SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ पात्मकः 'मणोगए'त्ति मनस्येव यो गतो न बहिः वचनेनाप्रकाशनात्स तथा 'सङ्कल्पः' विकल्पः 'समुप्पज्जित्थ'त्ति समुत्पन्नवान् , 'सेयं त्ति श्रेयः-कल्याणं 'पुच्छित्तए'त्ति योगः 'इमाइंच णं'ति प्राकृतत्वाद् 'इमान् अनन्तरोक्तत्वेन प्रत्यक्षासन्नान् चशब्दादन्यांश्च 'एयारूवाईति 'एतद्रूपान्' उक्तस्वरूपान्, अथवैतेषामेवानन्तरोक्तानामर्थानां रूपं येषां ४ प्रष्टव्यतासाधात्तत्तथा तान् 'अर्थान्' भावान् लोकसान्तत्वादीस्तदन्यांश्च 'हेऊईति अन्वयव्यतिरेकलक्षणहेतुगम्य& त्वाद्धेतवो-लोकसान्तत्वादय एव तदन्ये चातस्तान् 'पसिणाईति प्रश्नविषयत्वात् प्रश्ना एत एव तदन्ये वाऽतस्तान 3 'कारणाईति कारणम्-उपपत्तिमात्रं तद्विषयत्वात्कारणानि एत एव तदन्ये वाऽतस्तानि 'वागरणाई ति ब्याक्रियमाणत्वाव्याकरणानि एत एव तदन्ये वाऽतस्तानि 'पुच्छित्तए'त्ति प्रष्टुं 'तिकट्ठ'इतिकृत्वाऽनेन कारणेन 'एवं संपेहेइ'त्ति 'एवम्' उक्तप्रकारं भगवद्वन्दनादिकरणमित्यर्थः 'संप्रेक्षते' पर्यालोचयति 'परिवायावसहे'त्ति परिव्राजकमठः 'कुण्डिका' कमण्डलु 'काश्चनिका' रुद्राक्षकृता 'करोटिका' मृभाजनविशेषः 'भृशिका' आसनविशेषः 'केशरिका' प्रमार्जनार्थं चीवर| खण्डं 'पडूनालक' त्रिकाष्ठिका 'अङ्कुशक' तरुपल्लवग्रहणार्थमङ्कुशाकृतिः 'पवित्रकम् अङ्गुलीयकं 'गणेत्रिका' कलाचिकाssभरणविशेषः 'धाउरत्ताओ'त्ति साटिका इति विशेषः, 'तिदंडे'त्यादि त्रिदण्डकादीनि दश हस्ते गतानि-स्थितानि यस्य स तथा, 'पहारेत्यत्ति 'प्रधारितवान्' सङ्कल्पितवान् ‘गमनाय' गन्तुं । 'गोयमाइ'त्ति गौतम इति एवमामन्येति शेषः, | अथवाऽयीत्यामन्त्रणार्थमेव । 'सेकाहे वत्ति अथ कदा वा ? कस्यां वेलायामित्यर्थः 'किह वत्ति केन वा प्रकारेण ? | साक्षाद्दर्शनतः श्रवणतो वा 'केवच्चिरेण वत्ति कियतो वा कालात् ?, 'सावत्थी नामं नयरी होत्य'त्ति विभक्तिपरि dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy