SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ७ शतके | उद्देशः२ मूलोत्तरभेदेषु दण्डका अल्पबहुत्व चित्ताच सू २७३ व्याख्या- जगुणा अपच्चक्खाणी अणंतगुणा, पंचेंदियतिरिक्खजोणिया सव्वत्थोवा पचक्खाणापचक्खाणी अपञ्चक्खाणी प्रज्ञप्तिः असंखेजगुणा, मणुस्सा सवत्थोवा पचक्खाणी पच्चक्खाणापच्चक्खाणी संखेनगुणा अपच्चक्खाणी असंअभयदेवी खेजगुणा ॥ (सूत्रं २७३) या वृत्तिः१] | 'जीवा णमित्यादि, 'पंचिंदियतिरिक्खजोणिया मणुस्सा य जहा जीव'त्ति मूलगुणप्रत्याख्यानिन उत्तरगुणप्र॥२९८॥ त्याख्यानिनोऽप्रत्याख्यानिनश्च, नवरं पञ्चेन्द्रियतिर्यञ्चो देशत एव मूलगुणप्रत्याख्यानिनः, सर्वविरतेस्तेषामभावात् , इह | चोक्तं गाथया-"तिरियाणं चारितं निवारियं अह य तो पुणो तेसिं । सुबइ बहुयाणं चिय महत्वयारोवणं समए ॥१॥" परिहारोऽपि गाथयैव-"महत्वयसब्भावेऽविय चरणपरिणामसंभवो तेसिं । न बहुगुणाणंपि जहा केवलसंभूइपरिणामो ॥२॥"त्ति ॥ अथ मूलगुणप्रत्याख्यानादिमतामेवाल्पत्वादि चिन्तयति-'एएसि ण'मित्यादि, 'सवत्थोवा जीवा मूलगुणपञ्चक्खाणी ति देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोकाः, देशसर्वाभ्यामुत्तरगुणवतामसङ्ख्येयगुणत्वात् , इह च सर्वेविरतेषु ये उत्तरगुणवन्तस्तेऽवश्यं मूलगुणवन्तः, मूलगुणवन्तस्तु स्यादुत्तरगुणवन्तः स्यात्तद्विकला, य एव च तद्विकलास्त एवेह मूलगुणवन्तो ग्राह्याः, ते चेतरेभ्यः स्तोका एव, बहुतरयतीनां दशविधप्रत्याख्यानयुक्तत्वात्, तेऽपि च मूलगुणेभ्यः सङ्ख्यातगुणा एव नासङ्ख्यातगुणाः, सर्वयतीनामपि सङ्ख्यातत्वात् , देशविरतेषु पुनर्मूलगुणवद्भयो भिन्ना १-तिरश्चां चारित्रं निवारितमथ च तत्पुनस्तेषां समये बहूनां महाव्रतारोपणं श्रूयत एव ॥१॥२-तेषां महाव्रतसद्भावेऽपि चरण|| परिणामो न यथा बहुगुणानामपि केवलसंभूतिपरिणामः ॥ २॥ ॥२९८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy