SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ देवाणुप्पिया ! समण मा खमाए निस्सेयसाए आणणय बहवे राईस एवं खलु देवाणुप्पिया! समणे ३ आइगरे जाव संपाविउकामे पुवाणुपुदि चरमाणे गामाणुगामं दूइज्जमाणे कयंगलाए नयरीए छत्तपलासए चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ, तं महप्फलं | खलु भो देवाणुप्पिया! तहारूवाणं अरहताणं भगवंताणं नामगोयस्सवि सवणयाए, किमंग पुण अभिगमणवंदणनमं सणपडिपुच्छणपज्जुवासणयाए एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए ?, किमंग पुण विउलस्स अट्ठस्स ४ गहणयाए !, तं गच्छामो णं देवाणुप्पिया! समणं भगवं महावीरं वंदामो नमसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं 51 देवयं चेइयं पजुवासामो, एयं णो पेच्चभवे हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सइत्तिकट्ट बहवे उग्गा उग्गपुत्ता एवं भोगा राइण्णा खत्तिया माहणा भडा जोहा मल्लई लेच्छई अण्णे य बहवे राईसरतलवरमाडंबियकोडुंबियइब्भसेहिसेणावइसत्थवाहपभियओ जाव उकिसीहनायबोलकलयलरवेणं समुद्दरवभूयंपिव करेमाणा सावस्थीए नयरीए मज्झं मज्झेणं निगच्छंति' अस्यायमर्थः-श्रावस्त्यां नगर्यां यत्र 'महय'त्ति महान् जनसमर्दस्तत्र बहुजनो|ऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्र जनसंमर्दः-उरोनिष्पेषः 'इतिः' उपप्रदर्शने 'वा' समुच्चये पाठान्तरे शब्द इति वा जनव्यूहः-चक्राद्याकारो जनसमुदायः बोल:-अव्यक्तवर्णो ध्वनिः कलकलः-स एवोपलभ्यमानवचनविभागः ऊर्मिः& संबाधः कल्लोलाकारो वा जनसमुदायः उत्कलिका-समुदाय एव लघुतरः जनसन्निपातः-अपरापरस्थानेभ्यो जनानां मीलनं, 'यथाप्रतिरूपमित्युचितं 'तथारूपाणां' सङ्गतरूपाणां 'नामगोयस्सवित्ति नाम्नो यादृच्छिकस्याभिधानस्य गोत्रस्य च-गुणनिष्पन्नस्य 'सवणयाए' श्रवणेन 'किमंग पुणत्ति किंपुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः अङ्गेत्यामन्त्रणे अभि-13 Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy