SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१०७॥ Jain Education | | सा चेयम् - " एगो य दो य तिष्णि य संखमसंखा व एगसमएणं । उववज्जंतेवइया उबट्टंतावि एमेव ॥ १ ॥ तिर्यग्गतौ | च विरहकालो यथा - "भिन्न मुहुत्तो विगलिंदियाण संमुच्छिमाण य तहेव । बारस मुहुत्त गन्भे उक्कोस जहन्नओ समओ | ॥ १ ॥ एकेन्द्रियाणां तु विरह एव नास्ति, मनुष्यगतौ तु "वारस मुंहुत्त गन्भे मुहुत्त संमुच्छिमे चउधीसं । उक्कोस | विरहकालो दोसुवि य जहन्नओ समओ ॥ १ ॥” देवगतौ तु "भवणवण जोइसोहम्मीसाणे चडवीसइ मुहुत्ता उ । उक्को| सविरहकालो पंचसुवि जहन्नओ समओ ॥ १ ॥ णवदिण वीस मुहुत्ता बारस दस चेव दिणमुहुत्ताओ । बावीसा अद्धं | चिय पणयालअसीइदिवससयं ॥ २ ॥ संखेज्जा मासा आणयपाणएसु तह आरणचुए वासा । संखेज्जा विशेया गेवेजेसुं अओ वोच्छं ॥ ३ ॥ हेट्ठिम वाससयाई मज्झ सहस्साइ उवरिमे लक्खा । संखेज्जा विनेया जह संखेज्जं तु तीसुंपि ॥ ४ ॥ १ - एकश्च द्वौ च त्रयश्च सख्याता असङ्ख्याता वैकसमयेनोत्पद्यन्ते एतावन्त उद्वर्त्तनायां अप्येवमेव ॥ १ ॥ २ विकलेन्द्रियाणां संमूच्छिमांणां च तथैव भिन्नमुहूर्त्तः । गर्भजे द्वादशमुहूर्त्ताः उत्कर्षतो जघन्यतः समयः || १ || ३ गर्भजनरे द्वादश मुहूर्त्ताः संमूच्छिमे चतुविंशतिः । उत्कृष्टो विरहकालो द्वयोरपि जघन्यतः समयः ॥ १ ॥ ४ भवनव्यन्तरज्योतिः सौधर्मेशानेषु चतुर्विंशतिर्मुहूर्ताः । उत्कृष्टो विरहकालः पञ्चखपि जघन्यतः समयः ॥ २ ॥ नवदिनानि विंशतिर्मुहूर्त्ता द्वादश दिनानि दश मुहूर्त्ताः सार्द्धद्वाविंशतिर्दिनानि पञ्चचत्वारिं| शदशीतिः शतं दिवसानाम् || २ || आमतप्राणतयोः सङ्ख्येया मासाः, तथाऽऽरणाच्युतयोर्वर्षाणि सङ्ख्यानि ( शतादर्वाग् ) विज्ञेयानि ग्रैवेयकेष्वतो वक्ष्ये || ३ || अधस्तनेषु वर्षशतानि मध्येषु सहस्राणि उपरितनेषु लक्षाः सङ्ख्येयानि विज्ञेमानि यथासङ्ख्येन तिसष्वपि ॥ ४ ॥ For Personal & Private Use Only १ शतके उद्देशः १० उपपात विरहः सू ८२ ॥१०७॥ ainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy