SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐॐ हस्सा । तइए सत्तसहस्सा नव चेव सयाणि सेसेसु॥१॥ लोगंतिगविमाणाणं भंते! किंपतिढिया पण्णत्ता?, गोयमा ! वाउपइट्ठिया तदुभयपतिट्ठिया पण्णत्ता, एवं नेयत्वं ॥'विमाणाणं पतिहाणं बाहल्लुच्चत्तमेव संठाणं ।' बंभलोयवत्तवया नेयवा [जहा जीवाभिगमे देवुद्देसए] जाव हंता गोयमा ! असतिं अदुवा अणंतखुत्तो। नो चेव णं देवित्ताए । लोगंतियविमाणेसु णं भंते ! केवतियं कालं ठिती पण्णत्ता ?, गोयमा ! अट्ठ सागरोवमाई ठिती पण्णत्ता । लोगंतियविमाणेहिंतो णं भंते ! केवतियं अबाहाए लोगंते पण्णत्ते ?, गोयमा ! असंखेज्जाई जोयणसहस्साई अबाहाए लोगंते पण्णत्ते । सेवं भंते ! सेवं भंते ! ६-५॥ (सूत्रं २४३)॥ __ "अहसु उवासंतरेसु'त्ति द्वयोरन्तरमवकाशान्तरं तत्राभ्यन्तरोत्तरपूर्वयोरेक पूर्वयोर्द्वितीयं अभ्यन्तरपूर्वदक्षिणयो& स्तृतीयं दक्षिणयोश्चतुर्थ अभ्यन्तरदक्षिणपश्चिमयोः पञ्चमं पश्चिमयोः षष्ठं अभ्यन्तरपश्चिमोत्तरयोः सप्तमं उत्तरयोरष्टमं, 'लोगंतियषिमाण'त्ति लोकस्य-ब्रह्मलोकस्यान्ते-समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति | समासः, लोकान्तिका वा देवास्तेषां विमानानीति समासः, इह चावकाशान्तरवर्तिष्वष्टासु अचिःप्रभृतिषु विमानेषु वाच्येषु यत् कृष्णराजीनां मध्यभागवर्ति रिष्ठं विमानं नवममुक्तं तद्विमानप्रस्तावादवसेयम् ॥ 'सारस्सयमाइचाणमित्यादि, इह सारस्वतादित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवार इत्यक्षरानुसारेणावसीयते, एवमु|त्तरत्रापि, 'अवसेसाणं ति अव्याबाधाग्नेयरिष्ठानाम् ‘एवं नेयत्वंति पूर्वोक्तप्रश्नोत्तराभिलापेन लोकान्तिकविमानवक्तव्यताजातं नेतव्यं, तदेव पूर्वोक्तेन सह दर्शयति-विमाणाण'मित्यादि गाथार्द्ध, तत्र विमानप्रतिष्ठानं दर्शितमेव,बाहल्यं Jain Education International For Personal & Private Use Only Mimjainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy