________________
प्रदेशेषु सहस्रं वद्धतामयाः, सप्रदेशास्तु नवनवत्यानया लक्षं समस्तपुद्गलास्तेषु भावकाल
ण्यल्पबहुत्वानि भवन्ति, सूत्रे त्वेकमेव मिश्राल्पबहुत्वमुक्तमिति॥२७॥ यथा किल कल्पनया लक्षं समस्तपुद्गलास्तेषु भावकाल द्रव्यक्षेत्रतोऽप्रदेशाः क्रमेण एकद्विपञ्चदशसहस्रसङ्ख्याः , सप्रदेशास्तु नवनवत्यष्टनवतिनवतिपश्चनवतिसहस्रसङ्ख्याः, ततश्च भावाप्रदेशेभ्यः कालाप्रदेशेषु सहस्रं वर्द्धते तदेव भावसप्रदेशेभ्यः कालसप्रदेशेषु हीयत इत्येवमन्यत्रापीति, स्थापना चेयम्
भावतः | कालतः । द्रव्यतः । क्षेत्रतः ।।२८-२९-३०-३शा चतुभिरिति-भावकालादिभिरुपचयन्तां अप्र०१००० अप्र०२००० अप्र०५००० अप्र०१०००० इति-विशेष्यन्ते ॥३२॥ कल्पनया यावन्तः सर्वपद्लास्तावत | सप्र० सप्र० सप्र० सप्र० । लक्ष इति ॥ ३३ ॥ अनन्तरं पुद्गला निरूपितास्ते च जीवोप-||8| ९९००० ९८००० ९५००० ९०००० ग्राहिण इति जीवांश्चिन्तयन्नाह
भन्तेत्ति भगवं गोयमे जाव एवं वयासी-जीवाणं भंते ! किं वटुंति हायंति अवडिया ?, गोयमा ! जीवा पणो वडंति नो हायंति अवढिया। नेरइया णं भंते ! किं वटुंति हायंति अवडिया ?, गोयमा ! नेरइया
वहृतिवि हायंतिवि अवढियावि, जहा नेरइया एवं जाव वेमाणिया । सिद्धा णं भंते ! पुच्छा, गोयमा ! || सिडा वडंति नो हायंति अवट्ठियावि ॥ जीवाणं भंते ! केवतियं कालं अवट्टिया[वि ?, सबद्धं । नेरइया णं भिंते ! केवतियं कालं वटुंति ?, गोयमा ! ज० एगं समयं उक्को० आवलियाए असंखेजतिभागं, एवं हायति,
नेरइया णं भंते ! केवतियं कालं अवट्ठिया ?, गोयमा ! जहन्नेणं एगं समयं उक्को चउच्चीसं मुहुत्ता, एवं सत्तसुवि पुढवीसु वहुंति हायंति भाणियवं, नवरं अवट्ठिएसु इमं नाणत्तं, तंजहा-रयणप्पभाए पुढवीए
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org