________________
व्याख्या- तैनाऽनुत्पन्नस्य स्यादित्युत्पन्नतदाहारदण्डको, उत्पन्नप्रतिपक्षत्वाच्चोद्वृत्ततदाहारदण्डकाविति । पुस्तकान्तरे तूत्पादतदा- १ शतके प्रज्ञप्तिः हारदण्डकानन्तरमुत्पादे सत्युत्पन्नः स्यादित्युत्पन्नतदाहारदण्डको, ततस्तूत्पादप्रतिपक्षत्वादुद्वर्त्तनाया उद्वर्तनातदाहारद- उद्देशः ७ अभयदेवी- ण्डको, उद्वर्तनायां चोद्वत्तः स्यादित्युदत्ततदाहारदण्डको, कण्ठ्याश्चैत इति । एवं तावदष्टाभिर्दण्डकैर्देशसर्वाभ्यामुत्पा- विग्रहेतरायावृत्तिः
|| दादि चिन्तितम् , अथाष्टाभिरेवाड़सर्वाभ्यामुत्पादाद्येव चिन्तयन्नाह-'नेरइएण'मित्यादि 'जहा पढमिल्लेणं'ति यथा|| तिःसू ५९ ॥८५॥ दशन, ननु दशस्य
देशेन, ननु देशस्य चार्धस्य च को विशेषः ?, उच्यते, देशस्त्रिभागादिरनेकधा, अर्द्ध त्वेकधैवेति ॥ उत्पत्तिरुद्वर्तना च प्रायो गतिपूर्विका भवतीति गतिसूत्राणि
जीवे णं भंते ! किं विग्गहगतिसमावन्नए अविग्गहगतिसमावन्नए ?, गोयमा ! सिय विग्गहगइसमावन्नए सिय अविग्गहगतिसमावन्नगे, एवं जावे वेमाणिए । जीवा णं भंते ! किं विग्गहगइसमावन्नया अविग्गहगहसमावन्नगा?, गोयमा ! विग्गहगइसमावन्नगावि अविग्गहगइसमावन्नगावि । नेरइया णं भंते ! किं विग्ग-1 हगतिसमावन्नया अविग्गहगतिसमावन्नगा?, गोयमा ! सव्वेवि ताव होजा अविग्गहगतिसमावन्नगा १। अहवा अविग्गहगतिसमावनगा य विग्गहगतिसमावन्ने य२ अहवा अविग्गहगतिसमावनगा य विग्गहगहसमावन्नगा य ३॥ एवं जीवेगिंदियवज्जो तियभंगो॥ (सू०५९)
'विग्गहगइसमावन्नए'त्ति विग्रहो-वकं तत्प्रधाना गतिविग्रहगतिः, तत्र यदा वक्रेण गच्छति तदा विग्रहगतिसमापन्न उच्यते, अविग्रहगतिसमापन्नस्तु ऋजुगतिकः स्थितो वा, विग्रहगतिनिषेधमात्राश्रयणात्, यदि चाविग्रहगतिसमापन्न
dain Education
XL na
For Personal & Private Use Only
IAlinelibrary.org