________________
व्याख्या- ग्रीष्मे सर्वाल्पाहारतोक्ताऽत एव च शेषेष्वप्यल्पाहारता क्रमेण द्रष्टव्येति, 'हरितगरेरिजमाणे'ति हरितकाश्च ते ४७ शतके प्रज्ञप्तिः नीलका रेरिजमानाश्च-देदीप्यमाना हरितकरेरिज्यमानाः 'सिरिए'त्ति वनलक्ष्म्या 'उसिणजोणिय'त्ति उष्णमेव योनि- उद्देशः ३ अभयदेवी- र्येषां ते उष्णयोनिकाः, 'मूला मूलजीवफुड'त्ति मूलानि-मूलजीवैः स्पृष्टानि व्याप्तानीत्यर्थः, यावत्करणात् 'खंधा खं- कालाश्विता यावृत्तिः१| धजीवफुडा एवं तया साला पवाला पत्ता पुप्फा फल'त्ति दृश्यम् ॥'जइ णमित्यादि, यदि भदन्त ! मूलादीन्येवं मूला
वनस्याल्पा
द्याशरतामूदिजीवैः स्पृष्टानि तदा 'कम्ह'त्ति 'कस्मात्' केन हेतुना कथमित्यर्थः वनस्पतय आहारयन्ति ?, आहारस्य भूमिगतत्वात्
लादीनांपमूलादिजीवानां च मूलादिव्याप्त्यैवावस्थितत्वात् केषाञ्चिच्च परस्पर व्यवधानेन भूमेर्दूरवर्तित्वादिति, अत्रोत्तरं, मूलानि
रिणामः अ४ मूलजीवस्पृष्टानि केवलं पृथिवीजीवप्रतिबद्धानि 'तम्ह'त्ति 'तस्मात् तत्प्रतिबन्धाद्धेतोः पृथिवीरसं मूलजीवा आहार-18||नन्तकाया
यन्तीति, कन्दाः कन्दजीवस्पृष्टाः केवलं मूलजीवप्रतिबद्धाः 'तस्मात् तत्प्रतिबन्धात् मूलजीवोपात्तं पृथिवीरसमाहार- दाश्च सू २७५ यन्तीत्येवं स्कन्धादिष्वपि वाच्यम् ॥ 'आलुए'इत्यादि, एते चानन्तकायभेदा लोकरूढिगम्याः, 'तहप्पगार'त्ति 'तथा- 2 २७६-२७७ || प्रकाराः' आलुकादिसदृशाः 'अणंतजीव'त्ति अनन्ता जीवा येषु ते तथा 'विविहसत्त'त्ति विविधा-बहुप्रकारा वर्णा-8 दिभेदात् सत्त्वा येषामनन्तकायिकवनस्पतिभेदानां ते तथा, अथवैकस्वरूपैरपि जीवैरेषामनन्तजीविता स्यादित्याशङ्कायामाह-विविधा-विचित्रकर्मतयाऽनेकविधाः सत्त्वा येषु ते तथा, 'विविहसत्त (चित्ताविहि)त्ति क्वचिद् दृश्यते तत्र
॥३०॥ || विचित्रा विधयो-भेदा येषां ते तथा ते सत्त्वा येषु ते तथा ॥ जीवाधिकारादेवेदमाह
सिय भंते ! कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए ?, हंता सिया, से केणटेणं |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org