SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ व्याख्या- नेन सह सूत्रप्रपञ्च उक्तः स एव 'उज्जोयई'त्यादिना पदत्रयेण वाच्य इति दर्शयन्नाह-एवं 'उज्जोवेई'त्यादि । स्पृष्टं क्षेत्र १ शतके प्रज्ञप्तिः प्रभासयतीत्युक्तम् , अथ स्पर्शनामेव दर्शयन्नाह-सव्वंति'त्ति प्राकृतत्वात् 'सर्वतः सर्वासु दिक्षु 'सव्वावंति'त्ति प्राकृत उद्देशः६ अभयदेवी- त्वादेव सर्वात्मना सर्वेण वाऽऽतपेनापत्तिः-व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापत्तिः, अथवा सर्व-क्षेत्रम् , इतिशब्दो विषयभूतं अवभासाया वृत्तिः१ क्षेत्रं सर्वं न तु समस्तमेवेत्यस्यार्थस्योपप्रदर्शनार्थः, तथा सर्वेणातपेनापो-व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापम्, इतिशब्दः सादेः स्पृ ष्टतादिः ॥७८॥ सामान्यतः सर्वेणातपेन व्याप्तिनं तु प्रतिप्रदेश सर्वेणेत्यस्यार्थस्योपप्रदर्शनार्थः, अथवा सह व्यापेन-आतपव्याप्त्या यत्तत्स ०सू ५० व्यापम् , इतिशब्दस्तु तथैव । 'फुसमाणकालसमयंति स्पृश्यमानक्षणे, अथवा स्पृशतः-सूर्यस्य स्पर्शनायाः कालसमयः | स्पृशत्कालसमयस्तत्र आतपेनेति गम्यते, यावत्क्षेत्रं स्पृशति सूर्य इति प्रकृतं तावत्क्षेत्रं स्पृश्यमानं स्पृष्टमिति वक्तव्यं | स्यादिति प्रश्नः, हन्तेत्याधुत्तरं, स्पृश्यमानस्पृष्टयोश्चैकत्वं प्रथमसूत्रादवगन्तव्यमिति ॥ स्पर्शनामेवाधिकृत्याह लोयंते भंते ! अलोयंतं फुसइ अलोयंतेवि लोयंतं फुसह, हंता गोयमा! लोयंते अलोयंतं फुसह अलो|| यंतेवि लोयंतं फुसइतं भंते ! किं पहुं फसइ अपुढे फुसइ ? जाव नियमा छद्दिसि फुसइ । दीवते भंते !||४| द्र सागरंतं फुसइ सागरंतेवि दीवंतं फुसइ ?, हंता जाव नियमा छद्दिसिं फुसइ, एवं एएणं अभिलावणं उद-द ॥७८॥ यंते पोयतं फुसइ छिइंते दूसंतं छायंते आयवंतं जाव नियमा छदिसिं फुसइ॥ (सू०५१)॥ मा 'लोयंते भंते ! अलोयंत'मित्यादि, लोकान्तः-सर्वतो लोकावसानम्, अलोकान्तस्तु तदनन्तर एवेति । इहापि 'पुढे ||3|| फुसई' इत्यादिसूत्रप्रपञ्चो दृश्यः, अत एवोक्तं 'जाव नियमा छद्दिर्सि'ति एतद्भावना चैवं-स्पृष्टमलोकान्तं लोकान्तः Jain Education All For Personal & Private Use Only K anelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy