________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ १० ॥
Jain Education
| मर्थ:- रक्तं - लोहितम् उत्पलपत्रवत् - कमलदलवत् मृदुकम् - अस्तब्धं सुकुमालानां मध्ये कोमलं च तलं - पादतलं यस्य स तथा, तथा - " अट्ठसहस्सवरपुरिस लक्खणधरे आगासगएणं चक्केणं आगासगएणं छत्तेणं आगासगयाहिं चामराहिं आगा| सफलिहामएणं सपायपीढेणं सीहासणेणं' आकाशस्फटिकम् - अतिस्वच्छस्फटिकविशेषस्तन्मयेन उपलक्षित इति गम्यं, 'धम्मज्झणं पुरओ पकड्डिजमाणेणं' देवैरिति गम्यते 'चउदसहिं समणसाहस्सीहिं छत्तीसाए अज्जियासाहस्सीहिं सद्धिं | संपरिवुडे' साहस्रीशब्दः सहस्रपर्यायः सार्द्ध सह, तेषां विद्यमानतयाऽपि सार्द्धमिति स्यादत उच्यते- संपरिवृतः-परिकरित इति, 'पुवाणुपुषिं चरमाणे' न पश्चानुपूर्व्यादिना 'गामाणुगामं दूइजमाणे' ग्रामश्च प्रतीतः अनुग्रामश्च - तदनन्तरं ग्रामो ग्रामानुग्रामं तद् 'द्रवन्' गच्छन् 'सुहंसुहेणं विहरमाणे जेणेव रायगिहे नगरे जेणेव गुणसिलए चेइए तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं उग्गहं ओगिन्हइ ओगिण्हित्ता संजमेणं तवसा अप्पार्ण भावेमाणे विहरइ'त्ति । समवसरणवर्णकेच 'समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो अप्पेगइया उग्गपचइया' इत्यादि | साध्वादिवर्णको वाच्यः, तथाऽसुरकुमाराः शेषभवनपतयो व्यन्तरा ज्योतिष्का वैमानिका देवा (देव्य )श्च भगवतः समी|पमागच्छन्तो वर्णयितव्याः ॥ ५ ॥
परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया ( सू० ६ ) ॥
" परिसा निग्गय "त्ति राजगृहाद्राजादिलोको भगवतो वन्दनार्थं निगतः, तन्निर्गमश्चैवम् - "तए णं रायगिहे नगरे सिंघा - | डगतिगचउक्कचच्चरच उम्मुहमहापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ ४ एवं खलु देवाणुप्पिया ! समणे भगवं
For Personal & Private Use Only
१ शतके उद्देशः १ वीरवर्ण
नादि
सू० ५
॥ १० ॥
Jainelibrary.org