SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ हुल त्ति पुत्राः-सतानाचत् षोडश वर्षाणिणं तेन मात्रा गलिता सम्यक्त्वभ्रष्टा 'रथणिपमाणमेत्त'त्ति रत्नेः-हस्तस्य यत्प्रमाणं-अङ्गल चतुर्विंशतिलक्षणं तेन मात्रा-परिमाणं येषां ते रनिप्रमाणमात्राः 'सोलसवीसइवासपरमाउसो'त्ति इह कदाचित् षोडश वर्षाणि कदाचिच्च विंशतिवर्षाणि परमायुर्येषां ते तथा 'पुत्तनत्तुपरियालपणयबहुल'त्ति पुत्राः-सुताः नधारः-पौत्रा दौहित्राश्च एतल्लक्षणो यः परिवारस्तत्र | यः प्रणयः-स्नेहः स बहुलो-बहुर्येषां ते तथा, पाठान्तरे 'पुत्तनत्तुपरिपालणबहुल'त्ति तत्र च पुत्रादीनां परिपालन बहुलं-बाहुल्येन येषां ते तथा, अनेनाल्पायुष्कत्वेऽपि बह्वपत्यता तेषामुक्ताऽल्पेनापि कालेन यौवनसद्भावादिति, 'नि|स्साए'त्ति निश्राय-निश्रां कृत्वेत्यर्थः 'निओय'त्ति निगोदाः-कुटुम्बानीत्यर्थः 'बीयंति बीजमिव बीजं भविष्यतां जनसमूहानां हेतुत्वात् 'बीयमेत्त'त्ति बीजस्येव मात्रा-परिमाणं येषां ते बीजमात्राः स्वल्पाः स्वरूपत इत्यर्थः ॥ रह|पह'त्ति रथपथः-शकटचक्रदयप्रमितो मार्गः 'अक्खसोयप्पमाणमेत्तंति अक्षश्रोतः-चक्रधुरः प्रवेशरन्धं तदेव प्रमाणमक्षश्रोतःप्रमाणं तेन मात्रा-परिमाणमवगाहतो यस्य तत्तथोक्ता 'वोज्झिहिंति, सेवि य णं जले' वक्ष्यतः 'आऊबहुले'त्ति बह्वपकायमित्यर्थः 'निहाहिति'त्ति 'निर्धाविष्यन्ति' निर्गमिष्यन्ति 'गाहेहिंति'त्ति 'ग्राहयिष्यन्ति' प्रापयिप्यन्ति स्थलेषु स्थापयिष्यन्तीत्यर्थः 'वित्तिं कप्पेमाणे ति जीविकां कुर्वन्तः ॥ 'निस्सील'त्ति महाव्रताणुव्रतविकलाः |'निग्गुण'त्ति उत्तरगुणविकलाः 'निम्मेर'त्ति अविद्यमानकुलादिमर्यादाः 'निपचक्खाणपोसहोववासत्ति असत्पौरुष्यादिनियमा अविद्यमानाष्टम्यादिपर्वोपवासाश्चेत्यर्थः 'ओसन्नं'ति प्रायो मांसाहाराः, कथम् ? इत्याह-मत्स्याहारा | यतः, तथा 'खोद्दाहार'त्ति मधुभोजिनः भूक्षोदेन वाऽऽहारो येषां ते क्षोदाहाराः 'कुणिमाहारे'ति कुणपः-शबस्तद्र र'त्ति मधुभोजिनाचत्यर्थः 'ओसन्नं तिचक्खाणपोसहोववाala Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy