SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ भाणियब्वा, सव्वेणं सव माण ज्वबमाणे य चतार दूसणं देसं उववन्ने, एसोपवावण वा सव्वं आ०5 किं देसेणं देसं उववइ ? जहा उववज्जमाणे तहेव उववट्टमाणेऽवि दंडगो भाणियव्वो ३ । नेरइए णं भंते ! नेरहै इएहिंतो उववद्यमाणे किं देसेणं देसं आहारद तहेव जाव सव्वेण वा देसं आहारेइ ?, सव्वण वा सव्वं आ० |१, एवं जाव बेमाणिए ४ । नेरइ० भंते ! नेर० उववन्ने किं देसेणं देसं उववन्ने, एसोवि तहेव जाव सब्वेणं सव्वं उववन्ने ?, जहा उववजमाणे उववद्दमाणे य चत्तारि दंडगा तहा उववन्नेणं उव्वट्टेणवि चत्तारि दंडगा |भाणियब्वा, सब्वेणं सव्वं उववन्ने सव्वेण वा देसं आहारेइ सव्वेण वा सव्वं आहारेइ, एएणं अभिलावेणं| उववन्नेवि उव्वट्टणेवि नेयव्वं ८॥ नेरइए णं भंते ! नेरइएस उववजमाणे किं अद्धेणं अद्धं उववजह ? १ अदेणं सव्वं उववजइ १२ सव्वेणं अद्धं उववजइ ?३ सम्वेणं सव्वं उववजइ० ? ४, जहा पढमिल्लेणं अट्ठ | दंडगा तहा अद्धेणवि अट्ठ दंडगा भाणियब्वा, नवरं जहिं देसेणं देसं उववजइ तहिं अद्धेणं अद्धं उववजइ ||3|| इति भाणियव्वं, एयं णाणतं, एते सव्वेवि सोलसदंडगा भाणियब्वा ॥ (सू०५८) . तत्र 'देशेन देश'मिति आत्मदेशेनाभ्यवहार्यद्रव्यदेशमित्येवं गमनीयम् । उत्तरम्-'सब्वेण वा देसमाहारेइ'त्ति, | उत्पत्त्यनन्तरसमयेषु सर्वोत्मप्रदेशैराहारपुद्गलान् कांश्चिदादत्ते कांश्चिद्विमुञ्चति, तप्ततापिकागततैलग्राहकविमोचकापूपवद, अत उच्यते-देशमाहारयतीति, 'सब्वेण वा सव्वं ति सर्वात्मप्रदेशैरुत्पत्तिसमये आहारपुद्गलानादत्ते एव प्रथमतः तैलभृततप्ततापिकाप्रथमसमयपतितापूपवदित्युच्यते-सर्वमाहारयतीति । उत्पादस्तदाहारेण सह प्राग्दण्डकाभ्या| मुक्तः, अथोत्पादप्रतिपक्षत्वाद्वर्तमानकालनिर्देशसाधाच्चोद्वर्तनादण्डकस्तदाहारदण्डकेन सह ४ । तदनन्तरं च नोद व्या५ For Personal & Private Use Only AaMjainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy