SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ क्रियासु व्याख्या- प्रत्ययोत्पादकत्वादिति हेतुः सोऽनैकान्तिकः,करादिचेष्टानामभिधेयप्रतिपादकत्वे सत्यपि भाषात्वासिद्धेः। तथा यदुक्तम् | १ शतके प्रज्ञप्तिः अभाषकस्य भाषेति, तदसङ्गततरम् , एवं हि सिद्धस्याचेतनस्य वा भाषाप्राप्तिप्रसङ्ग इति । एवं क्रियाऽपि वर्तमानकाल एव उद्देशः१० अभयदेवी-|| युक्ता, तस्यैव सत्त्वादिति, यच्चानभ्यासादिकं कारणमुक्तं तच्चानैकान्तिकम् , अनभ्यासादावपि यतः काचित्सुखादिरूपैव, || अन्यतीर्थिया वृत्तिः१] तथा यदुक्तम्-अकरणतःक्रिया दुःखेति, तदपिप्रतीतिबाधितं, यतः करणकाल एव क्रिया दुःखा वा सुखा वा दृश्यते, न पुनः कवक्तव्यता ॥१०५॥ पूर्व पश्चाद्वा, तदसत्त्वादिति। तथा यदुक्तम् 'अकिच्च' मित्यादि यहच्छावादिमताश्रयणात्, तदप्यसाधीयो, यतो यद्यकरणादेव स्नेहभाषा कम दुःखं सुखं वा स्यात् तदा विविधैहिकपारलौकिकानुष्ठानाभावप्रसङ्गः स्यात् , अभ्युपगतं च किञ्चित्पारलौकिकानुष्ठान तैरपि चेति, एवमेतत्सर्वमज्ञानविजृम्भितम् , उक्तं च वृद्धैः-"परतित्थियवत्तवय पढमसए दसमयंमि उद्देसे। विभंगीणादेसा सू८० मइभेयावाविसासवा ॥१॥सब्भूयमसब्भूय भंगा चत्तारि होति विभंगे। उम्मत्तवायसरिसं तो अण्णाणंति निद्दिड ॥२॥" सद्भूते-परमाणौ असद्भूतं-अर्धादि १, असद्भूते-सर्वगात्मनि सद्भूतं चैतन्यं २,सद्भूते-परमाणौ सद्भूतं-निष्प्रदेशत्वम् ३,असद्भूते-सर्वगात्मनि असद्भूतं कर्तृत्वमिति ४।'अहं पुण गोयमा! एवमाइक्खामी"त्यादि तुप्रतीतार्थमेवेति, नवरं दोण्हं |परमाणुपोग्गलाणं अस्थि सिणेहकाए'त्ति एकस्यापि परमाणोः शीतोष्णस्निग्धरूक्षस्पर्शानामन्यतरदविरुद्धं स्पर्शद्वयमेकदैवास्ति, ततोद्वयोरपि तयोः स्निग्धत्वभावात् स्नेहकायोऽस्त्येव, ततश्च तो विषमस्नेहात्संहन्येते, इदं च परमतानुवृत्त्योक्तम् , १-प्रथमशते दशमे उद्देशे परतीर्थिकवक्तव्यता विभङ्गिनामादेशा मतिभेदाचापि सा सर्वा ॥१॥ सद्भूतेऽसद्भतादयश्चत्वारो भङ्गाः ॥१०५॥ |परमाणावर्द्धादि सर्वगात्मनि चैतन्यं परमाणावप्रदेशत्वं सर्वगात्मन्यकर्तृत्वम् विभङ्गे भवन्ति उन्मत्तवाक्सदृशा इत्यज्ञानमिति निर्दिष्टम् ॥ २ ॥ Jain Education a l For Personal & Private Use Only M ainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy