________________
व्याख्या- गमनम्-अभिमुखगमनं वन्दनं-स्तुतिः नमस्यन-प्रणमनं प्रतिप्रच्छन-शरीरादिवा+प्रश्नः पर्युपासनं-सेवा तेषाम्-अभि- २ शतके प्रज्ञप्तिः ॥ गमनादीनां भावस्तत्ता तया आर्यस्येत्यार्यप्रणेतृकत्वात् धार्मिकस्य धर्मप्रतिबद्धत्वात् , 'वंदामो'त्ति स्तुमः 'नमस्यामः'ल उद्देशः१ | इति प्रणमामः 'सत्कारयामः' आदरं कुर्मों वस्त्रार्चनं वा सन्मानयाम उचितप्रतिपत्तिभिः, किम्भूतम् ? इत्याह-कल्याणं
स्कन्दकचया वृत्तिः ।
रितं सू९१ कल्याणहेतुं मङ्गलं-दुरितोपशमनहेतुं दैवतं-दैवं चैत्यम्-इष्टदेवप्रतिमा चैत्यमेव चैत्यं 'पर्युपासयामः' सेवामहे 'एतण्णे' ॥११५॥
त्ति एतत् 'नः' अस्माकं 'प्रेत्यभवे' जन्मान्तरे 'हिताय' पथ्यान्नवत् 'सुखाय' शर्मणे 'क्षेमाय' सङ्गतत्वाय 'निःश्रेयसाय' & मोक्षाय 'आनुगामिकत्वाय' परम्पराशुभानुबन्धसुखाय भविष्यति 'इतिकृत्वा' इतिहेतोर्बहवः 'उग्राः' आदिदेवावस्थापि
ताऽऽरक्षकवंशजाताः 'भोगाः' तेनैवावस्थापितगुरुवंशजाताः 'राजन्याः' भगवद्वयस्यवंशजाः 'क्षत्रियाः' राजकुलीनाः |'भटाः' शौर्यवन्तः 'योधाः' तेभ्यो विशिष्टतराः मल्लकिनो लेच्छकिनश्च राजविशेषाः 'राजानः' नृपाः 'ईश्वराः' युवराजा||स्तदन्ये च महर्द्धिकाः 'तलवराः' प्रतुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः 'माडम्बिकाः' संनिवेशविशेषना. मायकाः 'कौटुम्बिकाः' कतिपयकुटुम्बप्रभवोराजसेवकाः, उत्कृष्टिश्च-आनन्दमहाध्वनिः सिंहनादश्च-प्रतीतःबोलश्च-वर्णव्य. |क्तिवर्जितो महाध्वनिः कलकलश्च-अव्यक्तवचनःस एवैतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव-जलधिशब्दप्राप्तमिव तन्मय
॥११५॥ | मिवेत्यर्थः नगरमिति गम्यत इति । एतस्यार्थस्य सडेपं कुर्वन्नाह–परिसा निग्गच्छति'त्ति। 'तए णं'ति 'ततः' अनन्तकरम् 'इमेयारूवेत्ति 'अयं वक्ष्यमाणतया प्रत्यक्षः स च कविनोच्यमानो न्यूनाधिकोऽपि भवतीत्यत आह-एतदेव रूपं ४ यस्यासावेतद्रूपः 'अन्भत्थिए'त्ति आध्यात्मिक आत्मविषयः 'चिंतिए'त्ति स्मरणरूपः 'पत्थिए'त्ति प्रार्थितः-अभिला
CASSALASSSSSSES
Jain Education International
For Personal & Private Use Only
Lallainelibrary.org