________________
व्याख्या- रेति, तंजहा-हरियावहियं च संपराइयं च, [ज समयं इरियावहियं पकरेइ तं समयं संपराइयं पकरेइ, जं स. १ शतके प्रज्ञप्तिः
मयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेइ, इरियावहियाए पकरणताए संपराइयं पकरेइ संपराइय- | उद्देशः१० अभयदेवीपकरणयाए इरियावहियं पकरेइ, एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तंजहा-इरि
ऐयापथि. या वृत्तिः१ यावहियं च संपराइयं च । से कहमेयं भंने एवं ?, गोयमा! जंणं ते अण्णउत्थिया एवमाइक्खंति तं चेव जाव
कीतरयोरजे ते एवमासु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ४-एवं खलु एगे जीवे एग॥१०६॥
न्यमतं
सू ८१ समए एक किरियं पकरेइ ] परउत्थियवत्तव्वं णेयव्वं, ससमयवत्तव्वयाए नेयव्वं जाव इरियावहियं संपरा
इयं वा ॥ (सू० ८१) Pा तत्र च 'इरियावहिय'ति ईर्या-गमनं तद्विषयः पन्था-मार्ग र्यापथस्तत्र भवा ऐर्यापथिकी, केवलकाययोगप्रत्ययः | कर्मबन्ध इत्यर्थः, 'संपराइयं च'त्ति संपरैति-परिभ्रमति प्राणी भवे एभिरिति संपरायाः-कषायास्तत्प्रत्यया या सा साम्परायिकी, कषायहेतुकः कर्मबन्ध इत्यर्थः । 'परउत्थियवत्तव्वं यव्वं'ति इह सूत्रेऽन्ययूथिकवक्तव्यं स्वयमुच्चारणीयं, ग्रन्थगौरवभयेनालिखितत्वात्तस्य, तच्चेदम्-'जं समयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेइ इरि
यावहियापकरणयाए संपराइयं पकरेइ संपराइयपकरणयाए इरियावहियं पकरेइ, एवं खलु एगे जीवे एगेणं * समएणं दो किरियाओपकरेइ, तंजहा-इरियावहियं च संपराइयं चेति । 'ससमयवत्तव्वयाए णेयव्वं' सूत्रमिति | ॥१०६॥
गम्यं, सा चैवम्-'से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव संपराइयं च जे ते एव-18
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org