________________
-9-49
व्याख्या-||४||च सङ्कास्य तीर्थशब्दाभिधेयत्वात् , तथा सिद्धानपि मंगलार्थमर्हन्तो नमस्कुर्वन्त्येव-"काऊण नमोकार सिद्धाणमभिग्गह||||१ शतके प्रज्ञप्तिः दतु सो गिण्हे" इति वचनादिति ॥३॥ एवं तावत्प्रथमशतोद्देशकाभिधेयार्थलेशः प्राग्दर्शितः, ततश्च 'यथोद्देशं निर्देशन उद्देशः१उअभयदेवी- इति न्यायमाश्रित्यादितः प्रथमोद्देशकार्थप्रपञ्चो वाच्यः, तस्य च गुरुपर्वक्रमलक्षणं सम्बन्धमुपदर्शयन् भगवान् सुधर्म-|
पोद्घातः या वृत्तिः स्वामी जम्बूस्वामिनमाश्रित्येदमाह
तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स बहिया नगरस्स उत्तरपुरच्छिमे दिसीभाए गुणसिलए नामं चेइए होत्था, सेणिए राया, चेल्लणा देवी॥ सू०४॥ ___ अथ कथमिदमवसीयते यदुत-सुधर्मस्वामी जम्बूस्वामिनमभि संबन्धग्रन्थमुक्तवानिति ?, उच्यते, सुधर्मस्वामिवाचनाया एवानुवृत्तत्वात् , आह च-"तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा" सुधर्मस्वामिनश्च जम्बूस्वाम्येव प्रधानः शिष्योऽतस्तमाश्रित्येयं वाचना प्रवृत्तेति, तथा षष्ठाने उपोद्घात एवं दृश्यते-यथा किल सुधर्मस्वामिनं प्रति जम्बूनामा प्राह-"जई णं भंते ! पंचमस्स अंगस्स विवाहपन्नत्तीए समणेणं भगवया महावीरेणं अयमढे पन्नत्ते, छहस्सणं भंते ! के अढे पन्नत्ते !"त्ति, तत एवमिहापि सुधम्मैव जम्बूनामानं प्रत्युपोद्घातमवश्यमभिहितवानित्यवसीयत इति । अयं चोपोद्घातग्रन्थो मूलटीकाकृता समस्तं शास्त्रमाश्रित्य व्याख्यातोऽप्यस्माभिः प्रथमोद्देशकमाश्रित्य व्याख्यास्यते,
१ सिद्धानां नमस्कारं कृत्वा एव सोऽभिग्रहं गृहाति । २ सुधर्मणस्तीथै च शेषा गणधरा निरपत्याः (सिद्धाः)। ३ यदि भदन्त ! ॥पञ्चमस्याङ्गस्य व्याख्याप्रज्ञप्तेः श्रमणेन भगवता महावीरेणायमर्थः प्रज्ञप्तः षष्ठस्य भदन्त ! कोऽर्थः प्रज्ञप्तः । ४ जम्बूखामिनो वाचनामाश्रित्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org