SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ महावीरे इह गुणसिलए चेइए अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ, तं सेयं खलु तहारूवाणं अरहंताणं भगवंताणं नामगोयस्सवि सवणयाए किमंग पुण वंदणणमंसणयाए?त्तिकट्ट बहवे उग्गा उग्गपुत्ता" इत्यादिाच्यो यावद्भगवन्तं नमस्यन्ति पर्युपासते चेति, एवं राजनिर्गमोऽन्तःपुरनिर्गमश्च तत्पर्युपासना चौपपातिकव. द्वाच्या। 'धम्मो कहिओ'त्ति, धर्मकथेह भगवतो वाच्या, सा चैवं-'तए णं समणे भगवं महावीरे सेणियस्य रन्नो चिल्लणापमुहाण य देवीणं तीसे य महतिमहालियाए परिसाए सबभासाणुगामिणीए सरस्सईए धम्म परिकहेइ, तंजहा-अस्थि लोए अत्थि अलोए एवं जीवा अजीवा बंधे मोक्खे' इत्यादि । तथा “जह णरगा गम्मती जे णरया जा य वेयणा णरए। सारीरमाणसाई दुक्खाई तिरिक्खजोणीए ॥१॥” इत्यादि । 'पडिगया परिस'त्ति लोकः स्वस्थानं गतः, प्रतिगमश्च तस्या एवं वाच्यः-'तए णं सा महइमहालिया महच्चपरिसा' महाऽतिमहती आलप्रत्ययस्य स्वार्थिकत्वादतिशयातिशयगुवीं महत्या पर्षत्-प्रशस्ता प्रधानपरिषत् , महा नां वा-सत्पूजानां महार्चा वा पर्षत् महार्चपर्षदिति, 'समणस्स भगवओ महा| वीरस्स अंतिए धम्म सोच्चा निसम्म हतुठ्ठा समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करेत्ता वंदइ नमंसइ २ एवं वयासी-सुयक्खाए णं भंते ! निग्गंथे पावयणे, णत्थि णं अन्ने केइ समणे वा माहणे वा एरिसं धम्ममाइ|क्खित्तए, एवं वइत्ता जामेव दिसिं पाउन्भूया तामेव दिशं पडिगय'ति ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेढे अंतेवासी इंदभूती नामं अणगारे गोयम१ औपपातिके सू०-२७-२८-२९-३०-३१-३२-३३ । २ औप० सू० ३४- । ३ औप० सू० ३५-३६-३७ Jain Education Int For Personal & Private Use Only Ollnelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy