SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ६ शतके उद्देशः ६मारणान्तिकगस्याहा रादिसू२४५ व्याख्या &ाएगपदेसियं सेटिं मोत्तूण असंखेजेसु पुढविकाइयावाससयसहस्सेसु अन्नयरंसि पुढविकाइयावासंसि पुढविप्रज्ञप्तिः काइयत्ताए उववजेत्ता तओ पच्छा आहारेज वा परिणामेज वा सरीरं वा बंधेजा, जहा पुरच्छिमेणं मंद- अभयदेवी रस्स पवयस्स आलावओ भणिओ एवं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं उड्डे अहे, जहा पुढविकाइया तहा या वृत्तिः१ एगिदियाणं सव्वेसिं, एक्केकस्स छ आलावया भाणियवा।जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए २त्ता ॥२७॥ जे भविए असंखेन्जेसु बेंदियावाससयसहस्सेसु अण्णयरंसि दियावासंसि बेइंदियत्ताए उववजित्तए से णं भंते ! तत्थगए चेव जहा नेरइया, एवं जाव अणुत्तरोववाइया । जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए २जे भविए एवं पंचसु अणुत्तरेसुमहतिमहालएसुमहाविमाणेसु अन्नयरंसि अणुत्तरविमाणंसि अणुत्तरोववाइयदेवत्ताए उववजित्तए, से णं भंते ! तत्थगए चेव जाव आहारेज वा परिणामेज वा सरीरं वा | बंधेज ? । सेवं भंते ! सेवं भंते ! ॥ (सूत्रं २४५)॥ पुढविउद्देसो समत्तो ॥६-६॥ | 'कइ ण'मित्यादि सूत्रम् , इह पृथिव्यो नरकपृथिव्य ईषत्प्राग्भाराया अनधिकरिष्यमाणत्वात् , इह च पूर्वोक्तमपि || | यत् पृथिव्याधुक्तं तत्तदपेक्षमारणान्तिकसमुद्घातवक्तव्यताऽभिधानार्थमिति न पुनरुक्तता, 'तत्थगए चेव'त्ति नरका वासप्राप्त एव 'आहारेज वा' पुद्गलानादद्यात् 'परिणामेज वत्ति तेषामेव खलरसविभागं कुर्यात् 'सरीरं वा बंधेज' | |त्ति तैरेव शरीरं निष्पादयेत् । 'अत्थेगइए'त्ति यस्तस्मिन्नेव समुद्घाते म्रियते 'ततो पडिनियत्तति' ततो-नरकावासासमुद्घाताद्वा 'इह समागच्छइ'त्ति स्वशरीरे 'केवइयं गच्छेन्ज'त्ति कियदरं गच्छेद ? गमनमाश्रित्य, केवइयं पाउ ॥२७३॥ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy