________________
समागच्छति तत्थेव णं पडिसंवेदेति ततो से पच्छा वेदेति सेवं भंते २त्ति ॥ (सूत्रं २१२)॥ पंचमशते षष्ठ उद्देशकः ॥५-६॥ ___ 'आयरिये'त्यादि, 'आयरियउवज्झाए णं'ति आचार्येण सहोपाध्याय आचार्योपाध्यायः 'सविसयंसित्ति 'स्ववि-15
षये' अर्थदानसूत्रदानलक्षणे 'गणं'ति शिष्यवर्ग 'अगिलाए'त्ति अखेदेन संगृहन् 'उपगृह्णन्' उपष्टम्भयन् , द्वितीयः का तृतीयश्च भवो मनुष्यभवो देवभवान्तरितो दृश्यः, चारित्रवतोऽनन्तरो देवभव एव भवति न च तत्र सिद्धिरस्तीति ॥
परानुग्रहस्यानन्तरफलमुक्तं, अथ परोपघातस्य तदाह-जेण'मित्यादि, 'अलिएणं'ति 'अलीकेन भूतनिहवरूपेण पालितब्रह्मचर्यसाधुविषयेऽपि नानेन ब्रह्मचर्यमनुपालितमित्यादिरूपेण 'असन्भूएणति अभूतोद्भावनरूपेण अचौरेऽपि चौरो-18 | ऽयमित्यादिना, अथवा 'अलीकेन' असत्येन, तच्च द्रव्यतोऽपि भवति लुब्धकादिना मृगादीन् पृष्टस्य जानतोऽपि नाहं | जानामीत्यादि, अत एवाह-'असद्भतेन' दुष्टाभिसन्धित्वादशोभनरूपेण अचौरेऽपि चौरोऽयमित्यादिना अब्भक्खाणे
णं'ति आभिमुख्येनाख्यान-दोषाविष्करणमभ्याख्यानं तेन 'अभ्याख्याति' ब्रूते 'कहप्पगार'त्ति कथंप्रकाराणि किंग्रकाराणीत्यर्थः, 'तहप्पगार'त्ति अभ्याख्यानफलानीत्यर्थः, 'जत्थेव णमित्यादि, यत्रैव मानुषत्वादौ अभिसमागच्छति' | उत्पद्यते तत्रैव प्रतिसंवेदयत्यभ्याख्यानफलं कर्म ततः पश्चाद्वेदयति-निर्जरयतीत्यर्थः॥ पञ्चमशते षष्ठः॥५-६॥
षष्ठोद्देशकान्त्यसूत्रे कर्मपुद्गलनिर्जरोक्का, निर्जरा च चलनमिति सप्तमे पुद्गलचलनमधिकृत्येदमाह
Jain Education International
For Personal & Private Use Only
Thi
.jainelibrary.org