________________
तहेव जाव कहिं उववजिहिंति ?, गोयमा ! ओसन्नं नरगतिरिक्खजोणिएसु उववजिहिति, ते णं भंते ! ढंका कंकाविलका मदुगा सिही निस्सीला तहेव जाव ओसन्नं नरगतिरिक्खजोणिएसु उववजिहिति । सेवं भंते ! सेवं भंते ! त्ति (सूत्रं २८८)॥ सत्तमस्स छट्ठो उद्देसओ॥ ७-६॥
'दुरूव'त्ति दुःस्वभावा 'अणाएजवयणपञ्चायाय'त्ति अनादेयवचनप्रत्याजाते येषां ते तथा, प्रत्याजातं तु जन्म, 'कूडे'त्यादौ कूट-भ्रान्तिजनकद्रव्यं कपट-वञ्चनाय वेषान्तरादिकरणं 'गुरुनिओगविणयरहिया य'त्ति गुरुषु-मात्रादिषु नियोगेन-अवश्यतया यो विनयस्तेन रहिता येते तथा, चः समुच्चये 'विकलरूव'त्ति असम्पूर्णरूपाः 'खरफरुसज्झामवण्ण'त्ति खरपरुषाः स्पर्शतोऽतीवकठोराः ध्यामवर्णा-अनुज्वलवर्णास्ततः कर्मधारयः 'फुट्टसिर'त्ति विकीर्ण | शिरोजा इत्यर्थः 'कविलपलियकेस'त्ति कपिलाः पलिताश्च-शुक्लाः केशा येषां ते तथा 'बहुण्हारुसंपिणद्ध| उद्दसणिजरूव'त्ति बहुस्नायुभिः संपिनद्धं-बद्धमत एव दुःखेन दर्शनीयं रूपं येषां ते तथा 'संकुडियवलीतरंगपरिवे| ढियंगमंगा' सङ्कटितं वलीलक्षणतरङ्गैः परिवेष्टितं चाङ्गं येषां ते तथा, क इव ? इत्यत आह-'जरापरिणयच थेरय
णर'त्ति जरापरिगतस्थविरनरा इवेत्यर्थः, स्थविराश्चान्यथाऽपि व्यपदिश्यन्त इति जरापरिणतग्रहणं, तथा 'पविरलपरि|सडियदंतसेढी' प्रविरला दन्तविरल त्वेन परिशटिता च दन्तानां केषाञ्चित्पतितत्वेन भग्नत्वेन वा दन्तश्रेणिर्येषां ते तथा 'उन्भडघडमुह'त्ति उद्भट-विकरालं घटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा 'उभडघाडामुह'त्ति कचित्तत्र उद्भटे-स्पष्टे घाटामुखे-शिरोदेशविषयौ येषां ते तथा 'वंकवलीविगयभेसणमुह'त्ति वत-वक्रं पाठान्तरेण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org