________________
से णं भंते ! तत्थगते चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा ?, गोयमा ! अत्थेगतिए तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज वा, अत्थेगतिए तओ पडिनियत्तति, ततो पडिनियत्तित्ता इहमागच्छति २ दोचंपि मारणंतियसमुग्घाएणं समोहणइ २ इमीसे रयणप्पभाए पुढवीए तीसाए | निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववजित्तए, ततो पच्छा आहारेज वा परिणामेज वा सरीरं वा बंधेजा एवं जाव अहेसत्तमा पुढवी । जीवे णं भंते!मारणंतियसमुग्घाएणंसमोहए २ जे भविए चउसट्ठीए असुरकुमारावाससयसहस्सेसु अन्नयरंसि असुरकुमारावासंसि असुरकुमारत्ताए उववजित्तए जहा नेरइया तहा भाणियबा जाव थणियकुमारा । जीवे णं भंते ! मारणंतियसमुग्याएणं समोहए २ जे भविए असंखेजेसु पुढविकाइयावाससयसहस्सेसु अण्णयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए | उववज्जित्तए से णं भंते ! मंदरस्स पवयस्स पुरच्छिमेणं केवतियं गच्छेजा केवतियं पाउणेजा ?, गोयमा ! लोयंतं गच्छेज्जा लोयंतं पाउणिज्जा, से णं भंते ! तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा, गोयमा ! अत्थेगतिए तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज अत्थेगतिए तओ पडिनियत्तति २त्ता इह हवमागच्छइ २त्ता दोचंपिमारणंतियसमुग्घाएणं समोहणति २त्तामंदरस्स पव्वयस्स पुरच्छि मेणं अंगुलस्स असंखेजभागमेत्तं वा संखेजतिभागमत्तं वा वालयं वा वालग्गपुहुत्तं वा एवं लिक्खं जूयं जवंअंगुलं जाव जोयणकोडिं वा जोयणकोडाकोडिं वा संखेजेसु वा असंखेजेसु वा जोयणसहस्सेसु लोगते वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org