SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ जेजत्ति कियदूरं प्राप्नुयात् ?अवस्थानमाश्रित्य, 'अंगुलस्स असंखेजइभागमेत्तं वे'त्यादि, इह द्वितीया सप्तम्यर्थे द्रष्टव्या, अङ्कलं इहयावत्करणादिदं दृश्य-विहत्थिं वारयाणि वा कुच्छि वा धणुं वा कोसंवा जोयणं वा जोयणसयं वा जोयणसहस्सं वा जोयणसयसहस्सं वा' इति लोगते वे'त्यत्र गत्वेति शेषः, ततश्चायमर्थः-उत्पादस्थानानुसारेणाङ्गलासङ्ख्येयभागमात्रादिके क्षेत्रे ||3| समुद्घाततो गत्वा, कथम् ? इत्याह-'एगपएसियं सेटिं मोत्तूण'त्ति यद्यप्यसङ्ख्येयप्रदेशावगाहस्वभावो जीवस्तथाऽपि नैकप्रदेशश्रेणीवय॑सङ्ख्यप्रदेशावगाहनेन गच्छति तथास्वभावत्वादित्यतस्तां मुक्त्वेत्युक्तमिति ॥ षष्ठशते षष्ठः ॥ ६-६ ॥ षष्ठोद्देशके जीववक्तव्यतोक्ता सप्तमे तु जीवविशेषयोनिवकव्यतादिरर्थ उच्यते, तत्र चेदं सूत्रम्__ अहणं भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एएसि णं धन्नाणं कोट्टाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं उल्लित्ताणं लित्ताणं पिहियाणं मुद्दियाणं लंछियाणं केवतियं कालं जोणी संचिट्ठह ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि संवच्छराइं तेण परं जोणी पमिलायइ तेण परं जोणि प. विद्धंसइ तेण परं बीए अबीए भवति तेण परं जोणीवोच्छेदे पन्नत्ते समणाउसो !। अह भंते ! कलायमसूरतिलमुग्गमासनिप्फावकुलत्थआलिसंदगसतीणपलिमंथगमादीणं एएसि णं धन्नाणं जहा सालीणं तहा एयाणवि, नवरं पंच संवच्छराई, सेसं तं चेव । अह भंते ! अयसिकुसुंभगकोदवकंगुवरगरालगकोदूसगसणसरिस-द वमूलगबीयमादीणं एएसि णं धन्नाणं, एयाणिवि तहेव, नवरं सत्त संवच्छराई, सेसं तं चेव ॥ (सूत्रं २४६ ) SUSISISSASSIC Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy