________________
ताव आइक्खाहि वुच्चमाणे एवं, ततेणं से खंदए कच्चा गोत्ते पिंगलएणं नियंठेणं वेसालीसावएणं दोचंपितचंपि इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावण्णे कलुसमावण्णे नो संचाएइ पिंगलयस्स नियंठस्स वेसालिसावयस्स किंचिवि पमोक्खमक्खाउं तुसिणीए संचिहइ । तए णं सावत्थीए नयरीए सिंघाडग जावमहापहेसु महया जणसंमद्दे इ वा जणबूहे इ वा परिसा निगच्छइ । तए णं तस्स खंदयस्स कच्चायणस्सगोत्तस्स बहुजणस्स अंतिए एयमटुं सोचा निसम्म इमेयारूवे अब्भथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था-एवं खलु समणे भगवं महावीरे कयंगलाए नयरीए बहिया छत्तपलासए चेइए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं गच्छामि णं समणं भगवं महावीरं वंदामि नमंसामि, सेयं खलु मे समणं भगवं महावीरं वंदित्ताणमंसित्ता सकारेत्तासम्माणित्ता कल्लाणं मंगलं देवयं चेइयं | पज्जुवासित्ता इमाइं च णं एयाख्वाइं अट्ठाई हेऊई पसिणाइं कारणाई पुच्छित्तएत्तिकट्ट एवं संपेहेइ २ जेणेव परिवायावसहे तेणेव उवागच्छइ २त्ता तिदंडं च कुंडियं च कंचणियं च करोडियं च भिसियं च केसरियं च छन्नालयं च अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओ य धाउरत्ताओ य गेण्हइ गेण्हइत्ता परिव्वायावसहीओ पडिनिक्खमइ पडिनिक्खमइत्ता तिदंडकुंडियकंचणिय-18 करोडियभिसियकेसरियछन्नालयअंकुसयपवित्तगणेत्तियहत्थगए छत्तोवाहणसंजुत्ते धाउरत्तवत्थपरिहिए सा| वत्थीए नगरीए मज्झंमज्झेणं निगच्छइ निगच्छइत्ता जेणेव कयंगला नगरी जेणेव छत्तपलासए चेइए जेणेव ||
dain Education International
For Personal & Private Use Only
www.jainelibrary.org