________________
व्याख्या- ||रूवाई जाणइ पासइ ?, हंता, से भंते! किं तहाभावं जाणइ पासइ अन्नहाभावं जाणति पासति ?, गोयमा।|||३ शतके प्रज्ञप्तिः तहाभावं जाणति पासति नो अन्नहाभावं जाणति पासति,से केणटेणं भंते! एवं वुचइ ?, गोयमा ! तस्स णं
उद्देशः ६ अभयदेवी- एवं भवति-एवं खलु अहं रायगिहे नगरे समोहणित्ता वाणारसीए नगरीए रूवाइं जाणामि पासामि, से |
सम्यग्मिया वृत्तिः१
थ्यादृशोससे दंसणे अविवञ्चासे भवति, से तेण?णं गोयमा ! एवं वुञ्चति, बीओ आलावगो एवं चेव नवरं वाणार
| मुद्घातेत॥१९२॥ सीए नगरीए समोहणा नेयव्या रायगिहे नगरे रूवाइं जाणइ पासइ । अणगारे णं भंते ! भावियप्पा अ- थ्यातथ्यौष
माई सम्मदिट्ठी वीरियलडीए वेउब्वियलद्वीए ओहिनाणलडीए रायगिहं नगरं वाणारसिं नगरिं च अंतराएगं धौ सू१६२ महं जणवयवग्गं समोहए २ रायगिह नगरं वाणारसिं च नगरिं तं च अंतरा एगं महं जणवयवग्गं जाणइ | पासइ, हंता जा० पा०, से भंते ! किं तहाभावं जाणइ पासह अन्नहाभावं जाणइ पासइ ?, गोयमा !! तहाभाव जाणइ पा०, णो अन्नहाभावंजा०पा०, से केगडेणं ? गोयमा! तस्स णं एवं भवति-नो खलु एस.
रायगिहेणगरेणो खलु एस वाणारसी नगरी नो खलु एस अंतरा एगे जणवयवग्गे एस खलु ममं वीरियलद्धी || दावेउब्वियलद्धीओहिणाणलद्धी इड्डी जुत्ती जलेबले वीरिए पुरिसकारपरक्कमे लढे पत्ते अभिसमन्नागए से से दसणे अविवञ्चासे भवति से तेणढणं गोयमा! एवं वुचति तहाभावं जाणति पासति नो अनहाभावं जाणति पासति ।
ता॥१९२॥ अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महं गामरूवं वा नगररूवं वा जाव सन्निवेसरूवं वा विकुवित्तए ?, णो तिणढे समढे, एवं वितिओवि आलावगो, णवरं बाहिरए पोग्गले परि
SOCHASSISSES
dain Education International
For Personal & Private Use Only
wwww.jainelibrary.org