________________
तु स्पर्श एव चक्षुषोऽप्राप्तकारित्वादिति चक्षुःस्पर्शस्तं 'हवं'ति शीघ्रं, स च किल सर्वाभ्यन्तरमण्डले सप्तचत्वारिंशति योजनानां सहस्रेषु द्वयोः शतयोस्त्रिषष्टौ (४७२६३) च साधिकायां वर्तमान उदये दृश्यते, अस्तसमयेऽप्येवम् , एवं प्रतिमण्डलं दर्शने विशेषोऽस्ति, स च स्थानान्तरादवसेयः, 'सव्वओ समंत'त्ति 'सर्वतः' सर्वासु दिक्षु 'समन्तात्' विदिक्षु, एकार्थो वैतौ, ओभासेई'त्यादि 'अवभासयति'ईषत्प्रकाशयति यथा स्थूलतरमेव वस्तु दृश्यते 'उद्योतयति' भृशं | प्रकाशयति यथा स्थूलमेव दृश्यते 'तपति' अपनीतशीतं करोति यथा वा सूक्ष्म पिपीलिकादि दृश्यते तथा करोति प्रभासयति' अतितापयोगाद्विशेषतोऽपनीतशीतं विधत्ते यथा वा सूक्ष्मतरं वस्तु दृश्यते तथा करोतीति ॥ एतत्क्षेत्रमेवाश्रित्याह. 'तंभंते'त्यादि तभंते'त्ति-यत् क्षेत्रमवभासयति यदुद्योतयति तपति प्रभासयति च'तत्' क्षेत्रं किं भदन्त !स्पृष्टमवभासयति | अस्पृष्टमवभासयति ?, इह यावत्करणादिदं दृश्यम्-'गोयमा ! पुढे ओभासेइ नो अपुहं, तं भंते ! ओगाढं ओभासेइ अणो | गाढं ओभासेइ, गोयमा ! ओगाढं ओभासेइ नो अणोगाढं,एवं अणंतरोगाढं ओभासेइनो परंपरोगाढं,तं भंते !, किं अणुं ४ ओभासइ बायरं ओभासइ ?, गोयमा ! अणुंपि ओभासइ बायरंपि ओभासइ, तं भंते ! उहुं ओभासइ तिरियं ओभासइ & अहे ओभासइ ?, गोयमा ! उहुंपि ३, तं भंते ! आई ओभासइ मज्झे ओभासइ अंते ओभासइ ?, गोयमा ! आई ३, नातं भंते !, सविसए ओभासइ अविसए ओभासइ, गोयमा! सविसए ओभासइ नो अविसए, तं भंते ! आणुपुर्वि ओभा४ सेइ अणाणुपुचि ओभासइ ?, गोयमा ! आणुपुरि ओभासइ नो अणाणुपुत्रि, तं भंते ! कइदिसिं ओभासइ ?, गोयमा ! |
नियमा छद्दिसिंति । एतेषां च पदानां प्रथमोद्देशकनारकाहारसूत्र (वयाख्या) दृश्यति । य एव 'ओभासई' इत्य
in Education ICCloma
For Personal & Private Use Only
nebrary.org