________________
SSSSSSSS
माइंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ४-एवं खलु एगे जीवे एगेणं समएणं एग किरियं पकरेइ तंजहा' इत्यादि पूर्वोक्तानुसारेणाध्येयमिति । मिथ्यात्वं चास्यैवम्-ऐ-पथिकी क्रियाऽकषायोदयप्रभवा इतरा तु कषायप्रभवेति कथमेकस्यैकदा तयोः संभवः ?, विरोधादिति ॥ अनन्तरं क्रियोक्ता, क्रियावतां चोत्पादो भवतीत्युत्पादविरहप्ररूपणायाह
निरयगई णं भंते ! केवतियं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एक समयं उक्कोसेणं वारस मुहुत्ता, एवं वकंतीपयं भाणियब्वं निरवसेस, सेवं भंते ! सेवं भंते त्ति जाव विहरह (सू०८२) |॥ १-१०॥॥ पढम सयं समत्तं ॥ | 'वकंतीपर्य'ति व्युत्क्रान्तिः-जीवानामुत्पादस्तदर्थं पदं-प्रकरणं व्युत्क्रान्तिपदं तच्च प्रज्ञापनायां षष्ठं, तच्चार्थलेशत एवं द्रष्टव्यं-पञ्चेन्द्रियतिर्यग्गतौ मनुष्यगतौ देवगतौ चोत्कर्षतो द्वादश मुहूर्ताः जघन्यतस्त्वेकसमय उत्पादविरह इति, तथा-"चउवीसई मुहुत्ता १ सत्त अहोरत्त २ तह य पण्णरस ३। मासो य ४ दो य ५ चउरो ६ छम्मासा ७ विरहकालो उ॥१॥ उक्कोसो रयणाइसु सव्वासु जहण्णओ भवे समओ । एमेव य उबट्टण संखा पुण सुरवरा तुल्ला ॥२॥"
१-चतुर्विशतिर्मुहूर्तानि सप्ताहोरात्रास्तथा च पञ्चदशमासश्च द्वौ चत्वारश्च षण्मासा विरहकालस्तु ॥ १ ॥ सर्वासु रत्नाद्यासूत्कृष्टो | जघन्यतो भवेत् समयः । एवमेवोद्वर्तनापि सङ्ख्या पुनः सुरवरतुल्या ॥२॥
PRIAUSIAIAIAIAIAIAIAIA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org