________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
चरितं
॥११४॥
तद्वचनामृतपाननिरत इत्यर्थः "वहात्ति संसारवर्द्धनात् 'हायक प्रकारण, एतस्मिन्नाख्य
RECTORATORS
| सुपरिनिष्ठित इति योगः, षडङ्गवेदकत्वमेव व्यनक्ति-सिक्खाकप्पेत्ति शिक्षा-अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च-||3|| २ शतके तथाविधसमाचारनिरूपकं शास्त्रमेव ततः समाहारद्वन्द्वात् शिक्षाकल्पे 'वागरणे'त्ति शब्दशास्त्रे 'छंदे'त्ति पद्यलक्षण- उद्देशः१ शास्त्रे 'निरुत्ते'त्ति शब्दव्युत्पत्तिकारकशास्त्रे 'जोतिसामयणे'त्ति ज्योति शास्त्रे 'बंभण्णएसुत्ति ब्राह्मणसम्बन्धिषु
स्कन्दक'परिव्वायएसु यत्ति परिव्राजकसत्केषु 'नयेषु' नीतिषु दर्शनेष्वित्यर्थः। 'नियंठे'त्ति निर्ग्रन्थः, श्रमण इत्यर्थः 'वेसा-18 |लियसावए'त्ति विशाला-महावीरजननी तस्या अपत्यमिति वैशालिक:-भगवांस्तस्य वचनं शृणोति तद्रसिकत्वादिति | |वैशालिकश्रावकः, तद्वचनामृतपाननिरत इत्यर्थः 'इणमक्खेवंति एनम् 'आक्षेप' प्रश्नं 'पुच्छे'त्ति पृष्टवान् , 'मागह'त्ति मगधजनपदजातत्वान्मागधस्तस्यामन्त्रणं हे मागध ! 'वहइ'त्ति संसारवर्द्धनात् 'हायइत्ति संसारपरिहान्येति । 'एतावं तावे'त्यादि, एतावत् प्रश्नजातं तावदाख्याहि 'उच्यमानः' पृच्छयमानः, 'एवम्' अनेन प्रकारेण, एतस्मिन्नाख्याते पुन|रन्यत्प्रक्ष्यामीति हृदयम् । 'संकिए' इत्यादि, किमिदमिहोत्तरमिदं वा ? इति संजातशङ्कः, इदमिहोत्तरं साधु इदं च न* | साधु अतः कथमत्रोत्तरं लप्स्ये? इत्युत्तरलाभाकाडावान् काविन्तः अस्मिन्नुत्तरे दचे किमस्य प्रतीतिरुत्पत्स्यते न वा ' इत्येवं | विचिकित्सितः भेदसमावन्ने' मतेर्भङ्ग-किंकर्तव्यताव्याकुलतालक्षणमापन्नः 'कलुषमापन्नः' नाहमिह किञ्चिजानामीत्येवं ॥११४॥ स्वविषयं कालुष्यं समापन्न इति 'नो संचाएइ'त्ति न शक्नोति 'पमोक्खमक्खाइ'ति प्रमुच्यते पर्यनुयोगबंधनादनेनेति प्रमोक्षम्-उत्तरम् 'आख्यातुं' वक्तुम् । 'महया जणसंमद्देइ वा जणवूहे इ वा' इत्यत्रेदमन्यद् दृश्यम्-'जणबोले इ |वा जणकलकले इ वा जणुम्मी इ वा जणुकलिया इ वा जणसंनिवाए इ वा बहुजणो अण्णमण्णस्स एवमाइक्खइ ४
ACHERECRUCIES
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org