________________
एवं बुच्चइ-कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए ?, गोयमा! ठितिं पडुच्च, से तेणतुणं गोयमा ! जाव महाकम्मतराए । सिय भंते ! नीललेसे नेरइए अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, हंता सिया, से केणटेणं भंते ! एवं वुचति-नीललेसे अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, गोयमा ! ठितिं पडुच्च, से तेण?णं गोयमा ! जाव महाकम्मतराए । एवं असुरकुमारेवि, नवरं तेउलेसा अन्भहिया एवं जाव वेमाणिया, जस्स जइ लेसाओ तस्स तत्तिया भाणियवाओ, जोइसियस्स न भन्नइ, जाव सिय भंते ! पम्हलेसे वेमाणिए अप्पकम्मतराए सुक्कलेसे वेमाणिए महाकम्मतराए ?, हंता सिया, से केणटेणं० सेसं जहा नेरइयस्स जाव महाकम्मतराए ॥ (सूत्रं २७८)॥ | 'सिय भंते ! कण्हलेसे नेरइए'इत्यादि, 'ठितिं पडुच्च'त्ति, अत्रेयं भावना-सप्तमपृथिवीनारकः कृष्णलेश्यस्तस्य च स्वस्थितौ बहुक्षपितायां तच्छेषे वर्तमाने पञ्चमपृथिव्यां सप्तदशसागरोपमस्थितिारको नीललेश्यः समुत्पन्नः, तमपेक्ष्य स कृष्णलेश्योऽल्पकर्मा व्यपदिश्यते, एवमुत्तरसूत्राण्यपि भावनीयानि । 'जोइसियस्स न भन्नईत्ति एकस्या एव तेजोलेश्यायास्तस्य सद्भावात् संयोगो नास्तीति ॥ सलेश्या जीवाश्च वेदनावन्तो भवन्तीति वेदनासूत्राणि
से नूणं भंते ! जा वेदणा सा निजरा जा निजरा सा वेदणा ?, गोयमा ! णो तिणडे समढे, से केणटेणं |भंते !एवं वुचइ जा वेयणा न सा निजरा जा निजरा नसा वेयणा?, गोयमा कम्म वेदणा णोकम्म निजरा, 5 से तेण?णं गोयमा ! जावन सा वेदणा । नेरइयाणं भंते ! जा वेदणा सा निजरा जा निजरा सा वेयणा',
dan Education International
For Personal & Private Use Only
www.jainelibrary.org