________________
व्याख्या- |व'त्ति वातोऽत्र वात्या तद्वद्वातमिश्रत्वात् परिघश्च दुर्लङ्घयत्वात् सा वातपरिघः, 'वायपरिक्खोभेइ व'-त्ति
६ शतके प्रज्ञप्तिः | वातोऽत्रापि वात्या तद्वद्वातमिश्रत्वात् परिक्षोभश्च परिक्षोभहेतुत्वात् सा वातपरिक्षोभ इति, 'देवफलिहेइ वत्ति |
उद्देशः ५ अभयदेवी- क्षोभयति देवानां परिघेव-अर्गलेव दुर्लक्ष्यत्वाद्देवपरिघ इति 'देवपलिक्खोभेइ वत्ति देवानां परिक्षोभहेतुत्वादिति ॥
| कृष्णराज्यः या वृत्तिः१
सू २४२लो ___ एतेसिणं अट्ठण्हं कण्हराईणं अट्ठसु उवासंतरेसु अट्ट लोगंतियविमाणा पण्णत्ता, तंजहा-१अचीरअच्चिमाली कान्तिकाः ॥२७॥ |३वइरोयणे४पभंकरे५चंदाभेसूराभेसुक्काभेटसुपतिहाभेमज्झे९रिट्ठाभे। कहिणंभंते!अच्चीविमाणे प०?,गोयमा! सू २४३
| उत्तरपुरच्छिमेणं, कहि णं भंते ! अचिमालीविमाणे प०?, गोयमा ! पुरच्छिमेणं, एवं परिवाडीए नेयवं जाव कहि णं भंते ! रिट्टे विमाणे पण्णत्ते?, गोयमा ! बहुमज्झदेसभागे। एएसुणं अट्ठसु लोगंतियविमाणेसु अट्ठ|विहा लोगंतियदेवा परिवसंति, तंजहा-सारस्सयमाइचा वण्ही वरुणा य गद्दतोया य । तुसिया अवाबाहा
अग्गिचा चेव रिहा य ॥१॥ कहिणं भंते ! सारस्सया देवा परिवसंति?, गोयमा ! अचिविमाणे परिवसंति, |कहि णं भंते ! आदिचा देवा परिवसंति ?, गोयमा ! अच्चिमालिविमाणे, एवं नेयवं जहाणुपुवीए जाव ४ कहि णं भंते ! रिट्ठा देवा परिवसंति ?, गोयमा ! रिट्ठविमाणे ॥ सारस्सयमाइचाणं भंते ! देवाणं कति देवा, || कति देवसया पण्णता ?, गोयमा ! सत्त देवा सत्त देवसया परिवारो पण्णत्तो, वण्हीवरुणाणं देवाणं चउ-|| इस देवा चउद्दस देवसहस्सा परिवारो पण्णत्तो, गद्दतोयतुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा
॥२७॥ |पण्णत्ता, अवसेसाणं नव देवा नव देवसया पण्णत्ता-'पढमजुगलम्मि सत्त उ सयाणि बीयंमि चोद्दसस
SHREG-45454ॐॐॐ
AA%25A4ॐ
dan Education International
For Personal & Private Use Only
www.jainelibrary.org