SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥३०८ ॥ | व्यङ्गं-सलाञ्छनं वलिभिर्विकृतं च बीभत्सं भेषणं भयजनकं मुखं येषां ते तथा 'कच्छूक सराभिभूया' कच्छ्रः- पामणा (मा) तया कशरैश्च खशरैरभिभूता - व्याप्ता ये ते तथा, अत एव 'खरतिक्खनखकंडुइयविक्खयतणु'त्ति खरतीक्ष्ण नखानां कण्डूयितेन विकृता - कृतत्रणा तनुः शरीरं येषां ते तथा, 'दद्दुकिडिभसिंझ फुडियफरुसच्छवि'त्ति दकिडिमसि ध्मानि क्षुद्रकुष्ठविशेषास्तत्प्रधाना स्फुटिता परुषा च छविः - शरीरत्वग् येषां ते तथा, अत एव 'चित्तलंग'त्ति कर्बुरावयवाः, | 'टोले' त्यादि, टोलगतयः - उष्ट्रादिसमप्रचाराः पाठान्तरेण टोला कृतयः - अप्रशस्ताकाराः विषमाणि ह्रस्वदीर्घत्वादिना सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः उत्कुटुकानि - यथास्थानमनिविष्टानि अस्थिकानि - कीकसानि विभक्ता| नीव च-दृश्यमानान्तरालानीव येषां ते उत्कुटुकास्थिकविभक्ताः अथवोत् कुटुक स्थितास्तथास्वभावत्वाद्विभक्ताश्च - भोजन विशेषरहिता ये ते तथा, दुर्बला - बलहीनाः कुसंहननाः - सेवार्त्त संहननाः कुप्रमाणाः - प्रमाणहीनाः कुसंस्थिताः - दुःसंस्थानाः, तत एषां 'टोलगे 'त्यादिपदानां कर्मधारयः, अत एव 'कुरुव'त्ति कुरूपाः 'कुट्ठाणासणकु सेज कुभोइणोत्त कुत्सिताश्रय विष्टरदुःशयनदुर्भोजनाः 'असुइणो'त्ति अशुचयः स्नानब्रह्मचर्यादिवर्जितत्वात्, अश्रुतयो वा शास्त्र वर्जिताः, 'खलंतविज्झलगइ' त्ति खलन्ती-स्खलन्ती विह्वला च - अर्दवितर्दा गतिर्येषां ते तथा अनेकव्याधिरोगपीडितत्वात् | 'विगयचेट्ठानद्वतेय'त्ति विकृतचेष्टा नष्टतेजसश्चेत्यर्थः 'सीए'त्यादि शीतेनोष्णेन खरपरुषवातेन च 'विज्झडिय'त्ति • मिश्रितं व्याप्तमित्यर्थः मलिनं च पांशुरूपेण रजसा द्रव्यरजसेत्यर्थः ' उग्गुंडिय'त्ति उद्धूलितं चाङ्गं २ येषां ते तथा 'असुहदुक्ख भागि'त्ति दुःखानुबन्धिदुःखभागिन इत्यर्थः 'ओसणं'ति बाहुल्येन 'धम्मसण्ण'त्ति धर्मश्रद्धाऽवसन्ना Jain Education International For Personal & Private Use Only ७ शतके उद्देशः ६ षष्ठारकव र्णनं सू२८८ ॥ ३०८ ॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy