________________
वणेतरे
सू १६०
व्याख्या- नो अमाई विकुब्वइ । माईणं तस्स ठाणस्स अणालोइयपडिकंते कालं करेइ नत्थि तस्स आराहणा । अमाई || ३ शतके प्रज्ञप्तिः
णं तस्स ठाणस्स आलोइयपडिकते कालं करेइ अस्थि तस्स आराहणा । सेवं भंते ! सेवं भंते ! सि उद्देशः४ अभयदेवी
माय्यमाया वृत्तिः
( सूत्रं १६०)॥ तईयसए चउत्थो उद्देसो समत्तो ३-४॥ ।
यिनोविकु| 'बाहिरए'त्ति औदारिकशरीरव्यतिरिक्तान् वैक्रियानित्यर्थः 'वेभारंति वैभाराभिधानं राजगृहक्रीडापर्वतं 'उल्लंधि॥१८९॥
|त्तए वे'त्यादि तत्रोल्लनं सकृत् प्रलनं पुनः पुनरिति, 'णो इणढे सम?'त्ति वैक्रियपुद्गलपर्यादानं विना वैक्रियकरण-| | स्यैवाभावात् , बाह्यपुद्गलपर्यादाने तु सति पर्वतस्योल्लङ्घनादौ प्रभुः स्यात्, महतः पर्वतातिक्रामिणः शरीरस्य सम्भवा| दिति, 'जावइयाई'इत्यादि यावन्ति रूपाणि पशुपुरुषादिरूपाणि 'एवइयाईति एतावन्ति 'विउवित्त'त्ति वैक्रियाणि & कृत्वा वैभारं पर्वतं समं सन्तं विषमं , विषमं तु समं कर्तुमिति सम्बन्धः, किं कृत्वत्याह-'अन्तः' मध्ये वैभारस्यैवानुप्र-14
विश्य ॥'मायी'ति मायावान् , उपलक्षणत्वादस्य सकषायः प्रमत्त इतियावत , अप्रमत्तो हिन वैक्रियं कुरुत इति, पणीयं' |ति प्रणीतं गलत्स्नेहबिन्दुकं भोचा भोचा वामेति वमनं करोति विरेचनां वा करोति वर्णबलाद्यर्थ, यथा प्रणीतभोजनं * तद्वमनं च विक्रियास्वभावं मायित्वाद्भवति एवं वैक्रियकरणमपीति तात्पर्य, 'बहलीभवन्ति'घनीभवन्ति, प्रणीतसाम-14 र्थ्यात्, 'पयणुए'त्ति अघनम् 'अहाबायर'त्ति यथोचितबादराः आहारपुद्गला इत्यर्थः परिणमन्ति श्रोत्रेन्द्रियादित्वेन,
॥१८९॥ | अन्यथा शरीरस्य दाढ्योसम्भवात् ,'लूह'ति 'रूक्षम्' अप्रीणितं 'नोवामेइ'त्ति अकषायितया विक्रियायामनार्थतत्वात् , ||2|| 'पासवणत्ताए' इह यावत्करणादिदं दृश्यम्-'खेलत्ताए सिंघाणत्ताए वंतताए पित्तत्ताए पूयत्ताए'त्ति, रूक्षभोजिन उच्चा
dain Education International
For Personal & Private Use Only
Aw.jainelibrary.org