________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥२७४॥
'अह भंते' इत्यादि, 'सालीणं' ति कलमादीनां 'वीहीणं' ति सामान्यतः 'जवजवाणं' ति यवविशेषाणाम् 'एतेसिण'| मित्यादि, उत्क्तत्वेन प्रत्यक्षाणां, 'कोड उत्ताण' त्ति कोष्ठे-कुशूले आगुप्तानि - तत्प्रक्षेपणेन संरक्षणेन संरक्षितानि कोष्ठा गुप्तानि तेषां ' पल्ला उत्ताणं'ति इह पल्यो - वंशादिमयो धान्याधारविशेषः 'मंचा उत्ताणं माला उत्ताण' मित्यत्र मञ्चमालयोर्भेदः - "अड्कुड्डे होइ मंचो मालो य घरोवरिं होति” [ अभित्तिको मञ्चो मालश्च गृहोपरि भवति ] 'ओलित्ताणं' ति द्वारदेशे पिधानेन | सह गोमयादिनाऽवलिप्तानां 'लित्ताणं' ति सर्वतो गोमयादिनैव लिप्तानां 'पिहियाणं'ति स्थगितानां तथाविधाच्छादनेन | 'मुद्दियाणं 'ति मृत्तिकादिमुद्रावतां 'लंछियाणं'ति रेखादिकृतलाञ्छनानां, 'जोणि'त्ति अङ्कुरोत्पत्तिहेतुः 'तेण परं'ति ततः परं 'पमिलाय 'त्ति प्रम्लायति वर्णादिना हीयते 'पविद्धंसइ' ति क्षीयते, एवं च बीजमबीजं च भवति - उप्तमपि नाङ्कुरमुत्पादयति, किमुक्तं भवति ? - 'तेण परं जोणीवोच्छेए पण्णत्ते 'ति । 'कलाय'त्ति कलाया वृत्तचनका इत्यन्ये | 'मसूर'त्ति भिलङ्गाः चनकिका इत्यन्ये 'निष्फाव'त्ति वल्लाः 'कुलत्थ' त्ति चवलिकाकाराः चिपिटिका भवन्ति 'आलिसंदग'त्ति चवलकप्रकाराः चवलका एवान्ये 'सईण'त्ति तुवरी 'पलिमंथग' त्ति वृत्तचनकाः कालचनका इत्यन्ये 'अयसि' त्ति भङ्गी 'कुसुंभग'त्ति लट्टा 'वरग'त्ति वरट्टो, रालग'त्ति कविशेषः 'कोदूसग'त्ति कोद्रवविशेषः 'सण'त्ति त्वक्प्रधाननालो धान्यविशेषः 'सरिसव'त्ति सिद्धार्थकाः 'मूलगबीय'त्ति मूलकबीजानि शाकविशेषवीजानीत्यर्थः ॥ अनन्तरं स्थितिरुक्ताऽतः स्थितेरेव विशेषाणां मुहूर्तादीनां स्वरूपाभिधानार्थमाह
एगमेगस्स णं भंते! मुत्तस्स केवतिया ऊसासद्धा वियाहिया ?, गोयमा ! असंखेज्जाणं समयाणं समुद
Jain Education International
For Personal & Private Use Only
*6*6
६ शतके उद्देशः ७ धान्ययोनिकालः सू
२४६काल
प्ररूपणा
सू० २४७
॥२७४॥
www.jainelibrary.org