयतः, तत्रैक उज्वालनेनान्यस्तु विध्यापनेन तत्रोज्वालने बहुतरतेजसामुत्पादेऽप्यल्पतराणां विनाशोऽप्यस्ति तथैव दर्शनात्, अत उक्तं 'तत्थ णं एगे इत्यादि, 'महाकम्मतराए ceva'tti अतिशयेन महत्कर्म - ज्ञानावरणादिकं यस्य स तथा चैवशब्दः समुच्चये, एवं । 'महाकिरियतराए चेव' त्ति नवरं क्रिया-दाहरूपा 'महासवतराए ceva'tti बृहत्कर्मबन्धहेतुकः 'महावेयणतराए । चेव' त्ति महती वेदना जीवानां यस्मात्स तथा ॥ अनन्तरमग्निवक्तव्यतोक्ता, अग्निश्च सचेतनः सन्नवभासते, एवमचित्ता अपि पुद्गलाः किमवभासन्ते ? इति प्रश्नयन्नाह - अत्थि णं भंते ! अचित्तावि पोग्गला ओभासंति उज्जोवेंति तवेंति पभासेंति ?, हंता अत्थि । कयरे णं For Personal & Private Use Only Page #656 -------------------------------------------------------------------------- ________________ व्याख्या- भंते ! अचित्तावि पोग्गला ओभासंति जाव पभाति 1, कालोदाई! कुद्धस्स अणगारस्स तेयलेस्सा |7शतके प्रज्ञप्ति निसट्टा समाणी दूरं गंता दूरं निपतै देसं गंता देसं निपतै जहिं नहिं च णं सा निपतै तहिं तहिं च णं उद्देशः 10 अभयदेवी ते अचित्तावि पोग्गला ओभासंति जाव पभासंति, एएणं कालोदाई ! ते अचित्तावि पोग्गला ओभासंति या वृत्तिः1 अचित्तपुद्गजाव पभासेंति, तए णं से कालोदाई अणगारे समणं भगवं महावीरं वंदति नमंसति 2 बहूहिं चउत्थछट्ट । लाव्भासा॥327॥ हम जाव अप्पाणं भावेमाणे जहा पढमसए कालासवेसियपुत्ते जाव सबदुक्खप्पहीणे । सेवं भंते ! सेवं भंते ! दिसू308 त्ति । (सूत्रं 308)7-10 ॥ सत्तमं सयं समत्तं ॥ 7 ॥ ___ 'अत्थि Na'mityAdi, 'acittAvi'tti सचेतनास्तेजस्कायिकादयस्तावदवभासन्त एवेत्यपिशब्दार्थः, 'ओभासंति-॥ त्ति सप्रकाशा भवन्ति 'ujjoiMti'tti वस्तूयोतयन्ति tavaMti'tti तापं कुर्वन्ति 'pabhAsaMti'tti तथाविधवस्तुदाहकत्वेन है प्रभावं लभन्ते 'kuddhassa'tti विभक्तिपरिणामात्क्रुद्धेन 'दूरं गन्ता दूरं निवयैत्ति दूरगामिनीति दूरे निपततीत्यर्थः, | अथवा दूरे गत्वा दूरे निपततीत्यर्थः, 'देसं गंता देसं nivayaha'tti अभिप्रेतस्य गन्तव्यस्य क्रमशतादेर्देशे-तदर्भादौ गमनस्वभावेऽपि देशे तदर्भादौ निपततीत्यर्थः, क्त्वाप्रत्ययपक्षोऽप्येवमेव, 'जहिं जहिं ca'tti यत्र यत्र दूरे वा तद्देशे वा सा तेजोलेश्या निपतति 'तहिं तहिं' तत्र तत्र दूरे तद्देशे वाऽतेऽत्ति tejoleshyaasmbndhinH|| सप्तमशते dshmoddeshkH॥7-10|| शिष्टोपदिष्टयष्ट्या पदविन्यासं शनैरहं कुर्वन् । सप्तमशतविवृतिपथं लड्डिन्तवान् वृद्धपुरुष iva ॥ 1 ॥ krtid dicticided eredreactorder // 327 // ||smaaptN ca सप्तमं शतं वृत्तित्ः॥7॥ SANAPANANDASSASHAINDANARASIRANAMAHARAihasamiti %%%%%%%%%%%%%%%%%%% For Personal &Private Use Only ww.jainelibrary.org