________________
केरिसियाओ वन्नेणं पन्नत्ताओ?, गोयमा! कालाओजाव खिप्पामेव वीतीवएजा। कण्हरातीओ णं भंते ! कति | नामधेजा पण्णत्ता? गोयमा! अट्ठ नामधेजा पण्णत्ता, तंजहा-कण्हरातित्ति वा मेहरातीति वा मघावती(घे)तिवा माघवतीति वा वायफलिहेति वा वायपलिक्खोभेइ वा देवफलिहेइ वा देवपलिक्खोभेति वा । कण्हरातीओ
णं भंते !किं पुढविपरिणामाओ आउपरिणामाओ जीवपरिणामाओपुग्गलपरिणामाओ?, गोयमा ! पुढवीपरि| णामाओ नो आउपरिणामाओजीवपरिणामाओवि पुग्गलपरिणामाओ
पूर्वी वि। कण्हरातीसु णं भंते! सवे पाणा भूया जीवा सत्ता उववन्नपुवा ?, हंता गोयमा! असइंअदुवा अणंतखुत्तोनो चेव णं बादर आउकाइयत्ताए बादरअगणिकाइयत्ताए वा बादरवणप्फतिकाइयत्ताए या (सूत्रं २४२)
आर्चिालि ___ 'कण्हराईओ'त्ति कृष्णवर्णपुद्गलरेखाः 'हवं'ति समं किलेति वृत्तिकारः प्राह 'अक्खाडगे'त्यादि, इहआखाटकः-प्रेक्षास्थाने आसनविशेषलक्षणस्तत्सं स्थिताः, स्थापना चेयम्-'नो असुरों इत्यादि, असुरनागकुमाराणां तत्र | गमनासम्भवादिति ॥ कण्हराईति वत्ति पूर्ववत्, मेघराजीति वा काल
सूराम || मेघरेखातुल्यत्वात् , मघेति वा तमिश्रतया षष्ठनारकपृथवीतुल्यत्वात् , माघवतीति वा तमिश्रतयैव सप्तमनरकपृथिवीतुल्यत्वात्, 'वायफलिहेइ
h
८ सुप्रतिष्टाम
३वैरोचन
५चन्द्राम
४प्रमडकर
दक्षिणा
Jain Educati
o nal
For Personal & Private Use Only
S
ujainelibrary.org