________________
व्याख्या- प्रज्ञप्तिः अभयदेवी या वृत्तिः१
५ शतके उद्देशः ८ द्रव्यादिसप्रदेशाप्रदेशानामल्प
॥२४॥
| बहुत्वं
सू २२१
ऽनन्तगुणाः सूत्र उक्ताः, सूत्रं चेदम् “सवत्थोवाअणंतपएसिया खंधा दवढयाए ते चेव पएसट्टयाए अणतगुणा परमाणुपोग्गला दबट्टयाए पएसट्टयाए अणंतगुणा संखेजपएसिया खंधा दवठ्ठयाए संखेजगुणा ते चेव पएसठ्ठयाए असंखेजगुणा असंखेजपएसिया खंधा दबठ्याए असंखेजगुणा ते चेव पएसहयाए असंखेजगुण"त्ति। सङ्ख्येयतमे भागे सङ्ख्यातप्रदेशिकानामसस्येयतमे चासङ्ख्यातप्रदेशिकानामणवो वर्तन्ते, उक्तसूत्रप्रमाण्यादिति॥१६-१७॥ (रासीहिं) सङ्ख्येयप्रदेशिकानन्तप्रदेशकाभिधानाभ्याम् , इह च सङ्ख्यातप्रदेशिकराशेः सङ्ख्यातभागवर्तित्वात्तेषां स्वरूपतोबहुत्वमवगम्यते, अन्यथा तस्याप्यसङ्ख्येयभागेऽनन्तभागे वाऽभविष्यन्निति॥१८॥'न शेषराश्यो रिति, अस्यायमर्थः-अनन्तप्रदेशिकराशेरनन्तगुणास्ते, सङ्ख्यातप्रदेशिकराशेस्तु सङ्ख्यातभागे, सङ्ख्यातभागस्य च विवक्षया नात्यन्तमल्पता, कालतः सप्रदेशेष्वप्रदेशेषु च वृत्तिमतामणूनां बहुत्वात् , कालाप्रदेशानां च सामयिकत्वेनात्यन्तमल्पत्वात् कालाप्रदेशेभ्योऽसङ्ख्यातगुणत्वं द्रव्याप्रदेशानामिति । एतद्भावना च वक्ष्यमाणस्थापनातोऽवसेया॥१९-२०-२१-२२-२३-२४-२५॥ 'मिश्राणा'मित्यप्रदेशसप्रदेशानां मीलितानां सङ्क्रमं प्रति-अप्रदेशेभ्यः सप्रदेशेष्वल्पबहुत्वविचारे सङ्कमे क्षेत्रतः सप्रदेशा असङ्ख्येयगुणाः क्षेत्रतोऽप्रदेशेभ्यः सकाशात्, स्वस्थाने पुनः केवलसप्रदेशचिन्तायां स्तोका एव ते क्षेत्रतः सप्रदेशा इति ॥२६॥ एतदेवोच्यते-अर्थत इति व्याख्यानापेक्षया अर्थतो-व्याख्यानद्वारेण त्री। १-द्रव्यार्थतयाऽनन्तप्रदेशिकाः स्कन्धाः सर्वस्तोकास्त एव प्रदेशार्थतयाऽनन्तगुणाः, परमाणुपुद्गला द्रव्यार्थतया प्रदेशार्थतयाऽनन्तगुणाः, | सङ्ख्येयप्रदेशिकाः स्कन्धा द्रव्यार्थतया सङ्ख्येयगुणाः त एवं प्रदेशार्थतयाऽसङ्ख्यातगुणा असङ्ख्यातप्रदेशिकाः स्कन्धा द्रव्यार्थतयाऽसयातगुणा त एव प्रदेशार्थतयाऽसङ्ख्यातगुणाः ॥
॥२४॥
For Personal & Private Use Only
anww.jainelibrary.org
Jain Education International