SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ |पलिया असंखभागो उक्कोसो होइ विरहकालो उ । विजयाइसु निद्दिडो सबेसु जहण्णओ समओ ॥५॥उववायविरहकालो इय एसो वण्णिओ उ देवेसु । उबट्टणावि एवं सबेसु होइ विण्णेया ॥६॥ जहण्णेण एगसमओ उक्कोसेणं तु होति छम्मासा । विरहो सिद्धिगईए उबट्टणवजिया नियमा ॥७॥"इति ॥ ॥प्रथमशते दशमोद्देशकः ॥ १-१०॥ इति गुरुगमभङ्गः सागरस्याहमस्य, स्फुटमुपचितजाड्यः पञ्चमाङ्गस्य सद्यः। प्रथमशतपदार्थावर्तगर्तव्यतीतो, विवरणवरपोतौ प्राप्य सद्धीवराणाम् ॥१॥ ॥ इति श्रीमदभयदेवाचार्यविरचितायां भगवतीवृत्तौ प्रथमशतं समाप्तमिति ॥१॥ १-पल्यासङ्ख्यभागश्चतुर्पु विजयाविषूत्कृष्टो विरहकालस्तु भवति निर्दिष्टः सर्वेषु जघन्यतः समयः ॥ ५॥ एवमेष उपपातविरहकालो देवेषु तु वर्णितः । एवमुद्वर्तनाऽपि सर्वेषु भवति विज्ञेया ॥ ६ ॥ सिद्धिगतौ विरहो जघन्येनैकः समय उत्कर्षतः षण्मासा भवन्ति | | नियमावुद्वर्तमवर्जिताः॥७॥ Jain Education For Personal & Private Use Only HELainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy