SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ सू २१७ व्याख्या- खेज्नं कालं । असद्दपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एग ४ ५ शतके प्रज्ञप्तिः समयं उक्कोसेणं आवलियाए असंखेजइभागं ॥ (सूत्रं २१७)॥ उद्देशः ७ अभयदेवी परमाणु___ 'परमाणु'इत्यादि द्रव्यचिन्ता 'उक्कोसेणं असंखेनं कालं'ति असंख्येयकालात्परः पुद्गलानामेकरूपेण स्थित्यभावात् 'एग-1| या वृत्तिः१३ त्वाद्यन्तरं पएसोगाढे 'मित्यादि क्षेत्रचिन्ता, 'सेए'त्ति 'सैजः' सकम्पः 'तम्मि ठाणे'त्ति अधिकृत एव 'अण्णम्मि वत्ति अधि-४ ॥२३५॥ कृतादन्यत्र 'उक्कोसेणं आवलियाए असंखेजइभागं ति पुद्गलानामाकस्मिकत्वाच्चलनस्य न निरेजत्वादीनामिवासङ्ख्येयकालत्वं, 'असंखेजपएसोगाढे'त्ति अनन्तप्रदेशावगाढस्यासम्भवादसङ्ख्यातप्रदेशावगाढ इत्युक्तं, 'निरेए'त्ति 'निरेज' निष्प्रकम्पः ॥ 'परमाणुपोग्गलस्से'त्यादि, परमाणोरपगते परमाणुत्वे यदपरमाणुत्वेन वर्त्तनमापरमाणुत्वपरिणतेः तद-||४ न्तरं-स्कन्धसम्बन्धकालः, स चोत्कर्षतोऽसङ्ख्यात इति । द्विप्रदेशिकस्य तु शेषस्कन्धसम्बन्धकालः परमाणुकालश्चान्तरकालः, स च तेषामनन्तत्वात् प्रत्येकं चोत्कर्षतोऽसङ्ख्येयस्थितिकत्वादनन्तः, तथा यो निरेजस्य कालः स सैजस्यान्तरमि-|| तिकृत्वोक्तं सैजस्यान्तरमुत्कर्षतोऽसङ्ख्यातकाल इति, यस्तु सैजस्य कालः स निरेजस्यान्तरमितिकृत्वोक्तं निरेजस्यान्तरमु-|| त्कर्षत आवलिकाया असङ्ख्यातो भाग इति । एकगुणकालकत्वादीनां चान्तरमेकगुणकालकत्वादिकालसमानमेव, न पुनबिगुणकालत्वादीनामनन्तत्वेन तदन्तरस्यानन्तत्वं, वचनप्रामाण्यात् । सूक्ष्मादिपरिणतानां त्ववस्थानतुल्यमेवान्तरं, यतो || |॥२३५॥ यदेवैकस्यावस्थानं तदेवान्यस्यान्तरं, तच्चासजयेयकालमानमिति । 'सद्दे' त्यादि तु सूत्रसिद्धम् ॥ एयस्स णं भंते ! दव्वहाणाउयस्स खेत्तट्ठाणाउयस्स ओगाहणट्ठाणाउयस्स भावहाणाउयस्स कयर २॥ Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy