________________
व्याख्या- समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए । गोयमाइ समणे भगवं महावीरे भगवं गोयम एवं वयासी- २ शतक प्रज्ञप्तिः दच्छिसि णं गोयमा ! पुव्वसंगतियं, कहं भंते !?, खंदयं नाम, से काहं वा किहं वा केवचिरेण वा ?, एवं खलु 5
उद्देशः१ अभयदेवी
स्कन्द्रकचया वृत्तिः१
गोयमा ! तेणं कालेणं २ सावत्थीनाम नगरी होत्था वन्नओ, तत्थ णं सावत्थीए नगरीए गद्दभालिस्स अंते-दारित समयवासी खंदए णामं कच्चायणस्सगोत्ते परिव्वायए परिवसइ तं चेव जाव जेणेव ममं अंतिए तेणेव पहारेत्थ |
तसरणे आ॥११३॥ गमणाए, से तं अदूरागते बहुसंपत्ते अद्धाणपडिवणे अंतरापहे वह । अजेवणं दच्छिसि गोयमा !, भंते
गमः त्ति भगवं गोयमे समणं भगवं वंदइ नमसइ २ एवं वदासी-पहू णं भंते ! खंदए कच्चायणस्सगोत्ते देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ?, हंता पभू, जावं चणं समणे भगवं महावीरे भगवओ गोयमस्स एयमटुं परिकहेइ तावं च णं से खंदए कच्चायणस्सगोत्ते तं देसं हव्वमागते, तए णं| भगवं गोयमे खंदयं कच्चायणस्सगोत्तं अदूरआगयं जाणित्ता खिप्पामेव अब्भुढेति खिप्पामेव पञ्चुवगच्छइ
२ जेणेव खंदए कच्चायणस्सगोत्ते तेणेव उवागच्छइ २त्ता खंदयं कच्चायणस्सगोत्तं एवं वयासी-हे खंदया ! ४सागयं खंदया ! सुसागयं खंदया ! अणुरागयं खंदया ! सागयमणुरागयं खंदया ! से नूणं तुम खंदया !|| &सावत्थीए नयरीए पिंगलएणं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए-मागहा ! किं सअंते लोगे |||| ॥११३॥
अणंते लोगे ? एवं तं चेव जेणेव इहं तेणेव हव्वमागए, से नृणं खंदया ! अढे समढे?, हंता अत्थि, तए ४ाणं से खंदए कच्चा० भगवं गोयम एवं वयासी-से केणटेणं गोयमा ! तहारूवे नाणी वा तवस्सी वा जेणं तव ।।
SARGAHARACTERSAR
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org