SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ एस अड्डे मम ताव रहस्सकडे हव्वमक्खाए ? जओ णं तुमं जाणसि, तए णं से भगवं गोयमे खंदयं कच्चायणस्सगोत्तं एवं वयासी एवं खलु खंदया ! मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे उप्पण्णणाणदंसणधरे अरहा जिणे केवली तीयपचुप्पन्नमणागयवियाणए सव्वन्नू सव्यदरिसी जेणं ममं एस अड्डे तव ताव रहस्सकडे हव्वमक्खाए जओ णं अहं जाणामि खंद्या । तए णं से खंदए कच्चायणस्सगोत्ते भगवं | गोयमं एवं वयासी 'उप्पण्णणाणदंसणधरे' इह यावत्करणात् 'अरहा जिणे केवली सबण्णू सबदरिसी आगासगएणं छत्ते 'मित्यादि समवसरणान्तं वाच्यमिति । 'गद्दभालिस्स'प्ति गर्दभालाभिधानपरिव्राजकस्य 'रिउब्वेयजजुव्वेयसामवेय अथव्वणवेय'त्ति, इह षष्ठीबहुवचन लोपदर्शनात् ऋग्वेदयजुर्वेद सामवेदाथर्वणवेदानामिति दृश्यम् इतिहासः - पुराणं स पञ्चमो येषां ते तथा तेषाम् 'चउन्हं वेयाणं'ति विशेष्यपदं 'निग्घंदुछडाणं 'ति निर्घण्टो नामकोशः 'संगोवंगाणं' ति अङ्गानि - शिक्षादीनि षड् उपाङ्गानि - तदुक्तप्रपञ्चनपराः प्रबन्धाः 'सरहस्साणं' ति ऐदम्पर्ययुक्तानां 'सारए'त्ति सारकोऽध्यापन द्वारेण प्रवर्त्तकः स्मारको वाऽन्येषां विस्मृतस्य सूत्रादेः स्मरणात् 'वारए'त्ति वारकोऽशुद्ध पाठनिषेधात् 'धार'त्ति | क्वचित्पाठः तत्र धारकोऽधीतानामेषां धारणात् 'पारए'त्ति पारगामी 'षडङ्गविदिति षडङ्गानि - शिक्षादीनि वक्ष्यमा - णानि, साङ्गोपाङ्गानामिति यदुक्तं तद्वेदपरिकरज्ञापनार्थम्, अथवा षडङ्गविदित्यत्र तद्विचारकत्वं गृहीतं 'विद विचारणे | इति वचनादिति न पुनरुक्तत्वमिति 'सद्वितंत विसारए 'त्ति कापिलीय शास्त्रपण्डितः, तथा 'संखाणे' त्ति गणितस्कन्धे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy