________________
सगोत्तेणं सत्तुस्सेहै समचउरंससंठाणसंठिए वजारसहनारायसंघयणे कणगपुलगणिघसपम्हगोरे उग्गतवे १ शतके प्रज्ञप्तिः ॥ दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छ्रडसरीरे संवित्तविडा उद्देशः १ अभयदेवी- लतेयलेसे चोदसपुव्वी चटनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते
धर्मदेशना
सू०६ पावृत्तिाशाका उहुंजाणू अहोसिरे झाणकोहोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरह (सू०७) ॥११॥ तेन कालेन तेन समयेन श्रमणस्य भगवतो महावीरस्य 'जे?'त्ति प्रथमः 'अंतेवासित्ति शिष्यः, अनेन पदद्वयेन
तस्य सकलसहनायकत्वमाह, 'इंदभूह'त्ति, इन्द्रभूतिरिति मातापितृकृतनामधेयः 'नाम'ति विभक्तिपरिणामानानेत्यर्थः, अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह-'अणगारेत्ति, नास्यागारं विद्यत इत्यनगारः, अयं चावगीतगोत्रोऽपि स्यादित्यत आह-गोयमसगोत्तेणं ति गौतमसगोत्र इत्यर्थः, अयं चतत्कालोचितदेहमानापेक्षया न्यूनाधिकदेहोऽपि स्यादित्यह आह-सत्तुस्सेहे'त्ति सप्तहस्तोच्छ्रयः अयं च लक्षणहीनोंऽपि स्वादित्यत आह-समचउरंसस ठाणसंठिए'त्ति, सम-नाभेरुपरि अधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच्च तच्चतुरस्रं च-प्रधान समचतुरस्रम्, अथवा-समा:-शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयों यस्य तत्समचतुरस्रम् , अस्रयस्त्विह चतुर्दिग्विभागीपल|क्षिताः शरीरावयवा इति, अन्ये त्वाः-समा-अन्यूनाधिकाः चतस्रोऽप्यनयो यत्र तत्समचतुरस्रम्, अस्रयश्च पयङ्कासन
नोपविष्टस्य जामुनोरन्तरम् आसनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धस्य वामजानुनश्चान्तरं वामस्कन्धख दक्षि प्राणजानुनश्चान्तरमिति, अन्ये त्वाहुः-विस्तारोत्सेधयोः समत्वात् समचतुरस्रं तच्च तत् संस्थानं च-आकारः समचतुरन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org