SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः१ तु विमानानां पृथिवीवाहल्यं तच्च पञ्चविंशतिर्योजनशतानि, उच्चत्वं तु सप्त योजनशतानि, संस्थानं पुनरेषां नानाविध-४६ शतके मनावलिकाप्रविष्टत्वात् , आवलिकाप्रविष्टानि हि वृत्तव्यस्रचतुरस्रभेदात् त्रिसंस्थानान्येव भवन्तीति ॥'बंभलोए'इत्यादि, उद्देशः ६ ब्रह्मलोके या विमानानां देवानां च जीवाभिगमोक्ता वक्तव्यता सा तेषु 'नेतव्या' अनुसतव्या, कियदूरम् ? इत्यत ७ पृथव्य: आह-'जावेत्यादि, सा चेयं लेशतः-'लोयंतियविमाणा णं भंते ! कतिवण्णा पण्णत्ता ?, गोयमा ! तिवण्णा पं०-लोहिया सू२४४माहालिद्दा सुकिल्ला, एवं पभाए निच्चालोया गंधेणं इट्टगंधा एवं इठ्ठफासा एवं सबरयणमया तेसु देवा समचउरंसा अल्लम रणान्तिकहुगवन्ना पम्हलेसा । लोयंतियविमाणेसु णं भंते ! सबे पाणा ४ पुढविकाइयत्ताए ५ देवत्ताए उववन्नपुवा ?, 'हंते'त्यादि। गस्याहारालिखितमेव, 'केवतिय'ति छान्दसत्वात् कियत्या 'अबाधया' अन्तरेण लोकान्तः प्रज्ञप्त इति ॥षष्ठशते पञ्चमः ॥६-५॥ दिसू २४५ २७२॥ व्याख्यातो विमानादिवक्तव्यताऽनुगतः पञ्चमोद्देशकः, अथ षष्ठस्तथाविध एव व्याख्यायते, तत्र कति णं भंते ! पुढवीओ पण्णत्ताओ?, गोयमा ! सत्त पुढवीओ पण्णत्ताओ, तंजहा-रयणप्पभा जाव | तमतमा,रयणप्पभादीणं आवासा भाणियवा(जाव)अहेसत्तमाए, एवं जे जत्तिया आवासाते भाणियवा जाव कति णं भंते ! अणुत्तरविमाणा पण्णत्ता ?, गोयमा ! पंच अणुत्तरविमाणा पण्णत्ता, तंजहा-विजए जाव | सबसिद्धे । (सूत्रं २४४)। जीवे णं भंते ! मारणंतियसमुग्याएणं समोहए समोहणित्ता जे भविए इमीसे यरणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववज्जित्तए । ॥२७२॥ Jain Education For Personal & Private Use Only jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy